close


  • श्रीमहाभारततात्पर्यनिर्णयः

ओं श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितः
श्री महाभारततात्पर्यनिर्णयः

अथ प्रथमोऽध्यायः
(सर्वशास्त्रतात्पर्यनिर्णयः )

 

ओं । नारायणाय परिपूर्णगुणार्णवाय विश्वोदयस्थितिलयोन्नियतिप्रदाय ।
ज्ञानप्रदाय विबुधासुरसौख्यदुःखसत्कारणाय वितताय नमो नमस्ते । १.१ ।
आसीदुदारगुणवारिधिरप्रमेयो नारायणः परतमः परमात्स एकः ।
सं शान्तसं विदखिलं जठरे निधाय लक्ष्मीभुजान्तरगतः स्वरतोऽपि चाग्रे । १.२ ।
तस्योदरस्थजगतः सदमन्दसान्द्रस्वानन्दतुष्टवपुषोऽपि रमारमस्य ।
भूत्यै निजाण्स्रितजनस्य हि सृज्यसृष्टावीक्षा बभूव परनामनिमेषकान्ते । १.३ ।
दृष्ट्वा स चेतनगणान् जठरे शयानानानन्दमात्रवपुषः सृतिविप्रमुक्तान् ।
ध्यानं गतान् सृतिगतां श्च सुषुप्तिसं स्थान् ब्रह्मादिकान् कलिपरान्मनुजां स्तथैक्षत् । १.४ ।
स्रक्ष्ये हि चेतनगणान् सुखदुःखमध्यसम्प्राप्तये तनुभृतां विहृतिं ममेच्छन् ।
सोऽयं विहार इह मे तनुभृत्स्वभावसम्भूतये भवति भूतिकृदेव भूत्याः । १.५ ।
इत्थं विचिन्त्य परमः स तु वासुदेवनामा बभूव निजमुक्तिपदप्रदाता ।
तस्याज्ञयैव नियताऽथ रमाऽपि रूपं बभ्रे द्वितीयमपि यत्प्रवदन्ति मायाम् । १.६ ।
सङ्कर्षणण्स्च स बभूव पुनः सुनित्यः सं हारकारणवपुस्तदनुज्ञयैव ।
देवी जयेत्यनु बभूव स सृष्टिहेतोः प्रद्युम्नतामुपगतः कृतितां च देवी । १.७ ।
स्थित्यै पुनः स भगवाननिरुद्धनामा देवी चशान्तिरभवच्छरदां सहस्रम् ।
स्थित्वा स्वमूर्तिभिरमूभिरचिन्त्यशक्तिः प्रद्युम्नरूपक इमां श्चरमात्मनेऽदात् । १.८ ।
निर्देहकान् स भगवाननिरुद्धनामा जीवान् स्वकर्मसहितानुदरे निवेश्य ।
चक्रेऽथ देहसहितान् क्रमशः स्वयम्भुप्राणात्मशेषगरुडेण्समुखान् समग्रान् । १.९ ।
पञ्चात्मकः स भगवान् द्विषडात्मकोऽभूत्पञ्चद्वयी शतसहस्रपरोऽमितश्च ।
इ.एकः समोऽप्यखिलदोषसमुज्झितोऽपि सर्वत्र पूर्णगुणकोऽपि बहूपमोऽभूत् । १.१० ।
निर्दोषपूर्णगुणविग्रह आत्मतन्त्रो निश्चेतनात्मकशरीरगुणैश्च हीनः ।
आनन्दमात्रकरपादमुखोदरादिः सर्वत्र च स्वगतभेदविवर्जितात्मा । १.११ ।
कालाच्च देशगुणतोऽस्य न चाऽदिरन्तो वृद्धिक्षयौ न तु परस्य सदातनस्य ।
नैतादृशः क्व च बभूव न चैव भाव्यो नास्त्युत्तरः किमु परात्परमस्य विष्णोः । १.१२ ।
सर्वज्ञ ईश्वरतमः स च सर्वशक्तिः पूर्णाव्ययात्मबलचित्सुखवीर्यसारः ।
यस्याऽज्ञया रहितमिन्दिरया समेतं ब्रह्मेशपूर्वकमिदं न तु कस्य चेशम् । १.१३ ।
आभासकोऽस्य पवनः पवनस्य रुद्रः शेषात्मको गरुड एव च शक्रकामौ ।
वीन्द्रेशयोस्तदपरे त्वनयोश्च तेषामृष्यादयः क्रमश ऊनगुणाः शतां शाः । १.१४ ।
आभासका त्वथ रमाऽस्य मरुत्स्वरूपाच्छ्रेष्ठाऽप्यजात्तदनु गीः शिवतो वरिष्ठा ।
तस्या उमा विपतिनी च गिरस्तयोऽस्तु शच्यादिकाः क्रमश एव यथा पुमां सः । १.१५ ।
ताभ्यश्च ते शतगुणैर्दशतो वरिष्ठाः पञ्चोत्तरैरपि यथाक्रमतः श्रुतिस्थाः ।
शब्दो बहुत्ववचनः शतमित्यतश्च श्रुत्यन्तरेषु बहुधोक्तिविरुद्धता न। १.१६ ।
तेषां स्वरूपमिदमेव यतोऽथ मुक्ता अप्येवमेव सततोच्चविनीचरूपाः ।
शब्दः शतं दशसहस्रमिति स्म यस्मात्तस्मान्न हीनवचनोऽथ ततोऽग्र्यरूपाः । १.१७ ।
एवं नरोत्तमपरास्तु विमुक्तियोग्या अन्ये च सं सृतिपरा असुरास्तमोगाः ।
एवं सदैव नियमः क्वचिदन्यथा नयावन्न पूर्तिरुत सं सृतिगाः समस्ताः । १.१८ ।
पूर्तिश्च नैव नियमाद्भविता हि यस्मात्तस्मात्समाप्तिमपि यान्ति न जीवसऽ न्घाः ।
आनन्त्यमेव गणण्सोऽस्ति यतो हि तेषामित्थं ततः सकलकालगता प्रवृत्तिः । १.१९ ।
एतैः सुरादिभिरतिप्रतिभादियुक्तैर्युक्तैः सहैव सततं प्रविचिन्तयद्भिः ।
पूर्तेरचिन्त्यमहिमः परमः परात्मा नारायणोऽस्य गुणविस्तृतिरन्यगा क्व । १.२० ।
साम्यं न चास्य परमस्य च केन चाऽप्यं मुक्तेन च क्वचिदतस्त्वभिदा कुतोऽस्य ।
प्राप्येत चेतनगणैः सततास्वतन्त्रैर्नित्यस्वतन्त्रवपुषः परमात्परस्य । १.२१ ।
इइ.अर्थोऽयमेव निखिलैरपि वेदवाक्यै रामायणैः सहितभारतपञ्चरात्रैः ।
अन्यैश्च शास्त्रवचनैः सहतत्त्वसूत्रैर्निर्णीयते सहृदयं हरिणा सदैव । १.२२ ।
ऽनारायणस्य न समःऽऽपुरुषोत्तमोऽहं
जीवाक्षरे ह्यतिगतोऽस्मिऽ ततो "ऽन्यदार्तम्"१ ।
"मुक्तोऽपसृप्य"२ऽइह नास्ति कुतश्च कश्चित्ऽ
"नानेव"३ऽधर्मपृथगात्मदृगेत्यधो हिऽ । १.२३ ।
"आभास एव"४ऽपृथगीशत एष जीवोऽ
ऽमुक्तस्य नास्ति जगतो विषये तु शक्तिःऽ ।
ऽमात्रापरोऽसि न तु तेऽश्नुवते महित्वंऽ
ऽषाड्गुण्यविग्रहऽऽसुपूर्णगुणैकदेहःऽ । १.२४ ।
ऽमाहात्म्यदेहऽऽसृतिमुक्तिगतेऽऽशिवश्च ब्रह्मा
च तद्गुणगतौ न कथञ्चनेशौऽ ।
ऽन श्रीः कुतस्तदपरेऽऽऽस्य सुखस्य मात्रामण्
स्नन्ति मुक्तसुगणाण्स्च शतावरेणऽ । १.२५ ।
"आभासकाभासपरावभासरूपाण्यजस्राणि च चेतनानाम् ।
विष्णोः सदैवाति वशात्कदापि गच्छन्ति केशादिगणा न मुक्तौ" । १.२६ । ५
ऽयस्मिन् परेऽन्येऽप्यजजीवकोशाऽ
ऽनाहं परायुर्न मरीचिमुख्याःऽ ।
ऽजानन्ति यद्गुणगणान्न रमादयोऽपि
नित्यस्वतन्त्र उत कोऽस्ति तदन्य ईशःऽ । १.२७ ।
ऽनैवैक एव पुरुषः पुरुषोत्तमोऽसावेकह्
. कुतः स पुरुषोऽऽयत एव जात्या ।
अर्थात्श्रुतेश्च गुणतो निजरूपतश्च
नित्यान्य एव कथमस्मि स इत्यपि स्यात्ऽ । १.२८ ।
१ बृ. उ. ५.५.१
२ ब्र. सू. १.३.२
३ क. उ. ४.११
४ ब्र. सू. २.३.५०
५ "îअभासक" इत्यादि श्रुतिवचनमेव । न स्ववचनम्  भा. प्र.
इइइ.ऽसर्वोत्तमो हरिरिदं तु तदाज्ञयैव
चेत्तुं क्षमं स तु हरिः परमस्वतन्त्रः ।
पूर्णाव्ययागणितनित्यगुणार्णवोऽसौऽ
इत्येव वेदवचनानि परोक्तयश्च । १.२९ ।
"ऋगादयश्च चत्वारः पञ्चरात्रं च भारतम् ।
मूलरामायणं ब्रह्मसूत्रं मानं स्वतः स्मृतम् । १.३० ।
अविरुद्धं च यत्त्वस्य प्रमाणं तच्च नान्यथा ।
एतद्विरुद्धं यत्तु स्यान्न तन्मानं कथञ्चन । १.३१ ।
वैष्णवानि पुराणानि पञ्चरात्रात्मकत्वतः ।
प्रमाणान्येव मन्वाद्याः स्मृतयोऽप्यनुकूलतः । १.३२ ।
एतेषु विष्णोराधिक्यमुच्यतेऽन्यस्य न क्वचित् ।
अतस्तदेव मन्तव्यं नान्यथा तु कथञ्चन । १.३३ ।
मोहार्थान्यन्यशास्त्राणि कृतान्येवाऽज्ञया हरेः ।
अतस्तेषूक्तमग्राह्यमसुराणां तमोगतेः । १.३४ ।
यस्मात्कृतानि तानीह विष्णुनोक्तैः शिवादिभिः ।
एषां यन्न विरोधि स्यात्तत्रोक्तं तन्न वार्यते । १.३५ ।
विष्ण्वाधिक्यविरोधीनि यानि वेदवचां स्यपि ।
तानि योज्यान्यानुकूल्याद्विष्ण्वाधिक्यस्य सर्वशः । १.३६ ।
अवतारेषु यत्किञ्चिद्दर्शयेन्नरवद्धरिः ।
तच्चासुराणां मोहाय दोषा विष्णोर्नहि क्वचित् । १.३७ ।
अज्ञत्वं पारवश्यं वा वेधभेदादिकं तथा ।
तथा प्राकृतदेहत्वं देहत्यागादिकं तथा । १.३८ ।
अनीशत्वं च दुःखित्वं साम्यमन्यैश्च हीनताम् ।
प्रदर्शयति मोहाय दैत्यादीनां हरिः स्वयम् । १.३९ ।
इव्.न तस्य कश्चिद्दोषोऽस्ति पूर्णाखिलगुणो ह्यसौ ।
सर्वदेहस्थरूपेषु प्रादुर्भावेषु चेश्वरः । १.४० ।
ब्रह्माद्यभेदः साम्यं वा कुतस्तस्य महात्मनः ।
यदेवं वाचकं शास्त्रं तद्धि शास्त्रं परं मतम् । १.४१ ।
निर्णयायैव यत्प्रोक्तं ब्रह्मसूत्रं तु विष्णुना ।
व्यासरूपेण तद्ग्राह्यं तत्रोक्ताः सर्वनिर्णयाः । १.४२ ।
यथार्थवचनानां च मोहार्थानां च सं शयम् ।
अपनेतुं हि भगवान् ब्रह्मसूत्रमचीक्लृपत् । १.४३ ।
तस्मात्सूत्रार्थमागृह्य कर्तव्यः सर्वनिर्णयः ।
सर्वदोषविहीनत्वं गुणैः सर्वैरुदीर्णता । १.४४ ।
अभेदः सर्वरूपेषु जीवभेदः सदैव च ।
विष्णोरुक्तानि सूत्रेषु सर्ववेदेड्यता तथा । १.४५ ।
तारतम्यं च मुक्तानां विमुक्तिर्विद्यया तथा ।
तस्मादेतद्विरुद्धं यन्मोहाय तदुदाहृतम् । १.४६ ।
तस्माद्ये ये गुणा विष्णोर्ग्राह्यास्ते सर्व एव तु" ।
इत्याद्युक्तं भगवता भविष्यत्पर्वणि स्फुटम् । १.४७ ।
"एष मोहं सृजाम्याण्सु यो जनान्मोहयिष्यति ।
त्वं च रुद्र महाबाहो मोहशास्त्राणि कारय । १.४८ ।
अतत्थ्यानि वितत्थ्यानि दर्शयस्व महाभुज ।
प्रकाण्सं कुरु चाऽत्मानमप्रकाण्सं च मां कुरु" । १.४९ ।
इति वाराहवचनं ब्रह्माण्डोक्तं तथाऽपरम् ।
"अमोहाय गुणा विष्णोराकारश्चिच्छरीरता । १.५० ।
निर्दोषत्वं तारतम्यं मुक्तानामपि चोच्यते ।
एतद्विरुद्धं यत्सर्वं तन्मोहाय इति निर्णयः " । १.५१ ।
व्.स्कान्देऽप्युक्तं शिवेनैव षण्मुखायैव सादरम् ।
शिवशास्त्रेऽपि तद्ग्राह्यं भगवच्छास्त्रयोगि यत् । १.५२ ।
"परमो विष्णुरेवैकस्तज्ज्ञानं मोक्षसाधनम् ।
शास्त्राणां निर्णयस्त्वेष तदन्यन्मोहनाय हि । १.५३ ।
ज्ञानं विना तुया मुक्तिः साम्यं च मम विष्णुना ।
तीर्थाऽदिमात्रतो ज्ञानं ममाऽधिक्यं च विष्णुतः । १.५४ ।
अभेदश्चास्मदादीनां मुक्तानां हरिणा तथा ।
इत्यादि सर्वं मोहाय कथ्यते पुत्र नान्यथा"६ । १.५५ ।
उक्तं पाद्मपुराणे चशैव एव शिवेन तु ।
यदुक्तं हरिणा पूर्वमुमायै प्राह तद्धरः । १.५६ ।
"त्वामाराध्य तथा ण्सम्भो ग्रहीष्यामि वरं सदा ।
द्वापराऽदौ युगे भूत्वा कलया मानुषाऽदिषु । १.५७ ।
स्वाऽगमैः कल्पितैस्त्वं च जनान्मद्विमुखान् कुरु ।
मां च गोपाय येन स्यात्सृष्टिरेषोत्तराधरा"७ । १.५८ ।
न च वैष्णवशास्त्रेषु वेदेष्वपि हरेः परः ।
क्वचिदुक्तोऽन्यशास्त्रेषु परमो विष्णुरीरितः । १.५९।
निर्दोषत्वाच्च वेदानां वेदोक्तं ग्राह्यमेव हि ।
वेदेषु च परो विष्णुः सर्वस्मादुच्यते सदा । १.६० ।
"अस्य देवस्य मील्. हुषो वया विष्णोरेषस्य प्रभृथे हविर्भिः ।
विदे हि रुद्रो रुद्रियं महित्वं यासिष्टं वर्तिरश्वनाविरावत्"८ । १.६१ ।
६ पद्मपुराण ६.७१.११४११६ ।
७ पद्मपुराण ६.७१.१०६१०७
८ ऋग्वेद ७.४०.५
वि."स्तुहि श्रुतं गर्तसदं युवानं मृगं न भीममुपहत्नुमुग्रम्"९ ।
"यं कामये तं तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम्"१० । १.६२ ।
"एको नारायण आसीन्न ब्रह्मा न चशङ्करः " ।
"वासुदेवो वा इदमग्र आसीन्न ब्रह्मा न चशङ्करः " । १.६३ ।
"यदा पश्यः पश्यते रुग्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम् ।
तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति"११ । १.६४ ।
"यो वेद निहितं गुहायां परमे व्योमन् ।
सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता"१२ । १.६५ ।
"प्र घा न्वस्य महतो महानि सत्या सत्यस्य करणानि वोचम्"१३ ।
"सत्यमेनमनु विश्वे मदन्ति रातिं देवस्य गृणतो मघोनः " १४ । १.६६ ।
"यच्चिकेत सत्यमित्तन्न मोघं वसु स्पार्हमुत जेतोऽत दाता"१५ ।
"सत्यः सो अस्य महिमा गृणे ण्सवो यज्ञेषु विप्रराज्ये"१६ । १.६७ ।
"सत्या विष्णोर्गुणाः सर्वे सत्या जीवेशयोर्भिदा ।
सत्यो मिथो जीवभेदः सत्यं च जगदीदृशम् । १.६८ ।
असत्यः स्वगतो भेदो विष्णोर्नान्यदसत्यकम् ।
जगत्प्रवाहः सत्योऽयं पञ्चभेदसमन्वितः । १.६९ ।
जीवेशयोर्भिदा चैव जीवभेदः परस्परम् ।
जडेण्सयोर्जडानां च जडजीवभिदा तथा । १.७० ।
पञ्चभेदा इमे नित्याः सर्वावस्थासु सर्वशः ।
९ ऋग्वेद २.३३.११
१० ऋग्वेद १०.१२५.५
११ मु. उ. ३.१.३
१२ तै. उ. २.१
१३ ऋग्वेद २.१५.१
१४ ऋग्वेद ४.१७.५
१५ ऋग्वेद १०.५५.६
१६ ऋग्वेद ८.३.४
विइ.मुक्तानां च न हीयन्ते तारतम्यं च सर्वदा । १.७१ ।
क्षितिपा मनुष्यगन्धर्वा दैवाण्स्च पितरश्चिराः ।
आजानजाः कर्मजाण्स्च देवा इन्द्रः पुरन्दरः । १.७२ ।
रुद्रः सरस्वती वायुर्मुक्ताः शतगुणोत्तराः ।
एको ब्रह्मा च वायुश्च वीन्द्रो रुद्रसमस्तथा ।
एको रुद्रस्तथा ण्सेषो नकश्चिद्वायुना समः । १.७३ ।
मुक्तेषु ण्स्रीस्तथा वायोः सहस्रगुणिता गुणैः ।
ततोऽनन्तगुणो विष्णुर्न कश्चित्तत्समः सदा" । १.७४ ।
इत्यादि वेदवाक्यं विष्णोरुत्कर्षमेव वक्त्युच्चैः ।
तात्पर्यं महदत्रेत्युक्तं "यो माम्"१७ इति स्वयं तेन । १.७५ ।
"भूम्नो ज्यायस्त्वम्"१८ इति ह्युक्तं सूत्रेषु निर्णयात्तेन । १९
तत्प्रीत्यैव च मोक्षः प्राप्यस्तेनैव नान्येन । १.७६ ।
"नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना ण्स्रुतेन ।
यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनुं स्वाम्"२० । १.७७ ।
"विष्णुर्हि दाता मोक्षस्य वायुश्च तदनुज्ञया ।
मोक्षो ज्ञानं च क्रमशो मुक्तिगो भोग एव च । १.७८ ।
उत्तरेषां प्रसादेन नीचानां नान्यथा भवेत् ।
सर्वेषां च हरिर्नित्यं नियन्ता तद्वशाः परे । १.७९ ।
तारतम्यं ततो ज्ञेयं सर्वोच्चत्वं हरेस्तथा ।
एतद्विना न कस्यापि विमुक्तिः स्यात्कथञ्चन । १.८० ।
१७ भगवद्गीता १५.१९
१८ ब्र. सू. ३.३.५९
१९ "इति" शब्दः प्रकारवचनः । अनेन प्रकारेण "जन्माद्यस्य यतः " (ब्र. सू. १.१.२),
"द्युम्भ्वाद्यायतनं स्वशब्दात्" (ब्र. सू. १.३.१), "अक्षरमम्बरान्धृतेः " (ब्र. सू. १.३.१०),
"सर्वोपेता च तद्दर्शनाद्" (ब्र. सू. २.१.३१) इत्यादि सूत्रेषु उक्तं , इति भावः ।
अतः "सूत्रेषु" इति बहुवचनम् भा. प्र.
२० क. उ. १.२.२३, मु. उ. ३.२.३
विइइ.पञ्चभेदां श्च विज्ञाय विष्णोः स्वाभेदमेव च ।
निर्दोषत्वं गुणाद्रेकं ज्ञात्वा मुक्तिर्नचान्यथा । १.८१ ।
अवतारान् हरेर्ज्ञात्वा नावतारा हरेश्च ये ।
तदावेशां स्तथा सम्यग्ज्ञात्वा मुक्तिर्नचान्यथा । १.८२ ।
सृष्टिरक्षाऽहृतिज्ञाननियत्यज्ञानबन्धनान् ।
मोक्षं च विष्णुतस्त्वेव ज्ञात्वा मुक्तिर्नचान्यथा । १.८३ ।
वेदां श्च पञ्चरात्राणि सेतिहासपुराणकान् ।
ज्ञात्वा विष्णुपरानेव मुच्यते नान्यथा क्वचित् । १.८४ ।
माहात्म्यज्ञानपूर्वस्तु सुदृढः सर्वतोऽधिकः ।
स्नेहो भक्तिरिति प्रोक्तः तया मुक्तिर्नचान्यथा । १.८५ ।
त्रिविधा जीवसऽ न्घास्तु देवमानुषदानवाः ।
तत्र देवा मुक्तियोग्या मानुषेषूत्तमास्तथा । १.८६ ।
मध्यमा मानुषा येतु सृतियोग्याः सदैव हि ।
अधमा निरयायैव दानवास्तु तमोलयाः । १.८७ ।
मुक्तिर्नित्या तमश्चैव नाऽवृत्तिः पुनरेतयोः ।
देवानां निरयो नास्ति तमश्चापि कथञ्चन । १.८८ ।
नासुराणां तथा मुक्तिः कदाचित्केनचित्क्वचित् ।
मानुषाणां मध्यमानां नैवैतद्द्वयमाप्यते । १.८९ ।
असुराणां तमः प्राप्तिस्तदा नियमतो भवेत् ।
यदा तुज्ञानिसद्भावे नैव गृह्णन्ति तत्परम् । १.९० ।
तदा मुक्तिश्च देवानां यदा प्रत्यक्षगो हरिः ।
स्वयोग्ययोपासनया तन्वा तद्योग्यया तथा । १.९१ ।
सर्वैर्गुणैर्ब्रह्मणा तु समुपास्यो हरिः सदा ।
इx.आनन्दो ज्ञः सदात्मेति ह्युपास्यो मानुषैर्हरिः । १.९२ ।
यथाक्रमं गुणोद्रेकात्तदन्यैरा विरिञ्चतः ।
ब्रह्मत्वयोग्या ऋजवो नाम देवाः पृथग्गणाः । १.९३ ।
तैरेवाप्यं पदं तत्तु नैवान्यैः साधनैरपि ।
एवं सर्वपदानां तु योग्याः सन्ति पृथग्गणाः । १.९४ ।
तस्मादनाद्यनन्तं हि तारतम्यं चिदात्मनाम् ।
तच्च नैवान्यथा कर्तुं शक्यं केनापि कुत्रचित् । १.९५ ।
अयोग्यमिच्छन् पुरुषः पतत्येव न सं शयः ।
तस्माद्योग्यानुसारेण सेव्यो विष्णुः सदैव हि । १.९६ ।
अच्छिद्रसेवनाच्चैव निष्कामत्वाच्च योग्यतः ।
द्रष्टुं शक्यो हरिः सर्वैर्नान्यथा तु कथञ्चन । १.९७ ।
नियमोऽयं हरेर्यस्मान्नोल्लङ्घ्यः सर्वचेतनैः ।
सत्यसङ्कल्पतो विष्णुर्नान्यथा च करिष्यति । १.९८ ।
दानतीर्थतपोयज्ञपूर्वाः सर्वेऽपि सर्वदा ।
अङ्गानि हरिसेवायां भक्तिस्त्वेका विमुक्तये" ।
भविष्यत्पर्ववचनमित्येतदखिलं परम् । १.९९ ।
"ण्सृण्वे वीर उग्रमुग्रं दमायन्नन्यमन्यमतिनेनीयमानः ।
एधमानद्विल्. उभयस्य राजा चोष्कूयते विश इन्द्रो मनुष्यान् । १.१०० ।
परा पूर्वेषां सख्या वृणक्ति वितर्तुराणो अपरेभिरेति ।
अनानुभूतीरवधून्वानः पूर्वीरिन्द्रः शरदस्तर्तरीति"२१ । १.१०१ ।
"तमेवं विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते"२२ ।
२१ ऋग्वेद ६.४७.१६१७
२२ तै. आ. ३.१२.१७
x."तमेव विदित्वाऽति मृत्युमेति नान्यः पन्था विद्यतेऽयनाय"२३ । १.१०२ ।
"यस्य देवे परा भक्तिर्यथादेवे तथा गुरौ ।
तस्यैते कथिता ह्यर्थाः प्रकाण्सन्ते महात्मनः " २४ । १.१०३ ।
"भक्त्यर्थान्यखिलान्येव भक्तिर्मोक्षाय केवला ।
मुक्तानामपि भक्तिर्हि नित्यानन्दस्वरूपिणी । १.१०४ ।
ज्ञानपूर्वः परः स्नेहो नित्यो भक्तिरितीर्यते" ।
इत्यादि वेदवचनं साधनप्रविधायकम् । १.१०५ ।
"निश्शेषधर्मकर्ताऽप्यभक्तस्ते नरके हरे ।
सदा तिष्ठति भक्तश्चेद्ब्रह्महाऽपि विमुच्यते" । १.१०६ ।
"धर्मो भवत्यधर्मोऽपि कृतो भक्तैस्तवाऽच्युत ।
पापं भवति धर्मोऽपि यो न भक्तैः कृतो हरे" । १.१०७ ।
"भक्त्या त्वनन्यया ण्सक्य अहमेवं विधोऽर्जुन ।
ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप"२५ । १.१०८ ।
"अनादिद्वेषिणो दैत्या विष्णौ द्वेषो विवर्धितः ।
तमस्यन्धे पातयति दैत्यानन्ते विनिश्चयात् । १.१०९ ।
पूर्णदुःखात्मको द्वेषः सोऽनन्तो ह्यवतिष्ठते ।
पतितानां तमस्यन्धे निः शेषसुखवर्जिते । १.११० ।
जीवाभेदो निर्गुणत्वमपूर्णगुणता तथा ।
साम्याधिक्ये तदन्येषां भेदस्तद्गत एव च । १.१११ ।
प्रादुर्भावविपर्यासस्तद्भक्तद्वेष एव च ।
तत्प्रमाणस्य निन्दा च द्वेषा एतेऽखिला मताः । १.११२ ।
२३ श्वे. उ. ३.८
२४ श्वे. उ. ६.२३
२५ भगवद्गीता ११.५४
xइ.एतैर्विहीना या भक्तिः सा भक्तिरिति निश्चिता ।
अनादिभक्तिर्देवानां क्रमाद्वृद्धिं गतैव सा । १.११३ ।
अपरोक्षदृशेर्हेतुर्मुक्तिहेतुश्च सा पुनः ।
सैवाऽनन्दस्वरूपेण नित्या मुक्तेषु तिष्ठति । १.११४ ।
यथा ण्सौक्ल्यादिकं रूपं गोर्भवत्येव सर्वदा ।
सुखज्ञानादिकं रूपमेवं भक्तेर्न चान्यथा । १.११५ ।
भक्त्यैव तुष्टिमभ्येति विष्णुर्नान्येन केनचित् ।
स एव मुक्तिदाता च भक्तिस्तत्रैककारणम् । १.११६ ।
ब्रह्मादीनां च मुक्तानां तारतम्ये तु कारणम् ।
तारतम्यस्थिताऽनादिनित्या भक्तिर्न चेतरत् । १.११७ ।
मानुषेष्वधमाः किञ्चिद्द्वेषयुक्ताः सदा हरौ ।
दुःखनिष्ठास्ततस्तेऽपि नित्यमेव न सं शयः । १.११८ ।
मध्यमा मिश्रभूतत्वान्नित्यं मिश्रफलाः स्मृताः ।
किञ्चिद्भक्तियुता नित्यमुत्तमास्तेन मोक्षिणः । १.११९ ।
ब्रह्मणः परमा भक्तिः सर्वेभ्यः परमस्ततः " ।
इत्यादीनि च वाक्यानि पुराणेषु पृथक्पृथक् । १.१२० ।
"षण्णवत्यङ्गुलो यस्तु न्यग्रोधपरिमण्डलः ।
सप्तपादश्चतुर्हस्तो द्वात्रिं शल्लक्षणैर्युतः ।
असं शयः सं शयच्छिद्गुरुरुक्तो मनीषिभिः । १.१२१ ।
तस्माद्ब्रह्मा गुरुर्मुख्यः सर्वेषामेव सर्वदा ।
अन्येऽपि स्वात्मनो मुख्याः क्रमाद्गुरव ईरिताः । १.१२२ ।
क्रमाल्लक्षणहीनाण्स्च लक्षणालक्षणैः समाः ।
मानुषा मध्यमाः सम्यग्दुर्लक्षणयुतः कलिः । १.१२३ ।
xइइ.सम्यग्लक्षणसम्पन्नो यद्दद्यात्सुप्रसन्नधीः ।
शिष्याय सत्यं भवति तत्सर्वं नात्र सं शयः । १.१२४ ।
अगम्यत्वाद्धरिस्तस्मिन्नाविष्टो मुक्तिदो भवेत् ।
नातिप्रसन्नहृदयो यद्दद्याद्गुरुरप्यसौ ।
न तत्सत्यं भवेत्तस्मादर्चनीयो गुरुः सदा । १.१२५ ।
स्वावराणां गुरुत्वं तु भवेत्कारणतः क्वचित् ।
मर्यादार्थं तेऽपि पूज्या न तु यद्वत्परो गुरुः " ।
इत्येतत्पञ्चरात्रोक्तं पुराणेष्वनुमोदितम् । १.१२६ ।
"यदा मुक्तिप्रदानस्य स्वयोग्यं पश्यति ध्रुवम् ।
रूपं हरेस्तदा तस्य सर्वपापानि भस्मसात् । १.१२७ ।
यान्ति पूर्वाण्युत्तराणि नश्लेषं यान्ति कानिचित् ।
मोक्षण्स्च नियतस्तस्मात्स्वयोग्यहरिदर्शने" । १.१२८ ।
भविष्यत्पर्ववचनमित्येतत्सूत्रगं तथा । २६
श्रुतिश्च तत्परा तद्वत्"तद्यथा"२७ इत्यवदत्स्फुटम् । १.१२९ ।
"मुक्तास्तु मानुषा देवान् देवा इन्द्रं स शङ्करम् ।
स ब्रह्माणं क्रमेणैव तेन यान्त्यखिला हरिम् । १.१३० ।
उत्तरोत्तरवश्याण्स्च मुक्ता रुद्रपुरस्सराः ।
निर्दोषा नित्यसुखिनः पुनरावृत्तिवर्जिताः ।
स्वेच्छयैव रमन्तेऽत्र नानिष्टं तेषु किञ्चन । १.१३१ ।
असुराः कलिपर्यन्ता एवं दुःखोत्तरोत्तराः ।
कलिर्दुःखाधिकस्तेषु तेऽप्येवं ब्रह्मवद्गणाः । १.१३२ ।
२६ऽएतत्सूत्रगम्ऽ इत्यस्य एतत्प्रमेयं सूत्रगम् ।
"तदधिगम उत्तरपूर्वाघयोरश्लेषविनाण्सौ तद्व्यपदेशाद्"
(ब्र. सू. ४.१.१३) इति सूत्रगतम्, इत्यर्थः भा. प्र.
२७ छा. उ. ४.१४.३
xइइइ.तथाऽन्येऽप्यसुराः सर्वे गणा योग्यतया सदा ।
ब्रह्मैवं सर्वजीवेभ्यः सदा सर्वगुणाधिकः । १.१३३ ।
मुक्तोऽपि सर्वमुक्तानामाधिपत्ये स्थितः सदा ।
आण्स्रयस्तस्य भगवान् सदा नारायणः प्रभुः " । १.१३४ ।
इति ऋग्यजुः सामाथर्वपञ्चरात्रेतिहासतः ।
पुराणेभ्यस्तथाऽन्येभ्यः शास्त्रेभ्यो निर्णयः कृतः । १.१३५ ।
विष्ण्वाज्ञयैव विदुषा तत्प्रसादबलोन्नतेः ।
आनन्दतीर्थमुनिना पूर्णप्रज्ञाभिधायुजा । १.१३६ ।
तात्पर्यं शास्त्राणां सर्वेषामुत्तमं मया प्रोक्तम् ।
प्राप्यानुज्ञां विष्णोरेतज्ज्ञात्वैव विष्णुराप्योऽसौ । १.१३७ ।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते
श्रीमहाभारततात्पर्यनिर्णये
सर्वशास्त्रतात्पर्यनिर्णयो नाम प्रथमोऽध्यायः

***********************************************************************

 


अथ द्वितीयोऽध्यायः
(वाक्योद्धारः )

 

ओं । जयति हरिरचिन्त्यः सर्वदेवैकवन्द्यः परमगुरुरभीष्टावाप्तिदः सज्जनानाम् ।
निखिलगुणगणार्णो नित्यनिर्मुक्तदोषः सरसिजनयनोऽसौ श्रीपतिर्मानदो नः । २.१ ।
उक्तः पूर्वेऽध्याये शास्त्राणां निर्णयः परो दिव्यः ।
श्रीमद्भारतवाक्यान्येतैरेवाध्यवस्यन्ते । २.२ ।
क्वचिद्ग्रन्थान् प्रक्षिपन्ति क्वचिदन्तरितानपि ।
कुर्युः क्वचिच्च व्यत्यासं प्रमादात्क्वचिदन्यथा । २.३ ।
अनुत्सन्ना अपि ग्रन्था व्याकुला इति सर्वशः ।
उत्सन्नाः प्रायशः सर्वे कोट्यं शोऽपि न वर्तते । २.४ ।
ग्रन्थोऽप्येवं विलुल्. इतः किम्वर्थो देवदुर्गमः ।
कलावेवं व्याकुलिते निर्णयाय प्रचोदितः । २.५ ।
हरिणा निर्णयान् वच्मि विजानं स्तत्प्रसादतः ।
शास्त्रान्तराणि सञ्जानन् वेदां श्चास्य प्रसादतः । २.६ ।
देशे देशे तथा ग्रन्थान् दृष्ट्वा चैव पृथग्विधान् ।
यथा स भगवान् व्यासः साक्षान्नारायणः प्रभुः । २.७ ।
जगाद भारताद्येषु तथा वक्ष्ये तदीक्षया ।
सङ्क्षेपात्सर्वशास्त्रार्थं भारतार्थानुसारतः ।
निर्णयः सर्वशास्त्राणां भारतं परिकीर्तितम् । २.८ ।
"भारतं सर्ववेदाण्स्च तुलामारोपिताः पुरा ।
देवैर्ब्रह्मादिभिः सर्वैरृषिभिश्च समन्वितैः ।
व्यासस्यैवाऽज्ञया तत्र त्वत्यरिच्यत भारतम्" । २.९ ।
"महत्वाद्भारवत्वाच्च महाभारतमुच्यते ।
xव्.निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते"२८ । २.१० ।
"निर्णयः सर्वशास्त्राणां सदृष्टान्तो हि भारते ।
कृतो विष्णुवशत्वं हि ब्रह्मादीनां प्रकाण्सितम् । २.११ ।
यतः कृष्णवशे सर्वे भीमाद्याः सम्यगीरिताः ।
सर्वेषां ज्ञानदो विष्णुर्यशोदातेति चोदितः । २.१२ ।
यस्माद्व्यासात्मना तेषां भारते यश ऊचिवान् ।
ज्ञानदश्च शुकादीनां ब्रह्मरुद्रादिरूपिणाम् । २.१३ ।
ब्रह्माधिकश्च देवेभ्यः शेषाद्रुद्रादपीरितः ।
प्रियश्च विष्णोः सर्वेभ्य इति भीमनिदर्शनात् । २.१४ ।
भूभारहारिणो विष्णोः प्रधानाङ्गं हि मारुतिः ।
मागधादिवधादेव दुर्योधनवधादपि । २.१५ ।
यो य एव बलज्येष्ठः क्षत्रियेषु स उत्तमः ।
अङ्गं चेद्विष्णुकार्येषु तद्भक्त्यैव न चान्यथा । २.१६ ।
बलं नैसर्गिकं तच्चेद्वरास्त्रादेस्तदन्यथा ।
अन्यावेशनिमित्तं चेद्बलमन्यात्मकं हि तत् । २.१७ ।
देवेषु बलिनामेव भक्तिज्ञाने न चान्यथा ।
स एव च प्रियो विष्णोर्नान्यथा तु कथञ्चन । २.१८ ।
तस्माद्यो यो बलज्येष्ठः स गुणज्येष्ठ एव च ।
बलं हि क्षत्रिये व्यक्तं ज्ञायते स्थूलदृष्टिभिः । २.१९ ।
ज्ञानादयो गुणा यस्माज्ज्ञायन्ते सूक्ष्मदृष्टिभिः ।
तस्माद्यत्र बलं तत्र विज्ञातव्या गुणाः परे । २.२० ।
देवेष्वेव न चान्येषु वासुदेवप्रतीपतः ।
२८ ंहा. १.१.२०९ *
xवि.क्षत्रादन्येष्वपि बलं प्रमाणं यत्र केशवः ।
प्रवृत्तो दुष्टनिधने ज्ञानकार्ये तथैव च । २.२१ ।
अन्यत्र ब्राह्मणानां तु प्रमाणं ज्ञानमेव हि ।
क्षत्रियाणां बलं चैव सर्वेषां विष्णुकार्यता । २.२२ ।
कृष्णरामादिरूपेषु बलकार्यो जनार्दनः ।
दत्तव्यासादिरूपेषु ज्ञानकार्यस्तथा प्रभुः । २.२३ ।
मत्स्यकूर्मवराहाण्स्च सिं हवामनभार्गवाः ।
राघवः कृष्णबुद्धौ च कृष्णद्वैपायनस्तथा । २.२४ ।
कपिलो दत्त ऋषभौ शिं शुमारो रुचेः सुतः ।
नारायणो हरिः कृष्णस्तापसो मनुरेव च । २.२५ ।
महिदासस्तथा हं सः स्त्रीरूपो हयशीर्षवान् ।
तथैव वडवावक्त्रः कल्की धन्वन्तरिः प्रभुः । २.२६ ।
इत्याद्याः केवलो विष्णुर्नैषां भेदः कथञ्चन ।
न विशेषो गुणैः सर्वैर्बलज्ञानादिभिः क्वचित् । २.२७ ।
श्रीब्रह्मरुद्रशेषाण्स्च वीन्द्रेन्द्रौ काम एव च ।
कामपुत्रोऽनिरुद्धश्च सूर्यश्चन्द्रो बृहस्पतिः । २.२८ ।
धर्म एषां तथा भार्या दक्षाद्या मनवस्तथा ।
मनुपुत्राण्स्च ऋषयो नारदः पर्वतस्तथा । २.२९ ।
कश्यपः सनकाद्याण्स्च वह्न्याद्याण्स्चैव देवताः ।
भरतः कार्तवीर्यश्च वैन्याद्याण्स्चक्रवर्तिनः । २.३० ।
गयश्च लक्ष्मणाद्याण्स्च त्रयो रोहिणिनन्दनः ।
प्रद्युम्नो रौक्मिणेयश्च तत्पुत्रश्चानिरुद्धकः । २.३१ ।
नरः फल्गुन इत्याद्या विशेषावेशिनो हरेः ।
वालि साम्बादयश्चैव किञ्चिदावेशिनो हरेः । २.३२ ।
xविइ.तस्माद्बलप्रवृत्तस्य रामकृष्णात्मनो हरेः ।
अन्तरङ्गं हनूमां श्च भीमस्तत्कार्यसाधकौ । २.३३ ।
ब्रह्मात्मको यतो वायुः पदं ब्राह्ममगात्पुरा ।
वायोरन्यस्य न ब्राह्मं पदं तस्मात्स एव सः । २.३४ ।
यत्र रूपं तत्र गुणाः भक्त्याद्यास्त्रीषु नित्यशः ।
रूपं हि स्थूलदृष्टीनां दृश्यं व्यक्तं ततो हि तत् । २.३५ ।
प्रायो वेत्तुं न शक्यन्ते भक्त्याद्यास्त्रीषु यत्ततः ।
यासां रूपं गुणास्तासां भक्त्याद्या इति निश्चयः । २.३६ ।
तच्च नैसर्गिकं रूपं द्वात्रिं शल्लक्षणैर्युतम् ।
नालक्षणं वपुर्मात्रं गुणहेतुः कथञ्चन । २.३७ ।
आसुरीणां वरादेस्तु वपुर्मात्रं भविष्यति ।
न लक्षणान्यतस्तासां नैव भक्तिः कथञ्चन । २.३८ ।
तस्माद्रूपगुणोदारा जानकी रुग्मिणी तथा ।
सत्यभामेत्यादिरूपा ण्स्रीः सर्वपरमा मता । २.३९ ।
ततः पश्चाद्द्रौपदी च सर्वाभ्यो रूपतो वरा ।
भूभारक्षपणे साक्षादङ्गं भीमवदीशितुः । २.४० ।
हन्ता च वैरहेतुश्च भीमः पापजनस्य तु ।
द्रौपदी वैरहेतुः सा तस्माद्भीमादनन्तरा । २.४१ ।
बलदेवस्ततः पश्चात्ततः पश्चाच्च फल्गुनः ।
नरावेशादन्यथा तु द्रौणिः पश्चात्ततोऽपरे । २.४२ ।
रामवज्जाम्बवत्याद्याः षट्ततो रेवती तथा ।
लक्ष्मणो हनुमत्पश्चात्ततो भरतवालिनौ ।
शत्रुघ्नस्तु ततः पश्चात्सुग्रीवाद्यास्ततोऽवराः । २.४३ ।
xविइइ.रामकार्यं तु यैः सम्यक्स्वयोग्यं न कृतं पुरा ।
तैः पूरितं तत्कृष्णाय बीभत्स्वाद्यैः समन्ततः । २.४४ ।
अधिकं यैः कृतं तत्र तैरूनं कृतमत्र तत् ।
कर्णाद्यैरधिकं यैस्तु प्रादुर्भावद्वये कृतम् ।
विविदाद्यैर्हि तैः पश्चाद्विप्रतीपं कृतं हरेः । २.४५ ।
प्रादुर्भावद्वये ह्यस्मिन् सर्वेषां निर्णयः कृतः ।
नैतयोरकृतं किञ्चिच्छुभं वा यदि वाऽशुभम् ।
अन्यत्र पूर्यते क्वापि तस्मादत्रैव निर्णयः । २.४६ ।
पश्चात्तनत्वात्कृष्णस्य वैशेष्यात्तत्र निर्णयः ।
प्रादुर्भावमिमं यस्माद्गृहीत्वा भारतं कृतम् । २.४७ ।
उक्ता रामकथाऽप्यस्मिन्मार्कण्डेयसमास्यया ।
तस्माद्यद्भारते नोक्तं तद्धि नैवास्ति कुत्रचित् ।
अत्रोक्तं सर्वशास्त्रेषु नहि सम्यगुदाहृतम्" । २.४८ ।
इत्यादि कथितं सर्वं ब्रह्माण्डे हरिणा स्वयम् ।
मार्कण्डेयेऽपि कथितं भारतस्य प्रशं सनम् । २.४९ ।
"देवतानां यथा व्यासो द्विपदां ब्राह्मणो वरः ।
आयुधानां यथा वज्रमोषधीनां यथा यवाः ।
तथैव सर्वशास्त्राणां महाभारतमुत्तमम्" । २.५० ।
वायुप्रोक्तेऽपि तत्प्रोक्तं भारतस्य प्रशं सनम् । २९
"कृष्णद्वैपायनं व्यासं विद्धि नारायणं प्रभुम् ।
को ह्यन्यः पुण्डरीकाक्षान्महाभारतकृद्भवेत्"३० । २.५१ ।
एवं हि सर्वशास्त्रेषु पृथक्पृथगुदीरितम् ।
उक्तोऽर्थः सर्व एवायं माहात्म्यक्रमपूर्वकः । २.५२ ।
२९ "कृष्णद्वैपायनं व्यासम्" इति श्लोकः न केवलं व्îअयुप्रोक्तेऽस्ति ।
किन्तु भारतेऽप्यस्तीति ज्ञेयम् भा. प्र.
३० पद्मपुराण १.१.४३४४॑ Vइष्णु ড়ु. ३.४५॑ ंहा. १२.३३४.९ ।
xइx.भारतेऽपि यथा प्रोक्तो निर्णयोऽयं क्रमेण तु।
तथा प्रदर्शयिष्यामस्तद्वाक्यैरेव सर्वशः । २.५३ ।
"नारायणं सुरगुरुं जगदेकनाथं
भक्तप्रियं सकललोकनमस्कृतं च ।
त्रैगुण्यवर्जितमजं विभुमाद्यमीशं
वन्दे भवघ्नममरासुरसिद्धवन्द्यम्" । २.५४। ३१
ज्ञानप्रदः स भगवान् कमलाविरिञ्चशर्वादिपूर्वजगतो निखिलाद्वरिष्ठः ।
भक्त्यैव तुष्यति हरिप्रवणत्वमेव सर्वस्य धर्म इति पूर्वविभागसं स्थः । २.५५ ।
निर्दोषकः सृतिविहीन उदारपूर्णसं विद्गुणः प्रथमकृत्सकलात्मशक्तिः ।
मोक्षैकहेतुरसुरूपसुरैश्च मुक्तैर्वन्द्यः स एक इति चोक्तमथोत्तरार्धे । २.५६ ।
नम्यत्वमुक्तमुभयत्र यतस्ततोऽस्य मुक्तैरमुक्तिगगणैश्च विनम्यतोक्ता ।
इत्थं हि सर्वगुणपूर्तिरमुष्य विष्णोः प्रस्ताविता प्रथमतः प्रतिजानतैव । २.५७ ।
"कृष्णो यज्ञैरिज्यते सोमपूतैः कृष्णो वीरैरिज्यते विक्रमद्भिः ।
कृष्णो वन्यैरिज्यते सम्मृशानैः कृष्णो मुक्तैरिज्यते वीतमोहैः " । २.५८ ।
सृष्टा ब्रह्मादयो देवा निहता येन दानवाः ।
तस्मै देवादिदेवाय नमस्ते शार्ङ्गधारिणे । २.५९ ।
स्रष्टृत्वं देवानां मुक्तिस्रष्टृत्वमुच्यते नान्यत् ।
उत्पत्तिर्दैत्यानामपि यस्मात्सम्मिता विशेषोऽयम् । २.६० ।
अथ च दैत्यहतिस्तमसि स्थिरा नियतसं स्थितिरेव न चान्यथा ।
तनुविभागकृतिः सकलेष्वियं नहि विशेषकृता सुरदैत्यगा । २.६१ ।
३१ऽक्वचिदन्तरितानपिऽ इति वचनात्, इदमाद्यपद्यमसहमानाः केचिदादौ न लिखन्ति ।
केरल्. अदेशस्य पुरातनपुस्तकेषु अद्यापि दृश्यते । कथमन्यथा लोकाचार्यो व्यासः
लक्षपरिमितं ग्रन्थं कुर्वन् ग्रन्थादौ लोकशिक्षणाय मङ्गल्. अपद्यं न रचयेत्?
यतोऽल्पीयसि ग्रन्थे भागवते हरिवं शादौ च "सत्यं परं धीमहि" इति,
"सोऽनादिर्वासुदेवः शमयतु दुरितं जन्मजन्मार्जितम्" इति च लोकशिक्षणार्थं
मङ्गल्. अमकरोत् । अतो अस्मिन्महाग्रन्थे सकलशिष्टानां गुरुर्व्यासः मङ्गल्. अमाचरेदेवेति
ज्ञेयम् । भा. प्र.
xx.तमिममेव सुरासुरसञ्चये हरिकृतं प्रविशेषमुदीक्षितुम् ।
प्रतिविभज्य च भीमसुयोधनौ स्वपरपक्षभिदा कथिता कथा । २.६२ ।
"नमो भगवते तस्मै व्यासायामिततेजसे ।
यस्य प्रसादाद्वक्ष्यामि नारायणकथामिमाम् । २.६३ ।
वासुदेवस्तु भगवान् कीर्तितोऽत्र सनातनः ।
प्रतिबिम्बमिवाऽदर्शे यं पश्यन्त्यात्मनि स्थितम् । २.६४ ।
नास्ति नारायणसमं न भूतं न भविष्यति ।
एतेन सत्यवाक्येन सर्वार्थान् साधयाम्यहम्" । २.६५ ।
आद्यन्तयोरित्यवदत्स यस्माद्व्यासात्मको विष्णुरुदारशक्तिः ।
तस्मात्समस्ता हरिसद्गुणानां निर्णीतये भारतगा कथैषा । २.६६ ।
"सत्यं सत्यं पुनः सत्यमुद्धृत्य भुजमुच्यते ।
वेदशास्त्रात्परं नास्ति न दैवं केशवात्परम्" । २.६७ ।
"आलोड्य सर्वशास्त्राणि विचार्य च पुनः पुनः ।
इदमेकं सुनिष्पन्नं ध्येयो नारायणः सदा" । २.६८ ।
"स्मर्तव्यः सततं विष्णुर्विस्मर्तव्यो न जातुचित् ।
सर्वे विधिनिषेधाः स्युरेतयोरेव किङ्कराः " । २.६९ ।
"को हि तं वेदितुं शक्तो यो न स्यात्तद्विधोऽपरः ।
तद्विधश्चापरो नास्ति तस्मात्तं वेद सः स्वयम् । २.७० ।
को हि तं वेदितुं शक्तो नारायणमनामयम् ।
ऋते सत्यवतीसूनोः कृष्णाद्वा देवकीसुतात् । २.७१ ।
अप्रमेयोऽनियोज्यश्च स्वयं कामगमो वशी ।
मोदत्येष सदा भूतैर्बालः क्रीडनकैरिव । २.७२ ।
न प्रमातुं महाबाहुः शक्योऽयं मधुसूदनः ।
xxइ.परमात्परमेतस्माद्विश्वरूपान्न विद्यते । २.७३ ।
वसुदेवसुतो नायं नायं गर्भेऽवसत्प्रभुः ।
नायं दशरथाज्जातो न चापि जमदग्नितः । २.७४ ।
जायते नैव कुत्रापि म्रियते कुत एव तु ।
न वेध्यो मुह्यते नायं बद्ध्यते नैव केनचित् ।
कुतो दुःखं स्वतन्त्रस्य नित्यानन्दैकरूपिणः । २.७५ ।
ईशन्नपि हि देवेशः सर्वस्य जगतो हरिः ।
कर्माणि कुरुते नित्यं कीनाण्स इव दुर्बलः । २.७६ ।
नाऽत्मानं वेद मुग्धोऽयं दुःखी सीतां च मार्गते ।
बद्धः शक्रजितेत्यादि लीलैषाऽसुरमोहिनी । २.७७ ।
मुह्यते शस्त्रपातेन भिन्नत्वग्रुधिरस्रवः ।
अजानन् पृच्छति स्मान्यां स्तनुं त्यक्त्वा दिवं गतः । २.७८ ।
इत्याद्यसुरमोहाय दर्शयामास नाट्यवत् ।
अविद्यमानमेवेशः कुहकं तद्विदुः सुराः । २.७९ ।
प्रादुर्भावा हरेः सर्वे नैव प्रकृतिदेहिनः ।
निर्दोषा गुणसम्पूर्णा दर्शयन्त्यन्यथैव तु । २.८० ।
दुष्टानां मोहनार्थाय सतामपि तु कुत्रचित् ।
यथायोग्यफलप्राप्त्यै लीलैषा परमात्मनः " । २.८१ ।
"ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः ।
यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते"३२ । २.८२ ।
"अहं कृत्स्नस्य जगतः प्रभवः प्रल्. अयस्तथा ।
मत्तः परतरं नान्यत्किञ्चिदस्ति धनञ्जय"३३ । २.८३ ।
३२ भगवद्गीता ७.२
३३ भगवद्गीता ७.६७
xxइइ."अवजानन्ति मां मूढा मानुषीं तनुमाण्स्रितम्"३४ ।
"मोघाण्सा मोघकर्माणो मोघज्ञाना विचेतसः ।
राक्षसीमासुरीं चैव प्रकृतिं मोहनीं श्रिताः " ३५ । २.८४ ।
"महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाण्स्रिताः ।
भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम्"३६ । २.८५ ।
"पिताऽसि लोकस्य चराचरस्य त्वमस्य पूज्यश्च गुरुर्गरीयान् ।
न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो लोकत्रयेऽप्यप्रतिमप्रभाव"३७ । २.८६ ।
"परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् ।
यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः " ३८ । २.८७ ।
"ममयोनिर्महद्ब्रह्म तस्मिन् गर्भं दधाम्यहम् ।
सम्भवः सर्वभूतानां ततो भवति भारत"३९ । २.८८ ।
"द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च ।
क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते । २.८९ ।
उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः ।
यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः । २.९० ।
यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः ।
अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः । २.९१ ।
यो मामेवमसम्मूढो जानाति पुरुषोत्तमम् ।
स सर्वविद्भजति मां सर्वभावेन भारत । २.९२ ।
इति गुह्यतमं शास्त्रमिदमुक्तं मयाऽनघ ।
३४ भगवद्गीता ९.११
३५ भगवद्गीता ९.१२
३६ भगवद्गीता ९.१३
३७ भगवद्गीता ११.४३
३८ भगवद्गीता १४.१
३९ भगवद्गीता १४.३
xxइइइ.एतद्बुद्ध्वा बुद्धिमान् स्यात्कृतकृत्यश्च भारत"४० । २.९३ ।
"द्वौ भूतसर्गौ लोकेऽस्मिन् दैव आसुर एव च ।
दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे शृणु" ४१ । २.९४ ।
"असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम्"४२ ।
"ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान् सुखी" ४३ । २.९५ ।
"मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः " ४४ ।
"तानहं द्विषतः क्रूरान् सं सारेषु नराधमान् ।
क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु"४५ । २.९६ ।
"आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि ।
मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम्"४६ । २.९७ ।
"सर्वभूतेषु येनैकं भावमव्ययमीक्षते ।
अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्विकम्"४७ । २.९८ ।
"सर्वगुह्यतमं भूयः शृणु मे परमं वचः ।
इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम्"४८ । २.९९ ।
"मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।
मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे"४९ । २.१०० ।
"पञ्चरात्रस्य कृत्स्नस्य वक्ता नारायणः स्वयम् ।
सर्वेष्वेतेषु राजेन्द्र ज्ञानेष्वेतद्विशिष्यते"५० । २.१०१ ।
४० भगवद्गीता १५.१६२०
४१ भगवद्गीता १६.६
४२ भगवद्गीता १६.८
४३ भगवद्गीता १६.१४
४४ भगवद्गीता १६.१८
४५ भगवद्गीता १६.१९
४६ भगवद्गीता १६.२०
४७ भगवद्गीता १८.२०
४८ भगवद्गीता १८.६४
४९ भगवद्गीता १८.६५
५० ंहा. १२.३३७.६३ *
xxइव्."ज्ञानेष्वेतेषु राजेन्द्र साङ्ख्यपाण्सुपतादिषु ।
यथायोगं यथान्यायं निष्ठा नारायणः परः " ५१ । २.१०२ ।
"पञ्चरात्रविदो मुख्या यथाक्रमपरा नृप ।
एकान्तभावोपगता वासुदेवं विशन्ति ते"५२ । २.१०३ ।
(जनमेजय उवाच)
"बहवः पुरुषा ब्रह्मन्नुताहो एक एव तु ।
को ह्यत्र पुरुषण्स्रेष्ठस्तं भवान् वक्तुमर्हति"५३ । २.१०४ ।
वैशम्पायन उवाच
"नैतदिच्छन्ति पुरुषमेकं कुरुकुलोद्वह ।
बहूनां पुरुषाणां हि यथैका योनिरुच्यते ।
तथा तं पुरुषं विश्वमाख्यास्यामि गुणाधिकम्"५४ । २.१०५ ।
"आह ब्रह्मैतमेवार्थं महादेवाय पृच्छते ।
तस्यैकस्य ममत्वं हि स चैकः पुरुषो विराट्" । २.१०६ ।
"अहं ब्रह्मा चाऽद्य ईशः प्रजानां
तस्माज्जातस्त्वं च मत्तः प्रसूतः ।
मत्तो जगत्स्थावरं जङ्गमं च
सर्वे वेदा सरहस्याण्स्च पुत्र" । २.१०७ ।
तथैव भीमवचनं धर्मजं प्रत्युदीरितम् ।
"ब्रह्मेशानादिभिः सर्वैः समेतैर्यद्गुणां शकः ।
नावसाययितुं शक्यो व्याचक्षाणैश्च सर्वदा । २.१०८ ।
५१ ंहा. १२.३३७.६४ *
५२ ंहा. १२.३३७.६७ *
५३ ंहा. १२.३३८.१ *
५४ ंहा. १२.३३८.२३ *
xxव्.स एष भगवान् कृष्णो नैव केवलमानुषः ।
यस्य प्रसादजो ब्रह्मा रुद्रश्च क्रोधसम्भवः " । २.१०९ ।
वचनं चैव कृष्णस्य ज्येष्ठं कुन्तीसुतं प्रति ।
"रुद्रं समाण्स्रिता देवा रुद्रो ब्रह्माणमाण्स्रितः ।
ब्रह्मा मामाण्स्रितो नित्यं नाहं किञ्चिदुपाण्स्रितः । २.११० ।
यथा"श्रितानि ज्योतीं षि ज्योतिः श्रेष्ठं दिवाकरम् ।
एवं मुक्तगणाः सर्वे वासुदेवमुपाण्स्रिताः " । २.१११ ।
भविष्यत्पर्वगं चापि वचो व्यासस्य सादरम् ।
"वासुदेवस्य महिमा भारते निर्णयोदितः । २.११२ ।
तदर्थास्तु कथाः सर्वा नान्यार्थं वैष्णवं यशः ।
तत्प्रतीपं तु यद्दृश्येन्न तन्मम मनीषितम् । २.११३ ।
भाषास्तु त्रिविधास्तत्र मया वै सम्प्रदर्शिताः ।
उक्तो यो महिमा विष्णोः स तूक्तो हि समाधिना । २.११४ ।
शैवदर्शनमालम्ब्य क्वचिच्छैवी कथोदिता ।
समाधिभाषयोक्तं यत्तत्सर्वं ग्राह्यमेव हि । २.११५ ।
अविरुद्धं समाधेस्तु दर्शनोक्तं च गृह्यते ।
आद्यन्तयोर्विरुद्धं यद्दर्शनं तदुदाहृतम् । २.११६ ।
दर्शनान्तरसिद्धं च गुह्यभाषाऽन्यथा भवेत् ।
तस्माद्विष्णोर्हि महिमा भारतोक्तो यथार्थतः । २.११७ ।
तस्याङ्गं प्रथमं वायुः प्रादुर्भावत्रयान्वितः ।
प्रथमो हनुमान्नाम द्वितीयो भीम एव च ।
पूर्णप्रज्ञस्तृतीयस्तु भगवत्कार्यसाधकः । २.११८ ।
त्रेताद्येषु युगेष्वेष सम्भूतः केशवाज्ञया ।
एकैकशस्त्रिषु पृथग्द्वितीयाङ्गं सरस्वती । २.११९ ।
xxवि.शं रूपे तु रतेर्वायौ श्रीरित्येव च कीर्त्यते ।
सैव च द्रौपदी नाम काल्. ई चन्द्रेति चोच्यते । २.१२० ।
तृतीयाङ्गं हरेः शेषः प्रादुर्भावसमन्वितः ।
प्रादुर्भावा नरश्चैव लक्ष्मणो बल एव च । २.१२१ ।
रुद्रात्मकत्वाच्छेषस्य शुको द्रौणिश्च तत्तनू ।
इन्द्रे नरां शसम्पत्त्या पार्थोऽपीषत्तदात्मकः । २.१२२ ।
प्रद्युम्नाद्यास्ततो विष्णोरङ्गभूताः क्रमेण तु।
चरितं वैष्णवानां तद्विष्णूद्रेकाय कथ्यते" । २.१२३ ।
तथा भागवतेऽप्युक्तं हनूमद्वचनं परम् ।
"मर्त्यावतारस्त्विह मर्त्यशिक्षणं रक्षोवधायैव न केवलं विभोः ।
कुतोऽस्य हि स्यू रमतः स्व आत्मन् सीताकृतानि व्यसनानीश्वरस्य । २.१२४ ।
न वै स आत्माऽत्मवतामधीश्वरो भुङ्क्ते हि दुःखं भगवान् वासुदेवः ।
न स्त्रीकृतं कश्मलमश्नुवीत न लक्ष्मणं चापि जहाति कर्हिचित्"५५ । २.१२५ ।
यत्पादपङ्कजपरागनिषेवकाणां दुःखानि सर्वाणि लयं प्रयान्ति ।
स ब्रह्मवन्द्यचरणो जनमोहनाय स्त्रीसऽ न्गिनामिति रतिं प्रथयं श्चचार । २.१२६ ।
"क्वचिच्छिवं क्वचिदृषीन् क्वचिद्देवान् क्वचिन्नरान् ।
नमत्यर्चयति स्तौति वरानर्थयतेऽपि च । २.१२७ ।
लि ङ्गं प्रतिष्ठापयति वृणोत्यसुरतो वरान् ।
सर्वेश्वरः स्वतन्त्रोऽपि सर्वशक्तिश्च सर्वदा ।
सर्वज्ञोऽपि विमोहाय जनानां पुरुषोत्तमः " । २.१२८ ।
तस्माद्यो महिमा विष्णोः सर्वशास्त्रोदितः स हि ।
नान्यदित्येष ण्सास्त्राणां निर्णयः समुदाहृतः ।
५५ Bहा. ড়ु. ५.१९.५६
xxविइ.भारतार्थस्त्रिधा प्रोक्तः स्वयं भगवतैव हि । २.१२९ ।
"मन्वादि केचिद्ब्रुवते ह्यास्तीकादि तथा परे ।
तथोपरिचराद्यन्ये भारतं परिचक्षते"५६ । २.१३०।
"सकृष्णान् पाण्डवान् गृह्य योऽयमर्थः प्रवर्तते ।
प्रातिलोम्यादिवैचित्र्यात्तमास्तीकं प्रचक्षते । २.१३१ ।
धर्मो भक्त्यादिदशकः श्रुतादिः शीलवैनयौ ।
सब्रह्मकास्तु ते यत्र मन्वादिं तं विदुर्बुधाः । २.१३२ ।
नारायणस्य नामानि सर्वाणि वचनानि तु ।
तत्सामर्थ्याभिधायीनि तमौपरिचरं विदुः । २.१३३ ।
भक्तिर्ज्ञानं सवैराग्यं प्रज्ञा मेधा धृतिः स्थितिः ।
योगः प्राणो बलं चैव वृकोदर इति स्मृतः । २.१३४ ।
एतद्दशात्मको वायुस्तस्माद्भीमस्तदात्मकः ।
सर्वविद्या द्रौपदी तु यस्मात्सैव सरस्वती । २.१३५ ।
अज्ञानादिस्वरूपस्तु कलिर्दुर्योधनः स्मृतः ।
विपरीतं तु यज्ज्ञानं दुः शासन इतीरितः । २.१३६ ।
नास्तिक्यं शकुनिर्नाम सर्वदोषात्मकाः परे ।
धार्तराष्ट्रास्त्वहङ्कारो द्रौणी रुद्रात्मको यतः । २.१३७ ।
द्रोणाद्या इन्द्रियाण्येव पापान्यन्ये तु सैनिकाः ।
पाण्डवेयाण्स्च पुण्यानि तेषां विष्णुर्नियोजकः । २.१३८ ।
एवमध्यात्मनिष्ठं हि भारतं सर्वमुच्यते ।
दुर्विज्ञेयमतः सर्वैर्भारतं तु सुरैरपि । २.१३९ ।
स्वयं व्यासो हि तद्वेद ब्रह्मा वा तत्प्रसादतः ।
५६ ंहा. १.१.५० *
xxविइइ.तथाऽपि विष्णुपरता भारते सारसङ्ग्रहः " । २.१४० ।
इत्यादिव्यासवाक्यैस्तु विष्णूत्कर्षोऽवगम्यते ।
वाय्वादीनां क्रमश्चैव तद्वाक्यैरेव चिन्त्यते । २.१४१ ।
"वायुर्हि ब्रह्मतामेति तस्माद्ब्रह्मैव स स्मृतः ।
न ब्रह्मसदृशः कश्चिच्छिवादिषु कथञ्चन" । २.१४२ ।
"ज्ञाने विरागे हरिभक्तिभावे धृतिस्थितिप्राणबलेषु योगे ।
बुद्धौ च नान्यो हनुमत्समानः पुमान् कदाचित्क्व च कश्चनैव" । २.१४३ ।
"बल्. इत्था तद्वपुषे धायि दर्शतं देवस्य भर्गः सहसो यतो जनि ।
यदीमुपह्वरते साधते मतिरृतस्य धेना अनयन्त सस्रुतः । २.१४४ ।
पृक्षो वपुः पितुमान्नित्य आण्सये द्वितीयमा सप्तशिवासु मातृषु ।
तृतीयमस्य वृष्भस्य दोहसे दशप्रमतिं जनयन्त योषणः । २.१४५ ।
निर्यदीं बुध्नान्महिषस्य वर्पस ईशानासः शवसा क्रन्त सूरयः ।
यदीमनु प्रदिवो मध्व आधवे गुहासन्तं मातरिश्वा मथायति । २.१४६ ।
प्र यत्पितुः परमान्नीयते पर्या पृक्षुधो वीरुधो दं सु रोहति ।
उभा यदस्य जनुषं यदिन्वत आदिद्यविष्ठो अभवद्घृणा ण्सुचिः । २.१४७ ।
आदिन्मातृराविशद्यास्वा ण्सुचिरहिं स्यमान उर्विया विवावृधे ।
अनुयत्पूर्वा अरुहत्सनाजुवो नि नव्यशीष्ववरासु धावते"५७ । २.१४८ ।
"अश्वमेधः क्रतुश्रेष्ठो ज्योतिः श्रेष्ठो दिवाकरः ।
ब्राह्मणो द्विपदां श्रेष्ठो देवश्रेष्ठस्तु मारुतः " । २.१४९ ।
"बलमिन्द्रस्य गिरिशो गिरिशस्य बलं मरुत् ।
बलं तस्य हरिः साक्षान्न हरेर्बलमन्यतः " । २.१५० ।
"वायुर्भीमो भीमनादो महौजाः सर्वेषां च प्राणिनां प्राणभूतः ।
५७ ऋग्वेद १.१४१.१५
xxइx.अनावृत्तिर्देहिनां देहपाते तस्माद्वायुर्देवदेवो विशिष्टः " । २.१५१ ।
"तत्त्वज्ञाने विष्णुभक्तौ धैर्ये स्थैर्ये पराक्रमे ।
वेगे च लाघवे चैव प्रलापस्य च वर्जने । २.१५२ ।
भीमसेनसमो नास्ति सेनयोरुभयोरपि ।
पाण्डित्ये च पटुत्वे च शूरत्वे च बलेऽपि च" । २.१५३ ।
तथा युधिष्ठिरेणापि भीमं प्रति समीरितम् ।
"धर्मश्चार्थश्च कामश्च मोक्षण्स्चैव यशो ध्रुवम् ।
त्वय्यायत्तमिदं सर्वं सर्वलोकस्य भारत" । २.१५४ ।
विराटपर्वगं चापि वचो दुर्योधनस्य हि । ५८
"वीराणां शास्त्रविदुषां कृतिनां तत्त्वनिर्णये ।
सत्त्वे बाहुबले धैर्ये प्राणे ण्सारीरसम्भवे । २.१५५ ।
साम्प्रतं मानुषे लोके सदैत्यनरराक्षसे ।
चत्वारः प्राणिनां श्रेष्ठाः सम्पूर्णबलपौरुषाः । २.१५६ ।
भीमश्च बलभद्रश्च मद्रराजश्च वीर्यवान् ।
चतुर्थः कीचकस्तेषां पञ्चमं नानुशुश्रुमः ।
अन्योन्यानन्तरबलाः क्रमादेव प्रकीर्तिताः " । २.१५७ ।
वचनं वासुदेवस्य तथोद्योगगतं परम् ।
"यत्किञ्चाऽत्मनि कल्याणं सम्भावयसि पाण्डव ।
सहस्रगुणमप्येतत्त्वयि सम्भावयाम्यहम् । २.१५८ ।
यादृशे च कुले जातः सर्वराजाभिपूजिते ।
५८ "वीराणां शास्त्रविदुषाम्", "नास्ति नारायणसमम्" इत्यादि महाभारताद्युक्तानि
भगवत्पादैरुदाहृतानि मुद्रितपुस्तकेषु अनुपलभ्यत्वेऽपि प्राचीनकोशेषु
प्रायशः दृष्यन्ते ।
xxx.यादृशानि च कर्माणि भीम त्वमसि तादृशः " ५९ । २.१५९।
"अस्मिन् युद्धे भीमसेन त्वयि भारः समाहितः ।
धूरर्जुनेन वोढव्या वोढव्य इतरो जनः " ६० ।
उक्तं पुराणे ब्रह्माण्डे ब्रह्मणा नारदाय च । २.१६० ।
"यस्याः प्रसादात्परमं विदन्ति शेषः सुपर्णो गिरिशः सुरेन्द्रः ।
माता च यैषां प्रथमैव भारती सा द्रौपदी नाम बभूव भूमौ । २.१६१ ।
या मारुताद्गर्भमधत्त पूर्वं शेषं सुपर्णं गिरीशं सुरेन्द्रम् ।
चतुर्मुखाभां श्चतुरः कुमारान् सा द्रौपदी नाम बभूव भूमौ" । २.१६२ ।
"यस्याधिको बले नास्ति भीमसेनमृते क्वचित् ।
न विज्ञाने न च ज्ञान एष रामः स लाङ्गली" । २.१६३ ।
"यस्य न प्रतियोद्धाऽस्ति भीममेकमृते क्वचित् ।
अन्विष्यापि त्रिलोकेषु स एष मुसलायुधः " । २.१६४ ।
तथा युधिष्ठिरेणैव भीमाय समुदीरितम् ।
"अनुज्ञातो रौहिणेयात्त्वया चैवापराजित ।
सर्वविद्यासु बीभत्सुः कृष्णेन च महात्मना । २.१६५ ।
अन्वेष रौहिणेयं च त्वां च भीमापराजितम् ।
वीर्ये शौर्येऽपि वा नान्यस्तृतीयः फल्गुनादृते" । २.१६६ ।
तथैव द्रौपदीवाक्यं वासुदेवं प्रतीरितम् ।
"अधिज्यमपि यत्कर्तुं शक्यते नैव गाण्डिवम् ।
अन्यत्र भीमपार्थाभ्यां भवतश्च जनार्दन" । २.१६७ ।
तथैवान्यत्र वचनं कृष्णद्वैपायनेरितम् ।
५९ ंहा. ५.७५.३४ *
६० ंहा. ५.७५.१८ *
xxxइ."द्वावेव पुरुषौ लोके वासुदेवादनन्तरौ ।
भीमस्तु प्रथमस्तत्र द्वितीयो द्रौणिरेव च" । २.१६८ ।
"अक्षयाविषुधी दिव्ये ध्वजो वानरलक्षणः ।
गाण्डीवं धनुषां श्रेष्ठं तेन द्रौणेर्वरोऽर्जुनः " । २.१६९ ।
इत्याद्यनन्तवाक्यानि सन्त्येवार्थे विवक्षिते ।
कानिचिद्दर्शितान्यत्र दिण्मात्रप्रतिपत्तये । २.१७० ।
तस्मादुक्तक्रमेणैव पुरुषोत्तमता हरेः ।
अनौपचारिकी सिद्धा ब्रह्मता च विनिर्णयात् । २.१७१ ।
पूर्णप्रज्ञकृतेयं सङ्क्षेपादुद्धृतिः सुवाक्यानाम् ।
श्रीमद्भारतगानां विष्णोः पूर्णत्वनिर्णयायैव । २.१७२ ।
स प्रीयतां परतमः परमादनन्तः सन्तारकः सततसं सृतिदुस्तरार्णात् ।
यत्पादपद्ममकरन्दजुषो हिपार्थाः स्वाराज्यमापुरुभयत्र सदा विनोदात् । २.१७३ ।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते
श्रीमहाभारततात्पर्यनिर्णये
व्îअक्योद्धारो नाम द्वितीयोऽध्यायः

*****************************************************************************************************

 

 


सर्गानुसर्गलयप्रादुर्भावनिर्णयः
अथ तृतीयोऽध्यायः


ओं । जयत्यजोऽखण्डगुणोरुमण्डलः सदोदितो ज्ञानमरीचिमाली ।
स्वभक्तहार्दोच्चतमोनिहन्ता व्यासावतारो हरिरात्मभास्करः । ३.१ ।
जयत्यजोऽक्षीणसुखात्मबिम्बः स्वैश्वर्यकान्तिप्रततः सदोदितः ।
स्वभक्तसन्तापदुरिष्टहन्ता रामावतारो हरिरीशचन्द्रमाः । ३.२ ।
जयत्यसङ्ख्योरुबलाम्बुपूरो गुणोच्चरत्नाकर आत्मवैभवः ।
सदा सदात्मज्ञनदीभिराप्यः कृष्णावतारो हरिरेकसागरः । ३.३ ।
"नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं व्यासं ततो जयमुदीरये"६१ । ३.४।
जयो नामेतिहासोऽयं कृष्णद्वैपायनेरितः ।
वायुर्नरोत्तमो नाम देवीति श्रीरुदीरिता । ३.५ ।
नारायणो व्यास इति वाच्यवक्तृस्वरूपकः ।
एकः स भगवानुक्तः साधकेशो नरोत्तमः । ३.६ ।
उपसाधको नरश्चोक्तो देवी भाग्यात्मिका नृणाम् ।
सरस्वती वाक्यरूपा तस्मान्नम्या हि तेऽखिलाः ।
कृष्णौ सत्या भीमपार्थौ कृष्णेत्युक्ता हिभारते । ३.७ ।
सर्वस्य निर्णयसुवाक्यसमुद्धृती तुस्वाध्याययोर्हरिपदस्मरणेन कृत्वा ।
आनन्दतीर्थवरनामवती तृतीया भौमी तनुर्मरुत आह कथाः परस्य । ३.८ ।
व्यूढश्चतुर्धा भगवान् स एको मायां श्रियं सृष्टिविधित्सयाऽर ।
रूपेण पूर्वेण सवासुदेवनाम्ना विरिञ्चं सुषुवे च साऽतः । ३.९ ।
सङ्कर्षणाच्चापि जयातनूजो बभूव साक्षाद्बलसं विदात्मा ।
वायुर्य एवाथ विरिञ्चनामा भविष्य आद्यो न परस्ततो हि । ३.१० ।
६१ ंहा. आदि. १.१ *
xxxइइइ.सूत्रं स वायुः पुरुषो विरिञ्चः प्रद्युम्नतश्चाथ कृतौ स्त्रियौ द्वे ।
प्रजज्ञतुर्यमल्. ए तत्र पूर्वा प्रधानसञ्ज्ञा प्रकृतिर्जनित्री । ३.११ ।
श्रद्धा द्वितीयाऽथ तयोश्च योगो बभूव पुं सैव च सूत्रनाम्ना ।
हरेर्नियोगादथ सम्प्रसूतौ शेषः सुपर्णण्स्च तयोः सहैव । ३.१२ ।
शेषस्तयोरेव हि जीवनामा कालात्मकः सोऽथ सुपर्ण आसीत् ।
तौ वाहनं शयनं चैव विष्णोः काला जयाद्याण्स्च तत प्रसूताः । ३.१३ ।
काला जयाद्या अपि विष्णुपार्षदा यस्मादण्डात्परतः सम्प्रसूताः ।
नीचाः सुरेभ्यस्तत एव तेऽखिला विष्वक्सेनो वायुजः खेन तुल्यः । ३.१४ ।
व्यूहात्तृतीयात्पुनरेव विष्णोर्देवां श्चतुर्वर्णगतान् समस्तान् ।
सङ्गृह्य बीजात्मतयाऽनिरुद्धो न्यधत्त शान्त्यां त्रिगुणात्मिकायाम् । ३.१५ ।
ततो महत्तत्त्वतनुर्विरिञ्चः स्थूलात्मनैवाजनि वाक्च देवी ।
तस्यामहङ्कारतनुं स रुद्रं ससर्ज बुद्धिं च तदर्द्धदेहाम् । ३.१६ ।
बुद्ध्यामुमायां स शिवस्त्रिरूपो मनश्च वैकारिकदेवसङ्घान् ।
दशेन्द्रियाण्येव च तैजसानि क्रमेण खादीन् विषयैश्च सार्द्धम् । ३.१७ ।
पुं सः प्रकृत्यां च पुनर्विरिञ्चाच्छिवोऽथ तस्मादखिलाः सुरेशाः ।
जाताः सशक्राः पुनरेव सूत्राच्छ्रद्धा सुतानाप सुरप्रवीरान् ।
शेषं शिवं चेन्द्रमथेन्द्रतश्च सर्वे सुरा यज्ञगणाण्स्च जाताः । ३.१८ ।
पुनश्च माया त्रिविधा बभूव सत्त्वादिरूपैरथ वासुदेवात् ।
सत्त्वात्मिकायां स बभूव तस्मात्स विष्णुनामैव निरन्तरोऽपि ।
रजस्तनौ चैव विरिञ्च आसीत्तमस्तनौ शर्व इति त्रयोऽस्मात् । ३.१९ ।
एते हि देवाः पुनरण्डसृष्टावशक्नुवन्तो हरिमेत्य तुष्टुवुः ।
त्वं नो जगच्चित्रविचित्रसर्गनिस्सीमशक्तिः कुरु सन्निकेतम् । ३.२० ।
इति स्तुतस्तैः पुरुषोत्तमोऽसौ स विष्णुनामा ण्स्रियमाप सृष्टये ।
सुषाव सैवाण्डमधोक्षजस्य शुष्मं हिरण्यात्मकमम्बुमध्ये । ३.२१ ।
xxxइव्.तस्मिन् प्रविष्टा हरिणैव सार्द्धं सर्वे सुरास्तस्य बभूव नाभेः ।
लोकात्मकं पद्मममुष्य मध्ये पुनर्विरिञ्चोऽजनि सद्गुणात्मा । ३.२२ ।
तस्मात्पुनः सर्वसुराः प्रसूतास्ते जानमाना अपि निर्णयाय ।
निस्सृत्य कायादुत पद्मयोनेः सम्प्राविशन् क्रमशो मारुतान्ताः । ३.२३ ।
पपात वायोर्गमनाच्छरीरं तस्यैव चाऽवेशत उत्थितं पुनः ।
तस्मात्स एको विबुधप्रधान इत्याण्स्रिता देवगणास्तमेव ।
हरेर्विरिञ्चस्य च मध्यसं स्थितेस्तदन्यदेवाधिपतिः स मारुतः । ३.२४ ।
ततो विरिञ्चो भुवनानि सप्त ससप्तकान्याण्सु चकार सोऽब्जात् ।
तस्माच्च देवा ऋषयः पुनश्च वैकारिकाद्याः सशिवा बभूवुः । ३.२५ ।
अग्रे शिवोऽहम्भव एव बुद्धेरुमा मनोजौ सह शक्रकामौ ।
गुरुर्मनुर्दक्ष उतानिरुद्धः सहैव पश्चान्मनसः प्रसूताः । ३.२६ ।
चक्षुः श्रुतिभ्यां स्पर्शात्सहैव रविः शशी धर्म इमे प्रसूताः ।
जिह्वाभवो वारिपतिर्नसोश्च नासत्यदस्रौ क्रमशः प्रसूताः । ३.२७ ।
ततः सनाद्याण्स्च मरीचिमुख्या देवाण्स्च सर्वे क्रमशः प्रसूताः ।
ततोऽसुराद्या ऋषयो मनुष्या जगद्विचित्रं च विरिञ्चतोऽभूत् । ३.२८ ।
उक्तक्रमात्पूर्वभवस्तु यो यः श्रेष्ठः स स ह्यासुरकानृते च ।
पूर्वस्तु पश्चात्पुनरेव जातो नाण्स्रेष्ठतामेति कथञ्चिदस्य ।
गुणास्तु कालात्पितृमातृदोषात्स्वकर्मतो वाऽभिभवं प्रयान्ति । ३.२९ ।
लयो भवेद्व्युत्क्रमतो हि तेषां ततो हरिः प्रल्. अये श्रीसहायः ।
शेतेनिजानन्दममन्दसान्द्रसन्दोहमेकोऽनुभवन्ननन्तः । ३.३० ।
अनन्तशीर्षास्यकरोरुपादः सोऽनन्तमूर्तिः स्वगुणाननन्तान् ।
अनन्तशक्तिः परिपूर्णभोगो भुञ्जन्नजस्रं निजरूप आस्ते । ३.३१ ।
एवं पुनः सृजते सर्वमेतदनाद्यनन्तो हि जगत्प्रवाहः ।
नित्याण्स्च जीवाः प्रकृतिश्च नित्या कालश्च नित्यः किमु देवदेवः । ३.३२ ।
xxxव्.यथा समुद्रात्सरितः प्रजाताः पुनस्तमेव प्रविशन्ति शश्वत् ।
एवं हरेर्नित्यजगत्प्रवाहस्तमेव चासौ प्रविशत्यजस्रम् । ३.३३ ।
एवं विदुर्ये परमामनन्तामजस्य शक्तिं पुरुषोत्तमस्य ।
तस्य प्रसादादथ दग्धदोषास्तमाप्नुवन्त्याण्सु परं सुरेशम् । ३.३४ ।
देवानिमान्मुक्तसमस्तदोषान् स्वसन्निधाने विनिवेश्य देवः ।
पुनस्तदन्यानधिकारयोग्यां स्तत्तद्गणानेव पदे नियुङ्क्ते । ३.३५ ।
पुनश्च मारीचत एव देवा जाता आदित्यामसुराण्स्च दित्याम् ।
गावो मृगाः पक्ष्युरगादिसत्त्वा दाक्षायणीष्वेव समस्तशोऽपि । ३.३६ ।
ततः स मग्नामलयो लयोदधौ महीं विलोक्याऽशु हरिर्वराहः ।
भूत्वा विरिञ्चार्थ इमां सशैलामुद्धृत्य वारामुपरि न्यधात्स्थिरम् । ३.३७ ।
अथाब्जनाभप्रतिहारपालौ शापात्त्रिशो भूमितल्. एऽभिजातौ ।
दित्यां हिरण्यावथ राक्षसौ च पैतृष्वसेयौ च हरेः परस्तात् । ३.३८ ।
हतो हिरण्याक्ष उदारविक्रमो दितेः सुतो योऽवरजः सुरार्थे ।
धात्राऽर्थितेनैव वराहरूपिणा धरोद्धृतौ पूर्वहतोऽब्जजोद्भवः । ३.३९ ।
अथो विधातुर्मुखतो विनिः सृतान् वेदान् हयास्यो जगृहेऽसुरेन्द्रः ।
निहत्य तं मत्स्यवपुर्जुगोप मनुं मुनीं स्तां श्च ददौ विधातुः । ३.४० ।
मन्वन्तरप्रल्. अये मत्स्यरूपो विद्यामदान्मनवे देवदेवः ।
वैवस्वतायोत्तमसं विदात्मा विष्णोः स्वरूपप्रतिपत्तिरूपाम् । ३.४१ ।
अथो दितेर्ज्येष्ठसुतेन शश्वत्प्रपीडिता ब्रह्मवरात्सुरेशाः ।
हरिं विरिञ्चेन सहोपजग्मुर्दौरात्म्यमस्यापि शशं सुरस्मै । ३.४२ ।
अभिष्टुतस्तैर्हरिरुग्रवीर्यो नृसिं हरूपेण सआविरासीत् ।
हत्वा हिरण्यं च सुताय तस्य दत्वाऽभयं देवगणानतोषयत् । ३.४३ ।
सुरासुराणामुदधिं विमथ्नतां दधार पृष्ठेन गिरिं स मन्दरम् ।
xxxवि.वरप्रदानादपरैरधार्यं हरस्य कूर्मो बृहदण्डवोढा । ३.४४ ।
वरादजेयत्वमवाप दैत्यराट्चतुर्मुखस्यैव बलिर्यदा तदा ।
अजायतेन्द्रावरजोऽदितेः सुतो महानजोऽप्यब्जभवादिसं स्तुतः । ३.४५ ।
स वामनात्माऽसुरभूभृतोऽध्वरं जगाम "गां सन्नमयन् पदे पदे"६२ ।
जहार चास्माच्छलतस्त्रिविष्टपं त्रिभिः क्रमैस्तच्च ददौ निजाग्रजे । ३.४६ ।
पितामहेनास्य पुरा हियाचितो बलेः कृते केशव आह यद्वचः ।
नायाञ्चयाऽहं प्रतिहन्मि तं बलिं शुभाननेत्येव ततोऽभ्ययाचत । ३.४७ ।
बभूविरे चन्द्रललामतो वरात्पुरा ह्यजेया असुरा धरातल्. ए ।
तैरर्दिता वासवनायकाः सुराः पुरो निधायाब्जजमस्तुवन् हरिम् । ३.४८ ।
विरिञ्चसृष्टैर्नितरामवध्यौ वराद्विधातुर्दितिजौ हिरण्यकौ ।
तथा हयग्रीव उदारविक्रमस्त्वया हता ब्रह्मपुरातनेन । ३.४९ ।
स चासुरान् रुद्रवरादवध्यानिमान् समस्तैरपि देवदेव ।
निः सीमशक्त्यैव निहत्य सर्वान् हृदम्बुजे नो निवसाथ शश्वत् । ३.५० ।
इत्यादरोक्तस्त्रिदशैरजेयः स शार्ङ्गधन्वाऽथ भृगूद्वहोऽभूत् ।
रामो निहत्यासुरपूगमुग्रं नदाननादिर्विदधेऽसृजैव । ३.५१ ।
ततः पुलस्त्यस्य कुले प्रसूतौ तावादिदैत्यौ जगदेकशत्रू ।
परैरवध्यौ वरतः पुरा हरेः सुरैरजेयौ च वराद्विधातुः । ३.५२ ।
सर्वैरजेयः स च कुम्भकर्णः पुरातने जन्मनि धातुरेव ।
वरान्नरादीनृत एव रावणस्तदातनात्तौ त्रिदशानबाधताम् । ३.५३ ।
तदाऽब्जजं शूलिनमेव चाग्रतो निधाय देवाः पुरुहूतपूर्वकाः ।
पयोम्बुधौ भोगिपभोगशायिनं समेत्य योग्यां स्तुतिमभ्ययोजयन् । ३.५४ ।
त्वमेक ईशः परमः स्वतन्त्रस्त्वमादिरन्तो जगतो नियोक्ता ।
६२ Bहा. ড়ु. ८.१७.२०
xxxविइ.त्वदाज्ञयैवाखिलमम्बुजोद्भवा वितेनिरेऽग्र्याण्स्चरमाण्स्च येऽन्ये । ३.५५ ।
मनुष्यमानात्त्रिशतं सषष्टिकं दिवौकसामेकमुशन्ति वत्सरम् ।
द्विषट्सहस्रैरपि तैश्चतुर्युगं त्रेतादिभिः पादश एव हीनैः । ३.५६ ।
सहस्त्रवृत्तं तदहः स्वयम्भुवो निशा च तन्मानमितं शरच्छतम् ।
त्वदाज्ञया स्वाननुभूय भोगानुपैति सोऽपि त्वरितस्त्वदन्तिकम् । ३.५७ ।
त्वया पुरा कर्णपुटाद्विनिर्मितौ महासुरौ तौ मधुकैटभाख्यौ ।
प्रभञ्जनावेशवशात्तवाऽज्ञया बलोद्धतावाण्सु जले व्यवर्धताम् । ३.५८ ।
त्वदाज्ञया ब्रह्मवरादवध्यौ चिक्रीडिषासम्भवया मुखोद्गतान् ।
स्वयम्भुवो वेदगणानहार्षतां तदाऽभवस्त्वं हयशीर्ष ईश्वरः । ३.५९ ।
आहृत्य वेदानखिलान् प्रदाय स्वयम्भुवे तौ च जघन्थ दस्यू ।
निष्पीड्य तावूरुतल्. ए कराभ्यां तन्मेदसैवाऽशु चकर्थ मेदिनीम् । ३.६० ।
एवं सुराणां च निसर्गजं बलं तथाऽसुराणां वरदानसम्भवम् ।
वशे तवैतद्द्वयमप्यतो वयं निवेदयामः पितुरेव तेऽखिलम् । ३.६१ ।
इमौ च रक्षोऽधिपती वरोद्धतौ जहि स्ववीर्येण नृषु प्रभूतः ।
इतीरिते तैरखिलैः सुरेश्वरैर्बभूव रामो जगतीपतिः प्रभुः । ३.६२ ।
स कश्यपस्यादितिगर्भजन्मनो विवस्वतस्तन्तुभवस्य भूभृतः ।
गृहे दशस्यन्दननामिनोऽभूत्कौसल्यकानाम्नि तदर्थिनेष्टः । ३.६३ ।
तदाज्ञया देवगणा बभूविरे पुरैव पश्चादपि तस्य भूम्नः ।
निषेवणायोरुगुणस्य वानरेष्वथो नरेष्वेव च पश्चिमोद्भवाः । ३.६४ ।
स देवतानां प्रथमो गुणाधिको बभूव नाम्ना हनुमान् प्रभञ्जनः ।
स्वसम्भवः केसरिणो गृहे प्रभुर्बभूव वाली स्वत एव वासवः । ३.६५ ।
सुग्रीव आसीत्परमेष्ठितेजसा युतो रविः स्वात्मत एव जाम्बवान् ।
य एव पूर्वं परमेष्ठिवक्षसस्त्वगुद्भवो धर्म इहाऽस्यतोऽभवत् । ३.६६ ।
xxxविइइ.य एव सूर्यात्पुनरेव सञ्ज्ञया नाम्ना यमो दक्षिणदिक्प आसीत् ।
स जाम्बवान् दैवतकार्यदर्शिना पुरैव सृष्टो मुखतः स्वयम्भुवा । ३.६७ ।
ब्रह्मोद्भवः सोम उतास्य सूनोरत्रेरभूत्सोऽङ्गद एव जातः ।
बृहस्पतिस्तार उतो शची चशक्रस्य भार्यैव बभूव तारा । ३.६८ ।
बृहस्पतिर्ब्रह्मसुतोऽपि पूर्वं सहैव शच्या मनसोऽभिजातः ।
ब्रह्मोद्भवस्याङ्गिरसः सुतोऽभून्मारीचजस्यैव शची पुलोम्नः । ३.६९ ।
स एव शच्या सह वानरोऽभूत्स्वसम्भवो देवगुरुर्बृहस्पतिः ।
अभूत्सुषेणो वरुणोऽश्विनौ च बभूवतुस्तौ विविदश्च मैन्दः । ३.७० ।
ब्रह्मोद्भवौ तौ पुनरेव सूर्याद्बभूवतुस्तत्र कनीयसस्तु ।
आवेश ऐन्द्रो वरदानतोऽभूत्ततो बलीयान् विविदो हि मैन्दात् । ३.७१ ।
नीलोऽग्निरासीत्कमलोद्भवोत्थः कामः पुनः श्रीरमणाद्रमायाम् ।
प्रद्युम्ननामाऽभवदेवमीशात्स स्कन्दतामाप स चक्रतां च । ३.७२ ।
पूर्वं हरेश्चक्रमभूद्धि दुर्गा तमः स्थिता ण्स्रीरिति यां वदन्ति ।
सत्त्वात्मिका ण्सङ्खमथो रजस्था भूर्नामिका पद्ममभूद्धरेर्हि । ३.७३ ।
गदा तुवायुर्बलसं विदात्मा ण्सार्ङ्गश्च विद्येति रमैव खड्गः ।
दुर्गात्मिका सैव च चर्मनाम्नी पञ्चात्मको मारुत एव बाणाः । ३.७४ ।
एवं स्थितेष्वेव पुरातनेषु वराद्रथाङ्गत्वमवाप कामः ।
तत्सूनुतामाप च सोऽनिरुद्धो ब्रह्मोद्भवः शङ्खतनुः पुमात्मा । ३.७५ ।
तावेव जातौ भरतश्च नाम्ना ण्सत्रुघ्न इत्येव च रामतोऽनु ।
पूर्वं सुमित्रातनयश्च शेषः स लक्ष्मणो नाम रघूत्तमादनु । ३.७६ ।
कौसल्यकापुत्र उरुक्रमोऽसावेकस्तथैको भरतस्य मातुः ।
उभौ सुमित्रातनयौ नृपस्य चत्वार एते ह्यमरोत्तमा सुताः । ३.७७ ।
सङ्कर्षणाद्यैस्त्रिभिरेव रूपैराविष्ट आसीत्त्रिषु तेषु विष्णुः ।
इन्द्रोऽङ्गदे चैव ततोऽङ्गदो हि बली नितान्तं स बभूव शश्वत् । ३.७८ ।
xxxइx.येऽन्ये च भूपाः कृतवीर्यजाद्या बलाधिकाः सन्ति सहस्रशोऽपि ।
सर्वे हरेः सन्निधिभावयुक्ता धर्मप्रधानाण्स्च गुणप्रधानाः । ३.७९ ।
स्वयं रमा सीरत एव जाता सीतेति रामार्थमनूपमा या ।
विदेहराजस्य हि यज्ञभूमौ सुतेति तस्यैव ततस्तु साऽभूत् । ३.८० ।
इत्यादिकल्पोत्थित एष सर्गो मया समस्तागमनिर्णयात्मकः ।
सहानुसर्गः कथितोऽत्र पूर्वो यो यो गुणैर्नित्यमसौ वरो हि । ३.८१ ।
पाण्स्चात्त्यकल्पेष्वपि सर्गभेदाः श्रुतौ पुराणेष्वपि चान्यथोक्ताः ।
नोत्कर्षहेतुः प्रथमत्वमेषु विशेषवाक्यैरवगम्यमेतत् । ३.८२ ।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते
श्रीमहाभारततात्पर्यनिर्णये
सर्गानुसर्गलयप्रादुर्भावनिर्णयो नाम तृतीयोऽध्यायः

*******************************************************************

 

 

(रामावतारे अयोध्याप्रवेशः )
अथ चतुर्थोऽध्यायः


ओं । अथाभ्यवर्धं श्चतुराः कुमारा नृपस्य गेहे पुरुषोत्तमाद्याः ।
नित्यप्रवृद्धस्य च तस्य वृद्धिरपेक्ष्य लोकस्य हि मन्ददृष्टिम् । ४.१ ।
निरीक्ष्य नित्यं चतुरः कुमारान् पिता मुदं सन्ततमाप चोच्चम् ।
विशेषतो राममुखेन्दुबिम्बमवेक्ष्य राजा कृतकृत्य आसीत् । ४.२ ।
तन्मातरः पौरजना अमात्या अन्तः पुरा वैषयिकाण्स्च सर्वे ।
अवेक्षमाणाः परमं पुमां सं स्वानन्दतृप्ता इव सम्बभूवुः । ४.३ ।
ततः सुवं शे शशिनः प्रसूतो गाधीति शक्रस्तनुजोऽस्य चाऽसीत् ।
वरेण विप्रत्वमवाप योऽसौ विश्वस्य मित्रं स इहाऽजगाम । ४.४ ।
तेनार्थितो यज्ञरिरक्षयैव कृच्छ्रेण पित्राऽस्य भयाद्विसृष्टः ।
जगाम रामः सह लक्ष्मणेन सिद्धाण्स्रमं सिद्धजनाभिवन्द्यः । ४.५ ।
अनुग्रहार्थं स ऋषेरवाप सलक्ष्मणोऽस्त्रं मुनितो हि केवलम् ।
ववन्दिरे ब्रह्ममुखाः सुरेशास्तमस्त्ररूपाः प्रकटाः समेत्य । ४.६ ।
अथो जघानाऽशु शरेण ताटकां वराद्विधातुस्तदनन्यवध्याम् ।
ररक्ष यज्ञं च मुनेर्निहत्य सुबाहुमीशानगिरा विमृत्युम् । ४.७ ।
शरेण मारीचमथार्णवेऽक्षिपद्वचो विरिञ्चस्य तु मानयानः ।
अवध्यता तेन हि तस्य दत्ता जघान चान्यान् रजनीचरानथ । ४.८ ।
तदा विदेहेन सुतास्वयं वरो विघोषितो दिक्षु विदिक्षु सर्वशः ।
निधार्य तद्गाधिसुतानुयायी ययौ विदेहाननुजानुयातः । ४.९ ।
अथो अहल्यां पतिनाऽभिशप्तां प्रधर्षणादिन्द्रकृताच्छिलीकृताम् ।
स्वदर्शनान्मानुषतामुपेतां सुयोजयामास स गौतमेन । ४.१० ।
बलं स्वभक्तेरधिकं प्रकाण्सयन्ननुग्रहं च त्रिदशेष्वतुल्यम् ।
अनन्यभक्तां च सुरेशकाङ्क्षया विधाय नारीं प्रययौ तयाऽर्चितः । ४.११ ।
xलि.श्यामावदाते जगदेकसारे स्वनन्तचन्द्राधिककान्तिकान्ते ।
सहानुजे कार्मुकबाणपाणौ पुरीं प्रविष्टे तुतुषुर्विदेहजाः । ४.१२ ।
पपुर्नितान्तं सरसाक्षिभृङ्गैर्वराननाब्जं पुरुषोत्तमस्य ।
विदेहनारीनरवर्यसऽ न्घा यथा महापूरुषिकास्तदङ्घ्रिम् । ४.१३ ।
तथा विदेहः प्रतिलभ्य रामं सहस्रनेत्रावरजं गविष्ठम् ।
समर्चयामास सहानुजं तमृषिं च साक्षाज्ज्वलनप्रकाण्सम् । ४.१४ ।
मेने च जामातरमात्मकन्यागुणोचितं रूपनवावतारम् ।
उवाच चास्मै ऋषिरुग्रतेजाः कुरुष्व जामातरमेनमाण्स्विति । ४.१५ ।
स आह चैनं परमं वचस्ते करोमि नात्रास्ति विचारणा मे।
शृणुष्व मेऽथापि यथा प्रतिज्ञा सुताप्रदानाय कृता पुरस्तात् । ४.१६ ।
तपो मया चीर्णमुमापतेः पुरा वरायुधावाप्तिधृतेन चेतसा ।
स मे ददौ दिव्यमिदं धनुस्तदा कथञ्चनाचाल्यमृते पिनाकिनम् । ४.१७ ।
न देवदैत्योरगदेवगायका अलं धनुश्चालयितुं सवासवाः ।
कुतो नरास्तद्वरतो हि किङ्करा सहानसैवात्र कृषन्ति कृच्छ्रतः । ४.१८ ।
अधार्यमेतद्धनुराप्य शङ्करादहं नृणां वीर्यपरीक्षणे धृतः ।
सुतार्थमेतां चकर प्रतिज्ञां ददामि कन्यां य इदं हि पूरयेत् । ४.१९ ।
इतीरितां मे गिरमभ्यवेत्य दितेः सुता दानवयक्षराक्षसाः ।
समेत्य भूपाण्स्च समीपमाण्सु प्रगृह्य तच्चालयितुं न शेकुः । ४.२० ।
सं स्विन्नगात्राः परिवृत्तनेत्रा दशाननाद्याः पतिता विमूर्छिताः ।
तथाऽपि मां धर्षयितुं न शेकुः सुताकृते ते वचनां स्वयम्भुवः । ४.२१ ।
पुरा हि मेऽदात्प्रभुरब्जजो वरं प्रसादितो मे तपसा कथञ्चन ।
बलान्न ते कश्चिदुपैति कन्यकां तदिच्छुभिस्ते न च धर्षणेति । ४.२२ ।
ततस्तु ते नष्टमदा इतो गताः समस्तशो ह्यस्तन एव पार्थिवाः ।
xलिइ.ततो ममायं प्रतिपूर्य मानसं वृणोतु कन्यामयमेव मेऽर्थितः । ४.२३ ।
तथेति चोक्ते मुनिना स किङ्करैरनन्तभोगोपममाण्स्वथाऽनयत् ।
समीक्ष्य तद्वामकरेण राघवः सलीलमुद्धृत्य हसन्नपूरयत् । ४.२४ ।
विकृष्यमाणं तदनन्तराधसा परेण निः सीमबलेन लीलया ।
अभज्यतासह्यममुष्य तद्बलं प्रसोढुमीशं कुत एव तद्भवेत् । ४.२५ ।
स मध्यतस्तत्प्रविभज्य लीलया यथेक्षुदण्डं शतमन्युकुञ्जरः ।
विलोकयन् वक्त्रमृषेरवस्थितः सलक्ष्मणः पूर्णतनुर्यथा ण्सशी । ४.२६ ।
तमब्जनेत्रं पृथुतुङ्गवक्षसं श्यामावदातं चलकुण्डलोज्ज्वलम् ।
शशक्षतोत्थोपमचन्दनोक्षितं ददर्श विद्युद्वसनं नृपात्मजा । ४.२७ ।
अथो कराभ्यां प्रतिगृह्य मालामम्लानपद्मां जलजायताक्षी ।
उपेत्य मन्दं लल्. इतैः पदैस्तां तदं स आसज्य च पार्श्वतोऽभवत् । ४.२८ ।
ततः प्रमोदो नितरां जनानां विदेहपुर्यामभवत्समन्तात् ।
रामं समालोक्य नरेन्द्रपुत्र्या समेतमानन्दनिधिं परेशम् । ४.२९ ।
लक्ष्म्या समेते प्रकटं रमेशे सम्प्रेषयामास तदाऽशु पित्रे ।
विदेहराजो दशदिग्रथाय स तन्निशम्याऽशु तुतोष भूमिपः । ४.३० ।
अथाऽत्मजाभ्यां सहितः सभार्यो ययौ गजस्यन्दनपत्तियुक्तया ।
स्वसेनयाऽग्रे प्रणिधाय धातृजं वसिष्ठमाण्स्वेव स यत्र मैथिलः । ४.३१ ।
स मैथिलेनातितरां समर्चितो विवाहयामास सुतं मुदम्भरः ।
पुरोहितो गाधिसुतानुमोदितो जुहाव वह्निं विधिना वसिष्ठः । ४.३२ ।
तदा विमानावलिभिर्नभस्तल्. अं दिदृक्षतां सङ्कुलमास नाकिनाम् ।
सुरानका दुन्दभयोऽ विनेदिरे जगुश्च गन्धर्ववराः सहस्रशः । ४.३३ ।
विजानमाना जगतां हि मातरं पुराऽर्थितुं नाऽययुरत्र देवताः ।
तदा तुरामं रमया युतं प्रभुं दिदृक्षवश्चक्रुरलं नभस्तल्. अम् । ४.३४ ।
xलिइइ.यथा पुरा सागरजास्वयं वरे सुमानसानामभवत्समागमः ।
तथा ह्यभूत्सर्वदिवौकसां तदा तथा मुनीनां सहभूभृतां भुवि । ४.३५ ।
प्रगृह्य पाणिं च नृपात्मजाया रराज राजीवसमाननेत्रः ।
यथा पुरा सागरजासमेतः सुरासुराणाममृताब्धिमन्थने । ४.३६ ।
स्वलङ्कृतास्तत्र विचेरुरङ्गना विदेहराजस्य च या हि योषितः ।
मुदा समेतं रमया रमापतिं विलोक्य रामाय ददौ धनं नृपः । ४.३७ ।
प्रियाणि वस्त्राणि रथान् सकुञ्जरान् परार्द्ध्यरत्नान्यखिलस्य चेशितुः ।
ददौ च कन्यात्रयमुत्तमं मुदा तदा स रामावरजेभ्य एव । ४.३८ ।
महोत्सवं तं त्वनुभूय देवता नराण्स्च सर्वे प्रययुर्यथागतम् ।
पिता च रामस्य सुतैः समन्वितो ययावयोध्यां स्वपुरीं मुदा ततः । ४.३९ ।
तदन्तरे सोऽथ ददर्श भार्गवं सहस्रलक्षामितभानुदीधितिम् ।
विभासमानं निजरश्मिमण्डले धनुर्धरं दीप्तपरश्वधायुधम् । ४.४० ।
अजानतां राघवमादिपूरुषं समागतं ज्ञापयितुं निदर्शनैः ।
समाह्वयन्तं रघुपं स्पृधेव नृपो ययाचे प्रणिपत्य भीतः । ४.४१ ।
न मे सुतं हन्तुमिहार्हसि प्रभो वयोगतस्येत्युदितः स भार्गवः ।
सुतत्रयं ते प्रददामि राघवं रणे स्थितं द्रष्टुमिहाऽगतोऽस्म्यहम् । ४.४२ ।
स इत्थमुक्त्वा नृपतिं रघूत्तमं भृगूत्तमः प्राह निजां तनुं हरिः ।
अभेदमज्ञेष्वभिदर्शयन् परं पुरातनोऽहं हरिरेष इत्यपि । ४.४३ ।
शृणुष्व राम त्वमिहोदितं मया धनुर्द्वयं पूर्वमभून्महाद्भुतम् ।
उमापतिस्त्वेकमधारयत्ततो रमापतिश्चापरमुत्तमोत्तमम् । ४.४४ ।
तदा तु लोकस्य निदर्शनार्थिभिः समर्थितौ तौ हरिशङ्करौ सुरैः ।
रणस्थितौ वां प्रसमीक्षितुं वयं समर्थयामोऽत्र निदर्शनार्थिनः । ४.४५ ।
ततो हि युद्धाय रमेशशङ्करौ व्यवस्थितौ तौ धनुषी प्रगृह्य ।
यतोऽन्तरस्यैष नियामको हरिस्ततो हरोऽग्रेऽस्य शिलोपमोऽभवत् । ४.४६ ।
xलिव्.शशाक नैवाथ यदाऽभिवीक्षितुं प्रस्पन्दितुं वा कुत एव योद्धुम् ।
शिवस्तदा देवगणः समस्ताः शशं सुरुच्चैर्जगतो हरेर्बलम् । ४.४७ ।
यदीरणेनैव विनैष ण्सङ्करः शशाक न प्रश्वसितुं च केवलम् ।
किमत्र वक्तव्यमतो हरेर्बलं हरात्परं सर्वत एव चेति । ४.४८ ।
ततः प्रणम्याऽशु जनार्दनं हरः प्रसन्नदृष्ट्या हरिणाऽभिवीक्षितः ।
जगाम कैलासममुष्य तद्धनुस्त्वया प्रभग्नं किल लोकसन्निधौ । ४.४९ ।
धनुर्यदन्यद्धरिहस्तयोग्यं तत्कार्मुकात्कोटिगुणं पुनश्च ।
वरं हि हस्ते तदिदं गृहीतं मया गृहाणैतदतो हि वैष्णवम् । ४.५० ।
यदीदमागृह्य विकर्षसि त्वं तदा हरिर्नात्र विचार्यमस्ति ।
इति ब्रुवाणः प्रददौ धनुर्वरं प्रदर्शयत्विष्णुबलं हराद्वरम् । ४.५१ ।
प्रगृह्य तच्चापवरं स राघवश्चकार सज्यं निमिषेण लीलया ।
चकर्ष सन्धाय शरं च पश्यतः समस्तलोकस्य च सं शयं नुदन् । ४.५२ ।
प्रदर्शिते विष्णुबले समस्ततो हराच्च निः सङ्ख्यतया महाधिके ।
जगाद मेघौघगभीरया गिरा सराघवं भार्गव आदिपूरुषः । ४.५३ ।
अलं बलं ते जगतोऽखिलाद्वरं परोऽसि नारायण एव नान्यथा ।
विसर्जयस्वेह शरं तपोमये महासुरे लोकमये वराद्विभोः । ४.५४ ।
पुराऽतुलो नाम महासुरोऽभवद्वरात्स तु ब्रह्मण आप लोकताम् ।
पुनश्च तं प्राह जगद्गुरुर्यदा हरिर्जितः स्याद्धि तदैव वध्यसे । ४.५५ ।
अतो वधार्थं जगदन्तकस्य सर्वाजितोऽहं जितवद्व्यवस्थितः ।
इतीरिते लोकमये स राघवो मुमोच बाणं जगदन्तकेऽसुरे । ४.५६ ।
पुरा वरोऽनेन शिवोपलम्भितो मुमुक्षया विष्णुतनुप्रवेशनम् ।
स तेन रामोदरगो बहिर्गतस्तदाज्ञयैवाऽशु बभूव भस्मसात् । ४.५७ ।
इतीव रामाय स राघवः शरं विकर्षमाणो विनिहत्य चासुरम् ।
xल्व्.तपस्तदीयं प्रवदन्मुमोद तदीयमेव ह्यभवत्समस्तम् । ४.५८ ।
निरन्तरानन्तविबोधसारः स जानमानोऽखिलमादिपूरुषः ।
वदञ्छृणोतीव विनोदतो हरिः स एक एव द्वितनुर्मुमोद । ४.५९ ।
स चेष्टितं चैव निजाण्स्रयस्य जनस्य सत्तत्त्वविबोधकारणम् ।
विमोहकं चान्यतमस्य कुर्वन् चिक्रीड एकोऽपि नरान्तरे यथा । ४.६० ।
ततः स कारुण्यनिधिर्निजे जने नितान्तमैक्यं स्वगतं प्रकाण्सयन् ।
द्विधेव भूत्वा भृगुवर्य आत्मना रघूत्तमेनैक्यमगात्समक्षम् । ४.६१ ।
समेत्य चैक्यं जगतोऽभिपश्यतः प्रणुद्य शङ्कामखिलां जनस्य ।
प्रदाय रामाय धनुर्वरं तदा जगाम रामानुमतो रमापतिः । ४.६२ ।
ततो नृपोऽत्यर्थमुदाऽभिपूरितः सुतैः समस्तैः स्वपुरीमवाप ह ।
रेमेऽथ रामोऽपि रमास्वरूपया तयैव राजात्मजया हिसीतया । ४.६३ ।
यथा पुरा ण्स्रीरमणः श्रिया तया रतो नितान्तं हि पयोब्धिमध्ये ।
तथा त्वयोध्यापुरिगो रघूत्तमोऽप्युवास कालं सुचिरं रतस्तया । ४.६४ ।
इमानि कर्माणि रघूत्तमस्य हरेर्विचित्राण्यपि नाद्भुतानि ।
दुरन्तशक्तेरथ चास्य वैभवं स्वकीयकर्तव्यतयाऽनुवर्ण्यते । ४.६५ ।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते
श्रीमहाभारततात्पर्यनिर्णये
रामावतारे अयोध्याप्रवेशो नाम चतुर्थोऽध्यायः

************************************************************

 

 


अथ पञ्चमोऽध्यायः
रामचरिते हनूमद्दर्शनम्


ओं । इत्थं विश्वेश्वरेऽस्मिन्नखिल जगदवस्थाप्य सीतासहाये
भूमिष्ठे सर्वलोकास्तुतुषुरनुदिनं वृद्धभक्त्यानितान्तम् ।
राजा राज्याभिषेके प्रकृतिजनवचो मानयन्नात्मनोऽर्थ्यं
दध्रे तन्मन्थरायाः श्रुतिपथमगमद्भूमिगाया अलक्ष्म्याः । ५.१ ।
पूर्वं क्षीराब्धिजाता कथमपि तपसैवाप्सरस्त्वं प्रयाता
तां नेतुं तत्तमोऽन्धं कमलजनिरुवाचाऽशु रामाभिषेकम् ।
भूत्वा दासी विलुम्प स्वगतिमपि ततः कर्मणा प्राप्स्यसे त्वं
सेत्युक्ता मन्थराऽसीत्तदनु कृतवत्येव चैतत्कुकर्म । ५.२ ।
तद्वाक्यात्कैकयी सा पतिगवरबलादाजहारैव राज्यं
रामस्तद्गौरवेण त्रिदशमुनिकृतेऽरण्यमेवाऽविवेश ।
सीतायुक्तोऽनुजेन प्रतिदिनसुविवृद्धोरुभक्त्या समेतः
सं स्थाप्याण्सेषजन्तून् स्वविरहजशुचा त्यक्तसर्वेषणार्थान् । ५.३ ।
वृक्षान् पश्वादिकीटान् पितरमथ सखीन्मातृपूर्वान् विसृज्य
प्रोत्थां गङ्गां स्वपादाद्धर इव गुहेनार्चितः सोऽथ तीर्त्वा ।
देवार्च्यस्यापि पुत्रादृषिगणसहितात्प्राप्य पूजां प्रयातः
शैलेशं चित्रकूटं कतिपयदिनान्यत्र मोदन्नुवास । ५.४ ।
एतस्मिन्नेव काले दशरथनृपतिः स्वर्गतोऽभूद्वियोगाद्
रामस्यैवाथ पुत्रौ विधिसुतसहितैर्मन्त्रिभिः केकयेभ्यः ।
आनीतौ तस्य कृत्वा ण्स्रुतिगणविहितप्रेतकार्याणि सद्यः
शोचन्तौ राममार्गं पुरजनसहितौ जग्मतुर्मातृभिश्च । ५.५ ।
धिक्कुर्वन्तौ नितान्तं सकलदुरितगां मन्थरां कैकयीं च
प्राप्तौ रामस्य पादौ मुनिगणसहितौ तत्र चोवाच नत्वा ।
रामं राजीवनेत्रं भरत इह पुनः प्रीतयेऽस्माकमीश
प्राप्याऽशु स्वामयोध्यामवरजसहितः पालयेमां धरित्रीम् । ५.६ ।
इत्युक्तः कर्तुमीशः सकलसुरगणाप्यायनं रामदेवः
सत्यां कर्तुं च वाणीमवददतितरां नेति सद्भक्तिनम्रम् ।
xल्विइ.भूयोभूयोऽर्थयन्तं द्विगुणितशरदां सप्तके त्वभ्यतीते
कर्तैतत्ते वचोऽहं सुदृढमृतमिदं मे वचो नात्र शङ्का । ५.७ ।
श्रुत्वैतद्रामवाक्यं हुतभुजि पतने स प्रतिज्ञां च कृत्वा
रामोक्तस्यान्यथात्वे न तु पुरमभिवेक्ष्येऽहमित्येव तावत् ।
कृत्वाऽन्यां स प्रतिज्ञामवसदथ बहिर्ग्रामके नन्दिनाम्नि
श्रीशस्यैवास्य कृत्वा ण्सिरसि परमकं पौरटं पादपीठम् । ५.८ ।
समस्तपौरानुगतेऽनुजे गते स चित्रकूटे भगवानुवास ह
अथाऽजगामेन्द्रसुतोऽपि वायसो महासुरेणाऽत्मगतेन चोदितः । ५.९ ।
स आसुरावेशवशाद्रमास्तने यदा व्यधात्तुण्डमथाभिवीक्षितः ।
जनार्दनेनाऽशु तृणे प्रयोजिते चचार तेन ज्वलताऽनुयातः । ५.१० ।
स्वयम्भुशर्वेन्द्रमुखान्सुरेश्वरान् जिजीविषुस्ताञ्छरणं गतोऽपि ।
बहिष्कृतस्तैर्हरिभक्तिभावतो ह्यलङ्घ्यशक्त्या परमस्य चाक्षमैः । ५.११ ।
पुनः प्रयातः शरणं रघूत्तमं विसर्जितस्तेन निहत्य चासुरम् ।
तदक्षिगं साक्षिकमप्यवध्यं प्रसादतश्चन्द्रविभूषणस्य । ५.१२ ।
स वायसानामसुरोऽखिलानां वरादुमेशस्य बभूव चाक्षिगः ।
निपातितोऽसौ सह वायसाक्षिभिस्तृणेन रामस्य बभूव भस्मसात् । ५.१३ ।
ददुर्हि तस्मै विवरं बलार्थिनो यद्वायसास्तेन तदक्षिपातनम् ।
कृतं रमेशेन तदेकनेत्रा बभूवुरन्येऽपि तु वायसाः सदा । ५.१४ ।
भविष्यतामप्यथ यावदेव द्विनेत्रता काककुलोद्भवानाम् ।
तावत्तदक्ष्यस्य कुरङ्गनाम्नः शिवेन दत्तं दितिजस्य चाक्षयम् । ५.१५ ।
अतः पुनर्भावममुष्य हिन्वन् भविष्यतश्चैकदृशश्चकार ।
स वायसान् राघव आदिपूरुषस्ततो ययौ शक्रसुतस्तदाज्ञया । ५.१६ ।
रामोऽथ दण्डकवनं मुनिवर्यनीतो लोकाननेकश उदारबलैर्निरस्तान् ।
श्रुत्वा खरप्रभृतिभिर्वरतो हरस्य सर्वैरवध्यतनुभिः प्रययौ सभार्यः । ५.१७ ।
xल्विइइ.आसीच्च तत्र शरभङ्ग इति स्म जीर्णो लोकं हरेर्जिगमिषुर्मुनिरुग्रतेजाः ।
तेनाऽदरोपहृतसार्ध्यसपर्यया सप्रीतो ददौ निजपदं परमं रमेशः । ५.१८ ।
धर्मो यतोऽस्य वनगस्य नितान्तशक्तिह्रासे स्वधर्मकरणस्य हुताण्सनादौ ।
देहात्ययः स तत एव तनुं निजाग्नौ सन्त्यज्य रामपुरतः प्रययौ परेशम् । ५.१९ ।
रामोऽपि तत्र ददृशे धनदस्य शापाद्गन्धर्वमुर्वशिरतेरथ यातुधानीम् ।
प्राप्तं दशां सपदि तुम्बुरुनामधेयं नाम्ना विराधमपि शर्ववरादवध्यम् । ५.२० ।
भङ्क्त्वाऽस्य बाहुयुगल्. अं बिलगं चकार सम्मानयन् वचनमम्बुजजन्मनोऽसौ ।
प्रादाच्च तस्य सुगतिं निजगायकस्य भक्षार्थमं सकमितोऽपि सहानुजेन । ५.२१ ।
प्रीतिं विधित्सुरगमद्भवनं निजस्य कुम्भोद्भवस्य परमादरतोऽमुना च।
सम्पूजितो धनुरनेन गृहीतमिन्द्राच्छार्ङ्गं तदादिपुरुषो निजमाजहार । ५.२२ ।
आत्मार्थमेव हि पुरा हरिणा प्रदत्तमिन्द्रे तदिन्द्र उत रामकरार्थमेव ।
प्रादादगस्त्यमुनये तदवाप्य रामो रक्षनृषीनवसदेव स दण्डकेषु । ५.२३ ।
काले तदैव खरदूषणयोर्बलेन रक्षः स्वसा पतिनिमार्गणतत्पराऽसीत् ।
व्यापादिते निजपतौ हि दशाननेन प्रामादिकेन विधिनाऽभिससार रामम् । ५.२४ ।
साऽनुज्ञयैव रजनीचरभर्तुरुग्रा भ्रातृद्वयेन सहिता वनमावसन्ती ।
रामं समेत्य भव मे पतिरित्यवोचद्भानुं यथा तम उपेत्य सुयोगकामम् । ५.२५ ।
तां तत्र हास्यकथया जनकासुताग्रे गच्छानुजं म इह मेति वचः स उक्त्वा ।
तेनैव दुष्टचरितां हि विकर्णनासां चक्रे समस्तरजनीचरनाण्सहेतोः । ५.२६ ।
तत्प्रेरितान् सपदि भीमबलान् प्रयातां स्तस्याः खरत्रिशिरदूषणमुख्यबन्धून् ।
जघ्ने चतुर्दशसहस्रमवारणीयकोदण्डपाणिरखिलस्य सुखं विधातुम् । ५.२७ ।
दत्तेऽभये रघुवरेण महामुनीनां दत्ते भये च रजनीचरमण्डलस्य ।
रक्षः पतिः स्वसृमुखादविकम्पनाच्च श्रुत्वा बलं रघुपतेः परमाप चिन्ताम् । ५.२८ ।
स त्वाण्सु कार्यमवमृश्य जगाम तीरे क्षेत्रं नदीनदपतेः श्रवणं धरित्र्याः ।
मारीचमत्र तपसि प्रतिवर्तमानं भीतं शराद्रघुपतेर्नितरां ददर्श । ५.२९ ।
xलिx.तेनार्थितः सपदि राघववञ्चनार्थे मारीच आह शरवेगममुष्य जानन् ।
शक्यो न ते रघुवरेण हि विग्रहोऽत्र जानामि सं स्पर्शमस्य शरस्य पूर्वम् । ५.३० ।
इत्युक्तवन्तमथ रावण आह खड्गं निष्कृष्य हन्मि यदि मे न करोषि वाक्यम् ।
तच्छुश्रुवान् भययुतोऽथ निसर्गतश्च पापो जगाम रघुवर्यसकाण्समाण्सु । ५.३१ ।
स प्राप्य हैममृगतां बहुरत्नचित्रः सीतासमीप उरुधा विचचार शीघ्रम् ।
निर्दोषनित्यवरसं विदपि स्म देवी रक्षोवधाय जनमोहकृते तथाऽह । ५.३२ ।
देवेममाण्सु परिगृह्य च देहि मे त्वं क्रीडामृगं त्विति तयोदित एव रामः ।
अन्वक्ससार ह शरासनबाणपाणिर्मायामृगं निशिचरं निजघान जानन् । ५.३३ ।
तेनाऽहतः शरवरेण भृशं ममार विक्रुश्य लक्ष्मणमुरुव्यथया सपापः ।
श्रुत्वैव लक्ष्मणमचूचुददुग्रवाक्यैः सोऽप्याप रामपथमेव सचापबाणः । ५.३४ ।
यां यां परेश उरुधैव करोति लीलां तां तां करोत्यनु तथैव रमापि देवी ।
नैतावताऽस्य परमस्य तथा रमाया दोषोऽणुरप्यनुविचिन्त्य उरुप्रभू यत् । ५.३५ ।
क्वाज्ञानमापदपि मन्दकटाक्षमात्रसर्गस्थितिप्रल्. अयसं सृतिमोक्षहेतोः ।
देव्या हरेः किमु विडम्बनमात्रमेतद्विक्रीडतोः सुरनरादिवदेव तस्मात् । ५.३६ ।
देव्याः समीपमथ रावण आससाद साऽदृश्यतामगमदप्यविषह्यशक्तिः ।
सृष्ट्वाऽत्मनः प्रतिकृतिं प्रययौ च शीघ्रं कैलासमर्चितपदा न्यवसच्छिवाभ्याम् । ५.३७ ।
तस्यास्तु तां प्रतिकृतिं प्रविवेश शक्रो देव्याण्स्च सन्निधियुतां व्यवहारसिद्ध्यै ।
आदाय तामथ ययौ रजनीचरेन्द्रो हत्वा जटायुषमुरुश्रमतो निरुद्धः । ५.३८ ।
मार्गे व्रजन्तमभियाय ततो हनूमान् सं वारितो रविसुतेन च जानमानः ।
दैवं तु कार्यमथ कीर्तिमभीप्समानो रामस्य नैनमहनद्वचनाद्धरेश्च । ५.३९ ।
प्राप्यैव राक्षस उताऽत्मपुरीं स तत्र सीताकृतिं प्रतिनिधाय ररक्ष चाथ ।
रामोऽपि तत्तु विनिहत्य सुदुष्टरक्षः प्राप्याऽश्रमं स्वदयितां नहि पश्यतीव । ५.४० ।
अन्वेषमाण इव तं च ददर्श गृध्रं सीतारिरक्षिषुमथो रिपुणा विशस्तम् ।
ल्.मन्दात्मचेष्टममुनोक्तमरेश्च कर्म श्रुत्वा मृतं तमदहत्स्वगतिं तथाऽदात् । ५.४१ ।
अन्यत्र चैव विचरन् सहितोऽनुजेन प्राप्तः करौ स सहसाऽथ कबन्धनाम्नः ।
धातुर्वरादखिलजायिन उज्झितस्य मृत्योश्च वज्रपतनादतिकुञ्चितस्य । ५.४२ ।
छित्वाऽस्य बाहुयुगल्. अं सहितोऽनुजेन तं पूर्ववत्प्रतिविधाय सुरेन्द्रभृत्यम् ।
नाम्ना दनुं त्रिजटयैव पुराऽभिजातं गन्धर्वमाण्सु च ततोऽपि तदर्चितोऽगात् । ५.४३ ।
दृष्ट्वा तमेव शबरी परमं हरिं च ज्ञात्वा विवेश दहनं पुरतोऽस्य तस्यै ।
प्रादात्स्वलोकमिममेव हि सा प्रतीक्ष्य पूर्वं मतङ्गवचनेन वनेऽत्र साऽभूत् । ५.४४ ।
शापाद्वराप्सरसमेव हि तां विमुच्य शच्या कृतात्पतिपुरस्त्वतिदर्पहेतोः ।
गत्वा ददर्श पवनात्मजमृश्यमूके स ह्येक एनमवगच्छति सम्यगीशम् । ५.४५ ।
देहेऽपि यत्र पवनोऽत्र हरिर्यतोऽसौ तत्रैव वायुरिति वेदवचः प्रसिद्धम् ।
कस्मिन्न्वहं त्विति तथैव हि सोऽवतारे तस्मात्स मारुतिकृते रविजं ररक्ष । ५.४६ ।
एवं स कृष्णतनुरर्जुनमप्यरक्षद्भीमार्थमेव तदरिं रविजं निहत्य ।
पूर्वं हि मारुतिमवाप रवेः सुतोऽयं तेनास्य वालिनमहन् रघुपः प्रतीपम् । ५.४७ ।
एवं सुराण्स्च पवनस्य वशे यतोऽतः सुग्रीवमत्र तु परत्र च शक्रसूनुम् ।
सर्वे श्रिता हनुमतस्तदनुग्रहाय तत्रागमद्रघुपतिः सह लक्ष्मणेन । ५.४८ ।
यत्पादपङ्कजरजः शिरसा विभर्ति श्रीरब्जजश्च गिरिशः सह लोकपालैः ।
सर्वेश्वरस्य परमस्य हि सर्वशक्तेः किं तस्य शत्रुहनने कपयः सहायाः । ५.४९ ।
समागते तु राघवे प्लवङ्गमाः ससूर्यजाः ।
विपुप्लुवुर्भयार्दिता न्यवारयच्च मारुतिः । ५.५० ।
सं स्थाप्याऽशु हरीन्द्रान् जानन् विष्णोर्गुणाननन्तान् सः ।
साक्षाद्ब्रह्मपिताऽसावित्येनेनास्य पादयोः पेते । ५.५१ ।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते
श्रीमहाभारततात्पर्यनिर्णये
रामचरिते हनूमद्दर्शनं नाम पञ्चमोऽध्यायः

******************************************************************

 

 


(समुद्रतरणनिश्चयः)
अथ षष्ठोऽध्यायः


ओं । उत्थाप्य चैनमरविन्ददलायताक्षण्स्चक्राङ्कितेन वरदेन कराम्बुजेन ।
कृत्वा च सं विदमनेन नुतोऽस्य चां सं प्रीत्याऽरुरोह स हसन् सह लक्ष्मणेन । ६.१ ।
आरोप्य चां सयुगल्. अं भगवन्तमेनं तस्यानुजं च हनुमान् प्रययौ कपीन्द्रम् ।
सख्यं चकार हुतभुक्प्रमुखे च तस्य रामेण ण्साण्स्वतनिजार्तिहरेण ण्सीघ्रम् । ६.२ ।
श्रुत्वाऽस्य दुःखमथ देववरः प्रतिज्ञां चक्रे स वालिनिधनाय हरीश्वरोऽपि ।
सीतानुमार्गणकृतेऽथ स वालिनैव क्षिप्तां हि दुन्दुभितनुं समदर्शयच्च । ६.३ ।
वीक्ष्यैव तां निपतितामथ रामदेवः सोऽङ्गुष्ठमात्रचलनादतिलीलयैव ।
सम्प्रास्य योजनशतेऽथ तयैव चोर्वीं सर्वां विदार्य दितिजानहनद्रसास्थान् । ६.४ ।
शर्वप्रसादजबलाद्दितिजानवध्यान् सर्वान्निहत्य कुणपेन पुनश्च सख्या ।
भीतेन वालिबलतः कथितः स्म सप्त सालान् प्रदर्श्य दितिजान् सुदृढां श्च वज्रात् । ६.५ ।
एकैकमेषु स विकम्पयितुं समर्थः पत्राणि लोप्तुमपि तूत्सहते न शक्तः ।
विष्वक्स्थितान् यदि भवान् प्रतिभेत्स्यतीमानेकेषुणा तर्हि वालिवधे समर्थः । ६.६ ।
जेतुं चतुर्गुणबलो हि पुमान् प्रभुः स्याद्धन्तुं शताधिकबलोऽतिबलं सुशक्तः ।
तस्मादिमान् हरिहयात्मजबाह्वलोप्यपत्रान् विभिद्य मम सं शयमाण्सु भिन्धि । ६.७ ।
श्रुत्वाऽस्य वाक्यमवमृश्य दितेः सुतां स्तान् धातुर्वरादखिलपुम्भिरभेद्यरूपान् ।
ब्रह्मत्वमाप्तुमचलं तपसि प्रवृत्तानेकेषुणा सपदि तान् प्रविभेद रामः । ६.८ ।
सन्धाय कार्मुकवरे निशिते तु बाणेऽथाऽकृष्य दक्षिणभुजेन तदा प्रमुक्ते ।
रामेण सत्वरमनन्तबलेन सर्वे चूर्णीकृताः सपदि ते तरवो रवेण । ६.९ ।
भित्त्वा चतान् सगिरिकुं भगवत्प्रमुक्तः पाताल्. असप्तकमथात्र च ये त्ववध्याः ।
नाम्नाऽसुराः कुमुदिनोऽब्जजवाक्यरक्षाः सर्वां श्च तानदहदाण्सु शरः स एकः । ६.१० ।
नैतद्विचित्रममितोरुबलस्य विष्णोर्यत्प्रेरणात्सपवनस्य भवेत्प्रवृत्तिः ।
लोकस्य सप्रकृतिकस्य सरुद्रकाल कर्मादिकस्य तदपीदमनन्यसाध्यम् । ६.११ ।
लिइ.दृष्ट्वा बलं भगवतोऽथ हरीश्वरोऽसावग्रे निधाय तमयात्पुरमग्रजस्य ।
आण्स्रुत्य रावमनुजस्य बिलात्स चाऽगादभ्येनमाण्सु दयिताप्रतिवारितोऽपि । ६.१२ ।
तन्मुष्टिभिः प्रतिहतः प्रययावशक्तः सुग्रीव आण्सु रघुपोऽपि हि धर्ममीक्षन् ।
नैनं जघान विदिताखिललोकचेष्टोऽप्येनं स आह युधि वां न मया विविक्तौ । ६.१३ ।
सौभ्रात्रमेष यदि वाञ्छति वालिनैव नाहं निरागसमथाग्रजनिं हनिष्ये ।
दीर्घः सहोदरगतो न भवेद्धि कोपो दीर्घोऽपि कारणमृते विनिवर्तते च । ६.१४ ।
कोपः सहोदरजने पुनरन्तकाले प्रायो निवृत्तिमुपगच्छति तापकश्च ।
एकस्य भङ्ग इति नैव झटित्यपास्तदोषो निहन्तुमिह योग्य इति स्म मेने । ६.१५ ।
तस्मान्न बन्धुजनगे जनिते विरोधे कार्यो वधस्तदनुबन्धिभिराण्स्वितीह ।
धर्मं प्रदर्शयितुमेव रवेः सुतस्य भावी न ताप इति विच्च न तं जघान । ६.१६ ।
यः प्रेरकः सकलषेमुषिसन्ततेश्च तस्याज्ञता कुत इहेशवरस्य विष्णोः ।
तेनोदितोऽथ सुदृढं पुनरागतेन वज्रोपमं शरममूमुचदिन्द्रसूनोः । ६.१७ ।
रामाज्ञयैव लतया रविजे विभक्ते वायोः सुतेन रघुपेण ण्सरे च मुक्ते ।
श्रुत्वाऽस्य शब्दमतुलं हृदि तेन विद्ध इन्द्रात्मजो गिरिरिवापतदाण्सु सन्नः । ६.१८ ।
भक्तो ममैष यदि मामभिपश्यतीह पादौ ध्रुवं मम समेष्यति निर्विचारः ।
योग्यो वधो नहि जनस्य पदानतस्य राज्यार्थिना रविसुतेन वधोऽर्थितश्च । ६.१९ ।
कार्यं ह्यभीष्टमपि तत्प्रणतस्य पूर्वं शस्तो वधो न पदयोः प्रणतस्य चैव ।
तस्माददृश्यतनुरेव निहन्मि शक्रपुत्रं त्वितीह तमदृष्टतया जघान । ६.२० ।
यः प्रेरकः सकललोकबलस्य नित्यं पूर्णाव्ययोच्चबलवीर्यतनुः स्वतन्त्रः ।
किं तस्य दृष्टिपथगस्य च वानरोऽयं कर्तैशचापमपि येन पुरा विभग्नम् । ६.२१ ।
सन्नेऽथ वालिनि जगाम च तस्य पार्श्वं प्राहैनमार्द्रवचसा यदि वाञ्छसि त्वम् ।
उज्जीवयिष्य इति नैच्छदसौ त्वदग्रे को नाम नेच्छति मृतिं पुरुषोत्तमेति । ६.२२ ।
कार्याणि तस्य चरमाणि विधाय पुत्रं त्वग्रे निधाय रविजः कपिराज्य आसीत् ।
लिइइ.रामोऽपि तद्गिरिवरे चतुरोऽथ मासान् दृष्ट्वा घनागममुवास सलक्ष्मणोऽसौ । ६.२३ ।
अथातिसक्ते क्षितिपे कपीनां प्रविस्मृते रामकृतोपकारे ।
प्रसह्य तं बुद्धिमतां वरिष्ठो रामाङ्घ्रिभक्तो हनुमानुवाच । ६.२४ ।
न विस्मृतिस्ते रघुवर्यकार्ये कार्या कथञ्चित्स हि नोऽभिपूज्यः ।
न चेत्स्वयं कर्तुमभीष्टमद्य ते ध्रुवं बलेनापि हि कारयामि । ६.२५ ।
स एवमुक्त्वा हरिराजसन्निधौ द्वीपेषु सप्तस्वपि वानरान् प्रति ।
सम्मेल्. अनायाऽशुगतीन् स्म वानरान् प्रस्थापयामास समस्तशः प्रभुः । ६.२६ ।
हरीश्वराज्ञाप्रणिधानपूर्वकं हनूमता ते प्रहिता हिवानराः ।
समस्तशैलद्रुमषण्डसं स्थितान् हरीन् समादाय तदाऽभिजग्मुः । ६.२७ ।
तदैव रामोऽपि हि भोगसक्तं प्रमत्तमालक्ष्य कपीश्वरं प्रभुः ।
जगाद सौमित्रिमिदं वचो मे प्लवङ्गमेशाय वदाऽशु याहि । ६.२८ ।
यदि प्रमत्तोऽसि मदीयकार्ये नयाम्यहं त्वेन्द्रसुतस्य मार्गम् ।
प्रायः स्वकार्ये प्रतिपादिते हि मदोद्धता न प्रतिकर्तुमीशते । ६.२९ ।
इतीड्यरामेण समीरिते तदा ययौ सबाणः सधनुः स लक्ष्मणः ।
दृष्ट्वैव तं तेन सहैव तापनिर्भयाद्ययौ रामपदान्तिकं त्वरन् । ६.३० ।
हनूमतः साधुवचोभिराण्सु प्रसन्नचेतस्यधिपे कपीनाम् ।
समागते सर्वहरिप्रवीरैः सहैव तं वीक्ष्य ननन्द राघवः । ६.३१ ।
ससम्भ्रमं तं पतितं पदाब्जयोस्त्वरन् समुत्थाप्य समाण्स्लिषत्प्रभुः ।
स चोपविष्टो जगदीशसन्निधौ तदाज्ञयैवाऽदिशदाण्सु वानरान् । ६.३२ ।
समस्तदिक्षु प्रहितेषु तेन प्रभुर्हनूमन्तमिदं बभाषे ।
न कश्चिदीशस्त्वदृतेऽस्ति साधने समस्तकार्यप्रवरस्य मेऽस्य । ६.३३ ।
अतस्त्वमेव प्रतियाहि दक्षिणां दिशं समादाय मदङ्गुलीयकम् ।
इतीरितोऽसौ पुरुषोत्तमेन ययौ दिशं तां युवराजयुक्तः । ६.३४ ।
लिव्.समस्तदिक्षु प्रतियापिता हि ते हरीश्वराज्ञामुपधार्य मासतः ।
समाययुस्तेऽङ्गदजाम्बवन्मुखाः सुतेन वायोः सहिता नचाऽययुः । ६.३५ ।
समस्तदुर्गप्रवरं दुरासदं विमार्गतां विन्ध्यगिरिं महात्मनाम् ।
गतः स कालो हरिराडुदीरितः समासदं श्चाथ बिलं महाद्भुतम् । ६.३६ ।
कृतं मयेनातिविचित्रमुत्तमं समीक्ष्य तत्तार उवाच चाङ्गदम् ।
वयं न यामो हरिराजसन्निधिं विलङ्घितो नः समयो यतोऽस्य । ६.३७ ।
दुरासदोऽसावतिचण्डण्सासनो हनिष्यति त्वामपि किं मदादिकान् ।
अगम्यमेतद्बिलमाप्य तत्सुखं वसाम सर्वे किमसाविहाऽचरेत् । ६.३८ ।
न चैव रामेण सलक्ष्मणेन प्रयोजनं नो वनचारिणां सदा ।
न चेह नः पीडयितुं स च क्षमस्ततो ममेयं सुविनिश्चिता मतिः । ६.३९ ।
इतीरितं मातुलवाक्यमाण्सु स आददे वालिसुतोऽपि सादरम् ।
उवाच वाक्यं च न नो हरीश्वरः क्षमी भवेल्लङ्घितशासनानाम् । ६.४० ।
राज्यार्थिना येन हि घातितोऽग्रजो हृताण्स्च दाराः सुनृशं सकेन ।
स नः कथं रक्षति शासनातिगान्निराण्स्रयान् दुर्बलकान् बले स्थितः । ६.४१ ।
इतीरिते शक्रसुतात्मजेन तथेति होचुः सह जाम्बवन्मुखाः ।
सर्वेऽपि तेषामथ चैकमत्यं दृष्ट्वा हनूमानिदमाबभाषे । ६.४२ ।
विज्ञातमेतद्धि मयाऽङ्गदस्य राज्याय ताराभिहितं हि वाक्यम् ।
साध्यं न चैतन्नहि वायुसूनू रामप्रतीपं वचनं सहेत । ६.४३ ।
न चाहमाक्रष्टुमुपायतोऽपि शक्यः कथञ्चित्सकलैः समेतैः ।
सन्मार्गतो नैव च राघवस्य दुरन्तशक्तेर्बिलमप्रधृष्यम् । ६.४४ ।
वचो ममैतद्यदि चाऽदरेण ग्राह्यं भवेद्वस्तदतिप्रियं मे ।
न चेद्बलादप्यनये प्रवृत्तान् प्रशास्य सन्मार्गगतान् करोमि । ६.४५ ।
इतीरितं तत्पवनात्मजस्य श्रुत्वाऽतिभीता धृतमूकभावाः ।
सर्वेऽनुजग्मुस्तमथाद्रिमुख्यं महेन्द्रमासेदुरगाधबोधाः । ६.४६ ।
ल्व्.निरीक्ष्य ते सागरमप्रधृष्यमपारमेयं सहसा विषण्णाः ।
दृढं निराण्साण्स्च मतिं हि दध्रुः प्रायोपवेशाय तथा च चक्रुः । ६.४७ ।
प्रायोपविष्टाण्स्च कथा वदन्तो रामस्य सं सारविमुक्तिदातुः ।
जटायुषः पातनमूचुरेतत्सम्पातिनाम्नः श्रवणं जगाम । ६.४८ ।
तस्याग्रजोऽसावरुणस्य सूनुः सूर्यस्य बिम्बं सह तेन यातः ।
जवं परीक्षन्नथ तं सुतप्तं गुप्त्वा पतत्रक्षयमाप्य चापतत् । ६.४९ ।
स दग्धपक्षः सवितृप्रतापाच्छ्रुत्वैव रामस्य कथां सपक्षः ।
भूत्वा पुनश्चापि मृतिं जटायुषः शुश्राव पृष्ट्वा पुनरेव सम्यक् । ६.५० ।
स रावणस्याथ गतिं सुतोक्तां निवेद्य दृष्ट्वा जनकात्मजाकृतिम् ।
स्वयं तथाऽशोकवने निषण्णामवोचदेभ्यो हरिपुङ्गवेभ्यः । ६.५१ ।
ततस्तु ते ब्रह्मसुतेन पृष्टा न्यवेदयन्नात्मबलं पृथक्पृथक् ।
दशैव चाऽरभ्य दशोत्तरस्य क्रमात्पथो योजनतोऽतियाने । ६.५२ ।
सनीलमैन्दद्विविदाः सताराः सर्वेऽप्यशीत्याः परतो न शक्ताः ।
गन्तुं यदाऽथाऽत्मबलं स जाम्बवान् जगाद तस्मात्पुनरष्टमां शम् । ६.५३ ।
बलेर्यदा विष्णुरवाप लोकां स्त्रिभिः क्रमैर्नन्दिरवं प्रकुर्वता ।
तदा मया भ्रान्तमिदं जगत्त्रयं सवेदनं जानु ममाऽस मेरुतः । ६.५४ ।
अतो जवो मे नहि पूर्वसम्मितः पुरा त्वहं षण्णवतिप्लवोऽस्मि ।
ततः कुमारोऽङ्गद आह चास्माच्छतं प्लवेयं न ततोऽभिजाने । ६.५५ ।
अपूरिते तैः सकलैः शतस्य गमागमे शत्रुबलं च वीक्ष्य ।
सुदुर्गमत्वं च निशाचरेशपुर्याः स धातुः सुत आबभाषे । ६.५६ ।
अयं हि गृध्रः शतयोजनं गिरिं त्रिकूटमाहेत उतात्र विघ्नाः ।
भवेयुरन्येऽपि ततो हनूमानेकः समर्थो न परोऽस्ति कश्चित् । ६.५७ ।
उक्त्वा स इत्थं पुनराह सूनुं प्राणस्य निः सीमबलं प्रशं सयन् ।
ल्वि.त्वमेक एवात्र परं समर्थः कुरुष्व चैतत्परिपाहि वानरान् । ६.५८ ।
इतीरितोऽसौ हनुमान्निजेप्सितं तेषामशक्तिं प्रकटां विधाय ।
अवर्धताऽशु प्रविचिन्त्य रामं सुपूर्णण्सक्तिं चरितोस्तदाज्ञाम् । ६.५९ ।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते
श्रीमहाभारततात्पर्यनिर्णये
श्रीरामचरिते समुद्रतरणनिश्चयो नाम षष्ठोऽध्यायः

*************************************************************

 


(हनूमत्प्रतियानम्)
अथ सप्तमोऽध्यायः


ओं । रामाय शाण्स्वतसुविस्तृतषड्गुणाय सर्वेश्वराय सुखसारमहार्णवाय ।
नत्वा लिलङ्घयिषुरर्णवमुत्पपात निष्पीड्य तं गिरिवरं पवनस्य सूनुः । ७.१ ।
चुक्षोभ वारिधिरनुप्रययौ च शीघ्रं यादोगणैः सह तदीयबलाभिकृष्टः ।
वृक्षाण्स्च पर्वतगताः पवनेन पूर्वं क्षिप्तोऽर्णवे गिरिरुदागमदस्य हेतोः । ७.२ ।
स्यालो हरस्य गिरिपक्षविनाण्सकाले क्षिप्त्वाऽर्णवे स मरुतोर्वरितात्मपक्षः ।
हैमो गिरिः पवनजस्य तु विश्रमार्थमुद्भिद्य वारिधिमवर्द्धदनेकसानुः । ७.३ ।
नैवात्र विश्रमणमैच्छत निः श्रमोऽसौ निः सीमपौरुषगुणस्य कुतः श्रमोऽस्य ।
आण्स्लिष्य पर्वतवरं स ददर्श गच्छन् देवैस्तु नागजननीं प्रहितां वरेण । ७.४ ।
जिज्ञासुभिर्निजबलं तव भक्षमेतु यद्यत्त्वमिच्छसि तदित्यमरोदितायाः ।
आस्यं प्रविश्य सपदि प्रविनिः सृतोऽस्माद्देवाननन्दयदुत स्वृतमेषु रक्षन् । ७.५ ।
दृष्ट्वा सुरप्रणयितां बलमस्य चोग्रं देवाः प्रतुष्टुवुरमुं सुमनोभिवृष्ट्या ।
तैरादृतः पुनरसौ वियतैव गच्छन् छायाग्रहं प्रतिददर्श च सिं हिकाख्यम् । ७.६ ।
लङ्कावनाय सकलस्य च निग्रहेऽस्याः सामर्थ्यमप्रतिहतं प्रददौ विधाता ।
छायामवाक्षिपदसौ पवनात्मजस्य सोऽस्याः शरीरमनुविश्य बिभेद चाऽशु । ७.७ ।
निस्सीममात्मबलमित्यनुदर्शयानो हत्वैव तामपि विधातृवराभिगुप्ताम् ।
लम्बे स लम्बशिखरे निपपात लङ्काप्राकाररूपकगिरावथ सञ्चुकोच । ७.८ ।
भूत्वा बिलाल्. असमितो निशि तां पुरीं च प्राप्स्यन् ददर्श निजरूपवतीं स लङ्काम् ।
रुद्धोऽनयाऽश्वथ विजित्य च तां स्वमुष्टिपिष्टां तयाऽनुमत एव विवेश लङ्काम् । ७.९ ।
मार्गमाणो बहिश्चान्तः सोऽशोकवनिकातल्. ए ।
ददर्श शिं शपावृक्षमूलस्थितरमाकृतिम् । ७.१० ।
नरलोकविडम्बस्य जानन् रामस्य हृद्गतम् ।
तस्य चेष्टानुसारेण कृत्वा चेष्टाण्स्च सं विदः ।
ल्विइइ.तादृक्चेष्टासमेताया अङ्गुलीयमदात्ततः । ७.११ ।
सीताया यानि चैवाऽसन्नाकृतेस्तानि सर्वशः ।
भूषणानि द्विधा भूत्वा तान्येवाऽसं स्तथैव च । ७.१२ ।
अथ चूल्. आमणिं दिव्यं दातुं रामाय सा ददौ ।
यद्यप्येतन्न पश्यन्ति निशाचरगणास्तु ते ।
द्युलोकचारिणः सर्वं पश्यन्त्यृषय एव च । ७.१३ ।
तेषां विडम्बनायैव दैत्यानां वञ्चनाय च ।
पश्यतां कलिमुख्यानां विडम्बोऽयं कृतो भवेत् । ७.१४ ।
कृत्वा कार्यमिदं सर्वं विशङ्कः पवनात्मजः ।
आत्माविष्करणे चित्तं चक्रे मतिमतां वरः । ७.१५ ।
अथ वनमखिलं तद्रावणस्यावलुप्य क्षितिरुहमिममेकं वर्जयित्वाऽशु वीरः ।
रजनिचरविनाण्सं काङ्क्षमाणोऽतिवेलं मुहुरतिरवनादी तोरणं चाऽरुरोह । ७.१६ ।
अथाण्सृणोद्दशाननः कपीन्द्रचेष्टितं परम् ।
दिदेश किङ्करान् बहून् कपिर्निगृह्यतामिति । ७.१७ ।
समस्तशो विमृत्यवो वराद्धरस्य किङ्कराः ।
समासदन्महाबलं सुरान्तरात्मनोऽङ्गजम् । ७.१८ ।
अण्सीतिकोटियूथपं पुरस्सराष्टकायुतम् ।
अनेकहेतिसङ्कुलं कपीन्द्रमावृणोद्बलम् । ७.१९ ।
समावृतस्तथाऽयुधैः स ताडितश्च तैर्भृशम् ।
चकार तान् समस्तशस्तल्. अप्रहारचूर्णितान् । ७.२० ।
पुनश्च मन्त्रिपुत्रकान् स रावणप्रचोदितान् ।
ममर्द सप्त पर्वतप्रभान् वराभिरक्षितान् । ७.२१ ।
बलाग्रगामिनस्तथा सशर्ववाक्सुगर्वितान् ।
निहत्य सर्वरक्षसां तृतीयभागमक्षिणोत् । ७.२२ ।
लिx.अनौपमं हरेर्बलं निशम्य राक्षसाधिपः ।
कुमारमक्षमात्मनः समं सुतं न्ययोजयत् । ७.२३ ।
स सर्वलोकसाक्षिणः सुतं शरैर्ववर्ष ह।
शितैर्वरास्त्रमन्त्रितैर्न चैनमभ्यचालयत् । ७.२४ ।
स मण्डमध्यकासुतं समीक्ष्य रावणोपमम् ।
तृतीय एष चां शको बलस्य हीत्यचिन्तयत् । ७.२५ ।
निधार्य एव रावणः स राघवस्य नान्यथा ।
यदीन्द्रजिन्मया हतो न चास्य शक्तिरीक्ष्यते । ७.२६ ।
अतस्तयोः समो मया तृतीय एष हन्यते ।
विचार्य चैवमाण्सु तं पदोः प्रगृह्य पुप्लुवे । ७.२७ ।
स चक्रवद्भ्रमातुरं विधाय रावणात्मजम् ।
अपोथयद्धरातल्. ए क्षणेन मारुती तनुः । ७.२८ ।
विचूर्णिते धरातल्. ए निजे सुते स रावणः ।
निशम्य शोकतापितस्तदग्रजं समादिशत् । ७.२९ ।
अथेन्द्रजिन्महाण्सरैर्वरास्त्रसम्प्रयोजितैः ।
ततक्ष वानरोत्तमं न चाण्सकद्विचालने । ७.३० ।
अथास्त्रमुत्तमं विधेर्युयोज सर्वदुष्षहम् ।
स तेन ताडितो हरिर्व्यचिन्तयन्निराकुलः । ७.३१ ।
मया वरा विलङ्घिता ह्यनेकशः स्वयम्भुवः ।
स माननीय एव मे ततोऽत्र मानयाम्यहम् । ७.३२ ।
इमे च कुर्युरत्र किं प्रहृष्टरक्षसां गणाः ।
इतीह लक्ष्यमेव मे स रावणण्स्च दृश्यते । ७.३३ ।
इदं समीक्ष्य बद्धवत्स्थितं कपीन्द्रमाण्सु ते ।
ल्x.बबन्धुरन्यपाण्सकैर्जगाम चास्त्रमस्य तत् । ७.३४ ।
अथ प्रगृह्य तं कपिं समीपमानयं श्च ते ।
निशाचरेश्वरस्य तं स पृष्टवां श्च रावणः । ७.३५ ।
कपे कुतोऽसि कस्य वा किमर्थमीदृशं कृतम् ।
इतीरितः स चावदत्प्रणम्य राममीश्वरम् । ७.३६ ।
अवैहि दूतमागतं दुरन्तविक्रमस्य माम् ।
रघूत्तमस्य मारुतिं कुलक्षये तवेश्वरम् । ७.३७ ।
न चेत्प्रदास्यसि त्वरन् रघूत्तमप्रियां तदा ।
सपुत्रमित्रबान्धवो विनाण्समाण्सु यास्यसि । ७.३८ ।
न रामबाणधारणे क्षमाः सुरेश्वरा अपि ।
विरिञ्चिशर्वपूर्वकाः किमु त्वमल्पसारकः । ७.३९ ।
प्रकोपितस्य तस्य कः पुरस्थितौ क्षमो भवेत् ।
सुरासुरोरगादिके जगत्यचिन्त्यकर्मणः । ७.४० ।
इतीरिते वधोद्यतं न्यवारयद्विभीषणः ।
स पुच्छदाहकर्मणि न्ययोजयन्निशाचरान् । ७.४१ ।
अथास्य वस्त्रसञ्चयैः पिधाय पुच्छमग्नये ।
ददुर्ददाह नास्य तन्मरुत्सखो हुताण्सनः । ७.४२ ।
ममर्ष सर्वचेष्टितं स रक्षसां निरामयः ।
बलोद्धतश्च कौतुकात्प्रदग्धुमेव तां पुरीम् । ७.४३ ।
ददाह चाखिलं पुरं स्वपुच्छगेन वह्निना ।
कृतिस्तु विश्वकर्मणोऽप्यदह्यतास्य तेजसा । ७.४४ ।
सुवर्णरत्नकारितां स राक्षसोत्तमैः सह ।
प्रदह्य सर्वशः पुरीं मुदाऽन्वितो जगर्ज च । ७.४५ ।
ल्xइ.स रावणं सपुत्रकं तृणोपमं विधाय च ।
तयोः प्रपश्यतोः पुरं विधाय भस्मसाद्ययौ । ७.४६ ।
विलङ्घ्य चार्णवं पुनः स्वजातिभिः प्रपूजितः ।
प्रभक्ष्य वानरेशितुर्मधु प्रभुं समेयिवान् । ७.४७ ।
रामं सुरेश्वरमगण्यगुणाभिरामं सम्प्राप्य सर्वकपिवीरवरैः समेतः ।
चूल्. आमणिं पवनजः पदयोर्निधाय सर्वाङ्गकैः प्रणतिमस्य चकार भक्त्या । ७.४८ ।
रामोऽपि नान्यदनुदातुममुष्य योग्यमत्यन्तभक्तिपरमस्य विलक्ष्य किञ्चित् ।
स्वात्मप्रदानमधिकं पवनात्मजस्य कुर्वन् समाण्स्लिषदमुं परमाभितुष्टः । ७.४९ ।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते
श्रीमहाभारततात्पर्यनिर्णये
श्रीरामचरिते हनूमत्प्रतियानं नाम सप्तमोऽध्यायः।

**********************************************************************

 

 


(हनूमति श्रीरामदयादानम्)
अथ अष्टमोऽध्यायः


ओं । श्रुत्वा हनूमदुदितं कृतमस्य सर्वं प्रीतः प्रयाणमभिरोचयते स रामः ।
आरुह्य वायुसुतमङ्गदगेन युक्तः सौमित्रिणा सरविजः सह सेनयाऽगात् । ८.१ ।
सम्प्राप्य दक्षिणमपान्निधिमत्र देवः शिश्ये जगद्गुरुतमोऽप्यविचिन्त्यशक्तिः ।
अग्रे हि मार्दवमनुप्रथयन् स धर्मं पन्थानमर्थितुमपाम्पतितः प्रतीतः । ८.२ ।
तत्राऽजगाम स विभीषणनामधेयो रक्षः पतेरवरजोऽप्यथ रावणेन ।
भक्तोऽधिकं रघुपताविति धर्मनिष्ठस्त्यक्तो जगाम शरणं च रघूत्तमं तम् । ८.३ ।
ब्रह्मात्मजेन रविजेन बलप्रणेत्रा नीलेन मैन्दविविदाङ्गदतारपूर्वैः ।
सर्वैश्च शत्रुसदनादुपयात एष भ्राताऽस्य न ग्रहणयोग्य इति स्थिरोक्तः । ८.४ ।
अत्राऽह रूपमपरं बलदेवताया ग्राह्यः स एष नितरां शरणं प्रपन्नः ।
भक्तश्च रामपदयोर्विनशिष्णु रक्षो विज्ञाय राज्यमुपभोक्तुमिहाभियातः । ८.५ ।
इत्युक्तवत्यथ हनूमति देवदेवः सङ्गृह्य तद्वचनमाह यथैव पूर्वम् ।
सुग्रीवहेतुत इमं स्थिरमाग्रहीष्ये पादप्रपन्नमिदमेव सदा व्रतं मे । ८.६ ।
सब्रह्मकाः सुरगणाः सहदैत्यमर्त्याः सर्वे समेत्य च मदङ्गुलिचालनेऽपि ।
नेशा भयं न मम रात्रिचरादमुष्माच्छुद्धस्वभाव इति चैनमहं विजाने । ८.७ ।
इत्युक्तवाक्य उत तं स्वजनं विधाय राज्येऽभ्यषेचयदपारसुसत्त्वराण्सिः ।
मत्वा तृणोपममशेषसदन्तकं तं रक्षः पतिं त्ववरजस्य ददौ स लङ्काम् । ८.८ ।
कल्पान्तमस्य निशिचारि पतित्वपूर्वमायुः प्रदाय निजलोकगतिं तदन्ते ।
रात्रित्रयेऽप्यनुपगामिनमीक्ष्य सोऽब्धिं चुक्रोध रक्तनयनान्तमयुञ्जदब्धौ । ८.९ ।
स क्रोधदीप्तनयनान्तहतः परस्य शोषं क्षणादुपगतो दनुजादिसत्त्वैः ।
"सिन्धुः शिरस्यर्हणं परिगृह्य रूपी पादारविन्दमुपगम्य बभाष एतत्"६४ । ८.१० ।
६४ Bहा. ড়ु. ९.८.९५
ल्xइइइ."तं त्वां वयं जडधियो न विदाम भूमन् कूटस्थमादिपुरुषं जगतामधीशम् ।
त्वं सत्त्वतः सुरगणान् रजसो" मनुष्यां स्तार्तीयतोऽसुरगणानभितस्तथाऽस्राः
६५ । ८.११ ।
"कामं प्रयाहि जहि विश्रवसोऽवमेहं त्रैलोक्यरावणमवाप्नुहि वीर पत्नीम् ।
बध्नीहि सेतुमिह ते यशसो वितत्यै गायन्ति दिग्विजयिनो यमुपेत्य भूपाः " ६६ । ८.१२ ।
इत्युक्तवन्तममुमाण्स्वनुगृह्य बाणं तस्मै धृतं दितिसुतात्मसु चान्त्यजेषु ।
शार्वाद्वराद्विगतमृत्युषु दुर्जयेषु निः सङ्ख्यकेष्वमुचदाण्सु ददाह सर्वान् । ८.१३ ।
कृत्वेरिणं तदथ मूलफलानि चात्र सम्यग्विधाय भवशत्रुरमोघचेष्टः ।
बद्धुं दिदेश सुरवर्धकिणोऽवतारं तज्जं नल्. अं हरिवरानपरां श्च सेतुम् । ८.१४ ।
बध्वोदधौ रघुपतिर्विविधाद्रिकूटैः सेतुं कपीन्द्रकरकम्पितभूरुहाङ्गैः ।
सुग्रीवनीलहनुमत्प्रमुखैरनीकैर्लऽ न्कां विभीषणदृशाऽविशदाण्सु दग्धाम् । ८.१५ ।
प्राप्तं निशाम्य परमं भुवनैकसारं निः सीमपौरुषमनन्तमसौ दशास्यः ।
त्रासाद्विषण्णहृदयो नितरां बभूव कर्तव्यकर्मविषये च विमूढचेताः । ८.१६ ।
प्रस्थाप्य वालिसुतमेव च राजनीत्यै रामस्तदुक्तवचनेऽप्यमुनाऽगृहीते ।
द्वारो रुरोध स चतस्र उदीर्णसैन्यो रक्षः पतेः पुर उदारगुणः परेशः । ८.१७ ।
द्वारां निरोधसमये स दिदेश पुत्रं वाराम्पतेर्दिशि सुरेश्वरशत्रुमुग्रम् ।
प्राच्यां प्रहस्तमदिशद्दिशि वज्रदं ष्ट्रं प्रेताधिपस्य शशिनः स्वयमेव चागात् । ८.१८ ।
विज्ञाय तत्स भगवान् हनुमन्तमेव देवेन्द्रशत्रुविजयाय दिदेश चाऽशु ।
नीलं प्रहस्तनिधनाय च वज्रदं ष्ट्रं हन्तुं सुरेन्द्रसुतसूनुमथाऽदिदेश । ८.१९ ।
मध्ये हरीश्वरमधिज्यधनुर्नियुज्य यस्यां स राक्षसपतिर्दिशमेव तां हि ।
उद्दिश्य सं स्थित उपात्तशरः सखड्गो देदीप्यमानवपुरुत्तमपूरुषोऽसौ । ८.२० ।
विद्रावितो हनुमतेन्द्रजिदाण्सु हस्तं तस्य प्रपन्न इव वीर्यममुष्य जानन् ।
नीलो विभीषण उभौ शिलया चशक्त्या सञ्चक्रतुर्यमवशं गमितं प्रहस्तम् । ८.२१ ।
६५ Bहा. ড়ु. ९.८.९६
६६ Bहा. ড়ु. ९.८.९७
ल्xइव्.नीलस्य नैव वशमेति स इत्यमोघशक्त्या विभीषण इमं प्रजहार साकम् ।
तस्मिन् हतेऽङ्गद उपेत्य जघान वज्रदं ष्ट्रं निपात्य भुवि शीर्षममुष्य मृद्गन् । ८.२२ ।
सर्वेषु तेषु निहतेषु दिदेश धूम्रनेत्रं स राक्षसपतिः स च पश्चिमेन ।
द्वारेण मारुतसुतं समुपेत्य दग्धो गुप्तोऽपि शूलिवचनेन दुरन्तशक्तिम् । ८.२३ ।
अकम्पनोऽपि राक्षसो निशाचरेशचोदितः ।
उमापतेर्वरोद्धतः क्षणाद्धतो हनूमता । ८.२४ ।
अथास्त्रसम्प्रदीपितैः समस्तशो महोल्मुकैः ।
रघुप्रवीरचोदिताः पुरं निशि स्वदाहयन् । ८.२५ ।
ततस्तौ निकुम्भोऽथ कुम्भश्च कोपात्प्रदिष्टौ दशास्येन कुम्भश्रुतेर्हि ।
सुतौ सुप्रहृष्टौ रणायाभियातौ कपीं स्तान् बहिः सर्वशो यातयित्वा । ८.२६ ।
स कुम्भो विधातुः सुतं तारनीलौ नल्. अं चाण्स्विपुत्रौ जिगायाङ्गदं च ।
सुयुद्धं च कृत्वा दिनेशात्मजेन प्रणीतो यमस्याऽशु लोकं सुपापः । ८.२७ ।
ततो निकुम्भोऽद्रिवरप्रदारणं महान्तमुग्रं परिघं प्रगृह्य ।
ससार सूर्यात्मजमाण्सु भीतः स पुप्लुवे पश्चिमतो धनुः शतम् । ८.२८ ।
तं भ्रामयत्याण्सु भुजेन वीरे भ्रान्ता दिशो द्यौश्च सचन्द्रसूर्या ।
सुराण्स्च तस्योरुबलं वरं च शर्वोद्भवं वीक्ष्य विषेदुरीषत् । ८.२९ ।
अनन्यसाध्यं तमथो निरीक्ष्य समुत्पपाताऽशु पुरोऽस्य मारुतिः ।
प्रकाण्सबाह्वन्तर आह चैनं किमेभिरत्र प्रहराऽयुधं ते । ८.३० ।
इतीरितस्तेन स राक्षसोत्तमो वरादमोघं प्रजहार वक्षसि ।
विचूर्णितोऽसौ तदुरस्यभेद्ये यथैव वज्रो विपतौ वृथाऽभवत् । ८.३१ ।
विचूर्णिते निजायुधे निकुम्भ एत्य मारुतिम् ।
प्रगृह्य चात्मनोऽं सके निधाय जग्मिवान् द्रुतम् । ८.३२ ।
प्रगृह्य कण्ठमस्य स प्रधानमारुतात्मजः ।
स्वमाण्सु मोचयं स्ततो न्यपातयद्धरातल्. ए । ८.३३ ।
ल्xव्.चकार तं रणात्मके मखे रमेशदैवते ।
पशुं प्रभञ्जनात्मजो विनेदुरत्र देवताः । ८.३४ ।
सुप्तघ्नो यज्ञकोपश्च शकुनिर्देवतापनः ।
विद्युज्जिह्वः प्रमाथी चशुकसारणसं युताः । ८.३५ ।
रावणप्रेरिताः सर्वान्मथन्तः कपिकुञ्जरान् ।
अवध्या ब्रह्मवरतो निहता रामसायकैः । ८.३६ ।
युद्धोन्मत्तश्च मत्तश्च देवान्तकनरान्तकौ ।
त्रिशिरा अतिकायश्च निर्ययू रावणाज्ञया । ८.३७ ।
नरान्तको रावणजो हयवर्योपरि स्थितः ।
अभीः ससार समरे प्रासोद्यतकरो हरीन् । ८.३८ ।
तं दहन्तमनीकानि युवराजोऽङ्गदो बली ।
उत्पपात निरीक्ष्याऽशु समदर्शयदप्युरः । ८.३९ ।
तस्योरसि प्रासवरं प्रजहार स राक्षसः ।
द्विधा समभवत्तत्तु वालिपुत्रस्य तेजसा । ८.४० ।
अथास्य हयमाण्स्वेव निजघान मुखे कपिः ।
पेततुश्चाक्षिणी तस्य स पपात ममार च । ८.४१ ।
स खड्गवरमादाय प्रससार रणे कपिम् ।
आच्छिद्य खड्गमस्यैव निहतो वालिसूनुना । ८.४२ ।
गन्धर्वकन्यकासूते निहते रावणात्मजे ।
आजगामाग्रजस्तस्य सोदर्यो देवतान्तकः । ८.४३ ।
तस्याऽपतत एवाऽशु शरवर्षप्रतापिताः ।
प्रदुद्रुवुर्भयात्सर्वे कपयो जाम्बवन्मुखाः । ८.४४ ।
स शरं तरसाऽदाय रविपुत्रायुधोपमम् ।
ल्xवि.अङ्गदं प्रजहारोरस्यपतत्स मुमोह च । ८.४५ ।
अथ तिग्मां शुतनयः शैलं प्रचलपादपम् ।
अभिदुद्राव सङ्गृह्य चिक्षेप च निशाचरे । ८.४६ ।
तमापतन्तमालक्ष्य दूराच्छरविदारितम् ।
सुरान्तकश्चकाराऽशु दधार च परं शरम् । ८.४७ ।
स तमाकर्णमाकृष्य यमदण्डोपमं शरम् ।
अविद्ध्यद्धृदये राज्ञः कपीनां स पपात ह । ८.४८ ।
बलमप्रतिमं वीक्ष्य सुरशत्रोस्तु मारुतिः ।
आह्वयामास युद्धाय केशवः कैटभं यथा । ८.४९ ।
तमापतन्तमालोक्य रथं सहयसारथिम् ।
चूर्णयित्वा धनुश्चास्य समाच्छिद्य बभञ्ज ह । ८.५० ।
अथ खड्गं समादाय पुर आपततो रिपोः ।
हरिः प्रगृह्य केशेषु पातयित्वैनमाहवे ।
शिरो ममर्द तरसा पवमानात्मजः पदा । ८.५१ ।
वरदानादवध्यं तं निहत्य पवनात्मजः ।
समीडितः सुरवरैः प्लवगैर्वीक्षितो मुदा । ८.५२ ।
विद्राविताखिलकपिं वरात्त्रिशिरसं विभोः ।
भङ्क्त्वा रथं धनुः खड्गमाच्छिद्याण्सिरसं व्यधात् । ८.५३ ।
युद्धोन्मत्तश्च मत्तश्च पार्वतीवरदर्पितौ ।
प्रमथन्तौ कपीन् सर्वान् हतौ मारुतिमुष्टिना । ८.५४ ।
ततोऽतिकायोऽतिरथो रथेन स्वयम्भुदत्तेन हरीन् प्रमृद्गन् ।
चचार कालानलसन्निकाण्सो गन्धर्विकायां जनितो दशास्यात् । ८.५५ ।
बृहत्तनुः कुम्भवदेव कर्णावस्येत्यतो नाम च कुम्भकर्णः ।
इत्यस्य सोऽर्कात्मजपूर्वकान् कपीन् जिगाय रामं सहसाऽभ्यधावत् । ८.५६ ।
ल्xविइ.तमापतन्तं शरवर्षधारं महाघनाभं स्तनयित्नुघोषम् ।
निवारयामास यथा समीरः सौमित्रिरात्तेष्वसनः शरौघैः । ८.५७ ।
ववर्षतुस्तावतिमात्रवीर्यौ शरान् सुरेशाण्सनितुल्यवेगान् ।
तमोमयं चक्रतुरन्तरिक्षं स्वशिक्षया क्षिप्रतमास्तबाणैः । ८.५८ ।
शरैः शरानस्य निवार्य वीरः सौमित्रिरस्त्राणि महास्त्रजालैः ।
चिच्छेद बाहू ण्सिरसा सहैव चतुर्भुजोऽभूत्स पुनर्द्विशीर्षः । ८.५९ ।
छिन्नेषु तेषु द्विगुणास्यबाहुः पुनः पुनः सोऽथ बभूव वीरः ।
उवाच सौमित्रिमथान्तरात्मा समस्तलोकस्य मरुद्विषण्णम् । ८.६० ।
ब्रह्मास्त्रतोऽन्येन न वध्य एष वराद्विधातुः सुमुखेत्यदृश्यः ।
रक्षः सुतस्याण्स्रवणीयमित्थमुक्त्वा समीरोऽरुहदन्तरिक्षम् । ८.६१ ।
अथानुजो देवतमस्य सोऽस्त्रं ब्राह्मं तनूजे दशकन्धरस्य ।
मुमोच दग्धः सरथाण्स्वसूतस्तेनातिकायः प्रवरोऽस्त्रवित्सु । ८.६२ ।
हतेषु पुत्रेषु सराक्षसेशः स्वयं प्रयाणं समरार्थमैच्छत् ।
सज्जीभवत्येव निशाचरेशे खरात्मजः प्राह धनुर्धरोत्तमः । ८.६३ ।
नियुङ्क्ष्व मां मे पितुरन्तकस्य वधाय राजन् सहलक्ष्मणं तम् ।
कपिप्रवीरां श्च निहत्य सर्वान् प्रतोषये त्वामहमद्य सुष्ठु । ८.६४ ।
इतीरितेऽनेन नियोजितः स जगाम वीरो मकराक्षनामा ।
विधूय सर्वां श्च हरिप्रवीरान् सहाङ्गदान् सूर्यसुतेन साकम् । ८.६५ ।
अचिन्तयन् लक्ष्मणबाणसङ्घानवज्ञया राममथाऽह्वयद्रणे ।
उवाच रामं रजनीचरोऽसौ हतो जनस्थानगतः पिता त्वया । ८.६६ ।
केनाप्युपायेन धनुर्धराणां वरः फलं तस्य ददामि तेऽद्य ।
इति ब्रुवाणः स सरोजयोनेर्वरादवध्योऽमुचदस्त्रसङ्घान् । ८.६७ ।
प्रहस्य रामोऽस्य निवार्य चास्त्रैरस्त्राण्यमेयोऽशनिसन्निभेन ।
ल्xविइइ.शिरः शरेणोत्तमकुण्डलोज्ज्वलं खरात्मजस्याथ समुन्ममाथ । ८.६८ ।
विदुद्रुवुस्तस्य तु येऽनुयायिनः कपिप्रवीरैर्निहतावशेषिताः ।
यथैव धूम्राक्षमुखेषु पूर्वं हतेषु पृथ्वीरुहशैलधारिभिः । ८.६९ ।
ततः स सज्जीकृतमात्तधन्वा रथं समास्थाय निशाचरेश्वरः ।
वृतः सहस्रायुतकोट्यनीकपैर्निशाचरैराण्सु ययौ रणाय । ८.७० ।
बलैस्तु तस्याथ बलं कपीनां नैकप्रकारायुधपूगभग्नम् ।
दिशः प्रदुद्राव हरीन्द्रमुख्याः समार्दयन्नाण्सु निशाचरां स्तदा । ८.७१ ।
गजो गवाक्षो गवयो वृषण्स्च सगन्धमादा धनदेन जाताः ।
प्राणादयः पञ्च मरुत्प्रवीराः स कत्थनो वित्तपतिश्च जघ्नुः । ८.७२ ।
शरैस्तु तान् षड्भिरमोघवेगैर्निपातयामास दशाननो द्राक् ।
अथाण्स्विपुत्रौ च सजाम्बवन्तौ प्रजह्रतुः शैलवरैस्त्रिभिस्तम् । ८.७३ ।
गिरीन् विदार्याऽशु शरैरथान्याञ्छरान् दशास्योऽमुचदाण्सु तेषु ।
एकैकमेभिर्विनिपातितास्ते ससार तं शक्रसुतात्मजोऽथ । ८.७४ ।
शिलां समादाय तमापतन्तं विभेद रक्षो हृदये शरेण ।
दृढाहतः सोऽप्यगमद्धरातल्. अं रवेः सुतोऽथैनमभिप्रजग्मिवान् । ८.७५ ।
तद्धस्तगं भूरुहमाण्सु बाणैर्दशाननः खण्डण्स एव कृत्वा ।
ग्रीवाप्रदेशेऽस्य मुमोच बाणं भृशाहतः सोऽपि पपात भूमौ । ८.७६ ।
अथो हनूमानुरगेन्द्रभोगसमं स्वबाहुं भृशमुन्नमय्य ।
तताड वक्षस्यधिपं तु रक्षसां मुखैः स रक्तं प्रवमन् पपात । ८.७७ ।
स लब्धसञ्ज्ञः प्रशशं स मारुतिं त्वया समो नास्ति पुमान् हि कश्चित् ।
कः प्रापयेदन्य इमां दशां मामितीरितो मारुतिराह तं पुनः । ८.७८ ।
अत्यल्पमेतद्यदुपात्तजीवितः पुनस्त्वमित्युक्त उवाच रावणः ।
गृहाण मत्तोऽपि समुद्यतं त्वं मुष्टिप्रहारं त्विति तं पुपोथ । ८.७९ ।
ल्xइx.किञ्चित्प्रहारेण तु विह्वलाङ्गवत्स्थिते हि तस्मिन्निदमन्तरं मम ।
इत्यग्निसूनुं प्रययौ स रावणो निवारितो मारुतिनाऽपि वाचा । ८.८० ।
तमापतन्तं प्रसमीक्ष्य नीलो धनुर्ध्वजाग्राण्स्वरथेषु तस्य ।
चचार मूर्धस्वपि चञ्चलोऽलं जल्. ईकृतस्तेन स रावणोऽपि । ८.८१ ।
स क्षिप्रमादाय हुताण्सनास्त्रं मुमोच नीले रजनीचरेशः ।
स तेन भूमौ पतितो नचैनं ददाह वह्निः स्वतनुर्यतोऽसौ । ८.८२ ।
ततो ययौ राघवमेव रावणो निवारयामास तमाण्सु लक्ष्मणः ।
ततक्षतुस्तावधिकौ धनुर्भृतां शरैः शरीरावरणावदारणैः । ८.८३ ।
निवारितस्तेन स रावणो भृशं रुषाऽन्वितो बाणममोघमुग्रम् ।
स्वयम्भुदत्तं प्रविकृष्य चाऽशु ललाटमध्ये प्रमुमोच तस्य । ८.८४ ।
भृशाहतस्तेन मुमोह लक्ष्मणो रथादवप्लुत्य दशाननोऽपि ।
क्षणादभिद्रुत्य बलात्प्रगृह्य स्वबाहुभिर्नेतुमिमं समैच्छत् । ८.८५ ।
सम्प्राप्य सञ्ज्ञां स सुविह्वलोऽपि सस्मार रूपं निजमेव लक्ष्मणः ।
शेषं हरेरं शयुतं नचास्य स चालनायापि शशाक रावणः । ८.८६ ।
बलात्स्वदोर्भिः प्रतिगृह्य चाखिलैर्यदा सवीरं प्रचकर्ष रावणः ।
चचाल पृथ्वी सहमेरुमन्दरा ससागरा नैव चचाल लक्ष्मणः । ८.८७ ।
सहस्रमूर्ध्नोऽस्य बतैकमूर्ध्नि ससप्तपाताल्. अगिरीन्द्रसागरा ।
धराऽखिलेयं ननु सर्षपायति प्रसह्य को नाम हरेत्तमेनम् । ८.८८ ।
प्रकर्षति त्वेव निशाचरेश्वरे तथैव रामावरजं त्वरान्वितः ।
समस्तजीवाधिपतेः परा तनुः समुत्पपातास्य पुरो हनूमान् । ८.८९ ।
स मुष्टिमावर्त्य च वज्रकल्पं जघान तेनैव च रावणं रुषा ।
प्रसार्य बाहूनखिलैर्मुखैर्वमन् स रक्तमुष्णं व्यसुवत्पपात । ८.९० ।
निपात्य रक्षोधिपतिं स मारुतिः प्रगृह्य सौमित्रिमुरङ्गशायिनः ।
जगाम रामाख्यतनोः समीपं सौमित्रिमुद्धर्तुमलं ह्यसौ कपिः । ८.९१ ।
ल्xx.स रामसं स्पर्शनिवारितक्लमः समुत्थितस्तेन समुद्धृते शरे ।
बभौ यथा राहुमुखात्प्रमुक्तः शशी सुपूर्णो विकचस्वरश्मिभिः । ८.९२ ।
स शेषभोगाभमथो जनार्दनः प्रगृह्य चापं सशरं पुनश्च ।
सुलब्धसञ्ज्ञं रजनीचरेशं जगाद सज्जीभव रावणेति । ८.९३ ।
रथं समारुह्य पुनः सकार्मुकः समार्गणो रावण आण्सु रामम् ।
अभ्येत्य सर्वाण्स्च दिशश्चकार शरान्धकाराः परमास्त्रवेत्ता । ८.९४ ।
रथस्थितेऽस्मिन् रजनीचरेशे न मे पतिर्भूमितल्. ए स्थितः स्यात् ।
इति स्म पुत्रः पवनस्य रामं स्कन्धं समारोप्य ययौ च राक्षसम् । ८.९५ ।
प्रहस्य रामोऽस्य हयान्निहत्य सूतं च कृत्वा तिलशो ध्वजं रथम् ।
धनूं षि खड्गं सकलायुधानि छत्रं च सञ्छिद्य चकर्त मौलिम् । ८.९६ ।
कर्तव्यमूढं तमवेक्ष्य रामः पुनर्जगादाऽशु गृहं प्रयाहि ।
समस्तभोगाननुभूय शीघ्रं प्रतोष्य बन्धून् पुनरेहि मर्तुम् । ८.९७ ।
इतीरितोऽवाग्वदनो ययौ गृहं विचार्य कार्यं सह मन्त्रिभिः स्वकैः ।
हतावशेषैरथ कुम्भकर्णप्रबोधनायाऽशु मतिं चकार । ८.९८ ।
सशैलशृङ्गासिपरश्वधायुधैर्निशाचराणामयुतैरनेकैः ।
तच्छ्वासवेगाभिहतैः कथञ्चिद्गतैः समीपं कथमप्यबोधयत् । ८.९९ ।
शैलोपमानस्य च मां सराण्सीन् विधाय भक्षानपि शोणितह्रदान् ।
सुतृप्तमेनं परमादरेण समाह्वयामास सभातल्. आय । ८.१०० ।
उवाच चैनं रजनीचरेन्द्रः पराजितोऽस्म्यद्य हि जीवति त्वयि ।
रणे नरेणैव च रामनाम्ना कुरुष्व मे प्रीतिममुं निहत्य । ८.१०१ ।
इतीरितः कारणमप्यशेषं श्रुत्वा जगर्हाग्रजमेव वीरः ।
अमोघवीर्येण हिराघवेण त्वया विरोधश्चरितो बताद्य । ८.१०२ ।
प्रशस्यते नो बलिभिर्विरोधः कथञ्चिदेषोऽतिबलो मतो मम ।
ल्xxइ.इतीरितो रावण आह दुर्नयोऽप्यहं त्वयाऽव्यो हि किमन्यथा त्वया । ८.१०३ ।
चरन्ति राजान उताक्रमं क्वचित्त्वयोपमान् बन्धुजनान् बलाधिकान् ।
समीक्ष्य हीत्थं गदितोऽग्रजेन स कुम्भकर्णः प्रययौ रणाय । ८.१०४ ।
प्राकारमालङ्घ्य स पञ्चयोजनं यदा ययौ शूलवरायुधो रणम् ।
कपिप्रवीरा अखिलाः प्रदुद्रुवुर्भयादतीत्यैव च सेतुमाण्सु । ८.१०५ ।
शतवलिपनसाख्यौ तत्र वस्वं शभूतौ पवनगणवरां शौ श्वेतसम्पातिनौ च ।
निरृतितनुमथोग्रं दुर्मुखं केसरीति प्रवरमथ मरुत्सु प्रास्यदेतान्मुखे सः । ८.१०६ ।
रजनिचरवरोऽसौ कुम्भकर्णः प्रतापी कुमुदमपि जयन्तं पाणिना सम्पिपेष ।
नल्. अमथ च गजादीन् पञ्च नीलं सतारं गिरिवरतरुहस्तान्मुष्टिनाऽपातयच्च । ८.१०७ ।
अथाङ्गदश्च जाम्बवानिनात्मजश्च वानरैः ।
निजघ्निरे निशाचरं सवृक्षण्सैलसानुभिः । ८.१०८ ।
विचूर्णिताण्स्च राक्षसास्तनौ निशाचरस्य ते ।
बभूव काचन व्यथा नचास्य बाहुषाल्. इनः । ८.१०९ ।
अथापरं महाचलं प्रगृह्य भास्करात्मजः ।
मुमोच राक्षसेऽथ तं प्रगृह्य तं जघान सः । ८.११० ।
तदा पपात सूर्यजस्तताड चाङ्गदं रुषा ।
स जाम्बवन्तमाण्सु तौ निपेततुस्तल्. आहतौ । ८.१११ ।
अथ प्रगृह्य भास्करिं ययौ स राक्षसो बली ।
जगाम चानु मारुतिः सुसूक्ष्ममक्षिकोपमः । ८.११२ ।
यदैनमेष बाधते तदा विमोचयाम्यहम् ।
यदि स्म शक्यतेऽस्य तु स्वमोचनाय तद्वरम् । ८.११३ ।
इति व्रजत्यनु स्म तं मरुत्सुते निशाचरः ।
पुरं विवेश चार्चितः स्वबन्धुभिः समस्तशः । ८.११४ ।
ल्xxइइ.तुहिनसलिलमाल्यैः सर्वतोऽभिप्रवृष्टे रजनिचरवरेऽस्मिं स्तेन सिक्तः कपीशः ।
विगतसकलयुद्धग्लानिरावञ्चयित्वा रजनिचरवरं तं तस्य नासां ददं श । ८.११५ ।
कराभ्यामथ कर्णौ च नासिकां दशनैरपि ।
सञ्छिद्य क्षिप्रमेवासावुत्पपात हरीश्वरः । ८.११६ ।
तल्. एन चैनं निजघान राक्षसः पिपेष भूमौ पतितं ततोऽपि ।
समुद्गतोऽसौ विवरेऽङ्गुलीनां जघान शूलेन पुनः स राक्षसः । ८.११७ ।
अमोघशूलं प्रपतत्तदीक्ष्य रवेः सुतस्योपरि मारुतात्मजः ।
प्रगृह्य जानौ प्रणिधाय शीघ्रं बभञ्ज तं प्रेक्ष्य ननाद चोच्चैः । ८.११८ ।
अथैनमावृत्य जघान मुष्टिना स राक्षसो वायुसुतं स्तनान्तरे ।
जगर्ज तेनाभिहतो हनूमानचिन्तयं स्तत्प्रजहार चैनम् । ८.११९ ।
तल्. एन वक्षस्यभिताडितो रुषा हनूमता मोहमवाप राक्षसः ।
पुनश्च सञ्ज्ञां समवाप्य शीघ्रं ययौ स यत्रैव रघुप्रवीरः । ८.१२० ।
विचिन्तयामास ततो हनूमान्मयैव हन्तुं समरे हि शक्यः ।
असौ तथाऽप्येनमहं न हन्मि यशो हि रामस्य दृढं प्रकाण्सयन् । ८.१२१ ।
अनन्यवध्यं तमिमं निहत्य स्वयं स रामो यश आहरेत ।
दत्तो वरो द्वारपयोः स्वयं च जनार्दनेनैव पुरा ततश्च । ८.१२२ ।
मयैव वध्यौ भवतं त्रिजन्मसु प्रवृद्धवीर्याविति केशवेन ।
उक्तं ममैवैष यदप्यनुग्रहं वधेऽस्य कुर्यान्नतु मे स धर्मः । ८.१२३ ।
इति स्म सञ्चिन्त्य कपीशयुक्तो जगाम यत्रैव कपिप्रवीराः ।
स कुम्भकर्णोऽखिलवानरां स्तु प्रभक्षयन् राममुपाजगाम । ८.१२४ ।
ते भक्षितास्तेन कपिप्रवीराः सर्वे विनिर्जग्मुरमुष्य देहात् ।
स्रोतोभिरेवाथ च रोमकूपैः केचित्तमेवाऽरुरुहुर्यथा गिरिम् । ८.१२५ ।
स तान् विधूयाऽशु यथा महागजो जगाम रामं समरार्थमेकः ।
प्रभक्षयन् स्वानपरां श्च सर्वशो मत्तः समाघ्राय च शोणितं पिबन् । ८.१२६ ।
ल्xxइइइ.न्यवारयत्तं शरवर्षधारया स लक्ष्मणो नैनमचिन्तयत्सः ।
जगाम रामं गिरिशृङ्गधारी समाह्वयत्तं समराय चाऽशु । ८.१२७ ।
अथो समादाय धनुः सुघोरं शरां श्च वज्राण्सनितुल्यवेगान् ।
प्रवेशयामास निशाचरे प्रभुः स राघवः पूर्वहतेषु यद्वत् । ८.१२८ ।
यावद्बलेन न्यहनत्खरादिकान्न तावतैव न्यपतत्स राक्षसः ।
अथ प्रहस्याऽत्मबलैकदेशं प्रदर्शयन् बाणवरान्मुमोच । ८.१२९ ।
द्वाभ्यां स बाहू निचकर्त तस्य पदद्वयं चैव तथा ण्सराभ्याम् ।
अथापरेणास्य शिरो निकृत्य सम्प्राक्षिपत्सागरतोय आण्सु । ८.१३० ।
अवर्धताब्धिः पतितेऽस्य काये महाचलाभे क्षणदाचरस्य ।
सुराण्स्च सर्वे ववृषुः प्रसूनैर्मुदा स्तुवन्तो रघुवर्यमूर्ध्नि । ८.१३१ ।
योजनानां त्रिलक्षं हि कुम्भकर्णो व्यवर्धत ।
पूर्वं पश्चात्सञ्चुकोच लङ्कायामुषितुं स्वयम् । ८.१३२ ।
स तु स्वभावमापन्नो म्रियमाणो व्यवर्धत ।
तेनास्मिन् पतिते त्वब्धिरवर्धदधिकं तदा । ८.१३३ ।
अथापरे ये रजनीचरास्तदा कपिप्रवीरैर्निहताण्स्च सर्वशः ।
हतावशिष्टास्त्वरिताः प्रदुद्रुवुभ्रातुर्वधं चोचुरुपेत्य रावणम् । ८.१३४ ।
स दुःखतप्तो निपपात मूर्छितो निराण्सकश्चाभवदात्मजीविते ।
तमाह पुत्रस्त्रिदशेशशत्रुर्नियुङ्क्ष्व मां शत्रुवधाय माचिरम् । ८.१३५ ।
मया गृहीतस्त्रिदशेश्वरः पुरा विषीदसे किं नरराजपुत्रतः ।
स एवमुक्त्वा प्रजुहाव पावकं शिवं समभ्यर्च्य समारुहद्रथम् । ८.१३६ ।
स आत्तधन्वा सशरो रथेन वियत्समारुह्य ययावदर्शनम् ।
स नागपाण्सैर्वरतः शिवस्य बबन्ध सर्वान् कपिवीरसऽ न्घान् । ८.१३७ ।
पुराऽवताराय यदा स विष्णुर्दिदेश सर्वां स्त्रिदशां स्तदैव ।
ल्xxइव्.ममापि सेवा भवते प्रयोज्येत्येवं गरुत्मानवदद्वृषाकपिम् । ८.१३८ ।
तमाह विष्णुर्न भुवि प्रजातिमुपैहि सेवां तव चान्यथाऽहम् ।
आदास्य एवात्र यथा यशः स्याद्धर्मश्च कर्तव्यकृदेव च स्याः । ८.१३९ ।
वरेण ण्सर्वस्य हि रावणात्मजो यदा निबध्नाति कपीन् सलक्ष्मणान् ।
उरङ्गपाण्सेन तदा त्वमेव समेत्य सर्वानपि मोचयस्व । ८.१४० ।
अहं समर्थोऽपि स लक्ष्मणण्स्च तथा हनूमान्न विमोचयामः ।
तव प्रियार्थं गरुडैष एव कृतस्तवाऽदेश इमं कुरुष्व । ८.१४१ ।
तदेतदुक्तं हि पुराऽत्मना यत्ततो हि रामो न मुमोच कञ्चन ।
न लक्ष्मणो नैव च मारुतात्मजः स चैव जानाति हि देवगुह्यम् । ८.१४२ ।
अथो निबद्ध्याऽशु हरीन् सलक्ष्मणान् जगाम रक्षः स्वपितुः सकाण्सम् ।
ननन्द चासौ पिशिताण्सनेश्वरः शशं स पुत्रं च कृतात्मकार्यम् । ८.१४३ ।
स पक्षिराजोऽथ हरेर्निदेशं स्मरं स्त्वरावानिह चाऽजगाम ।
तत्पक्षवातस्पर्शेन केवलं विनष्ट एषां स उरङ्गबन्धः । ८.१४४ ।
स राममानम्य परात्मदैवतं ययौ सुमाल्याभरणानुलेपनः ।
कपिप्रवीराण्स्च तरूञ्छिलाण्स्च प्रगृह्य नेदुर्बलिनः प्रहृष्टाः । ८.१४५ ।
श्रुत्वा निनादं प्लवगेश्वराणां पुनः सपुत्रोऽत्रसदत्र रावणः ।
बन्धादमुष्मात्प्रतिनिस्सृतास्ते किमत्र कार्यं त्विति चिन्तयानः । ८.१४६ ।
पुनश्च हुत्वा स हुताण्समेव रथं समारुह्य ययावदर्शनम् ।
ववर्ष चास्त्राणि महान्त्यजस्रं वरादुमेशस्य तथाऽब्जजस्य । ८.१४७ ।
पुनश्च तस्यास्त्रनिपीडितास्ते निपेतुरुर्व्यां कपयः सलक्ष्मणाः ।
स्पृशन्ति नास्त्राणि दुरन्तशक्तिं तनुं समीरस्य हि कानिचित्क्वचित् । ८.१४८ ।
विज्ञातुकामः पुरि सम्प्रवृत्तिं विभीषणः पूर्वगतस्तदाऽगात् ।
ददर्श सर्वान् पतितान् स वानरान्मरुत्सुतं त्वेकमनाकुलं च । ८.१४९ ।
ल्xxव्.स तं समादाय ययौ विधातृजं विमूर्च्छितं चोदकसेकतस्तम् ।
आण्स्वास्य किं जीवसि हीत्युवाच तथेति स प्राह च मन्दवाक्यः । ८.१५० ।
ऊचे पुनर्जीवति किं हनूमान् जीवाः स्म सर्वेऽपि हि जीवमाने ।
तस्मिन् हते निहताण्स्चैव सर्व इतीरितेऽस्मीत्यवदत्स मारुतिः । ८.१५१ ।
इत्युक्तो जाम्बवानाह हनूमन्तमनन्तरम् ।
योऽसौ मेरोः समीपस्थो गन्धमादनसञ्ज्ञितः ।
गिरिस्तस्मात्समाहार्यं त्वयौषधचतुष्टयम् । ८.१५२ ।
मृतसञ्जीवनी मुख्या सन्धानकरणी परा ।
सवर्णकरणी चैव विशल्यकरणीति च । ८.१५३ ।
इत्युक्तः स क्षणेनैव प्रापतद्गन्धमादनम् ।
अवाप चाम्बरचरो राममुक्तः शरो यथा । ८.१५४ ।
अन्तर्हिताण्स्चौषधीस्तु तदा विज्ञाय मारुतिः ।
उद्बबर्ह गिरिं क्रोधाच्छतयोजनमण्डलम् । ८.१५५ ।
स तं समुत्पाट्य गिरिं करेण प्रतोल्. अयित्वा बलदेवसूनुः ।
समुत्पपाताम्बरमुग्रवेगो यथा हरिश्चक्रधरस्त्रिविक्रमे । ८.१५६ ।
अवाप चाक्ष्णोः स निमेषमात्रतो निपातिता यत्र कपिप्रवीराः ।
तच्छैलवातस्पर्शात्समुत्थिताः समस्तशो वानरयूथपाः क्षणात् । ८.१५७ ।
अपूजयन्मारुतिमुग्रपौरुषं रघूत्तमोऽस्यानुजनिस्तथाऽपरे ।
पपात मूर्ध्न्यस्य च पुष्पसन्ततिः प्रमोदितैर्देववरैर्विसर्जिता । ८.१५८ ।
स देवगन्धर्वमहर्षिसत्तमैरभिष्टुतो रामकरोपगूहितः ।
पुनर्गिरिं तं शतयोजनोच्छ्रितं न्यपातयत्सं स्थित एव तत्र च । ८.१५९ ।
स पूर्ववन्मारुतिवेगचोदितो निरन्तरं श्लिष्टतरोऽत्र चाभवत् ।
पुनश्च सर्वे तरुशैलहस्ता रणाय चोत्तस्थुरलं नदन्तः । ८.१६० ।
पुनश्च तान् प्रेक्ष्य समुत्थितान् कपीन् भयं महच्छक्रजितं विवेश ।
ल्xxवि.स पूर्ववद्धव्यवहे समर्च्य शिवं तथाऽदर्शनमेव जग्मिवान् । ८.१६१ ।
वराण्स्रयेणाजगिरीशयोस्तथा पुनर्महास्त्रैः स बबन्ध तान् कपीन् ।
अथाऽह रामस्य मनोऽनुसारतः पुराऽस्त्रमेवानुसरन् स लक्ष्मणः । ८.१६२ ।
पितामहास्त्रेण निहन्मि दुर्मतिं तवाऽज्ञया ण्सक्रजितं सबान्धवम् ।
इतीरिते तेन स चाऽह राघवो भयाददृश्ये न विमोक्तुमर्हसि । ८.१६३ ।
न सोढुमीशोऽसि यदि त्वमेतदस्त्रं तदाऽहं शरमात्रकेण ।
अदृश्यमप्याण्सु निहन्मि सन्तं रसातल्. एऽथापि हि सत्यलोके । ८.१६४ ।
इति स्म वीन्द्रस्य हनूमतश्च बलप्रकाण्साय पुरा प्रभुः स्वयम् ।
सम्मानयित्वाऽस्त्रममुष्य रामो दुरन्तशक्तिः शरमाददेऽथ । ८.१६५ ।
अनेन दृष्टोऽहमिति स्म दुष्टो विज्ञाय बाह्वोर्बलमस्य चोग्रम् ।
विनिश्चयं देवतमस्य पश्यन् प्रदुद्रुवे प्राणपरीप्सुराण्सु । ८.१६६ ।
हाहाकृते प्रद्रुत इन्द्रशत्रौ रघूत्तमः शत्रुविभीषणत्वात् ।
विभीषणेत्येव सुरैरभिष्टुतो विज्ञानमस्त्रं त्वमुचत्स्वसैन्ये । ८.१६७ ।
निशाचरास्त्रं ह्यगमत्क्षणेन रामास्त्रवीर्याद्धरयो नदन्तः ।
उत्तस्थुरुच्चोरुगिरीन् प्रगृह्य प्रशं समाना रघुवीरमुच्चैः । ८.१६८ ।
सुरैश्च पुष्पं वर्षद्भिरीडितस्तस्थौ धनुष्पाणिरनन्तवीर्यः ।
स रावणस्याथ सुतो निकुम्भिलां पुनः समासाद्य जुहाव पावकम् । ८.१६९ ।
विभीषणोऽथाऽह रघूत्तमं प्रभुं नियोजयाद्यैव वधाय दुर्मतेः ।
कृताग्निपूजो नहि वध्य एष वरो विधातुः प्रथितोऽस्य तादृशः । ८.१७० ।
न वै वधं राम इयेष तस्य पलायितस्याऽत्मसमीक्षणात्पुनः ।
सत्त्वोज्झितोऽसावपि कूटयोधी न मे वधार्होऽयमिति स्म स प्रभुः । ८.१७१ ।
स आदिदेशावरजं जनार्दनो हनूमता चैव विभीषणेन ।
सहैव सर्वैरपि वानरेन्द्रैर्ययौ महात्मा स च तद्वधाय । ८.१७२ ।
ल्xxविइ.स जुह्वतस्तस्य चकार विघ्नं प्लव˜ न्गमैः सोऽथ युयुत्सया रथम् ।
समास्थितः कार्मुकबाणपाणिः प्रयुद्ययौ लक्ष्मणमाण्सु गर्जन् । ८.१७३ ।
उभौ च तावस्त्रविदां वरिष्ठौ शरैः शरीरान्तकरैस्ततक्षतुः ।
दिशश्च सर्वाः प्रदिशः शरोत्तमैर्विधाय शिक्षास्त्रबलैर्निरन्तराः । ८.१७४ ।
अस्त्राणि तस्यास्त्रवरैः स लक्ष्मणो निवार्य शत्रोश्चलकुण्डलोज्ज्वलम् ।
शिरः शरेणाऽशु समुन्ममाथ सुरैः प्रसूनैरथ चाभिवृष्टः । ८.१७५ ।
निपातितेऽस्मिन्नितरां निशाचरान् प्लवङ्गमा जघ्नुरनेककोटिशः ।
हतावशिष्टास्तु दशाननाय शशं सुरत्याप्तसुतप्रणाण्सम् । ८.१७६ ।
स तन्निशम्याप्रियमुग्ररूपं भृशं विनिश्वस्य विलप्य दुःखात् ।
सं स्थापयामास मतिं पुनश्च मरिष्य इत्येव विनिश्चितार्थः । ८.१७७ ।
मरणाभिमुखः शीघ्रं रावणो रणकर्मणे ।
सज्जीभवन्नन्तरैव दिदेश बलमूर्जितम् । ८.१७८ ।
त्रिं शत्सहस्राणि महौघकानामक्षोहिणीनां सहषट्सहस्रम् ।
श्रमेण सं योजयताऽशु रामं सज्जो भवामीति दिदेश रावणः । ८.१७९ ।
तदप्रधृष्यं वरतः स्वयम्भुवो युगान्तकालार्णवघूर्णितोपमम् ।
प्रगृह्य नानाविधमस्त्रशस्त्रं बलं कपी ञ्छीघ्रतमं जगाम । ८.१८० ।
आगच्छमानं तदपारमेयं बलं सुघोरं प्रल्. अयार्णवोपमम् ।
भयात्समुद्विग्नविषण्णचेतसः कपिप्रवीरा नितरां प्रदुद्रुवुः । ८.१८१ ।
वरो हि दत्तोऽस्य पुरा स्वयम्भुवा धरातल्. एऽल्पेऽपि निवासशक्तिः ।
अजेयता चेत्यत एव सार्कजाः प्लवङ्गमा द्रष्टुमपि स्म नाण्सकन् । ८.१८२ ।
प्रगृह्य रामोऽथ धनुः शरां श्च समन्ततस्तानवधीच्छरौघैः ।
स एव सर्वत्र च दृश्यमानो विदिक्षु दिक्षु प्रजहार सर्वशः । ८.१८३ ।
क्षणेन सर्वां श्च निहत्य राघवः प्लवङ्गमानामृषभैः स पूजितः ।
अभिष्टुतः सर्वसुरोत्तमैर्मुदा भृशं प्रसूनोत्करवर्षिभिः प्रभुः । ८.१८४ ।
ल्xxविइइ.अथाऽययौ सर्वनिशाचरेश्वरो हतावशिष्टेन बलेन सं वृतः ।
विमानमारुह्य च पुष्पकं त्वरन् शरीरनाण्साय महायुधोद्धतः । ८.१८५ ।
विरूपनेत्रोऽथच यूपनेत्रस्तथा महापार्श्वमहोदरौ च ।
ययुस्तमावृत्य सहैव मन्त्रिणो मृतिं पुरोधाय रणाय यान्तम् । ८.१८६ ।
अथास्य सैन्यानि निजघ्नुरोजसा समन्ततः शैलशिलाभिवृष्टिभिः ।
प्लवङ्गमास्तानभिवीक्ष्य वीर्यवान् ससार वेगेन महोदरो रुषा । ८.१८७ ।
वीक्ष्यातिकायं तमभिद्रवन्तं स कुम्भकर्णोऽयमिति ब्रुवन्तः ।
प्रदुद्रुवुर्वानरवीरसऽ न्घास्तमाससादाऽशु सुतोऽथ वालिनः । ८.१८८ ।
वदन् स तिष्ठध्वमिति स्म वीरो विभीषिकामात्रमिदं न यात ।
इतीरयन्नग्रत एष पुप्लुवे महोदरस्येन्द्रसुतात्मजो बली । ८.१८९ ।
अथो शरानाण्सु विमुञ्चमानं शिरः परामृश्य निपात्य भूतल्. ए ।
ममर्द पद्भ्यामभवद्गतासुर्महोदरो वालिसुतेन चूर्णितः । ८.१९० ।
अथो महापार्श्व उपाजगाम प्रवर्षमाणोऽस्य शराम्बुधाराः ।
प्रसं ह्य चाऽच्छिद्य धनुः करस्थं समाददे खड्गममुष्य सोऽङ्गदः । ८.१९१ ।
निगृह्य केशेषु निपात्य भूतल्. ए चकर्त वामां सत ओदरं परम् ।
यथोपवीतं स तथा द्विधाकृतो ममार मन्त्री रजनीचरेशितुः । ८.१९२ ।
अथैनमाजग्मतुरुद्यतायुधौ विरूपनेत्रोऽप्यथ यूपनेत्रः ।
यथैव मेघौ दिवि तिग्मरश्मिं तथा समाच्छादयतां शरौघैः । ८.१९३ ।
ताभ्यां स बद्धः शरपञ्जरेण विचेष्टितुं नाण्सकदत्र वीरः ।
हरीश्वरः शैलमतिप्रमाणमुत्पाट्य चिक्षेप तयोः शरीरे । ८.१९४ ।
उभौ च तौ तेन विचूर्णितौ रणे रवेः सुतस्योरुबलेरितेन ।
निशाचरेशोऽथ शरेण सूर्यजं बिभेद वक्षस्यपि सोऽपतद्भुवि । ८.१९५ ।
ततः स सर्वां श्च हरिप्रवीरान् विधूय बाणैर्बलवान् दशाननः ।
ल्xxइx.जगाम रामाभिमुखस्तदैनं रुरोध रामावरजं शरौघैः । ८.१९६ ।
तदा दशास्योऽन्तकदण्डकल्पां मयाय दत्तां कमलोद्भवेन ।
मयाद्गृहीतां च विवाहकाले प्रगृह्य शक्तिं विससर्ज लक्ष्मणे । ८.१९७ ।
तया स वीरः सुविदारितोराः पपात भूमौ सुभृशं विमूर्च्छितः ।
मरुत्सुतः शैलमतिप्रमाणं चिक्षेप रक्षः पतिवक्षसि द्रुतम् । ८.१९८ ।
तेनातिगाढं व्यथितो दशाननो मुखैर्वमञ्छोणितपूरमाण्सु ।
तदन्तरेण प्रतिगृह्य लक्ष्मणं जगाम शक्त्या सह रामसन्निधिम् । ८.१९९ ।
समुद्बबर्हाथ च तां स राघवो दिदेश च प्राणवरात्मजं पुनः ।
प्रभुः समानेतुमथो वरौषधीः स चाऽनिनायाऽशु गिरिं पुनस्तम् । ८.२०० ।
तद्गन्धमात्रेण समुत्थितोऽसौ सौमित्रिरात्तोरुबलश्च पूर्ववत् ।
शशं स चाण्स्लिष्य मरुत्सुतं प्रभुः स राघवोऽगण्यगुणार्णवः स्मयन् । ८.२०१ ।
प्राक्षिपत्तं गिरिवरं लङ्कास्थः सन् स मारुतिः ।
अर्धलक्षे योजनानां यत्रासौ पूर्वसं स्थितः । ८.२०२ ।
तद्बाहुवेगात्सं श्लेष प्राप पूर्ववदेव सः ।
मृताण्स्च ये प्लवङ्गास्तु तद्गन्धात्तेऽपि जीविताः । ८.२०३ ।
रामाज्ञयैव रक्षां सि हरयोऽब्धाववाक्षिपन् ।
नोज्जीवितास्ततस्ते तु वानरा निरुजोऽभवन् । ८.२०४ ।
छिन्नप्ररोहिणण्स्चैव विशल्याः पूर्ववर्णिनः ।
औषधीनां प्रभावेन सर्वेऽपि हरयोऽभवन् । ८.२०५ ।
अथाऽससादोत्तमपूरुषं प्रभुं विमानगो रावण आयुधौघान् ।
प्रवर्षमाणो रघुवं शनाथं तमात्तधन्वाऽभिययौ च रामः । ८.२०६ ।
सम्मानयन् राघवमादिपूरुषं निर्यातयामास रथं पुरन्दरः ।
सहायुधं मातलिसङ्गृहीतं समारुरोहाऽशु स लक्ष्मणाग्रजः । ८.२०७ ।
ल्xxx.आरुह्य तं रथवरं जगदेकनाथो लोकाभयाय रजनीचरनाथमाण्सु ।
अभ्युद्ययौ दशशतां शुरिवान्धकारं लोकानशेषत इमान्निगिरन्तमुद्यन् । ८.२०८ ।
आयान्तमीक्ष्य रजनीचरलोकनाथः शस्त्राण्यथास्त्रसहितानि मुमोच रामे ।
रामस्तु तानि विनिहत्य निजैर्महास्त्रैस्तस्योत्तमाङ्गदशकं युगपन्न्यकृन्तत् । ८.२०९ ।
कृत्तानि तानि पुनरेव समुत्थितानि दृष्ट्वा वराच्छतधृतेर्हृदयं विभेद ।
बाणेन वज्रसदृशेन स भिन्नहृत्को रक्तं वमन्न्यपतदाण्सु महाविमानात् । ८.२१० ।
तस्मिन् हते त्रिजगतां परमप्रतीपे ब्रह्मा ण्सिवेन सहितः सह लोकपालैः ।
अभ्येत्य पादयुगल्. अं जगदेकभर्तू रामस्य भक्तिभरितः शिरसा ननाम । ८.२११ ।
अथैनमस्तौत्पितरं कृताञ्जलिर्गुणाभिरामं जगतः पितामहः ।
जितं जितं तेऽजित लोकभावन प्रपन्नपालाय नताः स्म ते वयम् । ८.२१२ ।
त्वमेक ईशोऽस्य नचाऽदिरन्तस्तवेड्य कालेन तथैव देशतः ।
गुणा ह्यगण्यास्तव तेऽप्यनन्ताः प्रत्येकशश्चाऽदिविनाण्सवर्जिताः । ८.२१३ ।
नचोद्भवो नैव तिरस्कृतिस्ते क्वचिद्गुणानां परतः स्वतो वा ।
त्वमेक आद्यः परमः स्वतन्त्रो भृत्यास्तवाहं शिवपूर्वकाण्स्च ये । ८.२१४ ।
यथाऽर्चिषोऽग्नेः पवनस्य वेगा मरीचयोऽर्कस्य नदीषु चाऽपः ।
गच्छन्ति चाऽयन्ति च सन्ततास्त्त्वत्तद्वन्मदाद्याः शिवपूर्वकाण्स्च ये । ८.२१५ ।
ये ये च मुक्तास्त्वथ ये च बद्धाः सर्वे तवेशेश वशे सदैव ।
वयं सदा त्वद्गुणपूगमुच्चैः सर्वे वदन्तोऽपि न पारगामिनः । ८.२१६ ।
किमेष ईदृग्गुणकस्य ते प्रभो रक्षोवधोऽशेषसुरप्रपालनम् ।
अनन्यसाध्यं हि तथाऽपि तद्द्वयं कृतं त्वया तस्य नमोनमस्ते । ८.२१७ ।
इतीरिते त्वब्जभवेन शूली समाह्वयद्राघवमाहवाय ।
वरं मदीयं त्वगणय्य रक्षो हतं त्वया तेन रणाय मेहि । ८.२१८ ।
इतीरितेऽस्त्वित्यभिधाय राघवो धनुः प्रगृह्याऽशु शरं च सन्दधे ।
विकृष्यमाणे चलिता वसुन्धरा पपात रुद्रोऽपि धराप्रकम्पतः । ८.२१९ ।
ल्xxxइ.अथोत्थितश्चाऽसुरभाववर्जितः क्षमस्व देवेति ननाम पादयोः ।
उवाच च त्वद्वशगोऽस्मि सर्वदा प्रसीद मे त्वद्विषयं मनः कुरु । ८.२२० ।
अथेन्द्रमुख्याण्स्च तमूचिरे सुरास्त्वयाऽविताः स्मोऽद्य निशाचराद्वयम् ।
तथैव सर्वापद एव नस्त्वं प्रपाहि सर्वे भवदीयकाः स्म । ८.२२१ ।
सीताकृतिं तामथ तत्र चाऽगतां दिव्यच्छलेन प्रणिधाय पावके ।
कैलासतस्तां पुनरेव चाऽगतां सीतामगृह्णाद्धुतभुक्समर्पिताम् । ८.२२२ ।
जानन् गिरीशालयगां स सीतां समग्रहीत्पावकसम्प्रदत्ताम् ।
मुमोद सम्प्राप्य च तां स रामः सा चैव देवी भगवन्तमाप्य । ८.२२३ ।
अथो गिरेरानयनात्परस्ताद्ये वानरा रावणबाणपीडिताः ।
तारापिता तान्निरुजश्चकार सुषेणनामा भिषजां वरिष्ठः । ८.२२४ ।
तदा मृतान् राघव आनिनाय यमक्षयाद्देवगणां श्च सर्वशः ।
समन्वजानात्पितरं च तत्र समागतं गन्तुमियेष चाथ । ८.२२५ ।
विभीषणेनार्पितमारुरोह स पुष्पकं तत्सहितः सवानरः ।
पुरीं जगामाऽशु निजामयोध्यां पुरो हनूमन्तमथ न्ययोजयत् । ८.२२६ ।
ददर्श चासौ भरतं हुताण्सनं प्रवेष्टुकामं जगदीश्वरस्य ।
अदर्शनात्तं विनिवार्य रामं समागतं चास्य शशं स मारुतिः । ८.२२७ ।
श्रुत्वा प्रमोदोरुभरः स तेन सहैव पौरैः सहितः समातृकः ।
शत्रुघ्नयुक्तोऽभिसमेत्य राघवं ननाम बाष्पाकुललोचनाननः । ८.२२८ ।
उत्थाप्य तं रघुपतिः सस्वजे प्रणयान्वितः ।
शत्रुघ्नं च तदन्येषु प्रतिपेदे यथावयः । ८.२२९ ।
पुरीं प्रविश्य मुनिभिः साम्राज्ये चाभिषेचितः ।
यथोचितं च सम्मान्य सर्वानाहेदमीश्वरः । ८.२३० ।
सर्वैर्भवद्भिः सुकृतं विधाय देहं मनोवाक्सहितं मदीयम् ।
ल्xxxइइ.एतावदेवाखिलसद्विधेयं यत्कायवाक्चित्तभवं मदर्चनम् । ८.२३१ ।
मुक्तिप्रदानात्प्रतिकर्तृता मे सर्वस्य चाथो भवतां भवेत् ।
हनूमतो न प्रतिकर्तृता स्यात्स्वभावभक्तस्य निरौपधं मे । ८.२३२ ।
मद्भक्तौ ज्ञानपूर्तावनुपधिकबलप्रोन्नतौ स्थैर्यधैर्य
स्वाभाव्याधिक्यतेजः सुमतिदमशमेष्वस्य तुल्यो न कश्चित् ।
शेषो रुद्रः सुपर्णोऽप्युरुगुणसमितौ नो सहस्रां शतुल्या
अस्येत्यस्मान्मदैशं पदमहममुना सार्धमेवोपभोक्ष्ये । ८.२३३ ।
पूर्वं जिगाय भुवनं दशकन्धरोऽसावब्जोद्भवस्य वरतो नतु तं कदाचित् ।
कश्चिज्जिगाय पुरुहूतसुतः कपित्वाद्विष्णोर्वरादजयदर्जुन एव चैनम् । ८.२३४ ।
दत्तो वरो न मनुजान् प्रति वानरां श्च धात्राऽस्य तेन विजितो युधि वालिनैषः ।
अब्जोद्भवस्य वरमाण्स्वभिभूय रक्षो जिग्ये त्वहं रणमुखे बलिमाह्वयन्तम् । ८.२३५ ।
बलेर्द्वारस्थोऽहं वरमस्मै सम्प्रदाय पूर्वं तु ।
तेन मया रक्षोऽस्तं योजनमयुतं पदाङ्गुल्या । ८.२३६ ।
पुनश्च युद्धाय समाह्वयन्तं न्यपातयं रावणमेकमुष्टिना ।
महाबलोऽहं कपिलाख्यरूपस्त्रिकोटिरूपः पवनश्च मे सुतः । ८.२३७ ।
आवां स्वशक्त्या जयिनाविति स्म शिवो वरान्मेऽजयदेनमेवम् ।
ज्ञात्वा सुराजेयमिमं हि वव्रे हरो जयेयाहममुं दशाननम् । ८.२३८ ।
अतः स्वभावाज्जयिनावहं च वायुश्च वायुर्हनुमान् स एषः ।
अमुष्य हेतोस्तु पुरा हि वायुना ण्सिवेन्द्रपूर्वा अपि काष्ठवत्कृताः । ८.२३९ ।
अतो हनूमान् पदमेतु धातुर्मदाज्ञया सृष्ट्यवनादि कर्म ।
मोक्षं च लोकस्य सदैव कुर्वन्मुक्तश्च मुक्तान् सुखयन् प्रवर्तताम् । ८.२४० ।
भोगाण्स्च ये यानि च कर्मजातान्यनाद्यनन्तानि ममेह सन्ति ।
मदाज्ञया तान्यखिलानि सन्ति धातुः पदे तत्सहभोगनाम । ८.२४१ ।
एतादृशं मे सहभोजनं ते मया प्रदत्तं हनुमन् सदैव ।
ल्xxxइइइ.इतीरितस्तं हनुमान् प्रणम्य जगाद वाक्यं स्थिरभक्तिनम्रः । ८.२४२ ।
को न्वीश ते पादसरोजभाजां सुदुर्लभोऽर्थेषु चतुर्ष्वपीह ।
तथाऽपि नाहं प्रवृणोमि भूमन् भवत्पदाम्भोजनिषेवणादृते । ८.२४३ ।
त्वमेव साक्षात्परमस्वतन्त्रस्त्वमेव साक्षादखिलोरुशक्तिः ।
त्वमेव चागण्यगुणार्णवः सदा रमाविरिञ्चादिभिरप्यशेषैः । ८.२४४ ।
समेत्य सर्वेऽपि सदा वदन्तोऽप्यनन्तकालाच्च नवै समाप्नुयुः ।
गुणां स्त्वदीयान् परिपूर्णसौख्यज्ञानात्मकस्त्वं हि सदाऽतिशुद्धः । ८.२४५ ।
यस्ते कथासेवक एव सर्वदा सदारतिस्त्वय्यचलैकभक्तिः ।
स जीवमानो न परः कथञ्चित्तज्जीवनं मेऽस्त्वधिकं समस्तात् । ८.२४६ ।
प्रवर्द्धतां भक्तिरलं क्षणेक्षणे त्वयीश मे ह्रासविवर्जिता सदा ।
अनुग्रहस्ते मयि चैवमेव निरौपधौ तौ मम सर्वकामः । ८.२४७ ।
इतीरितस्तस्य ददौ स तद्द्वयं पदं विधातुं सकलैश्च शोभनम् ।
समाण्स्लिषच्चैनमथाऽर्द्रया धिया यथोचितं सर्वजनानपूजयत् । ८.२४८ ।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते
श्रीमहाभारततात्पर्यनिर्णये
श्रीरामचरिते हनूमति श्रीरामदयादानं नाम अष्टमोऽध्यायः।

************************************************************************


रामस्वधामप्रवेशः।

 


अथ नवमोऽध्यायः।


ओं । अथाऽप्तराज्यो भगवान् स लक्ष्मणं जगाद राजा तरुणो भवाऽशु ।
इतीरितस्त्वाह स लक्ष्मणो गुरुं भवत्पदाब्जान्न परं वृणोम्यहम् । ९.१ ।
न मां भवत्पादनिषेवणैकस्पृहं तदन्यत्र नियोक्तुमर्हति ।
नहीदृशः कश्चिदनुग्रहः क्वचित्तदेव मे देहि ततः सदैव । ९.२ ।
इतीरितस्तस्य तदेव दत्त्वा दृढं समाण्स्लिष्य च राघवः प्रभुः ।
स यौवराज्यं भरते निधाय जुगोप लोकानखिलान् सधर्मकान् । ९.३ ।
प्रशासतीशे पृथिवी बभूव विरिञ्चलोकस्य समा गुणोन्नतौ ।
जनोऽखिलो विष्णुपरो बभूव न धर्महानिश्च बभूव कस्यचित् । ९.४ ।
गुणैश्च सर्वैरुदिताण्स्च सर्वे यथायथा योग्यतयोच्चनीचाः ।
समस्तरोगादिभिरुज्झिताण्स्च सर्वे सहस्रायुष ऊर्जिता धनैः । ९.५ ।
सर्वेऽजरा नित्यबलोपपन्ना यथेष्टसिद्ध्या च सदोपपन्नाः ।
समस्तदोषैश्च सदा विहीनाः सर्वे सुरूपाण्स्च सदा महोत्सवाः । ९.६ ।
सर्वे मनोवाक्तनुभिः सदैव विष्णुं यजन्ते नतु कञ्चिदन्यम् ।
समस्तरत्नोद्भरिता चपृथ्वी यथेष्टधान्या बहुदुग्धगोमती । ९.७ ।
समस्तगन्धाण्स्च सदाऽतिहृद्या रसा मनोहारिण एव तत्र ।
शब्दाण्स्च सर्वे श्रवणातिहारिणः स्पर्शाण्स्च सर्वे स्पर्शेन्द्रियप्रियाः । ९.८ ।
न कस्यचिद्दुःखमभूत्कथञ्चिन्न वित्तहीनश्च बभूव कश्चन ।
नाधर्मशीलो न च कश्चनाप्रजो न दुष्प्रजो नैव कुभार्यकश्च । ९.९ ।
स्त्रियो नचाऽसन् विधवाः कथञ्चिन्न वै पुमां सो विधुरा बभूवुः ।
नानिष्टयोगश्च बभूव कस्यचिन्नचेष्टहानिर्नच पूर्वमृत्युः । ९.१० ।
यथेष्टमाल्याभरणानुलेपना यथेष्टपानाण्सनवाससोऽखिलाः ।
बभूवुरीशे जगतां प्रशासति प्रकृष्टधर्मेण जनार्दने नृपे । ९.११ ।
ल्xxxव्.स ब्रह्मरुद्रमरुदश्विदिवाकरादिमूर्द्धन्यरत्नपरिघट्टितपादपीठः ।
नित्यं सुरैः सह नरैरथ वानरैश्च सम्पूज्यमानचरणो रमते रमेशः । ९.१२ ।
तस्याखिलेशितुरनाद्यनुगैव लक्ष्मीः सीताभिधा त्वरमयत्स्वरतं सुरेशम् ।
नित्यावियोगिपरमोच्चनिजस्वभावा सौन्दर्यविभ्रमसुलक्षणपूर्वभावा । ९.१३ ।
रेमे तया स परमः स्वरतोऽपि नित्यं नित्योन्नतप्रमदभारभृतस्वभावः ।
पूर्णोडुराजसुविराजितसन्निशासु दीप्यन्नशोकवनिकासु सुपुष्पितासु । ९.१४ ।
गायन्ति चैनमनुरक्तधियः सुकण्ठा गन्धर्वचारणगणाः सह चाप्सरोभिः ।
तं तुष्टुवुर्मुनिगणाः सहिताः सुरेशै राजान एनमनुयान्ति सदाऽप्रमत्ताः । ९.१५ ।
एवं त्रयोदशसहस्रमसौ समास्तु पृथ्वीं ररक्ष विजितारिरमोघवीर्यः ।
आनन्दमिन्दुरिव सन्दधदिन्दिरेशो लोकस्य सान्द्रसुखवारिधिरप्रमेयः । ९.१६ ।
देव्यां स चाजनयदिन्द्रहुताण्सनौ द्वौ पुत्रौ यमौ कुशलवौ बलिनौ गुणाढ्यौ ।
शत्रुघ्नतो लवणमुद्बणबाणदग्धं कृत्वा चकार मधुरां पुरमुग्रवीर्यः । ९.१७ ।
कोटित्रयं स निजघान तथाऽसुराणां गन्धर्वजन्म भरतेन सतां च धर्मम् ।
सं शिक्षयन्नयजदुत्तमकल्पकैः स्वं यज्ञैर्भवाजमुखसत्सचिवाण्स्च यत्र । ९.१८ ।
अथ शूद्रतपश्चर्यानिहतं विप्रपुत्रकम् ।
उज्जीवयामास विभुर्हत्वा तं शूद्रतापसम् । ९.१९ ।
जङ्घनामाऽसुरः पूर्वं गिरिजावरदानतः ।
बभूव शूद्रः कल्पायुः स लोकक्षयकाम्यया ।
तपश्चचार दुर्बुद्धिरिच्छन्माहेश्वरं पदम् । ९.२० ।
अनन्यवध्यं तं तस्माज्जघान पुरुषोत्तमः ।
श्वेतदत्तां तथा मालामगस्त्यादाप राघवः । ९.२१ ।
अनन्नयज्ञकृच्छ्वेतो राजा क्षुद्विनिवर्तनम् ।
कुर्वन् स्वमां सैर्धात्रोक्तो मालां रामार्थमर्पयत् ।
अगस्त्याय न साक्षात्तु रामे दद्यादयं नृपः । ९.२२ ।
ल्xxxवि.क्षुदभावमात्रफलदं न साक्षाद्राघवेऽर्पितम् ।
क्षुदभावमात्रमाकाङ्क्षन्मामसौ परिपृच्छति । ९.२३ ।
व्यवधानतस्ततो रामे दद्याच्छवेत इति प्रभुः ।
मत्वा ब्रह्माऽदिशन्मालां प्रदातुं कुम्भयोनये । ९.२४ ।
तामगस्त्यकरपल्लवार्पितां भक्त एष मम कुम्भसम्भवः ।
इत्यवेत्य जगृहे जनार्दनस्तेन सं स्तुत उपागमत्पुरम् । ९.२५ ।
अथ केचिदासुरसुराः सुराणका इत्युरुप्रथितपौरुषाः पुरा ।
ते तपः सुमहदास्थिता विभुं पद्मसम्भवमवेक्ष्य चोचिरे । ९.२६ ।
भूरिपापकृतिनोऽपि निश्चयान्मुक्तिमाप्नुम उदारसद्गुण ।
इत्युदीरितमजोऽवधार्य तत्प्राह च प्रहसिताननः प्रभुः । ९.२७ ।
यावदेव रमया रमेश्वरं नो वियोजयथ सद्गुणार्णवम् ।
तावदुच्चमपि दुष्कृतं भवन्मोक्षमार्गपरिपन्थि नो भवेत् । ९.२८ ।
इत्युदीरितमवेत्य तेऽसुराः क्षिप्रमोक्षगमनोत्सुकाः क्षितौ ।
साधनोपचयकाङ्क्षिणो हरौ शासति क्षितिमशेषतोऽभवन् । ९.२९ ।
ताननादिकृतदोषसञ्चयैर्मोक्षमार्गगतियोग्यतोज्झितान् ।
मैथिलस्य तनया व्यचालयन्मायया स्वतनुवा स्वमार्गतः । ९.३० ।
आज्ञयैव हि हरेस्तु मायया मोहितास्तु दितिजा व्यनिन्दयन् ।
राघवं निशिचराहृतां पुनर्जानकीं जगृह इत्यनेकशः । ९.३१ ।
ब्रह्मवाक्यमृतमेव कारयन् पातयं स्तमसि चान्ध आसुरान् ।
नित्यमेव सहितोऽपि सीतया सोऽज्ञसाक्षिकमभूद्वियुक्तवत् । ९.३२ ।
तेन चान्धतम ईयुरासुरा यज्ञमाह्वयदसौ च मैथिलीम् ।
तत्र भूमिशपथच्छलान्नृणां दृष्टिमार्गमपहाय सा स्थिता । ९.३३ ।
गुरुं हि जगतो विष्णुर्ब्रह्माणमसृजत्स्वयम् ।
ल्xxxविइ.तेन तद्वचनं सत्सु नानृतं कुरुते क्वचित् । ९.३४ ।
नासत्स्वप्यनृतं कुर्याद्वचनं पारलौकिकम् ।
ऐहिकं त्वसुरेष्वेव क्वचिद्धन्ति जनार्दनः । ९.३५ ।
निजाधिक्यस्य विज्ञप्त्यै क्वचिद्वायुस्तदाज्ञया ।
हन्ति ब्रह्मत्वमात्मीयमद्धा ज्ञापयितुं प्रभुः । ९.३६ ।
नान्यः कश्चित्तद्वराणां शापानामप्यतिक्रमी ।
अयोग्येषु तु रुद्रादिवाक्यं तौ कुरुतो मृषा ।
एकदेशेन सत्यं तु योग्येष्वपि कदाचन । ९.३७ ।
न विष्णोर्वचनं क्वापि मृषा भवति कस्यचित् ।
एतदर्थोऽवतारश्च विष्णोर्भवति सर्वदा । ९.३८ ।
प्रविश्य भूमौ सा देवी लोकदृष्ट्यनुसारतः ।
रेमे रामेणावियुक्ता भास्करेण प्रभा यथा । ९.३९ ।
एवं रमालाल्. इतपादपल्लवः पुनः स यज्ञैश्च यजन् स्वमेव ।
वराण्स्वमेधादिभिराप्तकामो रेमेऽभिरामो नृपतीन् विशिक्षयन् । ९.४० ।
रामस्य दृश्या त्वन्येषामदृश्या जनकात्मजा ।
भूमिप्रवेशादूर्ध्वं सा रेमे सप्तशतं समाः । ९.४१ ।
एवं विधान्यगणितानि जनार्दनस्य रामावतारचरितानि तदन्यपुम्भिः ।
शक्यानि नैव मनसाऽपि हि तानि कर्तुं ब्रह्मेशशेषपुरुहूतमुखैः सुरैश्च । ९.४२ ।
तस्यैवमब्जभवलोकसमामिमां क्ष्मां कृत्वाऽनुशासत उदीक्ष्य गुणान् धरायाः ।
वैशेष्यमात्मसदनस्य हि काङ्क्षमाणा वृन्दारकाः कमलजं प्रति तच्छशं सुः । ९.४३ ।
आमन्त्र्य तैः सह विभुर्भगवत्प्रयाणं स्वीयाय सद्मन इयेष दिदेश चैव ।
रुद्रं स्वलोकगमनाय रघूत्तमस्य सम्प्रार्थने स च समेत्य विभुं ययाचे । ९.४४ ।
एकान्तमेत्य रघुपेण समस्तकालो रुद्रो जगाद वचनं जगतो विधातुः ।
वैशेष्यमात्मभवनस्य हि काङ्क्षमाणास्त्वामर्थयन्ति विबुधाः सहिता विधात्रा । ९.४५ ।
ल्xxxविइइ.पुत्रस्तवेश कमलप्रभवस्तथाऽहं पौत्रस्तु पौत्रकवचो यदपि ह्ययोग्यम् ।
सम्भावयन्ति गुणिनस्तदहं ययाचे गन्तुं स्वसद्म नतिपूर्वमितो भवन्तम् । ९.४६ ।
यत्कार्यसाधनकृते विबुधार्थितस्त्वं प्रादुश्चकर्थ निजरूपमशेषमेव ।
तत्साधितं हि भवता तदितः स्वधाम क्षिप्रं प्रयाहि हर्षं विबुधेषु कुर्वन् । ९.४७ ।
Oमित्युवाच भगवां स्तदशेषमेव श्रुत्वा रहस्यथ तनुस्त्वपरा हरस्य ।
दुर्वासनामयुगिहाऽगमदाण्सु राम मां भोजय क्षुधितमित्यसकृद्ब्रुवाणा । ९.४८ ।
सिद्धं न देयमथ साध्यमपीति वाचं श्रुत्वाऽस्य वाक्समयजातमुरु स्वहस्तात् ।
अन्नं चतुर्गुणमदादमृतोपमानं रामस्तदाप्य बुभुजेऽथ मुनिः सुतुष्टः । ९.४९ ।
तृप्तो ययौ च सकलान् प्रति कोपयानः कश्चिन्न मेऽर्थितवरं प्रतिदातुमीशः ।
एवम्प्रतिज्ञक ऋषिः स हि तत्प्रतिज्ञां मोघां चकार भगवान्नतु कश्चिदन्यः । ९.५० ।
कुन्ती तु तस्य हि मुनेर्वरतोऽजयत्तु रामः स कृष्णतनुवा स्वबलाज्जिगाय ।
तस्मिञ्छिवे प्रतिगते मुनिरूपके च याहीति लक्ष्मणमुवाच रमापतिः सः । ९.५१ ।
एकान्ते तु यदा रामश्चक्रे रुद्रेण सं विदम् ।
द्वारपालं स कृतवां स्तदा लक्ष्मणमेव सः । ९.५२ ।
यद्यत्र प्रविशेत्कश्चिद्धन्मि त्वेति वचो ब्रुवन् ।
तदन्तराऽगतमृषिं दृष्ट्वाऽमन्यत लक्ष्मणः । ९.५३ ।
दुर्वाससः प्रतिज्ञा तुरामं प्राप्यैव भज्यताम् ।
अन्यथा त्वयशो रामे करोत्येष मुनिर्ध्रुवम् । ९.५४ ।
राघवो घ्नन्नपि तु मां करोत्येव दयां मयि ।
इति मत्वा ददौ मार्गं स तु दुर्वाससे तदा । ९.५५ ।
स्वलोकगमनाकाङ्क्षी स्वयमेव तु राघवः ।
इयं प्रतिज्ञा हेतुः स्यादिति हन्मीति सोऽकरोत् । ९.५६ ।
अत्यन्तबन्धुनिधनं त्याग एवेति चिन्तयन् ।
ल्xxxइx.याहि स्वलोकमचिरादित्युवाच स लक्ष्मणम् । ९.५७ ।
इत्युक्तः स ययौ जगद्भवभयध्वान्तच्छिदं राघवं
ध्यायन्नाप च तत्पदं दशशतैर्युक्तो मुखाम्भोरुहैः ।
आसीच्छेषमहाफणी मुसलभृद्दिव्याकृतिर्लाङ्गली
पर्यङ्कत्वमवाप यो जलनिधौ विष्णोः शयानस्य च । ९.५८ ।
अथ राघवः स्वभवनोपगतौ विदधे मतिं सह जनैरखिलैः ।
समघोषयच्च य इहेच्छति तत्पदमक्षयं सपदि मैत्वितिसः । ९.५९ ।
श्रुत्वा तु तद्य इह मोक्षपदेच्छवस्ते सर्वे समाययुरथाऽतृणमापिपीलम् ।
रामाज्ञया गमनशक्तिरभूत्तृणादेर्ये तत्र दीर्घभविनो नहि ते तदैच्छन् । ९.६० ।
सं स्थापयामास कुशं स्वराज्ये तैः साकमेव च लवं युवराजमीशः ।
सं स्थाप्य वालितनयं कपिराज्य आण्सु सूर्यात्मजोऽपि रघुवीरसमीपमायात् । ९.६१ ।
अथाऽह वायुनन्दनं स राघवः समाण्स्लिषन् ।
तवाहमक्षगोचरः सदा भवामि नान्यथा । ९.६२ ।
त्वया सदा महत्तपः सुकार्यमुत्तमोत्तमम् ।
तदेव मे महत्प्रियं चिरं तपस्त्वया कृतम् । ९.६३ ।
दशास्यकुम्भकर्णकौ यथा सुशक्तिमानपि ।
जघन्थ न प्रियाय मे तथैव जीव कल्पकम् । ९.६४ ।
पयोब्धिमध्यगं च मे सुसद्म चान्यदेव वा ।
यथेष्टतो गमिष्यसि स्वदेहसं युतोऽपि सन् । ९.६५ ।
यथेष्टभोगसं युतः सुरेशगायकादिभिः ।
समीड्यमानसद्यशा रमस्व मत्पुरः सदा । ९.६६ ।
तवेप्सितं न किञ्चन क्वचित्कुतश्चिदेव वा ।
मृषा भवेत्प्रियश्च मे पुनः पुनर्भविष्यसि । ९.६७ ।
इतीरितो मरुत्सुतो जगाद विश्वनायकम् ।
xच्.विधेहि पादपङ्कजे तवेश भक्तिमुत्तमाम् । ९.६८ ।
सदा प्रवर्द्धमानया तया रमेऽहमञ्जसा ।
समस्तजीवसञ्चयात्सदाऽधिका हि मेऽस्तु सा । ९.६९ ।
नमो नमो नमो नमो नतोऽस्मि ते सदा पदम् ।
समस्तसद्गुणोच्छ्रितं नमामि ते पदं पुनः । ९.७० ।
इतीरिते तथेति तं जगाद पुष्करेक्षणः ।
जगाम धाम चाऽत्मनस्तृणादिना सहैव सः । ९.७१ ।
खगा मृगास्तृणादयः पिपीलिकाण्स्च गर्दभाः ।
तदाऽसुरुत्तमा यतो नृवानरास्तु किं पुनः । ९.७२ ।
सदैव रामभावनाः सदा सुतत्त्ववेदिनः ।
यतोऽभवं स्ततस्तु ते ययुः पदं हरेस्तदा । ९.७३ ।
स तैः समावृतो विभुर्ययौ दिशं तदोत्तराम् ।
अनन्तसूर्यदीधितिर्दुरन्तसद्गुणार्णवः । ९.७४ ।
सहस्रसूर्यमण्डलज्वलत्किरीटमूर्द्धजः ।
सुनीलकुन्तल्. आवृतामितेन्दुकान्तसन्मुखः । ९.७५ ।
सुरक्तपद्मलोचनः सुविद्युदाभकुण्डलः ।
सुहासविद्रुमाधरः समस्तवेदवाग्रसः । ९.७६ ।
दिवाकरौघकौस्तुभप्रभासकोरुकन्धरः ।
सुपीवरोन्नतोरुसज्जगद्भरां सयुग्मकः । ९.७७ ।
सुवृत्तदीर्घपीवरोल्लसद्भुजद्वयाङ्कितः ।
जगद्विमथ्य सम्भृतः शरोऽस्य दक्षिणे करे । ९.७८ ।
स्वयं स तेन निर्मितो हतौ मधुश्च कैटभः ।
शरेण तेन विष्णुना ददौ च लक्ष्मणानुजे । ९.७९ ।
xचि.स शत्रुसूदनोऽवधीन्मधोः सुतं रसाह्वयम् ।
शरेण येन चाकरोत्पुरीं च माधुराभिधाम् । ९.८० ।
समस्तसारसम्भवं शरं दधार तं करे ।
स वामबाहुना धनुर्दधार शार्ङ्गसञ्ज्ञितम् । ९.८१ ।
उदारबाहुभूषणः शुभाङ्गदः सकङ्कणः ।
महाङ्गुलीयभूषितः सुरक्तसत्कराम्बुजः । ९.८२ ।
अनर्घरत्नमालया वनाख्यया चमालया ।
विलासिविस्तृतोरसा बभार च श्रियं प्रभुः । ९.८३ ।
स भूतिवत्सभूषणस्तनूदरे वलित्रयी ।
उदारमध्यभूषणोल्लसत्तटित्प्रभाम्बरः । ९.८४ ।
करीन्द्रसत्करोरुयुक्सुवृत्तजानुमण्डलः ।
क्रमाल्पवृत्तजङ्घकः सुरक्तपादपल्लवः । ९.८५ ।
लसद्धरिन्मणिद्युती रराज राघवोऽधिकम् ।
असङ्ख्यसत्सुखार्णवः समस्तशक्तिसत्तनुः । ९.८६ ।
ज्ञानं नेत्राब्जयुग्मान्मुखवरकमलात्सर्ववेदार्थसारां
स्तन्वा ब्रह्माण्डबाह्यान्तरमधिकरुचा भासयन् भासुरास्यः ।
सर्वाभीष्टाभये च स्वकरवरयुगेनार्थिनामादधानः
प्रायाद्देवाधिदेवः स्वपदमभिमुखश्चोत्तराण्सां विशोकाम् । ९.८७ ।
दघ्रे च्छत्रं हनूमान् स्रवदमृतमयं पूर्णचन्द्रायुताभं
सीता सैवाखिलाक्ष्णां विषयमुपगता ण्स्रीरिति ह्रीरथैका ।
द्वेधा भूत्वा दधार व्यजनमुभयतः पूर्णचन्द्रां शुगौरं
प्रोद्यद्भास्वत्प्रभाभा सकलगुणतनुर्भूषिता भूषणैः स्वैः । ९.८८ ।
साक्षाच्चक्रतनुस्तथैव भरतश्चक्रं दधद्दक्षिणे
नाऽयात्सव्यत एव शङ्खवरभृच्छङ्खात्मकः शत्रुहा ।
अग्रे ब्रह्मपुरोगमाः सुरगणा वेदाण्स्च सोङ्कारकाः
पश्चात्सर्वजगज्जगाम रघुपं यान्तं निजं धाम तम् । ९.८९ ।
xचिइ.तस्य सूर्यसुतपूर्ववानरा दक्षिणेन मनुजास्तु सव्यतः ।
रामजन्मचरितानि तस्य ते कीर्तयन्त उचथैर्द्रुतं ययुः । ९.९० ।
गन्धर्वैर्गीयमानो विबुधमुनिगणैरब्जसम्भूतिपूर्वै
र्वेदोदारार्थवाग्भिः प्रणिहितसुमनः सर्वदा स्तूयमानः ।
सर्वैर्भूतैश्च भक्त्या स्वनिमिषनयनैः कौतुकाद्वीक्ष्यमाणः
प्रायाच्छेषगरुत्मदादिकनिजैः सं सेवितः स्वं पदम् । ९.९१ ।
ब्रह्मरुद्रगरुडैः सशेषकैः प्रोच्यमानसुगुणोरुविस्तरः ।
आरुरोह विभुरम्बरं शनैस्ते च दिव्यवपुषोऽभवं स्तदा । ९.९२ ।
अथ ब्रह्मा हरिं स्तुत्वा जगादेदं वचो विभुम् ।
त्वदाज्ञया मया दत्तं स्थानं दशरथस्य हि । ९.९३ ।
मात्îऋणां चापि तल्लोकस्त्वयुताब्दादितोऽग्रतः ।
अनर्हायास्त्वयाऽज्ञप्ता कैकेय्या अपि सद्गतिः ।
सूत्वा तु भरतं नैषा गच्छेत निरयानिति । ९.९४ ।
तथाऽपि सा यदावेशाच्चकार त्वय्यशोभनम् ।
निकृतिर्नाम सा क्षिप्ता मया तमसि शाण्स्वते । ९.९५ ।
कैकयी तु चलान् लोकान् प्राप्ता नैवाचलान् क्वचित् ।
पश्चाद्भक्तिमती यस्मात्त्वयि सा युक्तमेव तत् । ९.९६ ।
मन्थरा तु तमस्यन्धे पातिता दुष्टचारिणी ।
सीतार्थं येऽप्यनिन्दं स्त्वां तेऽपि याता महत्तमः । ९.९७ ।
प्रायशो राक्षसाण्स्चैव त्वयि कृष्णत्वमागते ।
शेषा यास्यन्ति तच्छेषा अष्टाविं शे कलौ युगे ।
गते चतुस्सहस्राब्दे तमोगास्त्रिशतोत्तरे । ९.९८ ।
अथ ये त्वत्पदाम्भोजमकरन्दैकलिप्सवः ।
त्वया सहाऽगतास्तेषां विधेहि स्थानमुत्तमम् । ९.९९ ।
xचिइइ.अहं भवः सुरेशाद्याः किङ्कराः स्म तवेश्वर ।
यच्च कार्यमिहास्माभिस्तदप्याज्ञापयाऽशु नः । ९.१०० ।
इत्युदीरितमाकर्ण्य शतानन्देन राघवः ।
जगाद भावगम्भीरसुस्मिताधरपल्लवः । ९.१०१ ।
जगद्गुरुत्वमादिष्टं मया ते कमलोद्भव ।
गुर्वादेशानुसारेण मयाऽदिष्टा च सद्गतिः । ९.१०२ ।
अतस्त्वया प्रदेया हि लोका एषां मदाज्ञया ।
हृदि स्थितं च जानासि त्वमेवैकः सदा मम । ९.१०३ ।
इतीरितो हरेर्भावविज्ञानी कञ्जसम्भवः ।
पिपीलिकातृणान्तानां ददौ लोकाननुत्तमान् ।
वैष्णवान् सन्ततत्वाच्च नाम्ना सान्तानिकान् विभुः । ९.१०४ ।
ते जरामृतिहीनाण्स्च सर्वदुःखविवर्जिताः ।
सं सारमुक्ता न्यवसं स्तत्र नित्यसुखाधिकाः । ९.१०५ ।
ये तु देवा इहोद्भूता नृवानरशरीरिणः ।
ते सर्वे स्वां शितामापुस्तन्मैन्दविविदावृते । ९.१०६ ।
असुरावेशतस्तौ तु न राममनुजग्मतुः ।
पीतामृतौ पुरा यस्मान्मम्रतुर्नच तौ तदा । ९.१०७ ।
तयोश्च तपसा तुष्टण्स्चक्रे तावजरामरौ ।
पुरा स्वयम्भूस्तेनोभौ दर्पादमृतमन्थने ।
प्रसं ह्यापिबतां देवैर्देवां शत्वादुपेक्षितौ । ९.१०८ ।
पीतामृतेषु देवेषु युद्ध्यमानेषु दानवैः ।
तैर्दत्तमात्महस्ते ते रक्षायै पीतमाण्सु तत् ।
तस्माद्दोषादापतुस्तावासुरं भावमूर्जितम् । ९.१०९ ।
अङ्गदः कालतस्त्यक्त्वा देहमाप निजां तनुम् ।
रामाज्ञयैव कुर्वाणो राज्यं कुशसमन्वितः । ९.११० ।
xचिव्.विभीषणण्स्च धर्मात्मा राघवाज्ञापुरस्कृतः ।
सेनापतिर्धनेशस्य कल्पमावीत्स राक्षसान् । ९.१११ ।
रामाज्ञया जाम्बवां श्च न्यवसत्पृथिवीतल्. ए ।
उत्पत्त्यर्थं जाम्बवत्यास्तदर्थं सुतपश्चरन् । ९.११२ ।
अथो रघूणां प्रवरः सुरार्चितः स्वयैकतन्वा न्यवसत्सुरालये ।
द्वितीयया ब्रह्मसदस्यधीश्वरस्तेनार्चितोऽथापरया निजालये । ९.११३ ।
तृतीयरूपेण निजं पदं प्रभुं व्रजन्तमुच्चैरनुगम्य देवताः ।
अगम्यमर्यादमुपेत्य च क्रमाद्विलोकयन्तोऽतिविदूरतोऽस्तुवन् । ९.११४ ।
ब्रह्मा मरुन्मारुतसूनुरीशः शेषो गरुत्मान् हरिजः शक्रकाद्याः ।
क्रमादनुव्रज्य तु राघवस्य शिरस्यथाऽज्ञां प्रणिधाय निर्ययुः । ९.११५ ।
स्वं स्वं च सर्वे सदनं सुरा ययुः पुरन्दराद्याण्स्च विरिञ्चपूर्वकाः ।
मरुत्सुतोऽथो बदरीमवाप्य नारायणस्यैव पदं सिषेवे । ९.११६ ।
समस्तशास्त्रोद्भरितं हरेर्वचो मुदा तदा ण्स्रोत्रपुटेन सम्भरन् ।
वदं श्च तत्त्वं विबुधर्षभाणां सदा मुनीनां च सुखं ह्युवास । ९.११७ ।
रामाज्ञया किम्पुरुषेषु राज्यं चकार रूपेण तथाऽपरेण ।
रूपैस्तथाऽन्यैश्च समस्तसद्मन्युवास विष्णोः सततं यथेष्टम् । ९.११८ ।
इत्थं स गायञ्छतकोटिविस्तरं रामायणं भारतपञ्चरात्रम् ।
वेदां श्च सर्वान् सहितब्रह्मसूत्रान् व्याचक्षाणो नित्यसुखोद्भरोऽभूत् । ९.११९ ।
रामोऽपि सार्द्धं पवमानात्मजेन स सीतया लक्ष्मणपूर्वकैश्च ।
तथा गरुत्मत्प्रमुखैश्च पार्षदैः सं सेव्यमानो न्यवसत्पयोब्धौ । ९.१२० ।
कदाचिदीशः सकलावतारानेकं विधायाहिपतौ च शेते ।
पृथक्च सं व्यूह्य कदाचिदिच्छया रेमे रमेशोऽमितसद्गुणार्णवः । ९.१२१ ।
इत्यशेषपुराणेभ्यः पञ्चरात्रेभ्य एव च ।
xच्व्.भारताच्चैव वेदेभ्यो महारामायणादपि । ९.१२२ ।
परस्परविरोधस्य हानान्निर्णीय तत्त्वतः ।
युक्त्या बुद्धिबलाच्चैव विष्णोरेव प्रसादतः । ९.१२३ ।
बहुकल्पानुसारेण मयेयं सत्कथोदिता ।
नैकग्रन्थाण्स्रयात्तस्मान्नाऽशङ्क्याऽत्र विरुद्धता । ९.१२४ ।
क्वचिन्मोहायासुराणां व्यत्यासः प्रतिलोमता ।
उक्ता ग्रन्थेषु तस्माद्धि निर्णयोऽयं कृतो मया । ९.१२५ ।
एवं च वक्ष्यमाणेषु नैवाऽशङ्क्या विरुद्धता ।
सर्वकल्पसमश्चायं पारावर्यक्रमः सदा । ९.१२६ ।
पुं व्यत्यासेन चोक्तिः स्यात्पुराणादिषु कुत्रचित् ।
कृष्णामाह यथा कृष्णो धनञ्जयशरैर्हतान् ।
शतं दुर्योधनादीं स्ते दर्शयिष्य इति प्रभुः । ९.१२७ ।
भीमसेनहतास्ते हि ज्ञायन्ते बहुवाक्यतः ।
विस्तारे भीमनिहताः सङ्क्षेपेऽर्जुनपातिताः ।
उच्यन्ते बहवश्चान्ये पुं व्यत्याससमाण्स्रयात् । ९.१२८ ।
विस्तारे कृष्णनिहता बलभद्रहता इति ।
उच्यन्ते च क्वचित्कालव्यत्यासोऽपि क्वचिद्भवेत् । ९.१२९ ।
यथा सुयोधनं भीमः प्राहसत्कृष्णसन्निधौ ।
इति वाक्येषु बहुषु ज्ञायते निर्णयादपि ।
अनिर्णये तु कृष्णस्य पूर्वमुक्ता गतिस्ततः । ९.१३० ।
व्यत्यासास्त्वेवमाद्याण्स्च प्रातिलोम्यादयस्तथा ।
दृश्यन्ते भारताद्येषु लक्षणग्रन्थतश्च ते ।
ज्ञायन्ते बहुभिर्वाक्यैर्निर्णयग्रन्थतस्तथा । ९.१३१ ।
तस्माद्विनिर्णयग्रन्थानाण्स्रित्यैव च लक्षणम् ।
बहुवाक्यानुसारेण निर्णयोऽयं मया कृतः । ९.१३२ ।
xच्वि.उक्तं लक्षणण्सास्त्रे च कृष्णद्वैपायनोदिते ।
"त्रिभाषा योन जानाति रीतीनां शतमेव च । ९.१३३ ।
व्यत्यासादीन् सप्त भेदान् वेदाद्यर्थं तथा वदेत् ।
स याति निरयं घोरमन्यथाज्ञानसम्भवम्" । ९.१३४ ।
इत्यन्येषु चशास्त्रेषु तत्रतत्रोदितं बहु ।
"व्यत्यासः प्रातिलोम्यं च गोमूत्री प्रघसस्तथा ।
उक्षणः सुधुरः साधु सप्त भेदाः प्रकीर्तिताः " । ९.१३५ ।
इत्यादिलक्षणान्यत्र नोच्यन्तेऽन्यप्रसङ्गतः । ६७
६७ "व्यत्यासः प्रातिलोम्यं च गोमूत्री प्रघसस्तथा ।
उक्षणः सुधुरः साधुः सप्तभेदाः प्रकीर्तिताः । (९.१३५.१)।
श्रद्दधानाय शिष्य्îअय पृच्छते मे सुताय च ।
विधिवद्वद हे (भो) तात व्यत्यासाद्यर्थनिर्णयम् । (९.१३५.२ ।
शृणु नारद वक्ष्य्îअमि यावत्ते मतिगोचरम् ।
व्यत्यासादिप्रभेदानां सङ्कोचादर्थनिर्णयम् । (९.१३५.३)।
एष्वेकैकप्रभेदस्तु पृथग्भिन्नः सहस्रधा ।
तल्लक्षणं तदर्थां श्च तदुदाहरणानि च । (९.१३५.४)।
म्îउलरामायणे प्रोक्तं पञ्चरात्रागमेषु च।
विस्तराद्व्यासरूपेण हरिणैवामितात्मना । (९.१३५.५)।
ते सर्वेऽनन्तवेदार्थनिर्णयायैव कीर्तिताः ।
ततः कलिबलान्मर्त्याः मन्दायुर्मतिशालिनः । (९.१३५.६)।
दृष्ट्व्îअ वेदान् विभज्यैव तदर्थज्ञ्îअपनाय च ।
कृत्वा लक्षणण्सास्त्रं च तस्मिन्नपि च ईरिताः । (९.१३५.७)।
व्यत्यासेनैव सङ्कोचात्स्वोक्तवादार्थनिर्णयः ।
य्îअवद्भिः स्यात्प्रभेदानां प्रभेदैस्ते च नोऽखिलाः । (९.१३५.८)।
इदानीं तत्समालोड्य निश्चित्यैव प्रवच्मि च ।
भारतस्य पुराणानां य्îअवद्भिः स्याद्विनिर्णयः ।
xच्विइ.तत्र भेदान् तदर्थां श्च शृणुष्वैकाग्रमानसः । (९.१३५.९)।
व्यत्यासो व्यत्ययः प्रोक्तः पुं व्यत्यासस्तदादिमः ।
यथाऽरण्ये पर्वणि तु केशवः प्राह पार्षतीम् । (९.१३५.१०)।
सान्त्वयन् धार्तराष्ट्रां श्च शतमर्जुनसायकैः ।
मृतान् सन्दर्शयिष्येऽहमिति पुं व्यत्ययः स्मृतः । (९.१३५.११)।
हरिवं शे हरिः कृष्णो गोपगोजनसं वृतः ।
चिक्रीडे जाह्नवीतीरे व्यत्यासो दैशिकः स्मृतः । (९.१३५.१२)।
म्îअर्कण्डेये तथा पूर्वं रामः कृतयुगेऽहनत् ।
दशकण्ठं कथेत्यादौ व्यत्यासः क्îअलिकः स्मृतः । (९.१३५.१३)।
हिं साकर्मरतत्वात्तु हिं सार इति केसरीम् ।
व्यत्यासः सिं ह इत्यादावक्षरव्यत्ययः स्मृतः । (९.१३५.१४)।
क्वचिद्रामो दाण्सरथिर्हत्वा कं समपीपलत् ।
मधुरां पुरमित्यादौ कथाव्यत्यय ईरितः । (९.१३५.१५)।
विपरीतक्रमं यत्र प्रतिलोमं तदीरितम् ।
तद्भावः प्रातिलोम्यं च तत्प्रभेदः क्वचिद्भवेत् । (९.१३५.१६)।
विधिप्राणौ तयोर्भार्ये गुरुत्मच्छेषण्सङ्कराः ।
षण्महिष्य हरेस्तद्वत्सौपर्णी वारुणी उमा । (९.१३५.१७)।
इन्द्रकामौ तयोः पत्न्यौ क्रमाच्छतगुणाधिकाः ।
इत्याग्नेयपुराणोक्तं तारतम्यप्रकाण्सनम् ।
इत्यादावर्थनिर्वाहः प्रातिलोम्यप्रभेदतः । (९.१३५.१८)।
कलिश्च द्वापरस्त्रेता कृतं पुण्यं पुरा युगाः ।
क्रमादित्यादिषु प्रातिलोम्यादुक्तो विनिर्णयः । (९.१३५.१९)।
वत्सो गोस्तनमक्षीरं यदाऽदौ पिबति स्फुटम् ।
तदा गोमूत्रोदयः स्यात्क्षीरस्याधिक्यसिद्धये । (९.१३५.२०)।
यदा गोपो दुहत्येनां तदा मूत्रो न विद्यते ।
पश्चात्पिबति वत्से तु पुनर्मूत्रोदयो भवेत् । (९.१३५.२१)।
एवं क्वचित्कथासु स्यादादावन्ते च सङ्गतिः ।
मध्ये सङ्गतिविच्छेदः कथान्तरसमागमः । (९.१३५.२२)।
xच्विइइ.अनुसारेण तेषां तु निर्णयः क्रियते मया ।
एवमादिषु विज्ञेयो गोमूत्रीभेदतः क्रमात् ।
यथाऽरण्ये पाण्डवानां कथासङ्गतिसम्मताः । (९.१३५.२३)।
तान् विहायैव तन्मध्ये हरिश्चन्द्रस्य भूभृतः ।
नल्. अस्य राघवस्यापि गोमूत्रीभेदतः क्रमात् । (९.१३५.२४)।
एवं सर्वपुराणेषु मध्ये चित्रकथाः स्मृताः ।
आद्यन्तयोः सङ्गतिश्च गोमूत्रीभेदतः स्मृताः । (९.१३५.२५)।
प्रघसः सर्वशास्त्रार्थविरुद्धार्थानुवर्णनम् ।
क्वचिन्मोहायासुराणां पुराणेषु तथोच्यते ।
तादृशानां तु वाक्यानां ग्राह्योऽर्थस्त्वविरोधतः । (९.१३५.२६)।
म्îउर्खं दृष्ट्व्îअ सुतं तातो विषं भुङ्क्ष्वेति वक्ष्यति ।
तच्छ्रुत्वा तद्विरुद्धार्थमाचरन्न तथाऽचरेत् । (९.१३५.२७)।
एवं सर्वस्य जगतः पिता गुरुरुदारधीः ।
व्यासोऽन्यथा क्वचिद्भक्ति हिताय स्वजनाय च ।
तथा जगत्सत्यं च मिथ्याभूतं निरीश्वरम् । (९.१३५.२८)।
अप्रतिष्ठमज्ञेयं हरेर्जीवैरभिन्नताम् ।
नीचतामवरेभ्यश्च देवेभ्यश्च जरामृत्î ì । (९.१३५.२९)।
जन्मादिदोषसम्पर्कः निर्गुणत्वमपूर्णता ।
असर्वज्ञत्वमज्ञत्वमभेदो जडजीवयोः । (९.१३५.३०)।
जडयोर्जीवयोर्वाऽपि जडसर्वेशयोरपि ।
अनधीनं जगद्विष्णोरस्वातन्त्र्यं हरेस्तथा । (९.१३५.३१)।
स्वतन्त्रता चजीवस्य सर्वज्ञत्वमदुःखिता ।
विष्णोः प्राकृतदेहादिः स्वावतारविपर्ययः ।
इत्यादौ प्रघसाद्भेदात्ग्राह्योऽर्थस्त्वविरोधतः । (९.१३५.३२)।
प्रामाण्यमेकदेशस्यान्यस्यैवाप्रमाणता ।
यत्र तत्रोक्षणाद्भेदात्ग्राह्योऽर्थो न चापरः । (९.१३५.३३)।
उक्तं रामायणे गङ्गापार्वत्यौ हिमवत्सुते ।
रुद्रस्य वल्लभेऽतस्तं गङ्गाधरमुमापतिम् । (९.१३५.३४)।
प्राहुस्तत्रेतरद्ग्राह्यं प्îउर्वं त्याज्यं सतां मते ।
उच्छिष्टं शिवनिर्माल्यं वमनं मृतकर्पटम् । (९.१३५.३५)।
xचिx.क्îअकविष्टासमुद्भूतं पञ्च पूतानि भारत ।
इत्यादौ उक्षणाद्भेदात्तत्त्वं निश्चीयते बुधैः । (९.१३५.३६)।
क्रमं च व्युत्क्रमं त्यक्त्वा यत्र बोधः क्रमोद्गमः ।
तत्रैव सुधुराद्भेदाद्ग्राह्योऽर्थो बहुसम्मतः । (९.१३५.३७)।
रूपं शब्दश्च गं धश्च स्पर्शश्चापि तथा रसः ।
व्योमादिपञ्चभूतानां गुणा ह्येते विशेषतः । (९.१३५.३८)।
इत्युक्तं पञ्चरात्रे तु भेदाण्स्च सुधुरात्तथा ।
तत्र नोक्तप्रकारेण ग्राह्योऽर्थस्तु यथाक्रमम् । (९.१३५.३९)।
कल्पभेदात्कथाभेदो यत्रोक्तस्सत्कथासु च ।
तत्रोभयं ग्राह्यमेव दुष्य्îअं शो नैव वर्तते । (९.१३५.४०)।
तत्र साधुप्रभेदेन सङ्ग्राह्यस्तत्त्वनिर्णयः ।
उक्तं भागवते षष्ठस्कन्धे व्यासेन तत्त्वतः । (९.१३५.४१)।
इन्द्रो हत्वाऽकरोत्त्वाष्ट्रं विश्वरूपं द्विजोत्तमम् ।
ब्रह्महत्यापीडितस्तु ब्रह्माणं शरणं ययौ । (९.१३५.४२)।
चतुर्मुखश्चतुर्धा तं विभज्य प्राक्षिपन्महान् ।
भूमौ वारिषु वृक्षेषु नारी ऋतुषु क्रमात् । (९.१३५.४३)।
उषरं द्îउषितं भूमौ फेनं दुष्टं जलेषु च।
स्रव्यं द्îउष्यं च वृक्षादौ ह्यङ्गना ऋतुदूषिता ।
हत्यामुक्तः शचीनाथः पुनः स्वर्गमपीपलत् । (९.१३५.४४)।
श्रीभविष्यत्पुराणे तु इत्यर्थो व्यासचोदितः ।
वृत्रहत्यां विभज्याथ क्षिप्तवान् स चतुर्मुखः । (९.१३५.४५)।
वह्नौ प्रथमजातासु ज्वालासु च नदीषु च।
पर्वताग्रेषु विप्रेन्द्र नारीऋतुषु तां क्रमात् । (९.१३५.४६)।
इत्यादौ साधुभेदेन कीर्तितं कल्पभेदतः ।
तत्रोभयं ग्राह्यमेव सप्तभेदाः प्रकीर्तिताः । (९.१३५.४७)।
इदं रहस्यं परमं गुह्यं यच्छ्रुतं श्रीहरेर्मुखात् ।
तत्ते समासतः प्रोक्तं ज्ञ्îअत्वा मुक्तिं गमिष्यसि ।
तदुक्तमविविच्यैव मुक्तिः कस्यापि नो भवेत् । (९.१३५.४८)।
इति व्यत्यासादिसप्तभेदप्रतिपादकपुराणवाक्यसङ्ग्रहः " ।
च्.तस्मान्निर्णयशास्त्रत्वाद्ग्राह्यमेतद्बुभूषुभिः । ९.१३६ ।
इतीरिता रामकथा परा मया समस्तशास्त्रानुसृतेर्भवापहा ।
पठेदिमां यः शृणुयादथापि वा विमुक्तबन्धश्चरणं हरेर्व्रजेत् । ९.१३७ ।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते
श्रीमहाभारततात्पर्यनिर्णये
रामस्वधामप्रवेशो नाम नवमोऽध्यायः।

************************************************************************

 

 

 


अथ दशमोऽध्यायः।


ओं । द्वापरेऽथ युगे प्राप्ते त्वष्टाविं शतिमे पुनः ।
स्वयम्भुशर्वशक्राद्या दुग्धाब्धेस्तीरमाययुः । १०.१ ।
पयोब्धेरुत्तरं तीरमासाद्य विबुधर्षभाः ।
तुष्टुवुः पुण्डरीकाक्षमक्षयं पुरुषोत्तमम् । १०.२ ।
नमोनमोऽगण्यगुणैकधाम्ने समस्तविज्ञानमरीचिमालिने ।
अनाद्यविज्ञानतमोनिहन्त्रे परामृतानन्दपदप्रदायिने । १०.३ ।
स्वदत्तमालाभुविपातकोपतो दुर्वाससः शापत आण्सु हि श्रिया ।
शक्रे विहीने दितिजैः पराजिते पुरा वयं त्वां शरणं गताः स्म । १०.४ ।
त्वदाज्ञया बलिना सन्दधाना वराद्गिरीशस्य परैरचाल्यम् ।
वृन्दारका मन्दरमेत्य बाहुभिर्न शेकुरुद्धर्तुमिमे समेताः । १०.५ ।
तदा त्वया नित्यबलत्वहेतुतो योऽनन्तनामा गरुडस्तदं सके ।
उत्पाट्य चैकेन करेण मन्दरो निधापितस्तं स सह त्वयाऽवहत् । १०.६ ।
पुनः परीक्षद्भिरसौ गिरिः सुरैः सहासुरैरुन्नमितस्तदं सतः ।
व्यचूर्णयत्तानखिलान् पुनश्च ते त्वदीक्षया पूर्ववदुत्थिताः प्रभो । १०.७ ।
पुनश्च वामेन करेण वीश्वरे निधाय तं स्कन्धगतस्त्वमस्य ।
अगाः पयोब्धिं सहितः सुरासुरैर्मथ्ना च तेनाब्धिमथाप्यमथ्नाः । १०.८ ।
कृतश्च कद्र्वास्तनयोऽत्र वासुकिर्नेत्रं त्वया कश्यपजः स नागराट् ।
ममन्थुरब्धिं सहितास्त्वया सुराः सहासुरा दिव्यपयो घृताधिकम् । १०.९ ।
नैच्छन्त पुच्छं दितिजा अमङ्गल्. अं तदित्यथाग्रं जगृहुर्विषोल्बणम् ।
श्रान्ताण्स्च तेऽतो विबुधास्तु पुच्छं त्वया समेता जगृहुस्त्वदाण्स्रयाः । १०.१० ।
अथातिभारादविशत्सुकाञ्चनो गिरिः स पाताल्. अमथ त्वमेव ।
तं कच्छपात्मा त्वभरः स्वपृष्ठे ह्यनन्यधार्यं पुरुलीलयैव । १०.११ ।
चिइ.उपर्यधश्चाऽत्मनि नेत्रगोत्रयोस्त्वया परेणाऽविशता समेधिताः ।
ममन्थुरब्धिं तरसा मदोत्कटाः सुरासुराः क्षोभितनक्रचक्रम् । १०.१२ ।
श्रान्तेषु तेष्वेक उरुक्रम त्वं सुधारसाप्त्यै मुदितो ह्यमथ्नाः ।
तदा जगद्ग्रासि विषं समुत्थितं त्वदाज्ञया वायुरधात्करे निजे । १०.१३ ।
कलेः स्वरूपं तदतीव दुष्षहं वराद्विधातुः सकलैश्च दुः स्पृशम् ।
करे विमथ्यास्तबलं विधाय ददौ स किञ्चिद्गिरिशाय वायुः । १०.१४ ।
स तत्पिबत्कण्ठगतेन तेन निपातितो मूर्च्छित आण्सु रुद्रः ।
हरेः करस्पर्शबलात्स सञ्ज्ञामवाप नीलोऽस्य गल्. अस्तदाऽसीत् । १०.१५ ।
अथ त्वदाज्ञां पुरतो निधाय निधाय पात्रे तपनीयरूपे ।
स्वयं च निर्मथ्य बलोपपन्नं पपौ स वायुस्तदु चास्य जीर्णम् । १०.१६ ।
अत्यल्पपानाच्च बभूव शूला ण्सिवस्य शीर्ष्णण्स्च करावशिष्टम् ।
अभूत्कलिः सर्वजगत्सु पूर्णं पीत्वा विकारो न बभूव वायोः ।
कलेः शरीरादभवन् कुनागाः सवृश्चिकाः श्वापदयातुधानाः । १०.१७ ।
अथ त्वयाऽब्धौ तु विमथ्यमाने सुराऽभवत्तामसुरा अवापुः ।
उच्चैः श्रवा नाम तुरङ्गमोऽथ करी तथैरावतनामधेयः । १०.१८ ।
अन्ये च दिक्पालगजा बभूवुर्वरं तथैवाप्सरसां सहस्रम् ।
तथाऽयुधान्याभरणानि चैव दिवौकसां पारिजातस्तरुश्च । १०.१९ ।
तथैव साक्षात्सुरभिर्निशेशो बभूव तत्कौस्तुभं लोकसारम् ।
अथेन्दिरा यद्यपि नित्यदेहा बभूव तत्रापरया स्वतन्वा । १०.२० ।
ततो भवान् दक्षिणबाहुना सुधाकमण्डलुं कलशं चापरेण ।
प्रगृह्य तस्मान्निरगात्समुद्राद्धन्वन्तरिर्नाम हरिन्मणिद्युतिः । १०.२१ ।
ततो भवद्धस्तगतं दितेः सुताः सुधाभरं कलशं चापजह्रुः ।
मुक्तं त्वया ण्सक्तिमताऽपि दैत्यान् सत्यच्युतान् कारयता वधाय । १०.२२ ।
चिइइ.ततो भवाननुपममुत्तमं वपुर्बभूव दिव्यप्रमदात्मकं त्वरन् ।
श्यामं नितम्बार्पितरत्नमेखलं जाम्बूनदाभाम्बरभृत्सुमध्यमम् । १०.२३ ।
बृहन्नितम्बं कलशोपमस्तनं सत्पुण्डरीकायतनेत्रमुज्ज्वलम् ।
समस्तसारं परिपूर्णसद्गुणं दृष्ट्वैव तत्सम्मुमुहुः सुरारयः । १०.२४ ।
परस्परं तेऽमृतहेतुतोऽखिला विरुद्ध्यमानाः प्रददुः स्म ते करे ।
समं सुधायाः कलशं विभज्य निपाययास्मानिति वञ्चितास्त्वया । १०.२५ ।
धर्मच्छलं पापजनेषु धर्म इति त्वया ज्ञापयितुं तदोक्तम् ।
यद्यत्कृतं मे भवतां यदीह सं वाद एवोद्विभजे सुधामिमाम् । १०.२६ ।
यथेष्टतोऽहं विभजामि सर्वथा नविश्वसध्वं मयि केनचित्क्वचित् ।
इति प्रहस्याभिहितं निशम्य स्त्रीभावमुग्धास्तु तथेति तेऽवदन् । १०.२७ ।
ततश्च सं स्थाप्य पृथक्सुरासुरां स्तवातिरूपोच्चलितान् सुरेतरान् ।
सर्वान् भवद्दर्शिन ईक्ष्य लज्जिताऽस्म्यहं दृशो मीलयतेत्यवोचः । १०.२८ ।
निमीलिताक्षेष्वसुरेषु देवता न्यपाययः साध्वमृतं ततः पुमान् ।
क्षणेन भूत्वा पिबतः सुधां शिरो राहोर्न्यकृन्तश्च सुदर्शनेन । १०.२९ ।
तेनामृतार्थं हि सहस्रजन्मसु प्रतप्य भूयस्तप आरितो वरः ।
स्वयम्भुवस्तेन भवान् करेऽस्य बिन्दुं सुधां प्रास्य शिरो जहार । १०.३० ।
शिरस्तु तस्य ग्रहतामवाप सुरैः समाविष्टमथो सबाहु ।
क्षिप्तः कबन्धोऽस्य शुभोदसागरे त्वया स्थितोऽद्यापि हि तत्र सामृतः । १०.३१ ।
अथासुराः प्रत्यपतन्नुदायुधाः समस्तशस्ते च हतास्त्वया रणे ।
कलिस्तु स ब्रह्मवरादजेयो ह्यृते भवन्तं पुरुषेषु सं स्थितः । १०.३२ ।
तस्यार्द्धदेहात्समभूदलक्ष्मीस्तत्पुत्रका दोषगणाण्स्च सर्वशः ।
अथेन्दिरा वक्षसि ते समास्थिता त्वत्कण्ठगं कौस्तुभमास धाता । १०.३३ ।
यथाविभागं च सुरेषु दत्तास्त्वया तथाऽन्येऽपि हि तत्र जाताः ।
इत्थं त्वया साध्वमृतं सुरेषु दत्तं हि मोक्षस्य निदर्शनाय । १०.३४ ।
चिव्.भवेद्धि मोक्षो नियतं सुराणां नैवासुराणां स कथञ्चन स्यात् ।
उत्साहयुक्तस्य च तत्प्रतीपं भवेद्धि राहोरिव दुःखरूपम् । १०.३५ ।
कलिस्त्वयं ब्रह्मवरादिदानीं विबाधतेऽस्मान् सकलान् प्रजाण्स्च ।
अज्ञानमिथ्यामतिरूपतोऽसौ प्रविश्य सज्ज्ञानविरुद्धरूपः । १०.३६ ।
त्वदाज्ञया तस्य वरोऽब्जजेन दत्तः स आविश्य शिवं चकार ।
कदागमां स्तस्य कुयुक्तिबाधान्नहि त्वदन्यश्चरितुं समर्थः । १०.३७ ।
वेदाण्स्च सर्वे सहशास्त्रसङ्घा उत्सादितास्तेन न सन्ति तेऽद्य ।
तत्साधु भूमाववतीर्य वेदानुद्धृत्य शास्त्राणि कुरुष्व सम्यक् । १०.३८ ।
अदृश्यमज्ञेयमतर्क्यरूपं कलिं निलीनं हृदयेऽखिलस्य ।
सच्छास्त्रशस्त्रेण निहत्य शीघ्रं पदं निजं देहि महाजनस्य । १०.३९ ।
ऋते भवन्तं नहि तं निहन्ता त्वमेक एवाखिलशक्तिपूर्णः ।
ततो भवन्तं शरणं गता वयं तमोनिहत्यै निजबोधविग्रहम् । १०.४० ।
इतीरितस्तैरभयं प्रदाय सुरेश्वराणां परमोऽप्रमेयः ।
प्रादुर्बभूवामृतभूरिल्. आयां विशुद्धविज्ञानघनस्वरूपः । १०.४१ ।
वसिष्ठनामा कमल्. ओद्भवात्मजः सुतोऽस्य शक्तिस्तनयः पराण्सरः ।
तस्योत्तमं सोऽपि तपोऽचरद्धरिः सुतो मम स्यादिति तद्धरिर्ददौ । १०.४२ ।
उवाच चैनं भगवान् सुतोषितो वसोर्मदीयस्य सुताऽस्ति शोभना ।
वने मृगार्थं चरतोऽस्य वीर्यं पपात भार्यां मनसा गतस्य । १०.४३ ।
तच्छ्येनहस्ते प्रददौ स तस्यै दातुं तदन्येन तु युद्ध्यतोऽपतत् ।
जग्रास तन्मत्स्यवधूर्यमस्वसुर्जलस्थमेनां जगृहुश्च दाण्साः । १०.४४ ।
तद्गर्भतोऽभून्मिथुनं स्वराज्ञे न्यवेदयन् सोऽपि वसोः समर्पयत् ।
पुत्रं समादाय सुतां स तस्मै ददौ सुतोऽभूदथ मत्स्यराजः । १०.४५ ।
कन्या तुसा दाण्सराजस्य सद्मन्यवर्द्धतातीव सुरूपयुक्ता ।
च्व्.नाम्ना च सा सत्यवतीति तस्यां तवाऽत्मजोऽहं भविताऽस्म्यजोऽपि । १०.४६ ।
इतीरितश्चक्रधरेण तां मुनिर्जगाम मार्ताण्डसुतां समुद्रगाम् ।
उत्तारयन्तीमथ तत्र विष्णुः प्रादुर्बभूवाऽशु विशुद्धचिद्घनः । १०.४७ ।
विदोषविज्ञानसुखैकरूपोऽप्यजो जनान्मोहयितुं मृषैव ।
योषित्सु पुं सो ह्यजनीव दृश्यते न जायते क्वापि बलादिविग्रहः । १०.४८ ।
यथा नृसिं हाकृतिराविरासीत्स्तम्भात्तथा नित्यतनुत्वतो विभुः ।
आविर्भवद्योषिति नो मलोत्थस्तथाऽपि मोहाय निदर्शयेत्तथा । १०.४९ ।
स्त्रीपुम्प्रसऽ न्गात्परतो यतो हरिः प्रादुर्भवत्येष विमोहयन् जनम् ।
अतो मलोत्थोऽयमिति स्म मन्यते जनोऽशुभः पूर्णगुणैकविग्रहम् । १०.५० ।
द्वीपे भगिन्याः स यमस्य विश्वकृत्प्रकाण्सते ज्ञानमरीचिमण्डलः ।
प्रभासयन्नण्डबहिस्तथाऽन्तः सहस्रलक्षामितसूर्यदीधितिः । १०.५१ ।
अगण्यदिव्योरुगुणार्णवः प्रभुः समस्तविद्याधिपतिर्जगद्गुरुः ।
अनन्तशक्तिर्जगदीश्वरः समस्तदोषातिविदूरविग्रहः । १०.५२ ।
शुभमरतकवर्णो रक्तपादाब्जनेत्राधरकरनखरसनाग्रश्चक्रशङ्खाब्जरेखः ।
रविकरवरगौरं चर्म चैणं वसानस्तटिदमलजटासन्दीप्तजूटं दधानः । १०.५३ ।
विस्तीर्णवक्षाः कमल्. आयताक्षो बृहद्भुजः कम्बुसमानकण्ठः ।
समस्तवेदान्मुखतः समुद्गिरन्ननन्तचन्द्राधिककान्तसन्मुखः । १०.५४ ।
प्रबोधमुद्राभयदोर्द्वयान्वितो यज्ञोपवीताजिनमेखलोल्लसन् ।
दृशा महाज्ञानभुजङ्गदष्टमुज्जीवयानो जगदत्यरोचत । १०.५५ ।
स लोकधर्माभिरिरक्षया पितुर्द्विजत्वमाप्याऽशु पितुर्ददौ निजम् ।
ज्ञानं तयोः सं स्मृतिमात्रतः सदा प्रत्यक्षभावं परमात्मनो ददौ । १०.५६ ।
द्वैपायनः सोऽथ जगाम मेरुं चतुर्मुखाद्यैरनुगम्यमानः ।
उद्धृत्य वेदानखिलान् सुरेभ्यो ददौ मुनिभ्यश्च यथाऽदिसृष्टौ । १०.५७ ।
च्वि.सर्वाणि शास्त्राणि तथैव कृत्वा विनिर्णयं ब्रह्मसूत्रं चकार ।
तच्छुश्रुवुर्ब्रह्मगिरीशमुख्याः सुरा मुनीनां प्रवराण्स्च तस्मात् । १०.५८ ।
समस्तशास्त्रार्थनिदर्शनात्मकं चक्रे महाभारतनामधेयम् ।
वेदोत्तमं तच्च विधातृशङ्करप्रधानकैस्तन्मुखतः सुरैः श्रुतम् । १०.५९ ।
अथो गिरीशादिमनोनुशायी कलिर्ममाराऽशु सुवान्मयैः शरैः ।
निकृत्तशीर्षो भगवन्मुखेरितैः सुराण्स्च सज्ज्ञानसुधारसं पपुः । १०.६० ।
अथो मनुष्येषु तथाऽसुरेषु रूपान्तरैः कलिरेवावशिष्टः ।
ततो मनुष्येषु च सत्सु सं स्थितो विनाण्स्य इत्येष हरिर्व्यचिन्तयत् । १०.६१ ।
ततो नृणां कालबलात्सुमन्दमायुर्मतिं कर्म च वीक्ष्य कृष्णः ।
विव्यास वेदान् स विभुश्चतुर्धा चक्रे तथा भागवतं पुराणम् । १०.६२ ।
येये च सन्तस्तमसाऽनुविष्टास्तां स्तान् सुवाक्यैस्तमसो विमुञ्चन् ।
चचार लोकान् स पथि प्रयान्तं कीटं व्यपश्यत्तमुवाच कृष्णः । १०.६३ ।
भवस्व राजा कुशरीरमेतत्त्यक्त्वेति नैच्छत्तदसौ ततस्तम् ।
अत्यक्तदेहं नृपतिं चकार पुरा स्वभक्तं वृषलं सुलुब्धम् । १०.६४ ।
लोभात्स कीटत्वमुपेत्य कृष्णप्रसादतश्चाऽशु बभूव राजा ।
तदैव तं सर्वनृपाः प्रणेमुर्ददुः करं चास्य यथैव वैश्याः । १०.६५ ।
उवाच तं भगवान्मुक्तिमस्मिं स्तव क्षणे दातुमहं समर्थः ।
तथाऽपि सीमार्थमवाप्य विप्रतनुं विमुक्तो भव मत्प्रसादात् । १०.६६ ।
ज्ञानं च तस्मै विमलं ददौ स महीं च सर्वां बुभुजे तदन्ते ।
त्यक्त्वा तनुं विप्रवरत्वमेत्य पदं हरेराप सुतत्त्ववेदी । १०.६७ ।
एवं बहून् सं सृतिबन्धतः स व्यमोचयद्व्यासतनुर्जनार्दनः ।
बहून्यचिन्त्यानि च तस्य कर्माण्यशेषदेवेशसदोदितानि । १०.६८ ।
अथास्य पुत्रत्वमवाप्तुमिच्छं श्चचार रुद्रः सुतपस्तदीयम् ।
ददौ च तस्मै भगवान् वरं तं स्वयं च तप्त्वेव तपो विमोहयन् । १०.६९ ।
च्विइ.विमोहनायासुरसर्गिणां प्रभुः स्वयं करोतीव तपः प्रदर्शयेत् ।
कामादिदोषां श्च मृषैव दर्शयेन्न तावता तेऽस्य हि सन्ति कुत्रचित् । १०.७० ।
ततस्त्वरण्योः स्म बभूव पुत्रकः शिवोऽस्य सोऽभूच्छुकनामधेयः ।
शुकी हि भूत्वाऽभ्यगमद्घृताची व्यासं विमथ्नन्तमुतारणी तम् । १०.७१ ।
अकामयन् कामुकवत्स भूत्वा तयाऽर्थितस्तं शुकनामधेयम् ।
चक्रे ह्यरण्योस्तनयं च सृष्ट्वा विमोहयं स्तत्त्वमार्गेष्वयोग्यान् । १०.७२ ।
शुकं तमाण्सु प्रविवेश वायुर्व्यासस्य सेवार्थमथास्य सर्वम् ।
ज्ञानं ददौ भगवान् सर्ववेदान् सभारतं भागवतं पुराणम् । १०.७३ ।
शेषोऽथ पैलं मुनिमाविशत्तदा वीशः सुमन्तुमपि वारुणिं मुनिम् ।
ब्रह्माऽविशत्तमुत वैशपायनं शक्रश्च जैमिनिमथाऽविशद्विभुः । १०.७४ ।
कृष्णस्य पादपरिसेवनोत्सुकाः सुरेश्वरा विविशुराण्सु तान्मुनीन् ।
समस्तविद्याः प्रतिपाद्य तेष्वसौ प्रवर्तकां स्तान् विदधे हरिः पुनः । १०.७५ ।
ऋचां प्रवर्तकं पैलं यजुषां च प्रवर्तकम् ।
वैशम्पायनमेवैकं द्वितीयं सूर्यमेव च । १०.७६ ।
चक्रेऽथ जैमिनिं साम्नामथर्वाङ्गिरसामपि ।
सुमन्तुं भारतस्यापि वैशम्पायनमादिशत् ।
प्रवर्तने मानुषेषु गन्धर्वादिषु चाऽत्मजम् । १०.७७ ।
नारदं पाठयित्वा च देवलोकप्रवृत्तये ।
आदिशत्ससृजे सोऽथ रोमाञ्चाद्रोमहर्षणम् । १०.७८ ।
तं भारतपुराणानां महारामायणस्य च ।
पञ्चरात्रस्य कृत्स्नस्य प्रवृत्त्यर्थमथाऽदिशत् । १०.७९ ।
तमाविशत्कामदेवः कृष्णसेवासमुत्सुकः ।
स तस्मै ज्ञानमखिलं ददौ द्वैपायनः प्रभुः । १०.८० ।
च्विइइ.सनत्कुमारप्रमुखां श्चक्रे योगप्रवर्तकान् ।
भृग्वादीन् कर्मयोगस्य ज्ञानं दत्वाऽमलं शुभम् । १०.८१ ।
जैमिनिं कर्ममीमां साकर्तारमकरोत्प्रभुः ।
देवमीमां सिकाद्यन्तः कृत्वा पैलमथाऽदिशत् ।
शेषं च मध्यकरणे पुराणान्यथ चाकरोत् । १०.८२ ।
शैवान् पाण्सुपताच्चक्रे सं शयार्थं सुरद्विषाम् ।
वैष्णवान् पञ्चरात्राच्च यथार्थज्ञानसिद्धये ।
ब्राह्मां श्च वेदतश्चक्रे पुराणग्रन्थसङ्ग्रहान् । १०.८३ ।
एवं ज्ञानं पुनः प्रापुर्देवाण्स्च ऋषयस्तथा ।
सनत्कुमारप्रमुखा योगिनो मानुषास्तथा ।
कृष्णद्वैपायनात्प्राप्य ज्ञानं ते मुमुदुः सुराः । १०.८४ ।
समस्तविज्ञानगभस्तिचक्रं विताय विज्ञानमहादिवाकरः ।
निरस्य(निपीय)६८ चाज्ञानतमो जगत्ततं प्रभासते भानुरिवावभासयन् । १०.८५ ।
चतुर्मुखेशानसुरेन्द्रपूर्वकैः सदा सुरैः सेवितपादपल्लवः ।
प्रकाण्सयं स्तेषु सदाऽत्मगुह्यं मुमोद मेरौ च तथा बदर्याम् । १०.८६ ।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते
श्रीमहाभारततात्पर्यनिर्णये
व्यासावतारानुवर्णनं नाम दशमोऽध्यायः।


६८ प्राचीनकोशेष्वेवऽनिरस्यऽ,ऽनिपीयऽ इति द्विविधोऽपि पाठो लिखितः ।
यत्र सन्निकृष्टोऽपि जनः समधिग्न विप्रकृष्टस्तत्र कथं निर्णेयात्?
बन्नञ्जे गोविन्दाचार्यः।

****************************************************************************************************************************

 

 

(पाण्डवोत्पत्तिः )
अथ द्वादशोऽध्यायः


ओं । बभूव गन्धर्वमुनिस्तु देवकः स आस सेवार्थमथाऽहुकाद्धरेः ।
स उग्रसेनावरजस्तथैव नामास्य तस्मादजनि स्म देवकी । १२.१ ।
अन्याण्स्च याः काण्स्यपस्यैव भार्या ज्येष्ठां तु तामाहुक आत्मपुत्रीम् ।
चकार तस्माद्धि पितृष्वसा सा स्वसा च कं सस्य बभूव देवकी । १२.२ ।
सैवादितिर्वसुदेवस्य दत्ता तस्या रथं मङ्गल्. अं कं स एव ।
सं यापयामास तदा हि वायुर्जगाद वाक्यं गगनस्थितोऽमुम् । १२.३ ।
विनाऽपराधं न ततो गरीयसो न मातुलो वध्यतामेति विष्णोः ।
लोकस्य धर्माननुवर्ततोऽतः पित्रोर्विरोधार्थमुवाच वायुः । १२.४ ।
मृत्युस्तवास्या भविताऽष्टमः सुतो मूढेति चोक्तो जगृहे कृपाणाम् ।
पुत्रान् समर्प्यास्य च शूरसूनुर्विमोच्य तां तत्सहितो गृहं ययौ । १२.५ ।
षट्कन्यकाण्स्चावरजा गृहीतास्तेनैव ताभिश्च मुमोद शूरजः ।
बाह्लीकपुत्री च पुरा गृहीता पुराऽस्य भार्या सुरभिस्तु रोहिणी । १२.६ ।
राज्ञश्च काण्सिप्रभवस्य कन्यां स पुत्रिकापुत्रकधर्मतोऽवहत् ।
कन्यां तथा करवीरेश्वरस्य धर्मेण तेनैव दितिं दनुं पुरा । १२.७ ।
यो मन्यते विष्णुरेवाहमित्यसौ पापो वेनः पौण्ड्रको वासुदेवः ।
जातः पुनः शूरजात्काण्सिजायां नान्यो मत्तो विष्णुरस्तीति वादी । १२.८ ।
धुन्धुर्हतो यो हरिणा मधोः सुत आसीत्सुतायां करवीरेश्वरस्य ।
सृगालनामा वासुदेवोऽथ देवकीमुदूह्य शौरिर्न ययावुभे ते । १२.९ ।
ततस्तु तौ वृष्णिशत्रू बभूवतुर्ज्येष्ठौ सुतौ शूरसुतस्य नित्यम् ।
अन्यासु च प्राप सुतानुदारान् देवावतारान् वसुदेवोऽखिलज्ञः । १२.१० ।
येये हि देवाः पृथिवीं गतास्ते सर्वे शिष्याः सत्यवतीसुतस्य ।
विष्णुज्ञानं प्राप्य सर्वेऽखिलज्ञास्तस्माद्यथायोग्यतया बभूवुः । १२.११ ।
च्xxxइ.मरीचिजाः षण्मुनयो बभूवुस्ते देवकं प्राहसन् कार्ष्यहेतोः ।
तच्छापतः कालनेमिप्रसूता अवध्यतार्थं तप एव चक्रुः । १२.१२ ।
धाता प्रादाद्वरमेषां तथैव शशाप तान् क्ष्मातल्. ए सम्भवध्वम् ।
तत्र स्वतातो भवतां निहन्तेत्यात्मान्यतो वरलिप्सून् हिरण्यः । १२.१३ ।
दुर्गा तदा तान् भगवत्प्रचोदिता प्रस्वापयित्वा प्रचकर्ष कायात् ।
क्रमात्समावेशयदाण्सु देवकीगर्भाण्सये तान्न्यहनच्च कं सः । १२.१४ ।
तदा मुनीन्द्रसं युतः सदो विधातुरुत्तमम् ।
स पाण्डुराप्तुमैच्छत न्यवारयं श्च ते तदा । १२.१५ ।
यधर्थमेव जायते पुमान् हि तस्य सोऽकृतेः ।
शुभां गतिं नतु व्रजेद्ध्रुवं ततो न्यवारयन् । १२.१६ ।
प्रधानदेवताजने नियोक्तुमात्मनः प्रियाम् ।
बभूव पाण्डुरेष तद्विना न तस्य सद्गतिः । १२.१७ ।
अतोऽन्यथा सुतानृते व्रजन्ति सद्गतिं नराः ।
यथैव धर्मभूषणो जगाम सन्ध्यकासुतः । १२.१८ ।
तदा कलिश्च राक्षसा बभूवुरिन्द्रजिन्मुखाः ।
विचित्रवीर्यनन्दनप्रियोदरे हि गर्भगाः । १२.१९ ।
तदस्य सोऽनुजोऽशृणोन्मुनीन्द्रदूषितं च तत् ।
विचार्य तु प्रियामिदं जगाद वासुदेवधीः । १२.२० ।
य एव मद्गुणाधिकस्ततः सुतं समाप्नुहि ।
सुतं विना न नो गतिं शुभां वदन्ति साधवः । १२.२१ ।
तदस्य कृच्छ्रतो वचः पृथाऽग्रहीज्जगाद च ।
ममास्ति देववश्यदो मनूत्तमः सुताप्तिदः । १२.२२ ।
न ते सुरानृते समः सुरेषु केचिदेव च ।
च्xxxइइ.अतस्तवाधिकं सुरं कमाह्वये त्वदाज्ञया । १२.२३ ।
वरं समाण्स्रिता पतिं व्रजेत या ततोऽधमम् ।
न काचिदस्ति निष्कृतिर्न भर्तृलोकमृच्छति । १२.२४ ।
कृते पुरा सुरास्तथा सुराङ्गनाण्स्च केवलम् ।
निमित्ततोऽपि ताः क्वचिन्न तान् विहाय मेनिरे । १२.२५ ।
मनोवचः शरीरतो यतो हि ताः पतिव्रताः ।
अनादिकालतोऽभवं स्ततः सभर्तृकाः सदा । १२.२६ ।
स्वभर्तृभिर्विमुक्तिगाः सहैव ता भवन्ति हि ।
कृतान्तमाप्य चाप्सरः स्त्रियो बभूवुरूर्जिताः । १२.२७ ।
अनावृताण्स्च तास्तथा यथेष्टभर्तृकाः सदा ।
अतस्तु ता न भर्तृभिर्विमुक्तिमापुरुत्तमाम् । १२.२८ ।
सुरस्त्रियोऽतिकारणैर्यदाऽन्यथा स्थितास्तदा ।
दुरन्वयात्सुदुः सहा विपत्ततो भविष्यति । १२.२९ ।
अयुक्तमुक्तवां स्ततो भवां स्तथाऽपि ते वचः ।
अलङ्घ्यमेव मे ततो वदस्व पुत्रदं सुरम् । १२.३० ।
इतीरितोऽब्रवीन्नृपो न धर्मतो विना भुवः ।
नृपोऽभिरक्षिता भवेत्तदाह्वयाऽशु तं विभुम् । १२.३१ ।
स धर्मजः सुधार्मिको भवेद्धि सूनुरुत्तमः ।
इतीरिते तया यमः समाहुतोऽगमद्द्रुतम् । १२.३२ ।
ततश्च सद्य एव सा सुषाव पुत्रमुत्तमम् ।
युधिष्ठिरं यमो हि स प्रपेद आत्मपुत्रताम् । १२.३३ ।
यमे सुते तु कुन्तितः प्रजात एव सौबली ।
अदं ह्यतेर्ष्यया चिरं बभञ्ज गर्भमेव च । १२.३४ ।
च्xxxइइइ.स्वगर्भपातने कृते तया जगाम केशवः ।
पराण्सरात्मजो न्यधाद्घटेषु तान् विभागशः । १२.३५ ।
शतात्मना विभेदिताः शतं सुयोधनादयः ।
बभूवुरन्वहं ततः शतोत्तरा च दुः शल्. आ । १२.३६ ।
स देवकार्यसिद्धये ररक्ष गर्भमीश्वरः ।
पराण्सरात्मजः प्रभुर्विचित्रवीर्यजोद्भवम् । १२.३७ ।
कलिः सुयोधनोऽजनि प्रभूतबाहुवीर्ययुक् ।
प्रधानवायुसन्निधेर्बलाधिकत्वमस्य तत् । १२.३८ ।
पुरा हि मेरुमूर्धनि त्रिविष्टपौकसां वचः ।
वसुन्धरातल्. ओद्भवोन्मुखं श्रुतं दितेः सुतैः । १२.३९ ।
ततस्तु ते त्रिलोचनं तपोबलादतोषयन् ।
वृतश्च देवकण्टको ह्यवध्य एव सर्वतः । १२.४० ।
वरादुमापतेस्ततः कलिः स देवकण्टकः ।
बभूव वज्रकाययुक्सुयोधनो महाबलः । १२.४१ ।
अवध्य एव सर्वतः सुयोधने समुत्थिते ।
घृताभिपूर्णकुम्भतः स इन्द्रजित्समुत्थितः । १२.४२ ।
स दुःखशासनोऽभवत्ततोऽतिकायसम्भवः ।
स वै विकर्ण उच्यते ततः खरोऽभवद्बली । १२.४३ ।
स चित्रसेननामकस्तथाऽपरे च राक्षसाः ।
बभूवुरुग्रपौरुषा विचित्रवीर्यजात्मजाः । १२.४४ ।
समस्तदोषरूपिणः शरीरिणो हि तेऽभवन् ।
मृषेति नामतो हि या बभूव दुः शल्. आऽसुरी । १२.४५ ।
कुहूप्रवेशसं युता ययाऽर्जुनेर्वधाय हि ।
तपः कृतं त्रिशूलिने ततो हि साऽत्र जज्ञुषी । १२.४६ ।
च्xxxइव्.तयोदितो हि सैन्धवो बभूव कारणं वधे ।
स कालकेयदानवस्तदर्थमास भूतल्. ए । १२.४७ ।
तथाऽस निरृथाभिधोऽनुजः स निरृतेरभूत् ।
स नासिकामरुद्युतो युयुत्सुनामकः कृती । १२.४८ ।
स चाऽम्बिकेयवीर्यजः सुयोधनादनन्तरः ।
बभूव वैश्यकन्यकोदरोद्भवो हरिप्रियः । १२.४९ ।
युधिष्ठिरे जात उवाच पाण्डुर्बाह्वोर्बलाज्ज्ञानबलाच्च धर्मः ।
रक्ष्योऽन्यथा नाण्समुपैति तस्माद्बलद्वयाढ्यं प्रसुवाऽशु पुत्रम् । १२.५० ।
यज्ञाधिको ह्यश्वमेधो मनुष्यदृश्येषु तेजस्स्वधिको हि भास्करः ।
वर्णेषु विप्रः सकलैर्गुणैर्वरो देवेषु वायुः पुरुषोत्तमादृते । १२.५१ ।
विशेषतोऽप्येष पितैव मे प्रभुर्व्यासात्मना विष्णुरनन्तपौरुषः ।
अतश्च ते श्वशुरो नैव योग्यो दातुं पुत्रं वायुमुपैहि तत्प्रभुम् । १२.५२ ।
इतीरिते पृथयाऽहूतवायुसं स्पर्शमात्रादभवद्बलद्वये ।
समो जगत्यस्ति न यस्य कश्चिद्भक्तौ च विष्णोर्भगवद्वशः सुतः । १२.५३ ।
स वायुरेवाभवदत्र भीमनामा भृता माः सकला हि यस्मिन् ।
स विष्णुनेशेन युतः सदैव नाम्ना सेनो भीमसेनस्ततोऽसौ । १२.५४ ।
तज्जन्ममात्रेण धरा विदारिता ण्सार्दूलभीताज्जननीकराद्यदा ।
पपात सञ्चूर्णित एव पर्वतस्तेनाखिलोऽसौ शतशृङ्गनामा । १२.५५ ।
तस्मिन् प्रजाते रुधिरं प्रसुस्रुवुर्महासुरा वाहनसैन्यसं युताः ।
नृपाण्स्च तत्पक्षभवाः समस्तास्तदा भीता असुरा राक्षसाण्स्च । १२.५६ ।
अवर्द्धतात्रैव वृकोदरो वने मुदं सुराणामभितः प्रवर्द्धयन् ।
तदैव शेषो हरिणोदितोऽविशद्गर्भं सुताया अपि देवकस्य । १२.५७ ।
स तत्र मासत्रयमुष्य दुर्गयाऽपवाहितो रोहिणीगर्भमाण्सु ।
च्xxxव्.नियुक्तया केशवेनाथ तत्र स्थित्वा मासान् सप्त जातः पृथिव्याम् । १२.५८ ।
स नामतो बलदेवो बलाढ्यो बभूव तस्यानु जनार्दनः प्रभुः ।
आविर्बभूवाखिलसद्गुणैकपूर्णः सुतायामिह देवकस्य । १२.५९ ।
यः सत्सुखज्ञानबलैकदेहः समस्तदोषस्पर्शोज्झितः सदा ।
अव्यक्ततत्कार्यमयो न यस्य देहः कुतश्चित्क्वच स ह्यजो हरिः । १२.६० ।
न शुक्लरक्तप्रभवोऽस्य कायस्तथाऽपि तत्पुत्रतयोच्यते मृषा ।
जनस्य मोहाय शरीरतोऽस्या यदाविरासीदमलस्वरूपः । १२.६१ ।
आविश्य पूर्वं वसुदेवमेव विवेश तस्मादृतुकाल एव ।
देवीमुवासात्र च सप्त मासान् सार्धां स्ततश्चाऽविरभूदजोऽपि । १२.६२ ।
यथा पुरा स्तम्भत आविरासीदशुक्लरक्तोऽपि नृसिं हरूपः ।
तथैव कृष्णोऽपि तथाऽपि मातापितृक्रमादेव विमोहयत्यजः । १२.६३ ।
पितृक्रमं मोहनार्थं समेति न तावता ण्सुक्लतो रक्ततश्च ।
जातोऽस्य देहस्त्विति दर्शनाय सशङ्खचक्राब्जगदः स दृष्टः । १२.६४ ।
अनेकसूर्याभकिरीटयुक्तो विद्युत्प्रभे कुण्डले धारयं श्च ।
पीताम्बरो वनमाली स्वनन्तसूर्योरुदीप्तिर्ददृशे सुखार्णवः । १२.६५ ।
स कञ्चयोनिप्रमुखैः सुरैः स्तुतः पित्रा च मात्रा चजगाद शूरजम् ।
नयस्व मां नन्दगृहानिति स्म ततो बभूव द्विभुजो जनार्दनः । १२.६६ ।
तदैव जाता च हरेरनुज्ञया दुर्गाभिधा ण्स्रीरनु नन्दपत्न्याम् ।
ततस्तमादाय हरिं ययौ स शूरात्मजो नन्दगृहान्निशीथे । १२.६७ ।
सं स्थाप्य तं तत्र तथैव कन्यकामादाय तस्मात्स्वगृहं पुनर्ययौ ।
हत्वा स्वसुर्गर्भषट्कं क्रमेण मत्वाऽष्टमं तत्र जगाम कं सः । १२.६८ ।
गर्भं देवक्यां सप्तमं मेनिरे हि लोकाः सुतं त्वष्टमं तां ततः सः ।
मत्वा हन्तुं पादयोः सम्प्रगृह्य सम्पोथयामास शिलातल्. ए च। १२.६९ ।
च्xxxवि.सा तद्धस्तात्क्षिप्रमुत्पत्य देवी खेऽदृश्यतैवाष्टभुजा समग्रा ।
ब्रह्मादिभिः पूज्यमाना समग्रैरत्यद्भुताकारवती हरिप्रिया । १२.७० ।
उवाच चाऽर्या तव मृत्युरत्र क्वचित्प्रजातो हि वृथैव पाप ।
अनागसीं मां विनिहन्तुमिच्छस्यशक्यकार्ये तव चोद्यमोऽयम् । १२.७१ ।
उक्त्वेति कं सं पुनरेव देवकीतल्पेऽशयद्बालरूपैव दुर्गा ।
नाज्ञासिषुस्तामथ केचनात्र ऋते हि मातापितरौ गुणाढ्याम् । १२.७२ ।
श्रुत्वा तयोक्तं तु तदैव कं सः पश्चात्तापाद्वसुदेवं सभार्यम् ।
प्रसादयामास पुनः पुनश्च विहाय कोपं च तमूचतुस्तौ ।
सुखस्य दुःखस्य च राजसिं ह नान्यः कर्ता वासुदेवादिति स्म । १२.७३ ।
आनीय कं सोऽथ गृहे स्वमन्त्रिणः प्रोवाच कन्यावचनं समस्तम् ।
श्रुत्वा च ते प्रोचुरत्यन्तपापाः कार्यं बालानां निधनं सर्वशोऽपि । १२.७४ ।
तथेति तां स्तत्र नियुज्य कं सो गृहं स्वकीयं प्रविवेश पापः ।
चेरुश्च ते बालवधे सदोद्यता हिं साविहाराः सततं स्वभावतः । १२.७५ ।
अथ प्रभाते शयने शयानमपश्यतामब्जदलायताक्षम् ।
कृष्णं यशोदा च तथैव नन्द आनन्दसान्द्राकृतिमप्रमेयम् । १२.७६ ।
मेनात एतौ निजपुत्रमेनं स्रष्टारमब्जप्रभवस्य चेशम् ।
महोत्सवात्पूर्णमनाण्स्च नन्दो विप्रेभ्योऽदाल्लक्षमितास्तदा गाः । १२.७७ ।
सुवर्णरत्नाम्बरभूषणानां बहूनि गोजीविगणाधिनाथः ।
प्रादादथोपायनपाणयस्तं गोपा यशोदां च मुदा स्त्रियोऽगमन् । १२.७८ ।
गतेषु तत्रैव दिनेषु केषुचिज्जगाम कं सस्य गृहं स नन्दः ।
पूर्वं हि नन्दः स करं हि दातुं बृहद्वनान्निस्सृतः प्राप कृष्णाम् । १२.७९ ।
सहाऽगता तेन तदा यशोदा सुषाव दुर्गामथ तत्र शौरिः ।
निधाय कृष्णं प्रतिगृह्य कन्यकां गृहं ययौ नन्द उवास तत्र । १२.८० ।
निरुष्य तस्मिन् यमुनातटे स मासं ययौ द्रष्टुकामो नरेन्द्रम् ।
च्xxxविइ.राज्ञेऽथ तं दत्तकरं ददर्श शूरात्मजो वाक्यमुवाच चैनम् । १२.८१ ।
याह्युत्पाताः सन्ति तत्रेत्युदीरितो जगाम शीघ्रं यमुनां स नन्दः ।
रात्रावेवाऽगच्छमाने तु नन्दे कं सस्य धात्री तुजगाम गोष्ठम् । १२.८२ ।
सा पूतना नाम निजस्वरूपमाच्छाद्य रात्रौ शुभरूपवच्च ।
विवेश नन्दस्य गृहं बृहद्वनप्रान्ते हि मार्गे रचितं प्रयाणे । १२.८३ ।
तीरे भगिन्यास्तु यमस्य वस्त्रगृहे शयानं पुरुषोत्तमं तम् ।
जग्राह मात्रा तुयशोदया तया निद्रायुजा प्रेक्ष्यमाणा ण्सुभेव । १२.८४ ।
तन्मायया धर्षिता निद्रया च न्यवारयन्नैव हि नन्दजाया ।
तया प्रदत्तं स्तनमीशिताऽसुभिः पपौ सहैवाऽशु जनार्दनः प्रभुः । १२.८५ ।
मृता स्वरूपेण सुभीषणेन पपात सा व्याप्य वनं समस्तम् ।
तदाऽगमन्नन्दगोपोऽपि तत्र दृष्ट्वा च सर्वेऽप्यभवन् सुविस्मिताः । १२.८६ ।
सा ताटका चोर्वशिसम्प्रविष्टा कृष्णावध्यानान्निरयं जगाम ।
सा तूर्वशी कृष्णभुक्तस्तनेन पूता स्वर्गं प्रययौ तत्क्षणेन । १२.८७ ।
सा तुम्बुरोः सङ्गत आविवेश रक्षस्तनुं शापतो वित्तपस्य ।
कृष्णस्पर्शाच्छुद्धरूपा पुनर्दिवं ययौ तुष्टे किमलभ्यं रमेशे । १२.८८ ।
यदाऽप देवश्चतुरः स मासां स्तदोपनिष्क्रामणमस्य चाऽसीत् ।
जन्मर्क्षमस्मिन् दिन एव चाऽसीत्प्रातः किञ्चित्तत्र महोत्सवोऽभवत् । १२.८९ ।
तदा ण्सयानः शकटस्य सोऽधः पदाऽक्षिपत्तं दितिजं निहन्तुम् ।
अनः समाविश्य दितेः सुतोऽसौ स्थितः प्रतीपाय हरेः सुपापः । १२.९० ।
क्षिप्तोऽनसिस्थः शकटाक्षनामा स विष्णुनेत्वा सहितः पपात ।
ममार चाऽशु प्रतिभग्नगात्रो व्यत्यस्तचक्राक्षमभूदनश्च । १२.९१ ।
ससम्भ्रमात्तं प्रतिगृह्य शङ्क्या कृष्णं यशोदा द्विजवर्यसूक्तिभिः ।
सा स्नापयामास नदीतटात्तदा समागता नन्दवचोऽभितर्जिता । १२.९२ ।
च्xxxविइइ.हत्वा तु तं कं सभृत्यं स कृष्णः शिश्ये पुनः शिशुवत्सर्वशास्ता ।
एवं गोपान् प्रीणयन् बालकेल्. ईविनोदतो न्यवसत्तत्र देवः । १२.९३ ।
विवर्द्धमाने लोकदृष्ट्यैव कृष्णे पाण्डुः पुनः प्राह पृथामिदं वचः ।
धर्मिष्ठो नौ सूनुरग्रे बभूव बलद्वयज्येष्ठ उतापरश्च । १२.९४ ।
यदैक एवातिबलोपपन्नो भवेत्तदा तेन परावमर्दे ।
प्रवर्त्यमाने स्वपुरं हरेयुश्चौर्यात्परे तद्द्वयमत्र योग्यम् । १२.९५ ।
शस्त्रास्त्रविद्वीर्यवान्नौ सुतोऽन्यो भवेद्देवं तादृशमाह्वयातः ।
शेषस्तव भ्रातृसुतोऽभिजातस्तस्मान्नासौ सुतदानाय योग्यः । १२.९६ ।
नवै सुपर्णः सुतदो नरेषु प्रजायते वाऽस्य यतस्तथाऽज्ञा ।
कृता पुरा हरिणा ण्सङ्करस्तु क्रोधात्मकः पालने नैव योग्यः । १२.९७ ।
अतो महेन्द्रो बलवाननन्तरस्तेषां समाह्वानमिहार्हति स्वराट् ।
इतीरिता साऽह्वयदाण्सु वासवं ततः प्रजज्ञे स्वयमेव शक्रः । १२.९८ ।
स चार्जुनो नाम नरां शयुक्तो विष्ण्वावेशी बलवानस्त्रवेत्ता ।
रूप्यन्यः स्यात्सूनुरित्युच्यमाना भर्त्रा कुन्ती नेति तं प्राह धर्मात् । १२.९९ ।
बृहस्पतिः पूर्वमभूद्धरेः पदं सं सेवितुं पवनावेशयुक्तः ।
स उद्धवो नाम यदुप्रवीराज्जातो विद्वानुपगवनामधेयात् । १२.१०० ।
द्रोणात्मकं नातितरां स्वसेवकं कुर्याद्धरिर्मामिति भूय एव ।
स उद्धवात्माऽवततार यादवेष्वासेवनार्थं पुरुषोत्तमस्य । १२.१०१ ।
बृहस्पतेरेव स सर्वविद्या अवाप मन्त्री निपुणः सर्ववेत्ता ।
वर्षत्रये तत्परतः स सात्यकिर्जज्ञे दिने चेकितानश्च तस्मिन् । १२.१०२ ।
मरुत्सु नाम प्रतिभो यदुष्वभूत्स चेकितानो हरिसेवनार्थम् ।
तदैव जातो हृदिकात्मजोऽपि वर्षत्रये तत्परतो युधिष्ठिरः । १२.१०३ ।
ततोऽब्दतो भूभरसं हृतौ हरेरङ्गत्वमाप्तुं गिरिशोऽजनिष्ट ।
अण्स्वत्थामा नामतोऽश्वध्वनिं स यस्माच्चक्रे जायमानो महात्मा । १२.१०४ ।
च्xxxइx.स सर्वविद्बलवानस्त्रवेत्ता कृपस्वसायां द्रोणवीर्योद्भवोऽभूत् ।
दुर्योधनस्तच्चतुर्थेऽह्नि जातस्तस्यापरेद्युर्भीमसेनः सुधीरः । १२.१०५ ।
यदा समासद्वितयी बभूव तदा रोहिण्यां बलदेवोऽभिजातः ।
बली गुणाढ्यः सर्ववेदी य एव सेवाखिन्नो लक्ष्मणोऽग्रे हरेर्भूत् । १२.१०६ ।
यदा हि पुत्रान् विनिहन्तुमेतौ सहैव बद्धौ गतिशृङ्खलायाम् ।
कं सेनापापौ देवकीशूरपुत्रौ वियोजिताः शौरिभार्याः पराण्स्च । १२.१०७ ।
विनिश्चयार्थं देवकीगर्भजानामन्या भार्या धृतगर्भाः स कं सः ।
स्थानान्तरे प्रसवो यावदासां सं स्थापयामास सुपापबुद्धिः । १२.१०८ ।
हेतोरेतस्माद्रोहिणी नन्दगेहे प्रसूत्यर्थं स्थापिता तेन देवी ।
लेभे पुत्रं गोकुले पूर्णचन्द्रकान्ताननं बलभद्रं सुशुभ्रम् । १२.१०९ ।
यदा त्रिमासः स बभूव देवस्तदाऽविरासीत्पुरुषोत्तमोऽजः ।
कृष्णण्सेषावाप्तुकामौ सुतौ हि तपश्चक्राते देवकीशूरपुत्रौ । १२.११० ।
विष्ण्वावेशी बलवान् यो गुणाधिकः स मे सुतः स्यादिति रोहिणी च।
तेपे तपोऽतो हरिशुक्लकेशयुतः शेषो देवकीरोहिणीजः । १२.१११ ।
अवर्द्धतासौ हरिशुक्लकेशसमावेशी गोकुले रौहिणेयः ।
कृष्णोऽपि लीला लल्. इताः प्रदर्शयन् बलद्वितीयो रमयामास गोष्ठम् । १२.११२ ।
स प्राकृतं शिशुमात्मानमुच्चैर्विजानन्त्या मातुरादर्शनाय ।
विजृम्भमाणोऽखिलमात्मसं स्थं प्रदर्शयामास कदाचिदीशः । १२.११३ ।
साऽण्डं महाभूतमनोऽभिमानमहत्प्रकृत्यावृतमब्जजादिभिः ।
सुरैः शिवेतैर्नरदैत्यसङ्घैर्युतं ददर्शास्य तनौ यशोदा । १२.११४ ।
न्यमीलयच्चाक्षिणी भीतभीता जुगूह चाऽत्मानमथो रमेशः ।
वपुः स्वकीयं सुखचित्स्वरूपं पूर्णं सत्सु ज्ञापयं स्तद्ध्यदर्शयत् । १२.११५ ।
कदाचित्तं लाल्. अयन्ती यशोदा वोढुं नाण्सक्नोद्भूरिभाराधिकार्ता ।
च्xल्.निधाय तं भूमितल्. ए स्वकर्म यदा चक्रे दैत्य आगात्सुघोरः । १२.११६ ।
तृणावर्तो नामतः कं सभृत्यः सृष्ट्वाऽत्युग्रं चक्रवातः शिशुं तम् ।
आदायाऽयादन्तरिक्षं स तेन शस्तः कण्ठग्राहसं रुद्धवायुः । १२.११७ ।
पपात कृष्णेन हतः शिलातल्. ए तृणावर्तः पर्वतोदग्रदेहः ।
सुविस्मयं चाऽपुरथो जनास्ते तृणावर्तं वीक्ष्य सञ्चूर्णिताङ्गम् । १२.११८ ।
अक्रुद्ध्यतां केशवोऽनुग्रहाय शुभं स्वयोग्यादधिकं निहन्तुम् ।
स क्रुद्ध्यतां नवनीतादि मृष्णं श्चचार देवो निजसत्सुखाम्बुधिः । १२.११९ ।
यस्मिन्नब्दे भाद्रपदे स मासे सिं हस्थयोर्गुरुरव्योः परेशः ।
उदैत्ततः फाल्गुने फल्गुनोऽभूद्गते ततो माद्रवती बभाषे । १२.१२० ।
जाताः सुतास्ते प्रवराः पृथायामेकाऽनपत्याऽहमतः प्रसादात् ।
तवैव भूयासमहं सुतेता विधत्स्व कुन्तीं मम मन्त्रदात्रीम् । १२.१२१ ।
इतीरितः प्राह पृथां स माद्र्यै दिशस्व मन्त्रं सुतदं वरिष्ठम् ।
इत्यूचिवां सं पतिमाह यादवी दद्यां त्वदर्थे तु सकृत्फलाय । १२.१२२ ।
उवाच माद्र्यै सुतदं मनुं च पुनः फलं ते न भविष्यतीति ।
मन्त्रं समादाय च मद्रपुत्री व्यचिन्तयत्स्यां नु कथं द्विपुत्रा । १२.१२३ ।
सदाऽवियोगौ दिविजेषु दस्रौ नचैतयोर्नामभेदः क्वचिद्धि ।
एका भार्या सैतयोरप्युषा हि तदायातः सकृदावर्तनाद्द्वौ । १२.१२४ ।
इतीक्षन्त्याऽकारितावश्विनौ तौ शीघ्रप्राप्तौ पुत्रकौ तत्प्रसूतौ ।
तावेव देवौ नकुलः पूर्वजातः सहदेवोऽभूत्पश्चिमस्तौ यमौ च । १२.१२५ ।
पुनर्मनोः फलवत्त्वाय माद्री सम्प्रार्थयामास पतिं तदुक्ता ।
पृथाऽवादीत्कुटिलैषा मदाज्ञामृते देवावाह्वयामास दस्रौ । १२.१२६ ।
अतो विरोधं च मदात्मजानां कुर्यादेषेत्येव भीतां न मां त्वम् ।
नियोक्तुमर्हः पुनरेव राजन्नितीरितोऽसौ विरराम क्षितीशः । १२.१२७ ।
च्xलि.विशेषनाम्नैव समाहुतः सुतान् दद्युः सुरा इत्यविशेषितं ययोः ।
विशेषनामापि समाह्वयत्तौ मन्त्रावृत्तिर्नामभेदेऽस्य चोक्ता । १२.१२८ ।
युधिष्ठिराद्येषु चतुर्षु वायुः समाविष्टः फल्गुनेऽथो विशेषात् ।
युधिष्ठिरे सौम्यरूपेण विष्टो वीरेण रूपेण धनञ्जयेऽसौ । १२.१२९ ।
शृङ्गाररूपं केवलं दर्शयानो विवेश वायुर्यमजौ प्रधानः ।
शृङ्गारकैवल्यमभीप्समानः पाण्डुर्हि पुत्रं चकमे चतुर्थम् । १२.१३० ।
शृङ्गाररूपो नकुले विशेषात्सुनीतिरूपः सहदेवं विवेश ।
गुणैः समस्तैः स्वयमेव वायुर्बभूव भीमो जगदान्तरात्मा । १२.१३१ ।
सुपुल्लवाकारतनुर्हि कोमल्. अः प्रायो जनैः प्रोच्यते रूपशाली ।
ततः सुजातं वरवज्रकायौ भीमार्जुनावप्यृते पाण्डुरैच्छत् । १२.१३२ ।
अप्राकृतानां तु मनोहरं यद्रूपं द्वात्रिं शल्लक्षणोपेतमग्र्यम् ।
तन्मारुतो नकुले कोमल्. आभ एवं वायुः पञ्चरूपोऽत्र चाऽसीत् । १२.१३३ ।
अतीतेन्द्रा एव ते विष्णुषष्ठाः पूर्वेन्द्रोऽसौ यज्ञनामा रमेशः ।
स वै कृष्णो वायुरथ द्वितीयः स भीमसेनो धर्म आसीत्तृतीयः । १२.१३४ ।
युधिष्ठिरोऽसावथ नासत्यदस्रौ क्रमात्तावेतौ माद्रवतीसुतौ च ।
पुरन्दरः षष्ठ उतात्र सप्तमः स एवैकः फल्गुनो ह्येत इन्द्राः । १२.१३५ ।
क्रमात्सं स्कारान् क्षत्रियाणामवाप्य तेऽवर्द्धन्त स्वतवसो महित्वना ।
सर्वे सर्वज्ञाः सर्वधर्मोपपन्नाः सर्वे भक्ताः केशवेऽत्यन्तयुक्ताः । १२.१३६ ।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते
श्रीमहाभारततात्पर्यनिर्णये
पाण्डवोत्पत्तिर्नाम द्वादशोऽध्यायः।

****************************************************************

 

 

च्xलिइ.(कंसवधः )
अथ त्रयोदशोऽध्यायः


ओं । गर्गः शूरसुतोक्त्या व्रजमायात्सात्त्वतां पुरोधाः सः ।
चक्रे क्षत्रिययोग्यान् सं स्कारान् कृष्णरोहिणीसून्वोः । १३.१ ।
ऊचे नन्द सुतोऽयं तव विष्णोर्नावमो गुणैः सर्वैः ।
सर्वे चैतत्त्राताः सुखमाप्स्यन्त्युन्नतं भवत्पूर्वाः । १३.२ ।
इत्युक्तः स मुमोद प्रययौ गर्गोऽपि केशवोऽथाऽद्यः ।
स्वपदैरग्रजयुक्तश्चक्रे पुण्यं व्रजन् व्रजोद्देशम् । १३.३ ।
स कदाचिच्छिशुभावं कुर्वन्त्या मातुरात्मनो भूयः ।
अपनेतुं परमेशो मृदं जघासेक्षतां वयस्यानाम् । १३.४ ।
मात्रोपालब्ध ईशो मुखविवृतिमकर्नाम्ब मृद्भक्षिताऽहम् ।
पश्येत्यास्यान्तरे तु प्रकृतिविकृतियुक्सा जगत्पर्यपश्यत् ।
इत्थं देवोऽत्यचिन्त्यामपरदुरधिगां शक्तिमुच्चां प्रदर्श्य
प्रायो ज्ञातात्मतत्त्वां पुनरपि भगवानावृणोदात्मशक्त्या । १३.५ ।
इति प्रभुः स लीलया हरिर्जगद्विडम्बयन् ।
चचार गोष्ठमण्डलेऽप्यनन्तसौख्यचिद्धनः । १३.६ ।
कदाचिदीश्वरः स्तनं पिबन् यशोदया पयः ।
शृतं निधातुमुज्झितो बभञ्ज दध्यमत्रकम् । १३.७ ।
स मथ्यमानदध्युरुप्रजातमिन्दुसन्निभम् ।
नवं हि नीतमाददे रहो जघास चेशिता । १३.८ ।
प्रजायते हि यत्कुले यथा युगं यथा वयः ।
तथा प्रवर्तनं भवेद्दिवौकसां समुद्भवे । १३.९ ।
इति स्वधर्ममुत्तमं दिवौकसां प्रदर्शयन् ।
अधर्मपावकोऽपि सन् विडम्बते जनार्दनः । १३.१० ।
च्xलिइइ.नृतिर्यगादिरूपकः स बाल्ययौवनादि यत् ।
क्रियाण्स्च तत्तदुद्भवाः करोति शाण्स्वतोऽपि सन् । १३.११ ।
स विप्रराजगोपकस्वरूपकस्तदुद्भवाः ।
तदातदा विचेष्टते क्रियाः सुरान् विशिक्षयन् । १३.१२ ।
तथाऽप्यनन्यदेवतासमं निजं बलं प्रभुः ।
प्रकाण्सयन् पुनः पुनः प्रदर्शयत्यजो गुणान् । १३.१३ ।
अथाऽत्तयष्टिमीक्ष्य तां स्वमातरं जगद्गुरुः ।
प्रपुप्लुवे तमन्वयान्मनोविदूरमङ्गना । १३.१४ ।
पुनः समीक्ष्य तच्छ्रमं जगाम तत्करग्रहम् ।
प्रभुः स्वभक्तवश्यतां प्रकाण्सयन्नुरुक्रमः । १३.१५ ।
सदा विमुक्तमीश्वरं निबद्धुमञ्जसाऽददे ।
यदैव दाम गोपिका न तत्पुपूर तं प्रति । १३.१६ ।
समस्तदामसञ्चयः सुसन्धितोऽप्यपूर्णताम् ।
ययावनन्तविग्रहे शिशुत्वसम्प्रदर्शके । १३.१७ ।
अबन्धयोग्यतां प्रभुः प्रदर्श्य लीलया पुनः ।
स एकवत्सपाण्सकान्तरं गतोऽखिलम्भरः । १३.१८ ।
सुतस्य मातृवश्यतां प्रदर्श्य धर्ममीश्वरः ।
बभञ्ज तौ दिविस्पृशौ यमार्जुनौ सुरात्मजौ । १३.१९ ।
पुरा धुनिश्चुमुस्तथाऽपि पूतनासमन्वितौ ।
अनोक्षसं युतौ तपः प्रचक्रतुः शिवां प्रति ।
तया वरोऽप्यवध्यता चतुर्षु च प्रयोजितः । १३.२० ।
अनन्तरं तृणोद्भृमिस्तपोऽचरद्वरं च तम् ।
अवाप ते त्रयो हताः शिशुस्वरूपविष्णुना । १३.२१ ।
धुनिश्चुमुश्च तौ तरू समाण्स्रितौ निसूदितौ ।
च्xलिव्.तरुप्रभङ्गतोऽमुना तरू चशापसम्भवौ । १३.२२ ।
पुरा हिनारदान्तिके दिगम्बरौ शशाप सः ।
धनेशपुत्रकौ द्रुतं तरुत्वमाप्नुतं त्विति । १३.२३ ।
ततो हि तौ निजां तनुं हरेः प्रसादतः शुभौ ।
अवापतुः स्तुतिं प्रभोर्विधाय जग्मतुर्गृहम् । १३.२४ ।
नल्. अकूबरमणिग्रीवौ मोचयित्वा तुशापतः ।
वासुदेवोऽथ गोपालैर्विस्मितैरभिवीक्षितः । १३.२५ ।
वृन्दावनयियासुः स नन्दसूनुर्बृहद्वने ।
ससर्ज रोमकूपेभ्यो वृकान् व्याघ्रसमान् बले । १३.२६ ।
अनेककोटिसङ्घैस्तैः पीड्यमाना व्रजालयाः ।
युयुर्वृन्दावनं नित्यानन्दमादाय नन्दजम् । १३.२७ ।
इन्दिरापतिरानन्दपूर्णो वृन्दावने प्रभुः ।
नन्दयामास नन्दादीनुद्दामतरचेष्टितैः । १३.२८ ।
स चन्द्रतो हसत्कान्तवदनेनेन्दुवर्चसा ।
सं युतो रौहिणेयेन वत्सपालो बभूव ह । १३.२९ ।
दैत्यं स वत्सतनुमप्रमयः प्रगृह्य कं सानुगं हरवरादपरैरवध्यम् ।
प्रक्षिप्य वृक्षण्सिरसि न्यहनद्बकोऽपि कं सानुगोऽथ विभुमच्युतमाससाद । १३.३० ।
स्कन्दप्रसादकवचः स मुखे चकार गोविन्दमग्निवदमुं प्रदहन्तमुच्चैः ।
चच्छर्द तुण्डण्सिरसैव निहन्तुमेतमायान्तमीक्ष्य जगृहेऽस्य स तुण्डमीशः । १३.३१ ।
तुण्डद्वयं यदुपतिः करपल्लवाभ्यां सङ्गृह्य चाऽशु विददार ह पक्षिदैत्यम् ।
ब्रह्मादिभिः कुसुमवर्षिभिरीड्यमानः सायं ययौ व्रजभुवं सहितोऽग्रजेन । १३.३२ ।
एवं स देववरवन्दितपादपद्मो गोपालकेषु विहरन् भुवि षष्ठमब्दम् ।
प्राप्तो गवामखिलपोऽपि स पालकोऽभूद्वृन्दावनान्तरगसान्द्रलताविताने । १३.३३ ।
च्xल्व्.ज्येष्ठं विहाय स कदाचिदचिन्त्यशक्तिर्गोगोपगोगणयुतो यमुनाजलेषु ।
रेमे भविष्यदनुवीक्ष्य हि गोपदुःखं तद्बाधनाय निजमग्रमेषु सोऽधात् । १३.३४ ।
स ब्रह्मणो वरबलादुरगं त्ववध्यं सर्वैरवार्यविषवीर्यमृते सुपर्णात् ।
विज्ञाय तद्विषविदूषितवारिपानसन्नान् पशूनपि वयस्यजनान् स आवीत् । १३.३५ ।
तद्दृष्टिदिव्यसुधया सहसाऽभिवृष्टाः सर्वेऽपि जीवितमवापुरथोच्चशाखम् ।
"कृष्णः कदम्बमधिरुह्य ततोऽतितुङ्गादास्फोट्य गाढरशनो न्यपतद्विषोदे । १३.३६ ।
सार्पह्रदः पुरुषसारनिपातवेगसङ्क्षोभितोरगविषोच्छवसिताम्बुराण्सिः ।
पर्युप्लुतो विषकषायविभीषणोर्मिभीमो धनुः शतमनन्तबलस्य किं तत्" ७० । १३.३७ ।
तं यामुनह्रदविलोल्. अकमाप्य नागः काल्. यो निजैः समदशत्सह वासुदेवम् ।
भोगैर्बबन्ध च निजेश्वरमेनमज्ञः सेहे तमीश उत भक्तिमतोऽपराधम् । १३.३८ ।
उत्पातमीक्ष्य तु तदाऽखिलगोपसङ्घस्तत्राऽजगाम हलिना प्रतिबोधितोऽपि ।
दृष्ट्वा निजाण्स्रयजनस्य बहोः सुदुःखं कृष्णः स्वभक्तमपि नागममुं ममर्द । १३.३९ ।
तस्योन्नतेषु स फणेषु ननर्त कृष्णो ब्रह्मादिभिः कुसुमवर्षिभिरीड्यमानः ।
आर्तो मुखैरुरु वमन् रुधिरं स नागो नारायणं तमरणं मनसा जगाम । १३.४० ।
तच्चित्रताण्डवविरुग्णफणातपत्रं रक्तं वमन्तमुरु सन्नधियं नितान्तम् ।
दृष्ट्वाऽहिराजमुपसेदुरमुष्य पत्न्यो नेमुश्च सर्वजगदादिगुरुं भुवीशम् । १३.४१ ।
ताभिः स्तुतः स भगवानमुना च तस्मै दत्त्वाऽभयं यमसहोदरवारितोऽमुम् ।
उत्सृज्य निर्विषजलां यमुनां चकार सं स्तूयमानचरितः सुरसिद्धसाध्यैः । १३.४२ ।
गोपैर्बलादिभिरुदीर्णतरप्रमोदैः सार्द्धं समेत्य भगवानरविन्दनेत्रः ।
तां रात्रिमत्र निवसन् यमुनातटे सदावाग्निमुद्धतबलं च पपौ व्रजार्थे । १३.४३ ।
इत्थं सुरासुरगणैरविचिन्त्यदिव्यकर्माणि गोकुलगतेऽगणितोरुशक्तौ ।
कुर्वत्यजे व्रजभुवामभवद्विनाण्स उग्राभिधादसुरतस्तरुरूपतोऽलम् । १३.४४ ।
७० Bहा. ড়ु. १०.१४.६७
च्xल्वि.तद्गन्धतो नृपशुमुख्यसमस्तभूतान्यापुर्मृतिं बहल्. अरोगनिपीडितानि ।
धातुर्वराज्जगदभावकृतैकबुद्धिर्वद्ध्यो न केनचिदसौ तरुरूपदैत्यः । १३.४५ ।
सङ्कर्षणेऽपि तदुदारविषानुविष्टे कृष्णो निजस्पर्शतस्तमपेतरोगम् ।
कृत्वा बभञ्ज विषवृक्षममुं बलेन तस्यानुगैः सह तदाकृतिभिः समस्तैः । १३.४६ ।
दैत्यां श्च गोवपुष आत्तवरान् विरिञ्चान्मृत्यूज्झितानपि निपात्य ददाह वृक्षान् ।
विक्रीड्य रामसहितो यमुनाजले स नीरोगमाण्सु कृतवान् व्रजमब्जनाभः । १३.४७ ।
सप्तोक्षणोऽतिबलवीर्ययुतानदम्यान् सर्वैर्गिरीशवरतो दितिजप्रधानान् ।
हत्वा सुतामलभदाण्सु विभुर्यशोदाभ्रातुः स कुम्भकसमाह्वयिनोऽपि नीलाम् । १३.४८ ।
या पूर्वजन्मनि तपः प्रथमैव भार्या भूयासमित्यचरदस्य हि सङ्गमो मे ।
स्यात्कृष्णजन्मनि समस्तवराङ्गनाभ्यः पूर्वं त्विति स्म तदिमां प्रथमं स आप । १३.४९ ।
अग्रे द्विजत्वत उपावहदेष नीलां गोपाङ्गना अपि पुरा वरमापिरे यत् ।
सं स्कारतः प्रथममेव सुसङ्गमो नो भूयात्तवेति परमाप्सरसः पुरा याः । १३.५० ।
तत्राथ कृष्णमवदन् सबलं वयस्याः पक्वानि तालसुफलान्यनुभोजयेति ।
इत्यर्थितः सबल आप स तालवृन्दं गोपैर्दुरासदमतीव हि धेनुकेन । १३.५१ ।
विघ्नेशतो वरमवाप्य स दुष्टदैत्यो दीर्घायुरुत्तमबलः कदनप्रियोऽभूत् ।
नित्योद्धतः स उत राममवेक्ष्य तालवृन्तात्फलानि गल्. अयन्तमथाभ्यधावत् ।
तस्य प्रहारमभिकाङ्क्षत आण्सु पृष्ठपादौ प्रगृह्य तृणराजशिरोऽहरत्सः । १३.५२ ।
तस्मिन् हते खरतरे खररूपदैत्ये सर्वे खराण्स्च खरतालवनान्तरस्थाः ।
प्रापुः खरस्वरतरा खरराक्षसारिं कृष्णं बलेन सहितं निहताण्स्च तेन । १३.५३ ।
सर्वान्निहत्य खररूपधरान् स दैत्यान् विघ्नेश्वरस्य वरतोऽन्यजनैरवध्यान् ।
पक्वानि तालसुफलानि निजेषु चादाद्दुर्वारपौरुषगुणोद्भरितो रमेशः । १३.५४ ।
पक्षद्वयेन विहरत्स्वथ गोपकेषु दैत्यः प्रलम्ब इति कं सविसृष्ट आगात् ।
कृष्णस्य पक्षिषु जयत्सु स राममेत्य पापः पराजित उवाह तमुग्ररूपः । १३.५५ ।
भीतेन रोहिणिसुतेन हरिः स्तुतोऽसौ स्वाविष्टतामुपदिदेश बलाभिपूर्त्त्यै ।
च्xल्विइ.तेनैव पूरितबलोऽम्बरचारिणं तं पापं प्रलम्बमुरुमुष्टिहतं चकार । १३.५६ ।
तस्मिन् हते सुरगणा बलदेवनाम रामस्य चक्रुरतितृप्तियुता हरिश्च ।
वह्निं पपौ पुनरपि प्रदहन्तमुच्चैर्गोपां श्च गोगणमगण्यगुणार्णवोऽपात् । १३.५७ ।
कृष्णं कदाचिदतिदूरगतं वयस्या ऊचुः क्षुधाऽर्दिततरा वयमित्युदारम् ।
सोऽप्याह सत्रमिह विप्रगणाण्स्चरन्ति तान् याचतेति परिपूर्णसमस्तकामः । १३.५८ ।
तान् प्राप्य काममनवाप्य पुनश्च गोपाः कृष्णं समापुरथ तानवदत्स देवः ।
पत्नीः समर्थयत्मद्वचनादिति स्म चक्रुश्च ते तदपि ता भगवन्तमापुः । १३.५९ ।
ताः षड्विधान्नपरिपूर्णकराः समेताः प्राप्ता विसृज्य पतिपुत्रसमस्तबन्धून् ।
आत्मार्चनैकपरमा विससर्ज कृष्ण एका पतिप्रविधुता पदमाप विष्णोः । १३.६० ।
भुक्त्वाऽथ गोपसहितो भगवां स्तदन्नं रेमे च गोकुलमवाप्य सम्स्तनाथः ।
आज्ञातिलङ्घनकृतेः स्वकृतापराधात्पश्चात्सुतप्तमनसोऽप्यभवन् स्म विप्राः । १३.६१ ।
कृष्णोऽथ वीक्ष्य पुरुहूतमहप्रयत्नं गोपान्न्यवारयदविस्मरणाय तस्य ।
मा मानुषोऽयमिति मामवगच्छतां स इत्यव्ययोऽस्य विदधे महभङ्गमीशः । १३.६२ ।
गोपां श्च तान् गिरिमहोऽस्मदुरुस्वधर्म इत्युक्तिसच्छलत आत्ममहेऽवतार्य ।
भूत्वाऽतिविस्तृततनुर्बुभुजे बलिं स नानाविधान्नरसपानगुणैः सहैव । १३.६३ ।
इन्द्रोऽथ विस्मृतरथाङ्गधरावतारो मेघान् समादिशदुरूदकपूगवृष्ट्यै ।
ते प्रेरिताः सकलगोकुलनाण्सनाय धारा वितेरुरुनागकरप्रकाराः । १३.६४ ।
ताभिर्निपीडितमुदीक्ष्य स कञ्जनाभः सर्वं व्रजं गिरिवरं प्रसभं दधार ।
वामेन कञ्जदलकोमल्. अपाणिनैव तत्राखिलाः प्रविविशुः पशुषाः स्वगोभिः । १३.६५ ।
वृष्ट्वोरुवार्यथ निरन्तरसप्तरात्रं त्रातं समीक्ष्य हरिणा व्रजमश्रमेण ।
शक्रोऽनुसं स्मृतसुरप्रवरावतारः पादाम्बुजं यदुपतेः शरणं जगाम । १३.६६ ।
तुष्टाव चैनमुरुवेदशिरोगताभिर्गीर्भिः सदाऽगणितपूर्णगुणार्णवं तम् ।
गोभृद्गुरुं हरगुरोरपि गोगणेन युक्तः सहस्रगुरगाधगुमग्र्यमग्र्यात् । १३.६७ ।
च्xल्विइइ.त्वत्तो जगत्सकलमाविरभूदगण्यधाम्नस्त्वमेव परिपासि समस्तमन्ते ।
अत्सि त्वयैव जगतोऽस्य हि बन्धमोक्षौ न त्वत्समोऽस्ति कुहचित्परिपूर्णण्सक्ते । १३.६८ ।
क्षन्तव्यमेव भवता मम बाल्यमीश त्वत्सं श्रयोऽस्मि हि सदेत्यभिवन्दितोऽजः ।
क्षान्तं सदैव भवतस्तव शिक्षणाय पूजापहारविधिरित्यवदद्रमेशः । १३.६९ ।
गोविन्दमेनमभिषिच्य स गोगणेतो गोभिर्जगाम गुणपूर्णममुं प्रणम्य ।
गोपैर्गिराम्पतिरपि प्रणतोऽभिगम्य गोवर्द्धनोद्धरणसङ्गतसं शयैः सः । १३.७० ।
कृष्णं ततः प्रभृति गोपगणा व्यजानन्नारायणोऽयमिति गर्गवचश्च नन्दात् ।
नारायणस्य सम इत्युदितं निशम्य पूजां च चक्रुरधिकामरविन्दनेत्रे । १३.७१ ।
स्कन्दादुपात्तवरतो मरणादपेतं दृष्ट्वा चरामनिहतं बलिनं प्रलम्बम् ।
चक्रुर्विनिश्चयममुष्य सुराधिकत्वे गोपा अथास्य विदधुः परमां च पूजाम् । १३.७२ ।
कात्यायनीव्रतपराः स्वपतित्वहेतोः कन्या उवाह भगवानपराण्स्च गोपीः ।
अन्यैर्धृता अयुगबाणण्सराभिनुन्नाः प्राप्ता निशास्वरमयच्छशिराजितासु । १३.७३ ।
तास्वत्र तेन जनिता दशलक्षपुत्रा नारायणाह्वययुता बलिनश्च गोपाः ।
सर्वेऽपि दैवतगणा भगवत्सुतत्वमाप्तुं धरातल्. अगता हरिभक्तिहेतोः । १३.७४ ।
तास्तत्र पूर्ववरदानकृते रमेशो रामा द्विजत्वगमनादपि पूर्वमेव ।
सर्वा निशास्वरमयत्समभीष्टसिद्धिचिन्तामणिर्हि भगवानशुभैरलिप्तः । १३.७५ ।
सम्पूर्णचन्द्रकरराजितसद्रजन्यां वृन्दावने कुमुदकुन्दसुगन्धवाते ।
श्रुत्वा मुकुन्दमुखनिस्सृतगीतसारं गोपाङ्गना मुमुहुरत्र ससार यक्षः । १३.७६ ।
रुद्रप्रसादकृतरक्ष उतास्य सख्युर्भृत्यो बली खलतरोऽपिच शङ्खचूडः ।
ताः कालयन् भगवतस्तल्. अताडनेन मृत्युं जगाम मणिमस्य जहार कृष्णः । १३.७७ ।
नाम्नाऽप्यरिष्ट उरुगायविलोमचेष्टो गोष्ठं जगाम वृषभाकृतिरप्यवध्यः ।
शम्भोर्वरादनुगतश्च सदैव कं सं गा भीषयन्तममुमाह्वयदाण्सु कृष्णः । १३.७८ ।
सोऽप्याससाद हरिमुग्रविषाणकोटिमग्रे निधाय जगृहेऽस्य विषाणमीशः ।
भूमौ निपात्य च वृषासुरमुग्रवीर्यं यज्ञे यथा पशुममारयदग्र्यशक्तिः । १३.७९ ।
च्xलिx.केशी च कं सविहितस्तुरगस्वरूपो गिर्यात्मजावरमवाप्य सदा विमृत्युः ।
पापः स केशवमवाप मुखेऽस्य बाहुं प्रावेशयत्स भगवान् ववृधेऽथ देहे । १३.८० ।
तत्खादनाय कुमतिः स कृतप्रयासः शीर्णास्यदन्तदशनच्छदरुद्धवायुः ।
दीर्णः पपात च मृतो हरिरप्यशेषैर्ब्रह्मेशशक्रदिनकृत्प्रमुखैः स्तुतोऽभूत् । १३.८१ ।
व्योमश्च नाम मयसूनुरजप्रसादाल्लब्धायुतायुरखिलान् विदधे बिले सः ।
तं श्रीपतिः पशुपतिः पशुवद्विशस्य निः सारितान् बिलमुखादखिलां श्चकार । १३.८२ ।
कुर्वत्यनन्यविषयाणि दुरन्तशक्तौ कर्माणि गोकुलगतेऽखिललोकनाथे ।
कं साय सर्वमवदत्सुरकार्यहेतोर्ब्रह्माङ्कजो मुनिरकारि यदीशपित्रा । १३.८३ ।
श्रुत्वाऽतिकोपरभसोच्चलितः स कं सो बद्ध्वा सभार्यमथ शूरजमुग्रकर्मा ।
अक्रूरमाण्स्वदिशदानयनाय विष्णो रामान्वितस्य सह गोपगणै रथेन । १३.८४ ।
सं सेवनाय स हरेरभवत्पुरैव नाम्ना किशोर इति यः सुरगायनोऽभूत् ।
स्वायम्भुवस्य च मनोः परमां शयुक्त आवेशयुक्कमलजस्य बभूव विद्वान् । १३.८५ ।
सोऽक्रूर इत्यभवदुत्तमपूज्यकर्मा वृष्णिष्वथाऽस स हि भोजपतेश्च मन्त्री ।
आदिष्ट एव जगदीश्वरदृष्टिहेतोरानन्दपूर्णसुमना अभवत्कृतार्थः । १३.८६ ।
आरुह्य तद्रथवरं भगवत्पदाब्जमब्जोद्भवप्रणतमन्तरमन्तरेण ।
सञ्चिन्तयन् पथि जगाम स गोष्ठमाराद्दृष्ट्वा पदाङ्कितभुवं मुमुदे परस्य । १३.८७ ।
सोऽवेष्टतात्र जगदीशितुरङ्गसङ्गलब्धोच्चयेन निखिलाघविदारणेषु ।
पां सुष्वजेशपुरुहूतमुखोच्चविद्युद्भ्राजत्किरीटमणिलोचनगोचरेषु । १३.८८ ।
सोऽपश्यताथ जगदेकगुरुं समेतमग्रोद्भवेन भुवि गा अपि दोहयन्तम् ।
आनन्दसान्द्रतनुमक्षयमेनमीक्ष्य हृष्टः पपात पदयोः पुरुषोत्तमस्य । १३.८९ ।
उत्थाप्य तं यदुपतिः सबलो गृहं स्वं नीत्वोपचारमखिलं प्रविधाय तस्मिन् ।
नित्योदिताक्षयचिदप्यखिलं स तस्माच्छुश्राव लोकचरितानुविडम्बनेन । १३.९० ।
श्रुत्वा स कं सहृदि सं स्थितमब्जनाभः प्रातस्तु गोपसहितो रथमारुरोह ।
च्ल्.रामश्वफल्कतनयाभियुतो जगाम यानेन तेन यमुनातटमव्ययात्मा । १३.९१ ।
सं स्थाप्य तौ रथवरे जगताऽभिवन्द्यौ श्वाफल्किराण्स्ववततार यमस्वसारम् ।
स्नात्वा स तत्र विधिनैव कृताघमर्षः शेषासनं परमपूरुषमत्र चैक्षत् । १३.९२ ।
नित्यं हि शेषमभिपश्यति सिद्धमन्त्रो दानेश्वरः स तु तदा ददृशे हरिं च ।
अग्रे हि बालतनुमीक्ष्य स कृष्णमत्र किं नास्ति यान इति यानमुखो बभूव । १३.९३ ।
तत्रापि कृष्णमभिवीक्ष्य पुनर्निमज्ज्य शेषोरुभोगशयनं परमं ददर्श ।
ब्रह्मेशशक्रमुखदेवमुनीन्द्रवृन्दसं वन्दिताङ्घ्रियुगमिन्दिरया समेतम् । १३.९४ ।
स्तुत्वा वरस्तुतिभिरव्ययमब्जनाभं सोऽन्तर्हिते भगवति स्वकमारुरोह ।
यानं च तेन सहितो भगवान् जगाम सायं पुरीं सहबलो मधुरामनन्तः । १३.९५ ।
अग्रेऽथ दानपतिमक्षयपौरुषोऽसावीशो विसृज्य सबलः सहितो वयस्यैः ।
द्रष्टुं पुरीमभिजगाम नरेन्द्रमार्गे पौरैः कुतूहलयुतैरभिपूज्यमानः । १३.९६ ।
आसाद्य कुञ्जरगतं रजकं ययाचे वस्त्राणि कं सदयितं गिरिशावरेण ।
मृत्यूज्झितं सपदि तेन दुरुक्तिविद्धः पापं कराग्रमृदितं व्यनयद्यमाय । १३.९७ ।
हत्वा तमक्षतबलो भगवान् प्रगृह्य वस्त्राणि चाऽत्मसमितानि बलस्य चाऽदात् ।
दत्वाऽपराणि सखिगोपजनस्य शिष्टान्यास्तीर्य तत्र च पदं प्रणिधाय चाऽगात् । १३.९८ ।
ग्राह्याऽपहेयरहितैकचिदात्मसान्द्रस्वानन्दपूर्णवपुरप्ययशोषहीनः ।
लोकान् विडम्ब्य नरवत्समलक्तकाद्यैर्वप्त्रा विभूषित इवाभवदप्रमेयः । १३.९९ ।
माला अवाप्य च सुदामत आत्मतन्त्रस्तावक्षयोऽनुजगृहे निजपार्षदौ हि ।
पूर्वं विकुण्ठसदनाद्धरिसेवनाय प्राप्तौ भुवं मृजनपुष्पकरौ पुराऽपि । १३.१०० ।
सर्वेष्टपुष्टिमिह तत्र सरूपतां च कृष्णस्तयोर्वरमदादथ राजमार्गे ।
गच्छन् ददर्श वनितां नरदेवयोग्यमादाय गन्धमधिकं कुटिलां व्रजन्तीम् । १३.१०१ ।
तेनार्थिता सपदि गन्धमदात्त्रिवक्रा तेनाग्रजेन सहितो भगवान् लिलिम्पे ।
तां चाऽश्वृजुत्वमनयत्स तयाऽर्थितोऽलमायामि कालत इति प्रहसन्नमुञ्चत् । १३.१०२ ।
च्लि.पूर्णेन्दुवृन्दनिवहाधिककान्तशान्तसूर्यामितोरुपरमद्युतिसौख्यदेहः ।
पीताम्बरः कनकभासुरगन्धमाल्यः शृङ्गारवारिधिरगण्यगुणार्णवोऽगात् । १३.१०३ ।
प्राप्याथ चाऽयुधगृहं धनुरीशदत्तं कृष्णः प्रसं ह्य जगृहे सकलैरभेद्यम् ।
कां सं स नित्यपरिपूर्णसमस्तशक्तिरारोप्य चैनमनुकृष्य बभञ्ज मध्ये । १३.१०४ ।
तस्मिन् सुरासुरगणैरखिलैरभेद्ये भग्ने बभूव जगदण्डविभेदभीमः ।
शब्दः स येन निपपात भुवि प्रभग्नसारोऽसुरो धृतियुतोऽपि तदैव कं सः । १३.१०५ ।
आदिष्टमप्युरुबलं भगवान् स तेन सर्वं निहत्य सबलः प्रययौ पुनश्च ।
नन्दादिगोपसमितिं हरिरत्र रात्रौ भुक्त्वा पयोऽन्वितशुभान्नमुवास कामम् । १३.१०६ ।
कं सोऽप्यतीव भयकम्पितहृत्सरोजः प्रातर्नरेन्द्रगणमध्यगतोऽधिकोच्चम् ।
मञ्चं विवेश सह जानपदैश्च पौरैर्नानाऽनुमञ्चकगतैर्युवतीसमेतैः । १३.१०७ ।
सं स्थाप्य नागमुरुरङ्गमुखे कुवल्यापीडं गिरीन्द्रसदृशं करिसादियुक्तम् ।
चाणूरमुष्टिकमुखानपि मल्लवीरान् रङ्गे निधाय हरिसं यमनं किलैच्छत् । १३.१०८ ।
अक्षोहिणी गणितमस्य बलं च विं शदासीदसं ह्यमुरुवीर्यमनन्यवध्यम् ।
शम्भोर्वरादपि च तस्य सुनीथनामा यः पूर्वमास वृकित्यसुरोऽनुजोऽभूत् । १३.१०९ ।
सप्तानुजा अपि हि तस्य पुरातना ये सर्वेऽपि कं सपृतनासहिताः स्म रङ्गे ।
तस्थुः सराममभियान्तमुदीक्ष्य कृष्णमात्तायुधा युधि विजेतुमजं सुपापाः । १३.११० ।
कृष्णोऽपि सूर उदिते सबलो वयस्यैः सार्द्धं जगाम वररङ्गमुखं सुरेशैः ।
सं स्तूयमान उरुविक्रम आसुराणां निर्मूलनाय सकल्. आचलितोरुशक्तिः । १३.१११ ।
आयन् जगद्गुरुतमो बलिनं गजेन्द्रं रुद्रप्रसादपरिरक्षितमाण्स्वपश्यत् ।
दुष्टोरुरङ्गमुखसं स्थितमीक्ष्य चैभ्यं पापापयाहि नचिरादिति वाचमूदे । १३.११२ ।
क्षिप्तः स ईश्वरतमेन गिरीशलब्धाद्दृप्तो वराज्जगति सर्वजनैरवध्यः ।
नागं त्ववध्यमभियापयते ततोऽग्रे पापो दुरन्तमहिमं प्रति वासुदेवम् । १३.११३ ।
विक्रीड्य तेन करिणा भगवान् स किञ्चिद्धस्ते प्रगृह्य विनिकृष्य निपात्य भूमौ ।
कुम्भे पदं प्रतिनिधाय विषाणयुग्ममुत्कृष्य हस्तिपमहन्निपपात सोऽपि । १३.११४ ।
च्लिइ.नागं ससादिनमवध्यमसौ निहत्य स्कन्धे विषाणमवसज्ज्य सहाग्रजेन ।
नागेन्द्रसान्द्रमदबिन्दुभिरञ्चिताङ्गः पूर्णात्मशक्तिरमलः प्रविवेश रङ्गम् । १३.११५ ।
विष्टे जगद्गुरुतमे बलवीर्यमूर्तौ रङ्गं मुमोद च शुशोष जनोऽखिलोऽत्र ।
कञ्जं तथाऽपि कुमुदं च यथैव सूर्य उद्यत्यजेऽनुभविनो विपरीतकाण्स्च । १३.११६ ।
रङ्गप्रविष्टमभिवीक्ष्य जगाद मल्लः कं सप्रियार्थमभिभाष्य जगन्निवासम् ।
चाणूर इत्यभिहितो जगतामवध्यः शम्भुप्रसादत इदं शृणु माधवेति । १३.११७ ।
राजैव दैवतमिति प्रवदन्ति विप्रा राज्ञः प्रियं कृतवतः परमा हि सिद्धिः ।
योत्स्याव तेन नृपतिप्रियकाम्यया वां रामोऽभियुद्ध्यतु बली सह मुष्टिकेन । १३.११८ ।
इत्युक्त आह भगवान् परिहासपूर्वमेवं भवत्विति स तेन तदाऽभियातः ।
सन्दर्श्य दैवतपतिर्युधि मल्ललीलां मौहूर्तिकीमथ पदोर्जगृहे स्वशत्रुम् । १३.११९ ।
उत्क्षिप्य तं गगनगं गिरिसन्निकाण्समुद्भ्राम्य चाथ शतशः कुलिशाक्षताङ्गम् ।
आविद्ध्य दुर्धरबलो भुवि निष्पिपेष चूर्णीकृतः स निपपात यथा गिरीन्द्रः । १३.१२० ।
कृष्णं च तुष्टुवुरथो दिवि देवसङ्घा मर्त्या भुवि प्रवरमुत्तमपूरुषाणाम् ।
तद्वद्बलस्य दृढमुष्टिनिपिष्टमूर्धा भ्रष्टस्तदैव निपपात स मुष्टिकोऽपि । १३.१२१ ।
कूटण्स्च कोसल उत च्छलनामधेयो द्वौ तत्र कृष्णनिहतावपरो बलेन ।
कं सस्य ये त्ववरजाण्स्च सुनीथमुख्याः सर्वे बलेन निहताः परिघेण वीराः । १३.१२२ ।
ताभ्यां हतानभिसमीक्ष्य निजान् समस्तान् कं सो दिदेश बलमक्षयमुग्रवीर्यम् ।
रुद्रप्रसादकृतरक्षमवध्यमेनौ निस्सार्य दण्डमधिकं कुरुतेति पापः । १३.१२३ ।
श्रुत्वैव राजवचनं बलमक्षयं तदक्षोहिणीदशकयुग्ममनन्तवीर्यम् ।
कृष्णं चकार विविधास्त्रधरं स्वकोष्ठे सिं हं यथा किल सृगालबलं समेतम् । १३.१२४ ।
जानन्नपीश्वरमनन्तबलं महेन्द्रः कृष्णं रथं निजमयापयदायुधाढ्यम् ।
शुश्रूषणाय परमस्य यथा समुद्रमर्घ्येण पूरयति पूर्णजलं जनोऽयम् । १३.१२५ ।
स्वस्यन्दनं तु भगवान् स महेन्द्रदत्तमारुह्य सूतवरमातलिसङ्गृहीतम् ।
च्लिइइ.नानायुधोग्रकिरणस्तरणिर्यथैव ध्वान्तं व्यनाण्सयदशेषत आण्सु सैन्यम् । १३.१२६ ।
निः शेषतो विनिहते स्वबले स कं सश्चर्मासिपाणिरभियातुमियेष कृष्णम् ।
तावत्तमेव भगवन्तमभिप्रयातमुत्तुङ्गमञ्चशिरसि प्रददर्श वीरम् । १३.१२७ ।
तं श्येनवेगमभितः प्रतिसञ्चरन्तं निश्छिद्रमाण्सु जगृहे भगवान् प्रसह्य ।
केशेषु चैनमभिभृश्य करेण वामेनोद्धृत्य दक्षिणकरेण जघान केऽस्य । १३.१२८ ।
सञ्चालितेन मुकुटेन विकुण्डलेन कर्णद्वयेन विगताभरणोरसा च।
स्रस्ताम्बरेण जघनेन सुशोच्यरूपः कं सो बभूव नरसिं हकराग्रसं स्थः । १३.१२९ ।
उत्कृष्य तं सुरपतिः परमोच्चमञ्चादन्यैरजेयमतिवीर्यबलोपपन्नम् ।
अब्जोद्भवेशवरगुप्तमनन्तशक्तिर्भूमौ निपात्य स ददौ पदयोः प्रहारम् । १३.१३० ।
देहे तु योऽभवदमुष्य रमेशबन्धुर्वायुः स कृष्णतनुमाण्स्रयदन्यपापम् ।
दैत्यं चकर्ष हरिरत्र शरीरसं स्थं पश्यत्सु कञ्जजमुखेषु सुरेष्वनन्तः । १३.१३१ ।
द्वेषात्स सर्वजगदेकगुरोः स्वकीयैः पूर्वप्रमापितजनैः सहितः समस्तैः ।
धात्र्यादिभिः प्रतिययौ कुमतिस्तमोऽन्धमन्येऽपि चैवमुपयान्ति हरावभक्ताः । १३.१३२ ।
नित्यातिदुःखमनिवृत्ति सुखव्यपेतमन्धं तमो नियतमेति हरावभक्तः ।
भक्तोऽपि कञ्जजगिरीशमुखेषु सर्वधर्मार्णवोऽपि निखिलागमनिर्णयेन । १३.१३३ ।
यो वेत्ति निश्चितमतिर्हरिमब्जजेशपूर्वाखिलस्य जगतः सकलेऽपि काले ।
सृष्टिस्थितिप्रल्. अयमोक्षदमात्मतन्त्रं लक्ष्म्या अपीशमतिभक्तियुतः स मुच्येत् । १३.१३४ ।
तस्मादनन्तगुणपूर्णममुं रमेशं निश्चित्य दोषरहितं परयैव भक्त्या ।
विज्ञाय दैवतगणां श्च यथाक्रमेण भक्ता हरेरिति सदैव भजेत धीरः । १३.१३५ ।
निहत्य कं समोजसा विधातृशम्भुपूर्वकैः ।
स्तुतः प्रसूनवर्षिभिर्मुमोद केशवोऽधिकम् । १३.१३६ ।
सदैव मोदरूपिणो मुदोक्तिरस्य लौकिकी ।
यथोदयो रवेर्भवेत्सदोदितस्य लोकतः । १३.१३७ ।
च्लिव्.अनन्तचित्सुखार्णवः सदोदितैकरूपकः ।
समस्तदोषवर्जितो हरिर्गुणात्मकः सदा । १३.१३८ ।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते
श्रीमहाभारततात्पर्यनिर्णये
कंसवधो नाम त्रयोदशोऽध्यायः।

*****************************************************************

 


च्ल्व्.(उद्धवप्रतियानम्)
अथ चतुर्दशोऽध्यायः


ओं । कृष्णो विमोच्य पितरावभिवन्द्य सर्ववन्द्योऽपि रामसहितः प्रतिपालनाय ।
धर्मस्य राज्यपदवीं प्रणिधाय चोग्रसेने द्विजत्वमुपगम्य मुमोच नन्दम् । १४.१ ।
नन्दोऽपि सान्त्ववचनैरनुनीय मुक्तः कृष्णेन तच्चरणपङ्कजमात्मसं स्थम् ।
कृत्वा जगाम सह गोपगणेन कृच्छ्राद्ध्यायन् जनार्दनमुवास वने सभार्यः । १४.२ ।
कृष्णोऽप्यवन्तिपुरवासिनमेत्य विप्रं सान्दीपनिं सह बलेन ततोऽध्यगीष्ट ।
वेदान् सकृन्निगदितान्निखिलाण्स्च विद्याः सम्पूर्णसं विदपि दैवतशिक्षणाय । १४.३ ।
धर्मो हि सर्वविदुषामपि दैवतानां प्राप्ते नरेषु जनने नरवत्प्रवृत्तिः ।
ज्ञानादिगूहनमुताध्ययनादिरत्र तज्ज्ञापनार्थमवसद्भगवान् गुरौ च । १४.४ ।
गुर्वर्थमेष मृतपुत्रमदात्पुनश्च रामेण सार्द्धमगमन्मधुरां रमेशः ।
पौरैः सजानपदबन्धुजनैरजस्रमभ्यर्चितो न्यवसदिष्टकृदात्मपित्रोः । १४.५ ।
सर्वेऽपि ते पतिमवाप्य हरिं पुराऽभितप्ता हि भोजपतिना मुमुर्दुनितान्तम् ।
किं वाच्यमत्र सुतमाप्य हरिं स्वपित्रोर्यत्राखिलस्य सुजनस्य बभूव मोदः । १४.६ ।
कृष्णाण्स्रयो वसति यत्र जनोऽपि तत्र वृद्धिर्भवेत्किमु रमाधिपतेर्निवासे ।
वृन्दावनं यदधिवासत आस सध्र्यङ्माहेन्द्रसद्मसदृशं किमु तत्र पुर्याः । १४.७ ।
येनाधिवासमृषभो जगतां विधत्ते विष्णुस्ततो हि वरता सदने विधातुः ।
तस्मात्प्रभोर्निवसनान्मधुरा पुरी सा ण्सश्वत्समृद्धजनसङ्कुलिता बभूव । १४.८ ।
रक्षत्यजे त्रिजगतां परिरक्षकेऽस्मिन् सर्वान् यदून्मगधराजसुते स्वभर्तुः ।
कृष्णान्मृतिं पितुरवाप्य समीपमस्तिप्रास्ती शशं सतुरतीव च दुःखितेऽस्मै । १४.९ ।
श्रुत्वैव तन्मगधराज उरुप्ररूढबाह्वोर्बलेन नजितो युधि सर्वलोकैः ।
ब्रह्मेशचण्डमुनिदत्तवरैरजेयो मृत्यूज्झितश्च विजयी जगतश्चुकोप । १४.१० ।
क्षुब्धोऽतिकोपवशतः स्वगदाममोघां दत्तां शिवेन जगृहे शिवभक्तवन्द्यः ।
शैवागमाखिलविदत्र च सुस्थिरोऽसौ चिक्षेप योजनशतं स तु तां परस्मै । १४.११ ।
च्ल्वि.अर्वाक्पपात च गदा मधुराप्रदेशात्सा योजनेन यदिमं प्रजगाद पृष्टः ।
एकोत्तरामपि शताच्छतयोजनेति देवर्षिरत्र मधुरां भगवत्प्रियार्थे । १४.१२ ।
शक्तस्य चापि हि गदाप्रविघातने तु शुश्रूषणं मदुचितं त्विति चिन्तयानः ।
विष्णोर्मुनिः स निजगाद ह योजनोनं मार्गं पुरो भगवतो मगधेशपृष्टः । १४.१३ ।
क्षिप्ता तु सा भगवतोऽथ गदा जराख्यां तत्सन्धिनीमसुभिराण्सु वियोज्य पापाम् ।
मर्त्याण्सिनीं भगवतः पुनराज्ञयैव याता गिरीशसदनं मगधं विसृज्य । १४.१४ ।
राजा स्वमातृत उतो गदया चहीनः क्रोधात्समस्तनृपतीनभिसन्निपात्य ।
अक्षोहिणीत्र्यधिकविं शयुतोऽतिवेलदर्पोद्धतः सपदि कृष्णपुरीं जगाम । १४.१५ ।
सर्वां पुरीं प्रतिनिरुद्ध्य दिदेश विन्दविन्दानुजौ भगवतः कुमतिः स दूतौ ।
तावूचतुर्भगवतेऽस्य वचोऽतिदर्पपूर्णं तथा भगवतोऽप्यपहासयुक्तम् । १४.१६ ।
लोकेऽप्रतीतबलपौरुषसाररूपस्त्वं ह्येक एष्यभवतो बलवीर्यसारम् ।
ज्ञात्वा सुते नतु मया प्रतिपादिते हि कं सस्य वीर्यरहितेन हतस्त्वया सः । १४.१७ ।
सोऽहं हि दुर्बलतमो बलिनां वरिष्ठं कृत्वैव दृष्टिविषयं विगतप्रतापः ।
यास्ये तपोवनमथो सहितः सुताभ्यां क्षिप्रं ममाद्य विषये भव चक्षुषोऽतः । १४.१८ ।
साक्षेपमीरितमिदं बलदर्पपूर्णमात्मापहाससहितं भगवान्निशम्य ।
सत्यं तदित्युरु वचोऽर्थवदभ्युदीर्य मन्दं प्रहस्य निरगात्सहितो बलेन । १४.१९ ।
द्वारेषु सात्यकिपुरस्सरमात्मसैन्यं त्रिष्वभ्युदीर्य भगवान् स्वयमुत्तरेण ।
रामद्वितीय उदगान्मगधाधिराजं योद्धुं नृपेन्द्रकटकेन युतं परेशः । १४.२० ।
तस्येच्छयैव पृथिवीमवतेरुराण्सु तस्याऽयुधानि सबलस्य सुभास्वराणि ।
शार्ङ्गासिचक्रदरतूणगदाः स्वकीया जग्राह दारुकगृहीतरथे स्थितः सः । १४.२१ ।
आरुह्य भूमयरथं प्रतियुक्तमश्वैर्वेदात्मकैर्धनुरधिज्यमथ प्रगृह्य ।
शार्ङ्गं शरां श्च निशितान्मगधाधिराजमुग्रं नृपेन्द्रसहितं प्रययौ जवेन । १४.२२ ।
रामः प्रगृह्य मुसलं स हलं च यानमास्थाय सायकशरासनतूणयुक्तः ।
च्ल्विइ.सैन्यं जरासुतसुरक्षितमभ्यधावद्धर्षान्नदन्नुरुबलोऽरिबलैरधृष्यः । १४.२३ ।
उद्वीक्ष्य कृष्णमभियान्तमनन्तशक्तिं राजेन्द्रवृन्दसहितो मगधाधिराजः ।
उद्वेलसागरवदाण्स्वभियाय कोपान्नानाविधायुधवरैरभिवर्षमाणः । १४.२४ ।
तं वै चुकोपयिषुरग्रत उग्रसेनं कृष्णो निधाय समगात्स्वयमस्य पश्चात् ।
दृष्ट्वाऽग्रतो मगधराट्स्थितमुग्रसेनं कोपाच्चलत्तनुरिदं वचनं बभाषे । १४.२५ ।
पापापयाहि पुरतो मम राज्यकाम निर्लज्ज पुत्रवधकारण ण्सत्रुपक्ष ।
त्वं जीर्णबस्तसदृशो न मयेह वध्यः सिं हो हि सिं हमभियाति न वै सृगालम् । १४.२६ ।
आक्षिप्त इत्थममुनाऽथ स भोजराजस्तूणात्प्रगृह्य निशितं शरमाण्सु तेन ।
छित्वा जरासुतधनुर्बलवन्ननाद विव्याध सायकगणैश्च पुनस्तमुग्रैः । १४.२७ ।
अन्यच्छरासनवरं प्रतिगृह्य कोपसं रक्तनेत्रमभियान्तमुदीक्ष्य कृष्णः ।
भोजाधिराजवधकाङ्क्षिणमुग्रवेगं बार्हद्रथं प्रतिययौ परमो रथेन । १४.२८ ।
आयान्तमीक्ष्य भगवन्तमनन्तवीर्यं चेदीशपौण्ड्रमुखराजगणैः समेतः ।
नानाविधास्त्रवरशस्त्रगणैर्ववर्ष मेरुं यथा घन उदीर्णरवो जलौघैः । १४.२९ ।
शस्त्रास्त्रवृष्टिमभितो भगवान् विवृश्च्य शार्ङ्गोत्थसायकगणैर्विरथाण्स्वसूतम् ।
चक्रे निरायुधमसौ मगधेन्द्रमाण्सु च्छिन्नातपत्रवरकेतुमचिन्त्यशक्तिः । १४.३० ।
नैनं जघान भगवान् सुशकं च भीमे भक्तिं निजां प्रथयितुं यश उच्चधर्मम् ।
चेदीशपौण्ड्रकसकीचकमद्रराजसाल्वैकलव्यकमुखान् विरथां श्चकार । १४.३१ ।
ये चापि हं सडिभकद्रुमरुग्मिमुख्या बाह्लीकभौमसुतमैन्दपुरस्सराण्स्च ।
सर्वे प्रदुद्रुवुरजस्य शरैर्विभिन्ना अन्ये च भूमिपतयो य इहाऽसुरुर्व्याम् । १४.३२ ।
छिन्नायुधध्वजपताकरथाण्स्वसूतवर्माण उग्रशरताडितभिन्नगात्राः ।
स्रस्ताम्बराभरणमूर्धजमाल्यदीना रक्तं वमन्त उरु दुद्रुवुराण्सु भीताः । १४.३३ ।
शोच्यां दशामुपगतेषु नृपेषु सर्वेष्वस्तायुधेषु हरिणा युधि विद्रवत्सु ।
नानायुधाढ्यमपरं रथमुग्रवीर्य आस्थाय मागधपतिः प्रससार रामम् । १४.३४ ।
च्ल्विइइ.आधावतोऽस्य मुसलेन रथं बभञ्ज रामो गदामुरुतरोरसि सोऽपि तस्य ।
चिक्षेप तं च मुसलेन तताड रामस्तावुत्तमौ बलवतां युयुधात उग्रम् । १४.३५ ।
तौ चक्रतुः पुरु नियुद्धमपि स्म तत्र सञ्चूर्ण्य सर्वगिरिवृक्षण्सिलासमूहान् ।
दीर्घं नियुद्धमभवत्सममेतयोस्तद्वज्राद्दृढाङ्गतमयोर्बलिनोर्नितान्तम् । १४.३६ ।
श्रुत्वाऽथ शङ्खरवमम्बुजलोचनस्य विद्रावितानपि नृपानभिवीक्ष्य रामः ।
युद्ध्यन्तमीक्ष्य च रिपुं ववृधे बलेन त्यक्त्वा रिपुं मुसलमादद आण्स्वमोघम् । १४.३७ ।
तेनाऽहतः शिरसि सम्मुमुहेऽतिवेलं बार्हद्रथो जगृह एनमथो हली सः ।
तत्रैकलव्य उत कृष्णण्सरैः पलायन्नस्त्राणि रामशिरसि प्रमुमोच शीघ्रम् । १४.३८ ।
भीतेन तेन समरं भगवाननिच्छन् प्रद्युम्नमाण्स्वसृजदात्मसुतं मनोजम् ।
प्रद्युम्न एनमभियाय महास्त्रजालै रामस्तु मागधमथाऽत्मरथं निनाय । १४.३९ ।
युद्ध्वा चिरं रणमुखे भगवत्सुतोऽसौ चक्रे निरायुधममुं स्थिरमेकलव्यम् ।
अं शेन यो भुवमगान्मणिमानिति स्म स क्रोधतन्त्रकगणेष्वधिपो निषादः । १४.४० ।
प्रद्युम्नमात्मनि निधाय पुनः स कृष्णः सं हृत्य मागधबलं निखिलं शरौघैः ।
भूयश्चमूमभिविनेतुमुदारकर्मा बार्हद्रथं त्वमुचदक्षयपौरुषोऽजः । १४.४१ ।
व्रील्. आनताच्छविमुखः सहितो नृपैस्तैर्बार्हद्रथः प्रतिययौ स्वपुरीं स पापः ।
आत्माभिषिक्तमपि भोजवराधिपत्ये दौहित्रमग्रत उत प्रणिधाय मन्दः । १४.४२ ।
जित्वा तमूर्जितबलं भगवानजेशशक्रादिभिः कुसुमवर्षिभिरीड्यमानः ।
रामादिभिः सहित आण्सु पुरीं प्रविश्य रेमेऽभिवन्दितपदो महतां समूहैः । १४.४३ ।
वर्द्धत्सु पाण्डुतनयेषु चतुर्दशं तु जन्मर्क्षमास तनयस्य सहस्रदृष्टेः ।
प्रत्याब्दिकं मुनिगणान् परिवेषयन्ती कुन्ती तदाऽस बहुकार्यपरा नयज्ञा । १४.४४ ।
तत्काल एव नृपतिः सह माद्रवत्या पुं स्कोकिलाकुलितफुल्लवनं ददर्श ।
तस्मिन् वसन्तपवनस्पर्शेधितः स कन्दर्पमार्गणवशं सहसा जगाम । १४.४५ ।
जग्राह तामथ तया रममाण एव यातो यमस्य सदनं हरिपादसङ्गी ।
पूर्वं शचीरमणमिच्छत एव विघ्नं शक्रस्य तद्दर्शनोपगतो हि चक्रे । १४.४६ ।
च्लिx.तेनैव मानुषमवाप्य रतिस्थ एव पञ्चत्वमाप रतिविघ्नमपुत्रतां च ।
स्वात्मोत्तमेष्वथ सुरेषु विशेषतश्च स्वल्पोऽपि दोष उरुतामभियाति यस्मात् । १४.४७ ।
माद्री पतिं मृतमवेक्ष्य रुराव दूरात्तच्छुश्रुवुश्च पृथया सह पाण्डुपुत्राः ।
तेष्वागतेषु वचनादपि माद्रवत्याः पुत्रान्निवार्य तु पृथा स्वयमत्र चाऽगात् । १४.४८ ।
पत्युः कल्. एवरमवेक्ष्य निशम्य माद्र्याः कुन्ती भृशं व्यथितहृत्कमल्. ऐव माद्रीम् ।
धिक्कृत्य चानुमरणाय मतिं चकार तस्याः स्वनो रुदितजः श्रुत आण्सु पार्थैः । १४.४९ ।
तेष्वागतेष्वधिक आस विराव एतं सर्वेऽपि शुश्रुवुरृषिप्रवरा अथात्र ।
आजग्मुरुत्तमकृपा ऋषिलोकमध्ये पत्नी नृपानुगमनाय च पस्पृधाते । १४.५० ।
ते सन्निवार्य तु पृथामथ माद्रवत्या भर्तुः सहानुगमनं बहु चार्थयन्त्याः ।
सं वादमेव निजदोषमवेक्ष्य तस्याण्स्चक्रुः सदाऽवगतभागवतोच्चधर्माः । १४.५१ ।
भर्तुर्गुणैरनधिकौ तनयार्थमेव माद्र्या कृतौ सुरवरावधिकौ स्वतोऽपि ।
तेनैव भर्तृमृतिहेतुरभूत्समस्तलोकैश्च नातिमहिता सुगुणाऽपि माद्री । १४.५२ ।
पाण्डोः सुता मुनिगणैः पितृमेधमत्र चक्रुर्यथावदथ तेन सहैव माद्री ।
हुत्वाऽत्मदेहमुरु पापमदः कृतं च सम्मार्ज्य लोकमगमन्निजभर्तुरेव । १४.५३ ।
पाण्डुण्स्च पुत्रकगुणैः स्वगुणैश्च साक्षात्कृष्णात्मजः सततमस्य पदैकभक्तः ।
लोकानवाप विमलान्महितान्महद्भिः किं चित्रमत्र हरिपादविनम्रचित्ते । १४.५४ ।
पाण्डोः सुताण्स्च पृथया सहिता मुनीन्द्रैर्नारायणाण्स्रमत आण्सु पुरं स्वकीयम् ।
जग्मुस्तथैव धृतराष्ट्रपुरो मुनीन्द्राः वृत्तं समस्तमवदन्ननुजं मृतं च । १४.५५ ।
तूष्णीं स्थिते तु नृपतौ तनुजे च नद्याः क्षत्तर्युताऽप्त उरुमोदमतीव पापाः ।
ऊचुः सुयोधनमुखाः सह सौबलेन पाण्डोर्मृतिः किल पुरा तनयाः क्व तस्य । १४.५६ ।
न क्षेत्रजा अपि मृते पितरि स्वकीयैः सम्यङ्नियोगमनवाप्य भवाय योग्याः ।
तेषामितीरितवचोऽनु जगाद वायुराभाष्य कौरवगणान् गगनस्थ एव । १४.५७ ।
एते हि धर्ममरुदिन्द्रभिषग्वरेभ्यो जाताः प्रजीवति पितर्युरुधामसाराः ।
च्ल्x.शक्याण्स्च नैव भवतां क्वचिदग्रहाय नारायणेन सततं परिरक्षिता यत् । १४.५८ ।
वायोरदृश्यवचनं परिशङ्कमानेष्वाविर्बभूव भगवान् स्वयमब्जनाभः ।
व्यासस्वरूप उरुसर्वगुणैकदेह आदाय तानगमदाण्सु च पाण्डुगेहम् । १४.५९ ।
तत्स्वीकृतेषु सकला अपि भीष्ममुख्या वैचित्रवीर्यसहिताः परिपूज्य सर्वान् ।
कुन्त्या सहैव जगृहुः सुभृशं तदाऽर्ता वैचित्रवीर्यतनयाः सह सौबलेन । १४.६० ।
वैचित्रवीर्यतनयाः कृपतो महास्त्राण्यापुश्च पाण्डुतनयैः सह सर्वराज्ञाम् ।
पुत्राण्स्च तत्र विविधा अपि बालचेष्टाः कुर्वत्सु वायुतनयेन जिताः समस्ताः । १४.६१ ।
पक्वोरुभोज्यफलसन्नयनाय वृक्षेष्वारूढराजतनयानभिवीक्ष्य भीमः ।
पादप्रहारमुरुवृक्षतल्. ए प्रदाय साकं फलैर्विनिपतत्सु फलान्यभुङ्क्त । १४.६२ ।
युद्धे नियुद्ध उत धावन उत्प्लवे च वारिप्लवे च सहितान्निखिलान् कुमारान् ।
एको जिगाय तरसा परमार्यकर्मा विष्णोः सुपूर्णसदनुग्रहतः सुनित्यात् । १४.६३ ।
सर्वान् प्रगृह्य विनिमज्जति वारिमध्ये श्रान्तान् विसृज्य हसति स्म स विष्णुपद्याम् ।
सर्वानुदूह्य च कदाचिदुरुप्रवाहां गङ्गां सुतारयति सारसुपूर्णपौं स्यः । १४.६४ ।
द्वेषं ह्यृते नहि हरौ तमसि प्रवेशः प्राणे च तेन जगतीमनु तौ प्रपन्नौ ।
तत्कारणान्यकुरुतां परमौ करां सि देवद्विषां सततविस्तृतसाधुपौं स्यौ । १४.६५ ।
दृष्ट्वाऽमितान्यथ करां सि मरुत्सुतेन नित्यं कृतानि तनया निखिलाण्स्च राज्ञाम् ।
तस्यामितं बलमुदीक्ष्य सदोरुवृद्धद्वेषा बभूवुरथ मन्त्रममन्त्रयं श्च । १४.६६ ।
येये हि तत्र नरदेवसुताः सुरां शाः प्रीतिं परां पवनजे निखिला अकुर्वन् ।
तां स्तान् विहाय दितिजा नरदेववं शजाता विचार्य वधनिश्चयमस्य चक्रुः । १४.६७ ।
अस्मिन् हते विनिहता अखिलाण्स्च पार्थाः शक्यो बलाच्च न निहन्तुमयं बलाढ्यः ।
छद्मप्रयोगत इमं विनिहत्य वीर्यात्पार्थं निहत्य निगल्. ए च विदध्महेऽन्यान् । १४.६८ ।
एवं कृते निहतकण्टकमस्य राज्यं दुर्योधनस्य हि भवेन्न ततोऽन्यथा स्यात् ।
अस्मिन् हते निपतिते च सुरेन्द्रसूनौ शेषा भवेयुरपि सौबलिपुत्रदासाः । १४.६९ ।
च्ल्xइ.एवं विचार्य विषमुल्बणमन्तकाभं क्षीरोदधेर्मथनजं तपसा गिरीशात् ।
शुक्रेण लब्धममुतः सुबलात्मजेन प्राप्तं प्रतोष्य मरुतस्तनयाय चादुः । १४.७० ।
सम्मन्त्र्य राजतनयैर्धृतराष्ट्रजैस्तद्दत्तं स्वसूदमुखतोऽखिलभक्ष्यभोज्ये ।
ज्ञात्वा युयुत्सुगदितं बलवान् स भीमो विष्णोरनुग्रहबलाज्जरयाञ्चकार । १४.७१ ।
जीर्णे विषे कुमतयः परमाभितप्ताः प्रासादमाण्सु विदधुर्हरिपादतोये ।
ज्ञात्वा युयुत्सुमुखतः स्वयमत्र चान्ते सुष्वाप मारुतिरमा धृतराष्ट्रपुत्रैः । १४.७२ ।
दोषान् प्रकाण्सयितुमेव विचित्रवीर्यपुत्रात्मजेषु नृवरं प्रतिसुप्तमीक्ष्य ।
बद्ध्वाऽभिमन्त्रणदृढैरयसा कृतैस्तं पाण्सैर्विचिक्षिपुरुदे हरिपादजायाः । १४.७३ ।
तत्कोटियोजनगभीरमुदं विगाह्य भीमो विजृम्भणत एव विवृश्च्य पाण्सान् ।
उत्तीर्य सज्जनगणस्य विधाय हर्षं तस्थावनन्तगुणविष्णुसदातिहार्दः । १४.७४ ।
तं वीक्ष्य दुष्टमनसोऽतिविपन्नचित्ताः सम्मन्त्र्य भूय उरुनागगणानथाष्टौ ।
शुक्रोक्तमन्त्रबलतः पुर आह्वयित्वा पश्चात्सुपञ्जरगतान् प्रददुः स्वसूते । १४.७५ ।
दुर्योधनेन पृथुमन्त्रबलोपहूतां स्तत्सारथिः फणिगणान् पवनात्मजस्य ।
सुप्तस्य विस्तृत उरस्यमुचद्विशीर्णदन्ता बभूवुरमुमाण्सु विदश्य नागाः । १४.७६ ।
क्षिप्त्वा सुदूरमुरुनागवरानथाष्टौ तद्वं शजान् स विनिहत्य पिपीलिकावत् ।
जघ्ने च सूतमपहस्तत एव भीमः सुष्वाप पूर्ववदनुत्थित एव तल्पात् । १४.७७ ।
तत्तस्य नैजबलमप्रमयं निरीक्ष्य सर्वे क्षितीशतनया अधिकं विषेदुः ।
निश्वासतो दर्शनादपि भस्म येषां भूयासुरेव भुवनानि च ते मृषाऽसन् । १४.७८ ।
दद्भिर्विदश्य न विकारममुष्य कर्तुं शेकुर्भुजङ्गमवरा अपि सुप्रयत्नाः ।
कस्यापि नेदृशबलं श्रुतपूर्वमासीद्दृष्टं किमु स्म तनयेऽपि हिरण्यकस्य । १४.७९ ।
स्वात्मावनार्थमधिकां स्तुतिमेव कृत्वा विष्णोः स दैत्यतनयो हरिणाऽवितोऽभूत् ।
नत्वौरसं बलममुष्य स कृष्यते हि भृत्यैर्बलात्स पितुरौरसमस्य वीर्यम् । १४.८० ।
नैसर्गिकप्रियमिमं प्रवदन्ति विप्रा विष्णोर्नितान्तमपि सत्यमिदं ध्रुवं हि ।
नैवान्यथौरसबलं भवतीदृशं तदुत्साद्य एष हरिणैव सहैष नोऽर्थः । १४.८१ ।
च्ल्xइइ.कृष्णः किलैष च हरिर्यदुषु प्रजातः सोऽस्याऽश्रयः कुरुत तस्य बहु प्रतीपम् ।
सम्मन्त्र्य चैवमतिपापतमा नरेन्द्रपुत्रा हरेश्च बहु चक्रुरथ प्रतीपम् । १४.८२ ।
तैः प्रेरिता नृपतयः पितरश्च तेषां साकं बृहद्रथसुतेन हरेः सकाण्सम् ।
युद्धाय जग्मुरमुनाऽष्टदशेषु युद्धेष्वत्यन्तभग्नबलदर्पमदा निवृत्ताः । १४.८३ ।
तेनाऽगृहीतगजवाजिरथा नितान्तं शस्त्रैः परिक्षततनूभिरलं वमन्तः ।
रक्तं विशस्त्रकवचध्वजवाजिसूताः स्रस्ताम्बराः श्लथितमूर्द्धजिनो निवृत्ताः । १४.८४ ।
एवं बृहद्रथसुतोऽपि सुशोच्यरूप आर्तो ययौ बहुश एव पुरं स्वकीयम् ।
कृष्णेन पूर्णबलवीर्यगुणेन मुक्तो जीवेत्यतीव विजितः श्वसितावशेषः । १४.८५ ।
एवं गतेषु बहुशो नतकन्धरेषु राजस्वजोऽपि मधुरां स्वपुरीं प्रविश्य ।
रामेण सार्धमखिलैर्यदुभिः समेतो रेमे रमापतिरचिन्त्यबलो जयश्रीः । १४.८६ ।
व्यर्थोद्यमाः पुनरपि स्म सधार्तराष्ट्रा भीमं निहन्तुमुरुयत्नमकुर्वताज्ञाः ।
राज्ञां सुतास्तमखिलं स मृषैव कृत्वा चक्रे जयाय च दिशां बलवान् प्रयत्नम् । १४.८७ ।
प्राचीं दिशं प्रथममेव जिगाय पश्चाद्याम्यां जलेशपरिपालितया सहान्याम् ।
यौ तौ पुरातनदशाननकुम्भकर्णौ मातृष्वसातनयतां च गतौ जिगाय । १४.८८ ।
पूर्वस्तयोर्हि दमघोषसुतः प्रजातः प्राहुश्च यं नृपतयः शिशुपालनाम्ना ।
अन्यं वदन्ति च करूण्सनृपं तथाऽन्यमातृष्वसातनयमेव च दन्तवक्रम् । १४.८९ ।
जित्वैव तावपि जिगाय च पौण्ड्रकाख्यं शौरैः सुतं सुतमजैदथ भीष्मकस्य ।
यः पूर्वमास दितिजो नरहेल्वलाख्यो रुग्मीति नाम च बभूव स कुण्डिनेशः । १४.९० ।
भागेत एव तनयस्य स एव वह्नेर्नाम्ना ण्सुचेः स तु पिताऽस्य हि मित्रभागः ।
राह्वं शयुक्तदनुजौ क्रथकैशिकाख्यौ भागौ तथाऽग्निसुतयोः पवमानशुन्ध्योः । १४.९१ ।
बन्धोर्निजस्य तु बलं सुपरीक्षमाणः शल्योऽपि तेन युयुधे विजितस्तथैव ।
भीमो जिगाय युधि वीरमथैकलव्यं सर्वे नृपाण्स्च विजिता अमुनैवमेव । १४.९२ ।
तद्बाहुवीर्यपरिपालित इन्द्रसूनुः शेषान्नृपां श्च समजैद्बलवानयत्नात् ।
च्ल्xइइइ.साल्वं च हं सडिभकौ च विजित्य भीमो नागाह्वयं पुरमगात्सहितोऽर्जुनेन । १४.९३ ।
तद्बाहुवीर्यमथ वीक्ष्य मुमोद धर्मसूनुः समातृयमजो विदुरः सभीष्मः ।
अन्ये च सज्जनगणाः सहपौरराष्ट्राः श्रुत्वैव सर्वयदवो जहृषुर्नितान्तम् । १४.९४ ।
कृष्णः सुयोधनमुखाक्रममाम्बिकेयं जानन् स्वपुत्रवशवर्तिनमेव गत्वा ।
श्वाफल्किनो गृहममुं धृतराष्ट्रशान्त्यै गन्तुं दिदेश गजनाम पुरं परेशः । १४.९५ ।
सोऽयाद्गजाह्वयममुत्र विचित्रवीर्यपुत्रेण भीष्मसहितैः कुरुभिः समस्तैः ।
सम्पूजितः कतिपयानवसच्च मासान् ज्ञातुं हि पाण्डुषु मनः प्रसृतिं कुरूणाम् । १४.९६ ।
ज्ञात्वा स कुन्तिविदुरोक्तित आत्मना च मित्रारिमध्यमजनां स्तनयेषु पाण्डोः ।
विज्ञाय पुत्रवशगं धृतराष्ट्रमञ्जः साम्नैव भेदसहितेन जगाद विद्वान् । १४.९७ ।
पुत्रेषु पाण्डुतनयेषु चसाम्यवृत्तिः कीर्तिं च धर्ममुरुमेषि तथाऽर्थकामौ ।
प्रीतिं परां त्वयि करिष्यति वासुदेवः साकं समस्तयदुभिः सहितः सुराद्यैः । १४.९८ ।
धर्मार्थकामसहितां च विमुक्तिमेषि तत्प्रीतितः सुनियतं विपरीतवृत्तिः ।
यास्येव राजवर तत्फलवैपरीत्यमित्थं वचो निगदितं तव कार्ष्णमद्य । १४.९९ ।
इत्थं समस्तकुरुमध्य उपात्तवाक्यो राजाऽपि पुत्रवशगो वचनं जगाद ।
सर्वं वशे भगवतो न वयं स्वतन्त्रा भूभारसं हृतिकृते स इहावतीर्णः । १४.१०० ।
एतन्निशम्य वचनं स तु यादवोऽस्य ज्ञात्वा मनोऽस्य कलुषं तव नैव पुत्राः ।
इत्यूचिवान् सह मरुत्तनयार्जुनाभ्यां प्रायात्पुरीं च सहदेवयुतः स्वकीयाम् । १४.१०१ ।
ज्ञानं तु भागवतमुत्तममात्मयोग्यं भीमार्जुनौ भगवतः समवाप्य कृष्णात् ।
तत्रोषतुर्भगवता सह युक्तचेष्टौ सम्पूजितौ यदुभिरुत्तमकर्मसारौ । १४.१०२ ।
प्रत्युद्यमो भगवताऽपि भवेद्गदायाः शिक्षा यदा भगवता क्रियते नचेमम् ।
कुर्यादिति स्म भगवत्समनुज्ञयैव रामादशिक्षदुरुगायपुरः स भीमः । १४.१०३ ।
रामोऽपि शिक्षितमरीन्द्रधरात्पुरोऽस्य भीमे ददावथ वराणि हरेरवाप ।
अस्त्राणि शक्रतनयः सहदेव आर नीतिं तथोद्धवमुखात्सकलामुदाराम् । १४.१०४ ।
च्ल्xइव्.कृष्णोऽथ चौपगविमुत्तमनीतियुक्तं सम्प्रेषयन्निदमुवाच ह गोकुलाय ।
दुःखं विनाण्सय वचोभिररे मदीयैर्नन्दादिनां विरहजं मम चाऽशु याहि । १४.१०५ ।
मत्तो वियोग इह कस्यचिदस्ति नैव यस्मादहं तनुभृतां निहतोऽन्तरेव ।
नाहं मनुष्य इति कुत्रच वोऽस्तु बुद्धिर्ब्रह्मैव निर्मलतमं प्रवदन्ति मां हि । १४.१०६ ।
पूर्वं यदा ह्यजगरो निजगार नन्दं सर्वे न शेकुरथ तत्प्रविमोक्षणाय ।
मत्पादसं स्पर्शतः स तदाऽतिदिव्यो विद्याधरस्तदुदितं निखिलं स्मरन्तु । १४.१०७ ।
पूर्वं स रूपमदतः प्रजहास विप्रान्नित्यं तपः कृशतराङ्गिरसो विरूपान् ।
तैः प्रापितः सपदि सोऽजगरत्वमेव मत्तो निजां तनुमवाप्य जगाद नन्दम् । १४.१०८ ।
नायं नरो हरिरयं परमः परेभ्यो विश्वेश्वरः सकलकारण आत्मतन्त्रः ।
विज्ञाय चैनमुरुसं सृतितो विमुक्ता यान्त्यस्य पादयुगल्. अं मुनयो विरागाः । १४.१०९ ।
नन्दं यदा च जगृहे वरुणस्य दूतस्तत्रापि मां जलपतेर्गृहमाण्सु यातम् ।
सम्पूज्य वारिपतिराह विमुच्य नन्दं नायं सुतस्तव पुमान् परमः स एषः । १४.११० ।
सन्दर्शितो ननु मयैव विकुण्ठलोको गोजीविनां स्थितिरपि प्रवरा मदीया ।
मानुष्यबुद्धिमपनेतुमजे मयि स्म तस्मान्मयि स्थितिमवाप्य शमं प्रयान्तु । १४.१११ ।
श्रुत्वोद्धवो निगदितं परमस्य पुं सो वृन्दावनं प्रति ययौ वचनैश्च तस्य ।
दुःखं व्यपोह्य निखिलं पशुजीवनानामायात्पुनश्चरणसन्निधिमेव विष्णोः । १४.११२ ।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते
श्रीमहाभारततात्पर्यनिर्णये
उद्धवप्रतियानं नाम चतुर्दशोऽध्यायः।

************************************************************************


च्ल्xव्.(पाण्डवशास्त्राभ्यासः )
अथ पञ्चदशोऽध्यायः।


ओं । एवं प्रशासति जगत्पुरुषोत्तमेऽस्मिन् भीमार्जुनौ तु सहदेवयुतावनुज्ञाम् ।
कृष्णादवाप्य वर्षत्रितयात्पुरं स्वमाजग्मतुर्हरिसुतेन विशोकनाम्ना । १५.१ ।
सैरन्ध्रिकोदरभवः स तु नारदस्य शिष्यो वृकोदररथस्य बभूव यन्ता ।
या पिङ्गलाऽन्यभव आत्मनि सं स्थितं तं सं स्मृत्य कान्तमुरुगायमभूत्त्रिवक्रा । १५.२ ।
तं पञ्चरात्रविदमाप्य सुषारथिं स भीमो मुमोद पुनराप परात्मविद्याम् ।
व्यासात्परात्मत उवाच च फल्गुनादिदैवेषु सर्वविजयी परविद्ययैषः । १५.३ ।
सर्वानभागवतशास्त्रपथान् विधूय मार्गं चकार स तु वैष्णवमेव शुभ्रम् ।
क्रीडार्थमेव विजिगाय तथोभयात्मयुद्धे बलं च करवाक्प्रभवेऽमितात्मा । १५.४ ।
नित्यप्रभूतसुशुभप्रतिभोऽपि विष्णोः श्रुत्वा परां पुनरपि प्रतिभामवाप ।
को नाम विष्ण्वनुपजीवक आस यस्य नित्याण्स्रयादभिहिताऽपि रमा सदा ण्स्रीः । १५.५ ।
व्यासादवाप परमात्मसतत्त्वविद्यां धर्मात्मजोऽपि सततं भगवत्प्रपन्नाः ।
ते पञ्च पाण्डुतनया मुमुदुर्नितान्तं सद्धर्मचारिण उरुक्रमशिक्षितार्थाः । १५.६ ।
यदा भरद्वाजसुतस्त्वसञ्चयी प्रतिग्रहोज्झो निजधर्मवर्ती ।
द्रौणिस्तदा धार्तराष्ट्रैः समेत्य क्रीडन् पयः पातुमुपैति सद्म । १५.७ ।
तस्मै माता पिष्टमालोड्य पातुं ददाति पीत्वैति तदेष नित्यम् ।
पीतक्षीरान् धार्तराष्ट्रान् स चैत्य मया पीतं क्षीरमित्याह नित्यम् । १५.८ ।
नृत्यन्तमेनं पाययामासुरेते पयः कदाचिद्रसमस्य सोऽवेत् ।
पुनः कदाचित्स तु मातृदत्ते पिष्टे नेदं क्षीरमित्यारुराव । १५.९ ।
दृष्ट्वा रुवन्तं सुतमात्मजस्य स्नेहान्नियत्यैव जनार्दनस्य ।
सम्प्रेरितः कृपया चाऽर्तरूपो द्रोणो ययावार्जयितुं तदा गाम् । १५.१० ।
प्रतिग्रहात्सन्निवृत्तः स रामं ययौ न विष्णोर्हि भवेत्प्रतिग्रहः ।
दोषाय यस्मात्स पिताऽखिलस्य स्वामी गुरुः परमं दैवतं च । १५.११ ।
च्ल्xवि.दृष्ट्वैवैनं जामदग्न्योऽप्यचिन्तयद्द्रोणं कर्तुं क्षितिभारापनोदे ।
हेतुं सुराणां नरयोनिजानां हन्ता चायं स्यात्सह पुत्रेण चेति । १५.१२ ।
तेषां वृद्धिः स्यात्पाण्डवार्थे हतानां मोक्षेऽपि सौख्यस्य न सन्ततिश्च ।
योग्या सुराणां कलिजा सुपापाः प्रायो यस्मात्कलिजाः सम्भवन्ति । १५.१३ ।
न देवानामाण्सतं पूरुषा हि सन्तानजाः प्रायशः पापयोग्याः ।
नाकारणात्सन्ततेरप्यभावो योग्यः सुराणां सदमोघरेतसाम् । १५.१४ ।
अव्युच्छिन्ने सकलानां सुराणां तन्तौ कलिर्नो भविता कथञ्चित् ।
तस्मादुत्साद्याः सर्व एते सुरां शा एतेन साकं तनयेन वीराः । १५.१५ ।
एवं विचिन्त्याप्रतिमः स भार्गवो बभाष ईषत्स्मितशोचिषा गिरा ।
अनन्तशक्तिः सकलेश्वरोऽपि त्यक्तं सर्वं नाद्य वित्तं ममास्ति । १५.१६ ।
आत्मा विद्या ण्सस्त्रमेतावदस्ति तेषां मध्ये रुचितं त्वं गृहाण ।
उक्तः स इत्थं प्रविचिन्त्य विप्रो जगाद कस्त्वद्ग्रहणे समर्थः । १५.१७ ।
सर्वेशिता सर्वपरः स्वतन्त्रस्त्वमेव कोऽन्यः सदृशस्तवेश ।
स्वाम्यं तवेच्छन् प्रतियात्यधो हि यस्मान्नचोत्थातुमलं कदाचित् । १५.१८ ।
सर्वोत्तमस्येश तवोच्चशस्त्रैः कार्यं किमस्माकमनुद्बलानाम् ।
विद्यैव देया भवता ततोऽज सर्वप्रकाण्सिन्यचला सुसूक्ष्मा । १५.१९ ।
इतीरितस्तत्त्वविद्यादिकाः स विद्याः सर्वाः प्रददौ सास्त्रशस्त्राः ।
अब्दद्विषट्केन समाप्य ताः स ययौ सखायं द्रुपदं महात्मा । १५.२० ।
दानेऽर्द्धराज्यस्य हि तत्प्रतिज्ञां सं स्मृत्य पूर्वामुपयातं सखायम् ।
सखा तवास्मीति तदोदितोऽपि जगाद वाक्यं द्रुपदोऽतिदर्पात् । १५.२१ ।
न निर्धनो राजसखो भवेत यथेष्टतो गच्छ विप्रेति दैवात् ।
इतीरितस्याऽशु बभूव कोपो जितेन्द्रियस्यापि मुनेर्हरीच्छया । १५.२२ ।
प्रतिग्रहात्सन्निवृत्तेन सोऽयं मया प्राप्तो मत्पितुः शिष्यकत्वात् ।
च्ल्xविइ.पितुः शिष्यो ह्यात्मशिष्यो भवेत शिष्यस्यार्थः स्वीय एवेति मत्वा । १५.२३ ।
सोऽयं पापो मामवज्ञाय मूढो दुष्टं वचोऽश्रावयदस्य दर्पम् ।
हनिष्य इत्येव मतिं निधाय ययौ कुरूञ्छिष्यतां नेतुमेतान् । १५.२४ ।
प्रतिग्रहाद्विनिवृत्तस्य चार्थः स्याच्छिष्येभ्यः कौरवेभ्यो ममात्र ।
एवं मन्वानः क्रीडतः पाण्डवेयान् सधार्तराष्ट्रान् पुरबाह्यतोऽख्यत् । १५.२५ ।
विक्रीडतो धर्मसूनोस्तदैव सहाङ्गुलीयेन च कन्दुकोऽपतत् ।
कूपे न शेकुः सहिताः कुमारा उद्धर्तुमेतं पवनात्मजोऽवदत् । १५.२६ ।
निष्पत्य चोद्धृत्य समुत्पतिष्ये कूपादमुष्माद्भृशनीचादपि स्म ।
सकन्दुकां मुद्रिकां पश्यताद्य सर्वे कुमारा इति वीर्यसं श्रयात् । १५.२७ ।
तदा कुमारानवदत्स विप्रो धिगस्त्रबाह्यां भवतां प्रवृत्तिम् ।
जाताः कुले भरतानां न वित्थ दिव्यानि चास्त्राणि सुरार्चितानि । १५.२८ ।
इतीरिता अस्त्रविदं कुमारा विज्ञाय विप्रं सुरपूज्यपौत्रम् ।
सम्प्रार्थयामासुरथोद्धृतिं प्रति प्रधानमुद्रायुतकन्दुकस्य । १५.२९ ।
स चाऽश्विषीकाभिरथोत्तरोत्तरं सम्प्रास्य दिव्यास्त्रबलेन कन्दुकम् ।
उद्धृत्य मुद्रोद्धरणार्थिनः पुनर्जगाद भुक्तिर्मम कल्प्यतामिति । १५.३० ।
यथेष्टवित्ताण्सनपानमस्य धर्मात्मजः प्रतिजज्ञे सुशीघ्रम् ।
तथैव तेनोद्धृतमङ्गुलीयं त्रिवर्गमुख्यात्मजवाक्यतोऽनु । १५.३१ ।
पप्रच्छुरेनं सहिताः कुमाराः कोऽसीति सोऽप्याह पितामहो वः ।
वक्तेति ते दुद्रुवुराण्सु भीष्मं द्रोणोऽयमित्येव स तां स्तदोचे । १५.३२ ।
न राजगेहं स कदाचिदेति तेनादृष्टः स कुमारैः पुराऽतः ।
भीष्मो विद्यास्तेन सहैव चिन्तयन्नस्त्रप्राप्तिं तस्य शुश्राव रामात् । १५.३३ ।
श्रुत्वा वृद्धं कृष्णवर्णं द्विजं तं महास्त्रविद्यामपि तां महामतिः ।
द्रोणं ज्ञात्वा तस्य शिष्यत्व एतान् ददौ कुमारां स्तत्र गत्वा स्वयं च । १५.३४ ।
च्ल्xविइइ.द्रोणोऽथ तानवदद्यो मदिष्टं कर्तुं प्रतिज्ञां प्रथमं करोति ।
तं धन्विनां प्रवरं साधयिष्य इत्यर्जुनस्तामकरोत्प्रतिज्ञाम् । १५.३५ ।
उन्मादनादीनि स वेद कृष्णादस्त्राण्यनापत्सु न तानि मुञ्चेत् ।
इत्याज्ञया केशवस्यापराणि प्रयोगयोग्यानि सदेच्छति स्म । १५.३६ ।
भीष्मादिभिर्भविता सङ्गरो नस्तदा नाहं गुरुभिर्नित्ययोद्धा ।
भवेयमेकः फल्गुनोऽस्त्रज्ञ एषां निवारकश्चेन्मम धर्मलाभः । १५.३७ ।
न बुद्धिपूर्वं वर इन्दिरापतेरन्यत्र मे ग्राह्य इतश्च जिष्णुः ।
करोतु गुर्वर्थमिति स्म चिन्तयन् भीमः प्रतिज्ञां न चकार तत्र । १५.३८ ।
तत्प्रेरितेनार्जुनेन प्रतिज्ञा कृता यदा विप्रवरस्ततः परम् ।
स्नेहं नितान्तं सुरराजसूनौ कृत्वा महास्त्राणि ददौ स तस्य । १५.३९ ।
स पक्षपातं च चकार तस्मिन् करोति चास्योरुतरां प्रशं साम् ।
रहस्यविद्याण्स्च ददाति तस्य नान्यस्य कस्यापि तथा कथञ्चित् । १५.४० ।
भीमः समस्तं प्रतिभाबलेन जानन् स्नेहं त्वद्वितीयं कनिष्ठे ।
द्रोणस्य कृत्वा सकलास्त्रवेदिनं कर्तुं पार्थं नार्जुनवच्चकार । १५.४१ ।
नैवातियत्नेन ददर्श लक्षं शुश्रूषायां पार्थमग्रे करोति ।
स्वबाहुवीर्याद्भगवत्प्रसादान्निहन्मि शत्रून् किमनेन चेति । १५.४२ ।
तदा समीयुः सकलाः क्षितीशपुत्रा द्रोणात्सकलास्त्राण्यवाप्तुम् ।
ददौ स तेषां परमास्त्राणि विप्रो रामादवाप्तान्यगतानि चान्यैः । १५.४३ ।
अस्त्राणि चित्राणि महान्ति दिव्यान्यन्यैर्नृपैर्मनसाऽप्यस्मृतानि ।
अवाप्य सर्वे तनया नृपाणां शक्ता बभूवुर्न यथैव पूर्वे । १५.४४ ।
नैतादृशाः पूर्वमासन्नरेन्द्रा अस्त्रे बले सर्वविद्यासु चैव ।
दौष्षन्तिमान्धातृमरुत्तपूर्वाण्स्चैतत्समानाः सुरदारवीर्याः । १५.४५ ।
तदा कर्णोऽथैकलव्यश्च दिव्यान्यस्त्राण्याप्तुं द्रोणसमीपमीयतुः ।
सूतो निषाद इति नैतयोरदादस्त्राणि विप्रः स तु रामशिष्यः । १५.४६ ।
च्ल्xइx.कर्णोऽनवाप्य निजमीप्सितमुच्चमानो यस्मादवाप पुरुषोत्तमतोऽस्त्रवृन्दम् ।
विप्रोऽप्ययं तमजमेमि भृगोः कुलोत्थमित्थं विचिन्त्य स ययौ भृगुपाण्स्रमाय । १५.४७ ।
स सर्ववेत्तुश्च विभोर्भयेन विप्रोऽहमित्यवददस्त्रवरातिलोभात् ।
जानन्नपि प्रददावस्य रामो दिव्यान्यस्त्राण्यखिलान्यव्ययात्मा । १५.४८ ।
अस्त्रज्ञचूल्. आमणिमिन्द्रसूनुं विश्वस्य हन्तुं धृतराष्ट्रपुत्रः ।
एनं समाण्स्रित्य दृढो भवेतेत्यदाज्ज्ञात्वैवास्त्रमस्मै रमेशः । १५.४९ ।
ज्ञानं च भागवतमप्यपराण्स्च विद्या रामादवाप्य विजयं धनुरग्र्ययानम् ।
अब्दैश्चतुर्भिरथ च न्यवसत्तदन्ते हातुं न शक्त उरुगायमिमं स कर्णः । १५.५० ।
अङ्के निधाय स कदाचिदमुष्य रामः शिश्ये शिरो विगतनिद्र उदारबोधः ।
सं सुप्तवत्सुरवरः सुरकार्यहेतोर्दातुं च वालिनिधनस्य फलं तदस्य । १५.५१ ।
तत्राऽस राक्षसवरः स तु हेतिनामा काले महेन्द्रमनुपास्य हि शापतोऽस्य ।
कीटस्तमिन्द्र उत तत्र समाविवेश कर्णस्य शापमुपपादयितुं सुतार्थे । १५.५२ ।
कर्णः स कीटतनुगेन किरीटिनैव ह्यूरोरधस्तनत ओपरिगात्वचश्च ।
विद्धः शरेण स यथा रुधिरस्य धारां सुस्राव तं विगतनिद्र इवाऽह रामः । १५.५३ ।
किं त्वं न चालयसि मां रुधिरप्रसेके प्राप्तेऽपि पावनविरोधिनि कोऽसि चेति ।
तं प्राह कर्ण इह नैव मया विधेयो निद्राविरोध इति कीट उपेक्षितो मे । १५.५४ ।
जात्याऽस्मि सूत उत ते तनयोऽस्मि सत्यं तेनास्मि विप्र इति भार्गववं शजोऽहम् ।
अग्रेऽब्रुवं भवत ईश नहि त्वदन्यो माता पिता गुरुतरो जगतोऽपि मुख्यः । १५.५५ ।
इत्युक्तमात्रवचने स तु कीटकोऽस्य रामस्य दृष्टिविषयत्वत एव रूपम् ।
सम्प्राप्य नैजमतिपूर्णगुणस्य तस्य विष्णोरनुग्रहत आप विमानगः स्वः । १५.५६ ।
अथाऽह रामस्तमसत्यवाचो न ते सकाण्से मम वासयोग्यता ।
तथाऽपि ते नैव वृथा मदीया भक्तिर्भवेज्जेष्यसि सर्वशत्रून् । १५.५७ ।
अस्पर्धमानं न कथञ्चन त्वां जेता कश्चित्स्पर्धमानस्तु यासि ।
च्ल्xx.पराभूतिं नात्र विचार्यमस्ति प्रमादी त्वं भविता चास्त्रसङ्घे । १५.५८ ।
याहीति तेनोक्त उदारकर्मणा कर्णो ययौ तं प्रणम्येशितारम् ।
तथैकलव्योऽपि निराकृतोऽमुना द्रोणेन तस्य प्रतिमां वनेऽर्चयत् । १५.५९ ।
ततः कदाचिद्धृतराष्ट्रपुत्रैः पाण्डोः सुता मृगयां सम्प्रयाताः ।
अग्रे गच्छन् सारमेयो रुराव धर्मात्मजस्यात्र वने मृगार्थी । १५.६० ।
श्रुत्वा रावं सारमेयस्य दूराच्छरैर्मुखं शब्दवेधी पुपूरे ।
स एकलव्यो व्रणमस्य नाकरोच्छ्वा पूरितास्यः पाण्डवानभ्ययात्सः । १५.६१ ।
दृष्ट्वा चित्रं कुरवः पाण्डवाण्स्च द्रष्टुं कर्तारं मार्गयामासुरत्र ।
द्रोणाकृतिं मार्त्तिकीं पूजयन्तं ददृशुश्चैनं धनुरेवाभ्यसन्तम् । १५.६२ ।
पैशाचमेवैष पिशाचकेभ्यः पूर्वं विवेदास्त्रवृन्दं निषादः ।
दिव्यान्यस्त्राण्याप्तुमेतां च शिक्षां द्रोणं सदा पूजयति स्म भक्त्या । १५.६३ ।
दृष्ट्वा विशेषं तममुष्य पार्थो द्रोणायोचे त्वद्वरो मे मृषाऽसीत् ।
इत्युक्त एनं त्वभिगम्य दक्षिणां विप्रो ययाचे दक्षिणाङ्गुष्ठमेव । १५.६४ ।
तस्य प्रसादोपचितोरुशिक्षो निषादोऽदाद्दक्षिणाङ्गुष्ठमस्मै ।
ततः परं नास्य बभूव शिक्षा सन्मुष्टिहीनस्य समाऽर्जुनेन । १५.६५ ।
पुनः कृपाल्. ऊरैवतपर्वते तं द्रोणः प्राप्याऽदादस्त्रवराणि तस्मै ।
एकान्त एवास्य भक्त्या सुतुष्टो धन्विश्रेष्ठं कृतवानर्जुनं च । १५.६६ ।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते
श्रीमहाभारततात्पर्यनिर्णये
(पाण्डवशास्त्राभ्यासो नाम) पञ्चदशोऽध्यायः।

*********************************************************************

 


च्ल्xxइ.(सृग्îअलवधः )
अथ षोडशोऽध्यायः।


काले त्वेतस्मिन् भूय एवाखिलैश्च नृपैर्युक्तो मागधो योद्धुकामः ।
प्रायाद्यदूं स्तत्र नित्याव्ययातिबलैश्वर्योऽपीच्छयाऽगात्स कृष्णः । १६.१ ।
सन्दर्शयन् बलिनामल्पसेनाद्युपस्कराणां बहल्. ओपस्करैश्च ।

प्राप्ते विरोधे बलिभिर्नीतिमग्र्यां ययौ सरामो दक्षिणाण्सां रमेशः । १६.२ ।
सोऽनन्तवीर्यः परमोऽभयोऽपि नीत्यै गच्छन् जामदग्न्यं ददर्श ।
क्रीडार्थमेकोऽपि ततोऽतिदुर्गं श्रुत्वा गोमन्तं तत्र ययौ सहाग्रजः । १६.३ ।
तदा दुग्धाब्धौ सं सृतिस्थैः सुराद्यैः पूजां प्राप्तुं स्थानमेषां च योग्यम् ।
मुक्तस्थानादाप नारायणोऽजो बलिश्चाऽगात्तत्र सन्द्रष्टुमीशम् । १६.४ ।
तत्रासुरावेशममुष्य विष्णुः सन्दर्शयन् सुप्तिहीनोऽपि नित्यम् ।
सं सुप्तविच्छश्य उदारकर्मा सञ्ज्ञायै देवानां मुखमीक्ष्याप्रमेयः । १६.५ ।
देवाण्स्च तद्भावविदोऽखिलाण्स्च निमीलिताक्षाः शयनेषु ण्सिश्यरे ।
तदा बलिस्तस्य विष्णोः किरीटमादायागाज्जहसुः सर्वदेवाः । १६.६ ।
नारायणे सर्वदेवैः समेते ब्रह्मादिभिर्हासमाने सुपर्णः ।
गत्वा पाताल्. अं युधि जित्वा बलिं च किरीटमादायाभ्ययाद्यत्र कृष्णः । १६.७ ।
तत्तस्य शीर्ष्णि प्रतिमुच्य नत्वा खगः स्तुत्वा देवदेवं रमेशम् ।
स्मृत आगच्छेत्येव विसर्जितोऽमुना ययौ दुग्धाब्धिं यत्र नारायणोऽसौ । १६.८ ।
किरीटं तत्कृष्णमूर्ध्नि प्रविष्टं तत्तुल्यमासीत्तस्य रूपेष्वभेदात् ।
तदिच्छया चैव नारायणस्य शीर्ष्ण्यप्यासीद्युगपद्दुग्धवार्धौ । १६.९ ।
पूर्वं प्राप्तान्येव दिव्यायुधानि पुनर्वैकुण्ठं लोकमितानि भूयः ।
तदाऽवतेरू रौहिणेयस्य चैवं भार्याऽप्यायाद्वारुणी नाम पूर्वा । १६.१० ।
सैवापरं रूपमास्थाय चाऽगाच्छ्रीरित्याख्यं सेन्दिरावेशमग्र्यम् ।
कान्तिश्चाऽगात्तस्य सोमस्य चान्या भार्या द्वयोः पूर्वतना सुरूपा । १६.११ ।
च्ल्xxइइ.ताभी रामो मुमुदे तत्र तिष्ठञ्छशाङ्कपूगोद्रिक्तकान्तिः सुधामा ।
तस्या वारुण्याः प्रतिमा पेयरूपा कादम्बरी वारुणी तां पपौ सः । १६.१२ ।
एवं तयोः क्रीडतोः स्वैरमत्र राजन्यवृन्दानुगतो जरासुतः ।
गिरिं गोमन्तं परिवार्यादहत्तं दृष्ट्वा देवौ पुप्लुवतुर्बलाब्धौ । १६.१३ ।
गिरिस्ताभ्यां पीडितः सन्निमग्नो भूमौ पद्भ्यां योजनैकादशं सः ।
निष्पीडिताज्जलधारोद्गताऽस्माद्वह्निं व्याप्तं शमयामास सर्वम् । १६.१४ ।
सेनां प्रविष्टौ सर्वराजन्यवृन्दं व्यमथ्नातां देववरौ स्वशस्त्रैः ।
तत्र हं सो डिभकश्चैकलव्यः सकीचकस्तौ शिशुपालपौण्ड्रकौ । १६.१५ ।
भौमात्मजो दन्तवक्रश्च रुग्मी सौभाधिपो मैन्दमैन्दानुजौ च ।
अन्ये च ये पार्थिवाः सर्व एव क्रोधात्कृष्णं परिवार्याभ्यवर्षन् । १६.१६ ।
शस्त्रैरस्त्रैर्द्रुमपूगैः शिलाभिर्भक्ताण्स्च ये शल्यबाह्लीकमुख्याः ।
ससोमदत्ताः सौमदत्तिर्विराटः पाञ्चालराजश्च जरासुतस्य ।
भयात्कृष्णं शस्त्रवर्षैरवर्षन् कारागृहे वासिता मागधेन । १६.१७ ।
सर्वानेताञ्छरवर्षेण कृष्णो विसूतवाजिध्वजशस्त्रवर्मणः ।
कृत्वा वमच्छोणितानार्तरूपान् विद्रावयामास हरिर्यथा मृगान् । १६.१८ ।
हत्वा सेनां विं शदक्षोहिणीं तां त्रिभिर्युक्तां रुग्मिणं नैव कृष्णः ।
रुग्मिण्यर्थे पीडयामास शस्त्राण्यस्य च्छित्वा विरथं द्रावयानः । १६.१९ ।
जरासुतो रौहिणेयेन युद्धं चिरं कृत्वा तन्मुसलेन पोथितः ।
विमोहितः प्राप्तसञ्ज्ञश्चिरेण क्रुद्धो गदां तदुरस्यभ्यपातयत् । १६.२० ।
तेनाऽहतः सुभृशं रौहिणेयः पपात मूर्च्छाभिगतः क्षणेन ।
अजेयत्वं तस्य दत्तं हि धात्रा पूर्वं गृहीतो विष्णुना रामगेन । १६.२१ ।
तथाकृते बलभद्रे तु कृष्णो गदामादाय स्वामगान्मागधेशम् ।
तताड जत्रौ स तयाऽभिताडितो जगाम गां मूर्च्छयाऽभिप्लुताङ्गः । १६.२२ ।
च्ल्xxइइइ.अथोत्तस्थौ रौहिणेयः सहैव समुत्तस्थौ मागधोऽप्यग्र्यवीर्यः ।
क्रुद्धो गृहीत्वा मौलिमस्याऽशु रामो वधायोद्यच्छन्मुसलं बाहुषाल्. ई । १६.२३ ।
अथाब्रवीद्वायुरेनं न राम त्वया हन्तुं शक्यते मागधोऽयम् ।
वृथा नते बाहुबलं प्रयोज्यममोघं ते यद्बलं तद्वदस्त्रम् । १६.२४ ।
अन्यो हन्ता बलवानस्य चेति श्रुत्वा ययौ बलभद्रो विमुच्य ।
जरासुतं पुनरुद्यच्छमानं जघान कृष्णो गदया स्वयैव । १६.२५ ।
तेनाऽहतः स्रस्तसमस्तगात्रः पपात मूर्छाभिगतः स राजा ।
चिरात्सञ्ज्ञां प्राप्य चान्तर्हितोऽसौ सम्प्राद्रवद्भीतभीतः सलज्जः । १६.२६ ।
ययौ शिष्टै राजभिः सं युतश्च पुरं जीवेत्येव कृष्णेन मुक्तः ।
पुनर्युद्धं बहुशः केशवेन कृत्वा जितो राजगणैः समेतः । १६.२७ ।
कृष्णो जित्वा मागधं रौहिणेययुक्तो ययौ दमघोषेण सार्द्धम् ।
पितृष्वसायाः पतिना तेन चोक्तः पूर्वं जितेनापि युधि स्म बान्धवात् । १६.२८ ।
यामः पुरं करिवीराख्यमेव महालक्ष्म्याः क्षेत्रसन्दर्शनाय ।
श्रुत्वा वाक्यं तस्य युद्धे जितस्य भीत्या युक्तस्याऽत्मना तद्युतोऽगात् । १६.२९ ।
गन्धर्वोऽसौ दनुनामा नरोऽभूत्तस्मात्कृष्णे भक्तिमां श्चाऽस राजा ।
पुरप्राप्तां स्तान् स विज्ञाय पापः सृगालाख्यो वासुदेवः क्रुधाऽगात् । १६.३० ।
सूर्यप्रदत्तं रथमारुह्य दिव्यं वरादवध्यस्तिग्मरुचेः स कृष्णम् ।
योद्धुं ययावमुचच्चास्त्रसङ्घाञ्छिरस्तस्याथाऽशु जहार कृष्णः । १६.३१ ।
द्विधा कृत्वा देहमस्यारिणा च पुत्रं भक्तं तस्य राज्येऽभिषिच्य ।
स शक्रदेवं माणिभद्रः पुरा यो ययौ पुरीं स्वां सहितोऽग्रजेन । १६.३२ ।
च्ल्xxइव्.नीतिं बलिष्ठस्य विहाय सेनां दूराद्युद्धं युद्धं दर्शयित्वैव गुप्त्यै ।
स्वसेनायाः सर्वपूर्णात्मशक्तिः पुनः पुरीं प्राप्य स पूजितोऽवसत् । १६.३३ ।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते
श्रीमहाभारततात्पर्यनिर्णये
शृगालवधो नाम षोडण्सोऽध्यायः।

******************************************************************

 


च्ल्xxव्.(हं सडिभकवधः )
अथ सप्तदशोऽध्यायः।


ओं । गतेऽथ चेदिपे स्वकं पुरं जनार्दनोऽशृणोत् ।
रमैव रुग्मिणीति योद्यतां स्वयम्बराय ताम् । १७.१ ।
स रुग्मिनामकोऽग्रजः श्रियो द्विषन् रमापतिम् ।
हरेः प्रदातुमुद्यतां न्यवारयद्धरिप्रियाम् । १७.२ ।
प्रघोषिते स्वयम्बरेऽथ तेन मागधादयः ।
समीयुरुग्रपौरुषाः ससाल्वपौण्ड्रचेदिपाः । १७.३ ।
तदा जगाम केशवो जवेन कुण्डिनं पुरम् ।
स्मृतोऽथ तेन पक्षिराट्समाजगाम केशवम् । १७.४ ।
पतत्रवायुनाऽस्य ते नरेश्वराः प्रपातिताः ।
यदेदृशं पतत्रिणो बलं हरेः किमुच्यते । १७.५ ।
किमत्र नः कृतं भवेत्सुखाय हीति तेऽब्रुवन् ।
अथाब्रवीज्जरासुतो जयी पयोब्धिमन्दिरः ।
किलैष पक्षिवाहनो यतश्च नान्यथा भवेत् । १७.६ ।
जिता वयं च सर्वशोऽमुनैकलेन सं युगे ।
अनेकशो न सङ्गतैर्जितः कदाचिदेष हि। १७.७ ।
अमुष्य चाग्रजः पुरा निहन्तुमुद्यतो हि माम् ।
अदृश्यवाक्यतोऽत्यजत्प्रताडनात्सुपीडितम् । १७.८ ।
किमस्य तूच्यते बलं वयं तृणोपमाः कृताः ।
समस्तशो मृधेमृधे हि येन चाक्षतेन हा । १७.९ ।
किमत्र कुर्वतां सुखं भवेदुदीर्णसङ्कटे ।
इति ब्रुवन्नवाङ्मुखं नृपश्चकार विच्छवि । १७.१० ।
अथाऽह चेदिभूपतिः सदन्तवक्रको वचः ।
च्ल्xxवि.पुरा हरेर्हि पार्षदः प्रसन्नबुद्धिरेकदा । १७.११ ।
शृणुष्व राजसत्तम प्रभुं शिवस्वयम्भुवोः ।
हरिं वदन्ति केचिदप्यदो भवेन्न वै मृषा । १७.१२ ।
तथाऽवयोश्च दर्शने भवेत्कदाचिदूर्जिता ।
अमुष्य भक्तिरन्यथा पुनश्च जायते क्रुधा । १७.१३ ।
न कारणं न विद्महे न सं शयः परो हरिः ।
व्रजाम तं सुखार्थिनो वयं विहाय शत्रुताम् । १७.१४ ।
इदं हि नः शुभप्रदं नचान्यथा ण्सुभं क्वचित् ।
इतीरितो जरासुतो ददर्श तौ दहन्निव । १७.१५ ।
अथ प्रहस्य सौभराड्वचो जगाद मागधम् ।
विनिन्द्य तौ क्रुधा स्फुरन् क्रुधा स्फुरन्तमीक्ष्य च । १७.१६ ।
न तन्मृषा हरिः स्वयं जनार्दनो वधाय नः ।
प्रजात एष यादवो वयं च दानवेश्वराः । १७.१७ ।
स्वधर्म एष नः सदा दृढप्रतीपता हरौ ।
स्वधर्मिणो हता अपि प्रयाम सद्गतिं ध्रुवम् । १७.१८ ।
शिवश्च नः परा गतिर्गुरुर्भवानरिर्हरेः ।
इतीरितः स मागधो जगाद साधुसाध्विति । १७.१९ ।
तथैव रुग्मिपूर्वकाः करूण्सचेदिपौ च तौ ।
विनिश्चयं कुबुद्धयो युधे च चक्रुरूर्जितम् । १७.२० ।
सदा प्रतीपकारिणौ भवाव कृष्ण इत्यपि ।
गुरोः प्रसादमाप्नुतां करूण्सचेदिभूभृतौ । १७.२१ ।
पुनश्च ते त्वमन्त्रयन् सहैव पापबुद्धयः ।
ध्रुवं समागतो हरिर्लभेत रुग्मिणीमिमाम् । १७.२२ ।
च्ल्xxविइ.अयं त्रिलोकसुन्दरोऽनुरूपिणी च रुग्मिणी ।
मुखेन बाहुनाऽप्ययं समस्तलोकजिद्वशी । १७.२३ ।
समस्तवेदिनां वरं जितारिमग्र्यरूपिणम् ।
समस्तयोषितां वरा व्रजेत रुग्मिणी ध्रुवम् । १७.२४ ।
वयं च मानसङ्क्षयं नितान्तमाप्नुमस्तदा ।
न शक्नुमो निवारितुं शरैरमुं कथञ्चन । १७.२५ ।
अतः स्वयम्बरे यथा नसङ्गमो हरेर्भवेत् ।
तथा विधानमेव नः सुनीतिरूर्जिता ध्रुवम् । १७.२६ ।
अतो न देयमस्य नः सुभूभुजां समागमे ।
क्वचित्कदाचिदासनं नचार्घ्यपूर्वको विधिः । १७.२७ ।
नचाऽस्यति क्षितौ क्वचिद्विमानितः पुरो हि नः ।
वरासनस्थभूभुजां स मानितो हि दैवतैः । १७.२८ ।
स दर्पमानसं युतः क्रुधा प्रयास्यति ध्रुवम् ।
पुरीं स्वकां ततौ वयं विधेम च स्वयम्बरम् । १७.२९ ।
इति स्म सर्वभूभृतां विनिश्चयं सकैशिकः ।
क्रथोऽवगम्य भीष्मकानुजोऽभ्ययाद्धरिं द्रुतम् । १७.३० ।
प्रणम्य पादपद्मयोर्निजं गृहं प्रवेश्य च ।
महासनं प्रदाय तौ प्रचक्रतुर्वरार्चनम् । १७.३१ ।
अथाऽगमच्छतक्रतोर्वचः प्रगृह्य भूभुजः ।
जरासुतादिकान् पुमानुवाच चार्थवद्वचः । १७.३२ ।
अहं प्रियः शचीपतेः सदाऽस्य चाक्षिगोचरः ।
सुरेन्द्र आज्ञयाऽवदन्नृपान् व ईश्वरो हि सः । १७.३३ ।
समस्तराजसत्पतिर्हरिर्नचान्य इत्यपि ।
वराभिषेकमीशितुः कुरुध्वमाण्स्वसं शयम् । १७.३४ ।
च्ल्xxविइइ.अतोऽन्यथा ण्सिरस्यहं निपातयामि वोऽशनिम् ।
इतीदमिन्द्रशासनं कुरुध्वमित्यसौ ययौ । १७.३५ ।
तदीरितं निशम्य ते पुनः सुतप्तचेतसः ।
बभूवुरूचिरे वचः सुगर्वितो हि वासवः । १७.३६ ।
पुरा बिभेति नः सदा प्रतिप्रति स्म वासवः ।
उताद्य कृष्णसं श्रयाद्दृढं विभीषयत्यसौ । १७.३७ ।
अदृश्य एव देवराड्यदि स्म वज्रमुत्सृजेत् ।
भवेम पीडिता वयं वरादमृत्यवोऽपि हि । १७.३८ ।
पुरा दिविस्थितस्य च प्रमर्दने वयं क्षमाः ।
उताद्य यद्यमुं वयं व्रजेम कृष्ण एष्यति । १७.३९ ।
अतोऽभिषेचनाद्यदीह शार्ङ्गिणः शचीपतिः ।
न वज्रमुत्सृजेत्तदाऽभिषेचयाम तं वयम् । १७.४० ।
अतोऽन्यथा दनुर्यथा वरादमृत्युकोऽपि सन् ।
सुरेन्द्रवज्रताडितो बभूव कुक्षिगास्ययुक् । १७.४१ ।
तथैव कृष्णसं श्रयात्स नः शचीपतिर्नयेत् ।
इति स्म निश्चिता नृपानयातयन्त शौरये । १७.४२ ।
समस्तशो जरासुतादिभिः कृतेऽभिषेचने ।
अतीव भग्नमानकान्नचानुयाति कश्चन । १७.४३ ।
समाण्स्रयं च केशवं तदैव जीवनार्थिनः ।
प्रकुर्युरासुरा अपीति देवकार्यसङ्क्षयः । १७.४४ ।
इतीक्ष्य पाकशासनोऽवदज्जरासुतादिकान् ।
सरुग्मिचेदिसाल्वपो न यातु मागधो हरिम् । १७.४५ ।
ततस्तु तान् विनाऽपरेऽधिराजराज इत्यमुम् ।
च्ल्xxइx.तदाऽभिषेक्तुमुद्यता नृपाः सुरेशशासनात् । १७.४६ ।
अतः शचीपतिर्निजं वरासनं हरेरदात् ।
विवेश तत्र केशवो नभस्तल्. आवतारिते । १७.४७ ।
करे प्रगृह्य केशवो न्यवेशयत्सहाऽसने ।
पतत्रिपुङ्गवं च तौ स भीष्मकानुजौ प्रभुः । १७.४८ ।
अथाखिला नरेश्वरा मुनीन्द्रसं युता हरिम् ।
सुशातकौम्भकुम्भकैः प्रचक्रुराभिषेकिणम् । १७.४९ ।
विरिञ्चशर्वपूर्वकैरभिष्टुतः सुरादिभिः ।
समस्तदेवगायकैः प्रगीत आस केशवः । १७.५० ।
अथाऽह भीष्मकं प्रभुः स्वयं वरः किल त्वया ।
अभीप्सितः सुताकृते शुभाय ते भवेन्न सः । १७.५१ ।
इयं रमा तवाऽत्मजा बभूव तां हरेर्नच ।
ददाति चेत्तदा पिता निरिन्दिरो व्रजेदधः । १७.५२ ।
हिताय चैतदीरितं तवान्यथा न चिन्तय ।
न योषिदिच्छया त्वहं ब्रवीमि पश्य यादृशः । १७.५३ ।
उदीर्य चैवमीश्वरश्चकार हाऽविरात्मनः ।
स विश्वरूपमुत्तमं विसङ्ख्यशीर्षबाहुकम् । १७.५४ ।
अनन्ततेज आततं विसङ्ख्यरूपसं युतम् ।
विचित्रमौलिकुण्डलाङ्गदोरुहारनूपुरम् । १७.५५ ।
ज्वलत्सुकौस्तुभप्रभाऽभिभासकं शुभाम्बरम् ।
प्रपश्य यादृशाः स्त्रियो ममेत्यदर्शयच्छ्रियम् । १७.५६ ।
अनन्तरूपिणीं परां मनुष्यदृष्टितोऽधिकाम् ।
स्वरुग्मिणीतनोरपि व्यदर्शयच्च देवताः । १७.५७ ।
च्ल्xxx.तदद्भुतं समीक्ष्य तु प्रभीत आण्सु भीष्मकः ।
पपात पादयोर्विभोः करोमि तत्तथेति च । १७.५८ ।
पुनश्च विश्वरूपतां पिधाय पद्मलोचनः ।
जगाम पक्षिवाहनः पुरीं स्वबाहुपालिताम् । १७.५९ ।
अपाम्पतिश्च मैथिलः स्वयं वरङ्कृतावपि ।
हरिं विनिश्चयादियं व्रजेदिति स्म चक्रतुः । १७.६० ।
स्वयं वरः क्षितेर्भुजां स्वधर्म इत्यतो द्वयोः ।
न दोष आस भीष्मको न केशवार्थमैच्छत । १७.६१ ।
अतो हरौ प्रबोध्य तं गते कृपालुसत्तमे ।
वशीकृते च भीष्मके नृपास्त्वमन्त्रयन् पुनः । १७.६२ ।
यशश्च धर्ममुत्तमं विधित्सता वृकोदरे ।
न केशवेन सूदितो जरासुतो हि मन्यते । १७.६३ ।
वराच्छिवस्य मामयं न हन्तुमीष्ट उत्तमात् ।
अतः शिवप्रसादतो जितोऽपि जेष्य उत्तरम् । १७.६४ ।
मृधेमृधे जितोऽपि सन् दृढाण्सया पुनः पुनः ।
समीहते युधे शिवं नचावमन्यते क्वचित् । १७.६५ ।
अतः पुनश्च भूमिपानुवाच बार्हद्रथः ।
धिगेव पौरुषं हि नो यदेष नोऽजयत्सदा । १७.६६ ।
अभूपतेर्नचाऽसनं प्रदेयमित्युदाहृतम् ।
अमुष्य नस्तदन्यथा बभूव चिन्तितं नृपाः । १७.६७ ।
अयं नृपोत्तमाङ्गणे महेन्द्रपीठमारुहत् ।
समस्तराजराजतामवाप नोऽप्यनिच्छताम् । १७.६८ ।
अतः पुनः कथं हरिं वयं जयेम चिन्त्यताम् ।
यथा चभीष्मकात्मजामवाप्नुयाच्च चेदिराट् । १७.६९ ।
च्ल्xxxइ.अयं हि दत्तपुत्रको म औरसाद्विशिष्यते ।
अतो निवेश्य एष मे सुरूपिणी च रुग्मिणी । १७.७० ।
शिवागमेषु ण्सिष्यकाः सरुग्मिसाल्वपौण्ड्रकाः ।
ममाखिला नृपास्ततः कुरुध्वमेतदेव मे । १७.७१ ।
इतीरिते तु सौभराड्जगाद रुग्मिसं विदा ।
स्वयं वरो निवर्तितः स्वसारमेष दास्यति । १७.७२ ।
नचातिवर्तितुं क्षमः पिताऽस्य चेदिपाय ताम् ।
प्रदातुकाममात्मजं वयोगतस्तथाऽबलः । १७.७३ ।
स्वयं तु कृष्ण एत्य नो विजित्य कन्यकां हरेत् ।
ततोऽस्य पूर्वमेव नो ह्यभावता कृता ण्सुभा । १७.७४ ।
उपाय एष चिन्तितो मयाऽत्र मागधेश्वर ।
मुनिं हि गर्गनामकं ह्यमुष्य साल आक्षिपत् । १७.७५ ।
यदाऽस्य षण्ढतोदिता मुनेः पुरो हि तस्य च ।
परेण वृष्णयोऽहसं श्चुकोप गर्ग एषु ह। १७.७६ ।
चकार हि प्रतिश्रवं समार्जये सुतं द्रुतम् ।
अकृष्णतां य आनयेद्भुवोऽपि वृष्णिनाण्सकः । १७.७७ ।
यतो हि कृष्णसं श्रयाद्बतापहासिता वयम् ।
इति ब्रुवन् वनं ययौ तपश्च शैवमाचरत् । १७.७८ ।
स चूर्णमायसं त्वदन् ददर्श चाब्दतः शिवम् ।
वरं ततोऽभिपेदिवान् सुतं हरेरभावदम् । १७.७९ ।
स विष्णुदैवतोऽपि सन् प्रविष्ट उल्बणासुरैः ।
व्यधाद्धरेः प्रतीपकं व्रतं च नैष्ठिकं जहौ । १७.८० ।
तमार चाऽसुराप्सरा बलिष्ठपुत्रकाम्यया ।
च्ल्xxxइइ.प्रविश्य गोपिकाङ्गनासमूहमध्यमुल्बणा । १७.८१ ।
स यावनेन भूभृता हि गोपिकाभिरर्चितः ।
अपुत्रकेण जानता मुनेर्मनोऽनुचिन्तितम् । १७.८२ ।
स चाप्सरस्तनौ सुतं निषिच्य यावनाय च ।
ददौ विमोहितः क्रुधा किमेतदीश वैरिणः । १७.८३ ।
स आण्स्रमाच्च नैष्ठिकाद्विदूषितः प्रतीपकृत् ।
हरेश्च तापमेयिवान् जगर्ह चाऽत्मशेमुषीम् । १७.८४ ।
जगाम चारणं हरिं प्रपाहि मां सुपापिनम् ।
इति स्म विष्ण्वनुज्ञया चकार वैष्णवं तपः । १७.८५ ।
कुतो हि भाग्यमापतेन्मुनेः शिवार्चने सदा ।
भवादृशा हिदानवाः स्थिराः शिवार्चने सदा । १७.८६ ।
सुतोऽस्य कालनामको बभूव कृष्णमर्दितुम् ।
सदैव कालकाङ्क्षणात्स यावनाभिषेचितः । १७.८७ ।
तवैव शिष्य एष चातिभक्तिमान् हि शङ्करे ।
प्रभूतसेनया युतो बलोद्धतश्च सर्वदा । १७.८८ ।
तमेष यामि शासनात्तवोपनीय सत्वरम् ।
विकृष्णकं क्षितेस्तल्. अं विधाय सं रमाम हा । १७.८९ ।
ततश्च रुग्मिणीं वयं प्रदापयाम चेदिपे ।
विनाण्स्य देवपक्षिणो यथेष्टमास्म सर्वदा । १७.९० ।
इतीरितो जरासुतो बभूव दुर्मना भृशम् ।
किरीटमण्डितं शिरश्चकार चाऽश्ववाग्भृशम् । १७.९१ ।
करं करेण पीडयन्निशाम्य चाऽत्मनो भुजौ ।
जगाद कार्यसिद्धये कथं प्रयाचये परम् । १७.९२ ।
च्ल्xxxइइइ.सुदुर्गकार्यसन्ततिं ह्यगुः स्म मद्भुजाण्स्रयाः ।
समस्तभूतल्. ए नृपाः स चाहमेष मागधः । १७.९३ ।
कदाऽप्यचीर्णमद्य तत्कथं करोमि केवलम् ।
गिरीशपादसं श्रयः प्रभुः समस्तभूभृताम् । १७.९४ ।
इतीरितः स सौभराड्जगाद वाक्यमुत्तरम् ।
भवानपि स्म मुह्यते किमस्मदादयः प्रभो । १७.९५ ।
स्वशिष्यकैः कृतं तु यत्किमन्यसाधितं भवेत् ।
स्वशिष्यदासवर्गकैः समर्थयन्ति भूभुजः । १७.९६ ।
अपि स्म ते बलाण्स्रयप्रवृत्तयोऽस्मदादयः ।
पुमान् कुठारसङ्ग्रहादशक्त ईर्यते हि किम् । १७.९७ ।
कुठारसम्मितो ह्यसौ तवैव यावनेश्वरः ।
विना भवद्बलं क्वचित्प्रवर्तितुं नहि क्षमः । १७.९८ ।
वरो हि कृष्णमर्दने वृतोऽस्य केवलः शिवात् ।
तदन्यशत्रुपीडनात्त्वमेव तस्य रक्षकः । १७.९९ ।
तवाखिलैरजेयता ण्सिवप्रसादतोऽस्ति हि ।
विशेषतो हरेर्जये वरादयं विमार्ग्यते । १७.१०० ।
इतीरितेऽप्यतृप्तवत्स्थिते तु बार्हद्रथे ।
जगाम सौभमास्थितः स सौभराट्च यावनम् । १७.१०१ ।
स कालयावनोऽथ तं जरासुतान्तिकागतम् ।
निशम्य भक्तिपूर्वकं प्रणम्य चाऽर्चयद्द्रुतम् । १७.१०२ ।
जरासुतो हि दैवतं समस्तकेशवद्विषाम् ।
इति प्रणम्य तां दिशं तदीयमाण्स्वपूजयत् । १७.१०३ ।
तदीरितं निशम्य च द्रुतं त्रिकोटिसङ्ख्यया ।
अक्षोहिणीकया युतः स्वसेनया निराक्रमत् । १७.१०४ ।
च्ल्xxxइव्.तदश्वमूत्रविष्ठया बभूव नामत शकृत् ।
नदी सुवेगगामिनी कलौ च या वहेद्द्रुतम् । १७.१०५ ।
पुनः पुनर्नदीभवं निशाम्य देशसङ्क्षयम् ।
तदन्यदेशमूत्रितं व्यशोषयद्धि मारुतः । १७.१०६ ।
हरिश्च वैनतेययुग्विचार्य रामसं युतः ।
सदाऽतिपूर्णसं विदप्यजोऽथ लीलयाऽस्मरत् । १७.१०७ ।
युयुत्सुरेष यावनः समीपमागतोऽद्य नः ।
युयुत्सतामनेन नो जरासुतोऽभियास्यति । १७.१०८ ।
स यादवान् हनिष्यति प्रभङ्गतस्तु कोपितः ।
पुरा जयाण्सया हि नौ यदून्न जघ्निवानसौ । १७.१०९ ।
निराण्सकोऽद्य यादवानपि स्म पीडयिष्यति ।
अतः समुद्रमध्यगापुरीविधानमद्य मे ।
प्ररोचते निधानमप्यमुत्र सर्वसात्त्वताम् । १७.११० ।
उदीर्य चैवमीश्वरोऽस्मरत्सुरेशवर्धकिम् ।
स भौवनः समागतः कुशस्थलीं विनिर्ममे । १७.१११ ।
निरम्बुके तु सागरे जनार्दनाज्ञया कृते ।
महोदकस्य मध्यतश्चकार तां पुरीं शुभाम् ।
द्विषट्कयोजनायतां पयोब्धिमध्यगोपमाम् । १७.११२ ।
चकार लावणोदकं जनार्दनोऽमृतोपमम् ।
सभां सुधर्मनामकां ददौ समीरणोऽस्य च । १७.११३ ।
शतक्रतोः सभां तु तां प्रदाय केशवाय सः ।
निधीन् समर्प्य सर्वशो ययौ प्रणम्य तं प्रभुम् । १७.११४ ।
समस्तदेवतागणाः स्वकीयमर्पयन् हरौ ।
विमुच्य पक्षिपुङ्गवं स योद्धुमैच्छदच्युतः । १७.११५ ।
च्ल्xxxव्.समस्तमाधुरान् प्रभुः कुशस्थलीस्थितान् क्षणात् ।
विधाय बाहुयोधकः स यावनं समभ्ययात् । १७.११६ ।
अनन्तशक्तिरप्यजः सुनीतिदृष्टये नृणाम् ।
व्यवासयन्निजान् जनान् स लीलयैव केवलम् । १७.११७ ।
अनाद्यनन्तकालकं समस्तलोकमण्डलम् ।
यदीक्षयैव रक्ष्यते किमस्य वृष्णिरक्षणम् । १७.११८ ।
निरायुधं च मामयं वराच्छिवस्य न क्षमः ।
समस्तसेनया युतोऽपि योद्धुमित्यदर्शयत् । १७.११९ ।
स कृष्णपन्नगं घटे निधाय केशवोऽर्पयत् ।
निरायुधोऽप्यहं क्षमो निहन्तुमप्रियानिति । १७.१२० ।
घटं पिपीलिकागणैः प्रपूर्य यावनोऽस्य च ।
बहुत्वतो विजेष्य इत्यहिं मृतं व्यदर्शयत् । १७.१२१ ।
किमत्र सत्यमित्यहं प्रदर्शयिष्य इत्यजः ।
उदीर्य दूतमभ्ययात्स यावनं प्रबाधितुम् । १७.१२२ ।
स बाहुनैव केशवो विजित्य यावनं प्रभुः ।
निहत्य सर्वसैनिकान् स्वमस्य यापयत्पुरीम् । १७.१२३ ।
सहास्त्रशस्त्रसञ्चयान् सृजन्तमाण्सु यावनम् ।
न्यपातयद्रथोत्तमात्तल्. एन केशवोऽरिहा । १७.१२४ ।
विवाहनं निरायुधं विधाय बाहुना क्षणात् ।
विमूर्च्छितं नचाहनत्सुरार्थितं स्मरन् हरिः । १७.१२५ ।
पुरा हि यौवनाण्स्वजे वरप्रदाः सुरेश्वराः ।
ययाचिरे जनार्दनं वरं वरप्रदेश्वरम् । १७.१२६ ।
अनर्थको वरोऽमुना वृतोऽपि सार्थको भवेत् ।
च्ल्xxxवि.अरिं भविष्ययावनं दहत्वयं तवेश्वर । १७.१२७ ।
तथाऽस्त्विति प्रभाषितं स्ववाक्यमेव केशवः ।
ऋतं विधातुमभ्ययात्स यौवनाण्स्वजान्तिकम् । १७.१२८ ।
ससञ्ज्ञकोऽथ यावनो धरातल्. आत्समुत्थितः ।
निपात्य यान्तमीश्वरं स पृष्ठतोऽन्वयात्क्रुधा । १७.१२९ ।
हरिर्गुहां नृपस्य तु प्रविश्य सं व्यवस्थितः ।
स यावनः पदाऽहनन्नृपं स तं ददर्श ह । १७.१३० ।
स तस्य दृष्टिमात्रतो बभूव भस्मसात्क्षणात् ।
स एव विष्णुरव्ययो ददाह तं हि वह्निवत् । १७.१३१ ।
वराच्छिवस्य दैवतैरवध्यदानवान् पुरा ।
हरेर्वरान्निहत्य स प्रपेद आण्स्विमं वरम् । १७.१३२ ।
सुदीर्घसुप्तिमात्मनः प्रसुप्तिभङ्गकृत्क्षयम् ।
स्वदृष्टिमात्रतस्ततो हतः स यावनस्तदा । १७.१३३ ।
अतश्च पुण्यमाप्तवान् सुरप्रसादतोऽक्षयम् ।
स यौवनाण्स्वजो नृपो न देवतोषणं वृथा । १७.१३४ ।
ततो हरिं निरीक्ष्य स स्तुतिं विधाय चोत्तमाम् ।
हरेरनुज्ञया तपश्चचार मुक्तिमाप च । १७.१३५ ।
ततो गुहामुखाद्धरिर्विनिस्सृतो जरासुतम् ।
समस्तभूपसं वृतं जिगाय बाहुनेश्वरः । १७.१३६ ।
तल्. एन मुष्टिभिस्तथा महीरुहैश्च चूर्णिताः ।
निपेतुरस्य सैनिकाः स्वयं च मूर्च्छितोऽपतत् । १७.१३७ ।
ससाल्वपौण्ड्रचेदिपान्निपात्य सर्वभूभुजः ।
स पुप्लुवे जनार्दनः क्षणेन तां कुशस्थलीम् । १७.१३८ ।
च्ल्xxxविइ.ससञ्ज्ञकाः समुत्थितास्ततो नृपाः पुनर्ययुः ।
जिगीषवोऽथ रुग्मिणीं विधाय चेदिपे हरिम् । १७.१३९ ।
समस्तराजमण्डले विनिश्चयादुपागते ।
सभीष्मके च रुग्मिणि प्रदातुमुद्यते मुदा । १७.१४० ।
समस्तलोकयोषितां वरा विदर्भनन्दना ।
द्विजोत्तमं हरेः पदोः सकाण्समाण्स्वयातयत् । १७.१४१ ।
निशम्य तद्वचो हरिः क्षणाद्विदर्भकानगात् ।
तमन्वयाद्धलायुधः समस्तयादवैः सह । १७.१४२ ।
समस्तराजमण्डलं प्रयान्तमीक्ष्य केशवम् ।
सुयत्तमात्तकार्मुकं बभूव कन्यकावने । १७.१४३ ।
पुरा प्रदानतः सुरेक्षणच्छलाद्बहिर्गताम् ।
रथे न्यवेशयद्धरिः प्रपश्यतां च भूभृताम् । १७.१४४ ।
जरासुतादयो रुषा तमभ्ययुः शरोत्तमैः ।
विधाय तान्निरायुधान् जगाम केशवः शनैः । १७.१४५ ।
पुनर्गृहीतकार्मुकान् हरिं प्रयातुमुद्यतान् ।
न्यवारयद्धलायुधो बलाद्बलोर्जिताग्रणीः । १७.१४६ ।
तदा सितः शिरोरुहो हरेर्हलायुधस्थितः ।
प्रकाण्समाविशद्बलं विजेतुमत्र मागधम् । १७.१४७ ।
स तस्य मागधो रणे गदानिपातचूर्णितः ।
पपात भूतल्. ए बलो विजित्य तं ययौ पुरीम् । १७.१४८ ।
वरोरुवेषसं वृतोऽथ चेदिराट्समभ्ययात् ।
तमाससार सात्यकिर्नदन्मृगाधिपो यथा । १७.१४९ ।
चिरं प्रयुद्ध्य तावुभौ वरास्त्रशस्त्रवर्षिणौ ।
क्रुधा निरीक्ष्य तस्थतुः परस्परं स्फुरत्तनू । १७.१५० ।
च्ल्xxxविइइ.समानभावमक्षमी शिनेः सुतात्मजः शरम् ।
अथोद्बबर्ह तत्क्षणाद्बलान्मुमोच वक्षसि । १७.१५१ ।
स तेन ताडितोऽपतद्विसञ्ज्ञको नृपात्मजः ।
विजित्य तं स सात्यकिर्ययौ प्रहृष्टमानसः । १७.१५२ ।
अथापरे च यादवा विजित्य तद्बलं ययुः ।
पुरैव रुग्मिपूर्वकाः प्रजग्मुरच्युतं प्रति । १७.१५३ ।
सहैकलव्यपूर्वकैः समेत्य भीष्मकात्मजः ।
हरिं ववर्ष सायकैः स सिं हवन्न्यवर्तत । १७.१५४ ।
अक्षोहिणीत्रयं हरिस्तदा निहत्य सायकैः ।
अवाहनायुधं व्यधान्निषादपं शरैः क्षणात् । १७.१५५ ।
शरं शरीरनाण्सकं समाददानमीश्वरम् ।
स एकलव्य आण्सु तं विहाय दुद्रुवे भयात् । १७.१५६ ।
धनुर्भृतां वरे गते रणं विहाय भूभृतः ।
करूण्सराजपूर्वकाः क्षणात्प्रदुद्रुवुर्भयात् । १७.१५७ ।
अथाऽससाद केशवं रुषा स भीष्मकात्मजः ।
शराम्बुधार आण्सु तं विवाहनं व्यधाद्धरिः । १७.१५८ ।
चकर्त कार्मुकं पुनः स खड्गचर्मभृद्धरेः ।
रथं समारुहच्छरैश्चकर्त खड्गमीश्वरः । १७.१५९ ।
शरैर्वितस्तिमात्रकैर्विधाय तं निरायुधम् ।
प्रियावचः प्रपालयन् जघान नैनमच्युतः । १७.१६० ।
निबद्ध्य पञ्चचूल्. इनं विधाय तं व्यसर्जयत् ।
जगज्जनित्रयोरिदं विडम्बनं रमेशयोः । १७.१६१ ।
सदैकमानसावपि स्वधर्मशासकौ नृणाम् ।
च्ल्xxxइx.रमा हरिश्च तत्र तौ विजह्रतुर्हि रुग्मिणा । १७.१६२ ।
अथाऽससाद सौभराढरिं शराम्बुवर्षणः ।
हरिः शरं यमोपमं मुमोच तस्य वक्षसि । १७.१६३ ।
शरेण तेन पीडितः पपात मन्दचेष्टितः ।
चिरात्तसञ्ज्ञकोऽगमत्त्रिनेत्रतोषणेच्छया । १७.१६४ ।
समस्तराजसन्निधावयादवीं महीमहम् ।
करिष्य इत्युदीर्य स व्यधात्तपोऽतिदुश्चरम् । १७.१६५ ।
अथो विवेश केशवः पुरीं कुशस्थलीं विभुः ।
प्रियायुतोऽब्जजादिभिः समीडितः सुरेश्वरैः । १७.१६६ ।
पुरा ततो हलायुधः प्रियां निजां पुराऽपि हि ।
स वारुणीसमाह्वयामवाप रैवतीं विभुः । १७.१६७ ।
पतिं यथाऽनुरूपिणं तदीयमेव पूर्वकम् ।
पिता तदीय ऐच्छत प्रवेत्तुमब्जसम्भवात् । १७.१६८ ।
स तत्सदो गतो वरात्तदीयतः प्रगीतिकाम् ।
निशम्य नाविदद्गतं युगोरुकालपर्ययम् । १७.१६९ ।
नरानयोग्यगीतिका विमोहयेत्ततो नृपः ।
सुमूढबुद्धिरन्ततोऽल्पकाल इत्यमन्यत । १७.१७० ।
स मूर्च्छितः प्रबोधितोऽब्जजेन तं त्वपृच्छत ।
सुतापतिं बलं च सोऽब्रवीद्युगात्यये बहौ । १७.१७१ ।
स रैवतो बलाय तां प्रदाय गन्धमादनम् ।
गतोऽत्र चीर्णसत्तपा अवाप केशवान्तिकम् । १७.१७२ ।
बलोऽपि तां पुरातनप्रमाणसम्मितां विभुः ।
हलेन चाऽज्ञया समां चकार सत्यवाञ्छितः । १७.१७३ ।
च्xच्.तया रतः सुतावुभौ शठोल्मुकाभिधावधात् ।
पुराऽर्यमां शकौ सुरावुदारचेष्टितो बलः । १७.१७४ ।
जनार्दनश्च रुग्मिणीकरं शुभे दिनेऽग्रहीत् ।
महोत्सवस्तदाऽभवत्कुशस्थलीनिवासिनाम् । १७.१७५ ।
चतुर्मुखेशपूर्वकाः सुरा वियत्यवस्थिताः ।
प्रतुष्टुवुर्जनार्दनं रमासमेतमव्ययम् । १७.१७६ ।
मुनीन्द्रदेवगायनादयोऽपि यादवैः सह ।
विचेरुरुत्तमोत्सवे रमारमेशयोगिनि । १७.१७७ ।
सुरां शकाण्स्च ये नृपाः समाहुता महोत्सवे ।
सपाण्डवाः समाययुर्हरिं रमासमायुतम् । १७.१७८ ।
समस्तलोकसुन्दरौ युतौ रमारमेश्वरौ ।
समीक्ष्य मोदमाययुः समस्तलोकसज्जनाः । १७.१७९ ।
तया रमन् जनार्दनो वियोगशून्यया सदा ।
अधत्त पुत्रमुत्तमं मनोभवं पुरातनम् । १७.१८० ।
चतुस्तनोर्हरेः प्रभोस्तृतीयरूपसं युतः ।
ततस्तदाह्वयोऽभवत्स रुग्मिणीसुतो बली । १७.१८१ ।
पुरैव मृत्यवेऽवदत्तमेव शम्बरस्य ह ।
प्रजातमब्जजाङ्कजस्तवान्तकोऽयमित्यपि । १७.१८२ ।
स मायया हरेः सुतं प्रगृह्य सूतिकागृहात् ।
अवाक्षिपन्महोदधावुपेक्षितोऽरिपाणिना । १७.१८३ ।
तमग्रसज्जलेचरः स दाण्सहस्तमागतः ।
कुमारमस्य तूदरे निरीक्ष्य शम्बरे ददुः । १७.१८४ ।
विपाट्य मत्स्यकोदरं स शम्बरः कुमारकम् ।
न्यवेदयन्मनोभवप्रियाकरे सुरूपिणम् । १७.१८५ ।
च्xचि.अनङ्गतामुपागते पुरा हरेण साऽङ्गजे ।
वशं विरिञ्चशापतो जगाम शम्बरस्य हि । १७.१८६ ।
पुरा हिपञ्चभर्तृकां निशम्य कञ्जजोदिताम् ।
जहास पार्षतात्मजां शशाप तां ततस्त्वजः । १७.१८७ ।
भवासुरेण दूषितेति सा ततो हि मायया ।
पिधाय तां निजां तनुं जगाम चान्ययाऽसुरम् । १७.१८८ ।
गृहेऽपि साऽसुरे स्थिता निजस्वरूपतोऽसुरम् ।
न गच्छति स्म सा पतिं निजं समीक्ष्य हर्षिता । १७.१८९ ।
रसायनैः कुमारकं व्यवर्द्धयद्रतिः पतिम् ।
स पूर्णयौवनोऽभवच्चतुर्भिरेव वत्सरैः । १७.१९० ।
पतिं सुपूर्णयौवनं निरीक्ष्य तां विषज्जतीम् ।
उवाच कार्ष्णिरम्ब ते कुचेष्टितं कथं न्विति । १७.१९१ ।
जगाद साऽखिलं पतौ तदस्य जन्म चाऽगतिम् ।
ततोऽग्रहीत्स तां प्रियां रतिं रमापतेः सुतः । १७.१९२ ।
ददौ च मन्त्रमुत्तमं समस्तमायिनाण्सकम् ।
भृगूत्थरामदैवतं रतिर्हरेः सुताय सा । १७.१९३ ।
ततः स्वदारधर्षकं समाह्वयद्युधेऽङ्गजः ।
स शम्बरं स चैत्य तं युयोध शक्तितो बली । १७.१९४ ।
स चर्मखड्गधारिणं वरास्त्रशस्त्रपादपैः ।
यदा न योद्धुमाण्सकद्धरेः सुतं न दृश्यते । १७.१९५ ।
सहस्रमायमुल्बणं त्वदृश्यमम्बराद्गिरीन् ।
सृजन्तमेत्य विद्यया जघान कृष्णनन्दनः । १७.१९६ ।
स विद्यया विनाण्सितोरुमाय आण्सु शम्बरः ।
च्xचिइ.निकृत्तकन्धरोऽपतद्वरासिनाऽमुना क्षणात् । १७.१९७ ।
निहत्य तं हरेः सुतस्तयैव विद्ययाऽम्बरम् ।
समास्थितः स्वभार्यया समं कुशस्थलीं ययौ । १७.१९८ ।
समस्तवेदिनोर्मुनिर्नरान् विडम्बमानयोः ।
रमारमेशयोः सुतं जगाद तं स्म नारदः । १७.१९९ ।
स रुग्मिणीजनार्दनादिभिः सरामयादवैः ।
पितामहेन चाऽदरात्सुलाल्. इतोऽवसत्सुखम् । १७.२०० ।
ततः पुरा स्यमन्तकं ह्यवाप सूर्यमण्डले ।
स्थिताद्धरेः स सत्रजित्सदाऽत्र केशवार्चकः । १७.२०१ ।
सदाऽस्य विष्णुभाविनोऽप्यतीव लोभमान्तरम् ।
प्रकाण्सयन् रमापतिर्ययाच ईश्वरो मणिम् । १७.२०२ ।
स तं न दत्तवां स्ततोऽनुजो निबद्ध्य तं मणिम् ।
वनं गतः प्रसेनको मृगाधिपेन पातितः । १७.२०३ ।
तदा स सत्रजिद्धरिं शशं स सोदरान्तकम् ।
उपां शु वर्त्मना ततो हरिः सयादवो ययौ । १७.२०४ ।
वने स सिं हसूदितं पदैः प्रदर्श्य वृष्णिनाम् ।
प्रसेनमृक्षपातितं स सिं हमप्यदर्शयत् । १७.२०५ ।
ततो निधाय तान् बिलं स जाम्बवत्परिग्रहम् ।
विवेश तत्र सं युगं बभूव तेन चेशितुः । १७.२०६ ।
युयोध मन्दमेव स प्रभुः स्वभक्त इत्यजः ।
चकार चोग्रमन्ततः प्रकाण्सयन् स्वमस्य हि । १७.२०७ ।
स मुष्टिपिष्टविग्रहो नितान्तमापदं गतः ।
जगाम चेतसा रघूत्तमं निजं पतिं गतिम् । १७.२०८ ।
च्xचिइइ.स्मृतिं गते तु राघवे तदाकृतिं यदूत्तमे ।
समस्तभेदवर्जितां समीक्ष्य सोऽयमित्यवेत् । १७.२०९ ।
ततः क्षमापयन् सुतां प्रदाय रोहिणीं शुभाम् ।
मणिं च तं नुनाव स प्रपन्न आण्सु पादयोः । १७.२१० ।
विधाय चक्रदारितं सुजीर्णदेहमस्य सः ।
युवानमाण्सु केशवश्चकार वेदनां विना । १७.२११ ।
विधाय भक्तवाञ्छितं प्रियासहाय ईश्वरः ।
प्रगृह्य तं महामणिं विनिर्ययौ गुहामुखात् । १७.२१२ ।
गुहाप्रविष्टमीश्वरं बहून्यहान्यनिर्गतम् ।
प्रतीक्ष्य यादवास्तु ये गता गृहं तदाऽहृषुः । १७.२१३ ।
समस्तवृष्णिसन्निधौ यदूत्तमः स्यमन्तकम् ।
ददौ च सत्रजित्करे स विच्छविर्बभूव ह । १७.२१४ ।
स दुर्यशो रमापतावनूच्य मिथ्यया तपन् ।
स्वपापहानकाङ्क्षया ददौ सुतां जनार्दने । १७.२१५ ।
मणिं च तं प्रदाय तं ननाम ह क्षमापयन् ।
मणिं पुनर्ददौ हरिर्मुमोद सत्यभामया । १७.२१६ ।
रमैव सा हिभूरिति द्वितीयमूर्तिरुत्तमा ।
बभूव सत्रजित्सुता समस्तलोकसुन्दरी । १७.२१७ ।
ततो हि सा च रुग्मिणी प्रिये प्रियासु तेऽधिकम् ।
जनार्दनस्य ते हरेः सदाऽवियोगिनी यतः । १७.२१८ ।
अथाऽप साम्बनामकं सुतं च रोहिणी हरेः ।
चतुर्मुखां शसं युतं कुमारमेव षण्मुखम् । १७.२१९ ।
इति प्रशासति प्रभौ जगज्जनार्दनेऽखिलम् ।
अगण्यसद्गुणार्णवे कदाचिदाययौ द्विजः । १७.२२० ।
च्xचिव्.जनार्दनः स नामतो रमेशपादसं श्रयः ।
स मानितश्च विष्णुना प्रणम्य वाक्यमब्रवीत् । १७.२२१ ।
क्षमस्व मे वचः प्रभो ब्रवीम्यतीव पापकम् ।
यतः सुपापदूतकस्ततो हि तादृशं वचः । १७.२२२ ।
न तेऽस्त्यगोचरं क्वचित्तथाऽपि चाऽज्ञया वदे ।
वदेति चोदितोऽमुना द्विजो जगाद माधवम् । १७.२२३ ।
सुतौ हि साल्वभूपतेर्बभूवतुः शिवाण्स्रयौ ।
शिवप्रसादसम्भवौ पितुस्तपोबलेन तौ । १७.२२४ ।
अजेयवध्यतां च तौ शिवाद्वरं समापतुः ।
जरासुतस्य शिष्यकौ तपोबलेन केवलम् । १७.२२५ ।
महोदरं च कुण्डधारिणं च भूतकावुभौ ।
तथाऽजिताववध्यकौ दिदेश शङ्करस्तयोः । १७.२२६ ।
तयोः सहाय एव तौ वराच्छिवस्य भूतकौ ।
अजेयतामवापतुर्नचान्यथाऽमरावपि । १७.२२७ ।
अजेयतामवध्यतामवाप्य तावुभौ शिवात् ।
पितुस्तु राजसूयितां समिच्छतो मदोद्धतौ । १७.२२८ ।
जरासुतो गुरुत्वतो विरोद्धुमत्र नेच्छति ।
नृपां स्तु देवपक्षिणो विजित्य कर्तुमिच्छतः । १७.२२९ ।
स्वयं हि राजसूयितां जरासुतो न मन्यते ।
यतो हि वैष्णवं क्रतुं तमाहुरीश वैदिकाः । १७.२३० ।
इमौ पितुर्यशोऽर्थिनौ पराभवाय ते तथा ।
समिच्छतोऽद्य तं क्रतुं भवन्तमूचतुश्च तौ । १७.२३१ ।
समुद्रसं श्रयो भवान् बहून् प्रगृह्य लावणान् ।
च्xच्व्.सुभारकानुपैहि नाविति क्षमस्व मे वचः । १७.२३२ ।
इतीर्य तं ननाम स प्र चाहसन् स्म यादवाः ।
हरिस्तु सात्यकिं वचो जगाद मेघनिस्वनः । १७.२३३ ।
प्रयाहि सात्यके वचो ब्रवीहि मे नृपाधमौ ।
समेत्य वां वरायुधैः करं ददान्यसं शयम् । १७.२३४ ।
उपैतमाण्सु सं युगार्थिनौ च पुष्करं प्रति ।
इतीरितः शिनेः सुतो जगाम विप्रसं युतः । १७.२३५ ।
उपेत्य तौ हरेर्वचो जगाद सात्यकिर्बली ।
विधाय तौ तृणोपमौ गिरा जगाम केशवम् । १७.२३६ ।
ततः पुरैव तावुभौ द्विजं हरस्वरूपिणम् ।
सुदुःखवासनामकं प्रचक्रतुस्तृणोपमम् । १७.२३७ ।
दशत्रिकैः शतैर्वृतो यतीश्वरैः स सर्ववित् ।
विपाटितात्मकौपिनादिसर्वमात्रकोऽभवत् । १७.२३८ ।
वरात्स्वसम्भवादसौ न शापशक्तिमानभूत् ।
ततः समस्तभञ्जनोरुशक्तिमाप केशवम् । १७.२३९ ।
स तान् समर्च्य माधवः प्रदाय चोरुमात्रकाः ।
ययौ च तैः समन्वितो वधाय साल्वपुत्रयोः । १७.२४० ।
तमत्रिजं हरात्मकं यतो हि वेद मागधः ।
ततोऽत्यजत्स्वशिष्यकौ निशम्य तत्प्रतीपकौ । १७.२४१ ।
हरौ तु पुष्करं गते मुनीश्वरैः समर्चिते ।
समीयतुश्च तावुभावथात्र हं सडीभकौ । १७.२४२ ।
स ब्रह्मदत्तनामकोऽत्र तत्पिताऽप्युपाययौ ।
समागतौ च भूतकौ शिवस्य यौ पुरस्सरौ । १७.२४३ ।
च्xच्वि.विचक्रनामकोऽसुरः पुरा विरिञ्चतो वरम् ।
अवध्यतामजेयतामवाप्य बाधते सुरान् । १७.२४४ ।
स चाभवत्तयोः सखा सहायकाम्ययाऽगमत् ।
हिडिम्बराक्षसोऽपि यः पुराऽप शङ्कराद्वरम् । १७.२४५ ।
न जीयसे न वध्यसे कुतश्चनेति तोषितात् ।
स चैतयोः सखाऽभवत्समाजगाम तत्र च । १७.२४६ ।
अक्षोहिणीदशात्मकं बलं तयोर्बभूव ह ।
विचक्रगं षडात्मकं तथैकमेव राक्षसम् । १७.२४७ ।
द्विरष्टसेनया युतौ सहैकयैव तौ नृपौ ।
समीयतुर्युधे हरिं हरिश्च तौ ससार ह । १७.२४८ ।
अथ द्वयोर्द्वयोरभूद्रणो भयानको महान् ।
हरिर्विचक्रमेयिवान् बलश्च हं समुद्धतम् । १७.२४९ ।
तदाऽस्य चानुजं ययौ शिनिप्रवीर आयुधी ।
गदश्च नामतोऽनुजो हरेः स रोहिणीसुतः । १७.२५० ।
पुरा स चण्डको गणो हरेर्निवेदिताण्सनः ।
समाह्वयद्रणाय वै तयोः स तातमेव हि । १७.२५१ ।
अक्षोहिणीत्रयान्विताः समस्तयादवास्तदा ।
त्रिलोचनानुगौ च तौ न्यवारयन् सराक्षसौ । १७.२५२ ।
हरिर्विचक्रमोजसा महास्त्रशस्त्रवर्षिणम् ।
विवाहनं निरायुधं क्षणाच्चकार सायकैः । १७.२५३ ।
पुनश्च पादपान् गिरीन् प्रमुञ्चतोऽरिणाऽरिहा ।
शिरो जहार देवता विनेदुरत्र हर्षिताः । १७.२५४ ।
प्रसूनवर्षिभिः स्तुतश्चतुर्मुखादिभिः प्रभुः ।
ससार तौ हरानुगौ प्रभक्षकौ स सात्त्वताम् । १७.२५५ ।
च्xच्विइ.समस्तयादवान् रणे विधूय तौ जनार्दनम् ।
उपेत्य चां सगौ हरेरदं शतां सुकर्णकौ । १७.२५६ ।
स तौ भुजप्रवेगतो विधूय शङ्करालये ।
न्यपातयद्बलार्णवोऽमितस्य किं तदुच्यते । १७.२५७ ।
प्रभक्षयन्तमोजसा हिडिम्बमुद्धतं बलम् ।
सहोग्रसेनको ययौ पिता हरेः शरान् क्षिपन् । १७.२५८ ।
तयो रथौ सहायुधौ प्रभक्ष्य राक्षसो बली ।
प्रगृह्य तावभाषत प्रयातमाण्सु मे मुखम् । १७.२५९ ।
तदा गदावरायुधः सहैव हं सभूभृता ।
प्रयुद्ध्यमान आययौ विहाय तं हलायुधः । १७.२६० ।
तमागतं समीक्ष्य तौ विहाय राक्षसाधिपः ।
उपेत्य मुष्टिनाऽहनद्बलं स वक्षसि क्रुधा । १७.२६१ ।
उभौ हि बाहुषाल्. इनावयुद्ध्यतां च मुष्टिभिः ।
चिरं प्रयुद्ध्य तं बलोऽग्रहीत्स जङ्घयोर्विभुः । १७.२६२ ।
अथैनमुद्धृतं बलाद्बलः स दूरमाक्षिपत् ।
पपात पादयोजने स नाऽजगाम तं पुनः । १७.२६३ ।
विहाय सैनिकां श्च तौ नृपौ ययौ वनाय सः ।
निहत्य तस्य राक्षसान् हलायुधो ननाद ह । १७.२६४ ।
गदस्तु साल्वभूभृता वयोगतेन योधयन् ।
विवाहनं निरायुधं चकार सोऽप्यपाद्रवत् । १७.२६५ ।
सुतेन तस्य कन्यसा युयोध सात्यकी रथी ।
वरास्त्रशस्त्रयोधिनौ विजह्रतुश्च तावुभौ । १७.२६६ ।
चिरं प्रयुद्ध्य सात्यकिः स हं सकन्यसा बली ।
च्xच्विइइ.शतं सपञ्चकं रणे चकर्त तस्य धन्वनाम् । १७.२६७ ।
स खड्गचर्मभृद्रणेऽभ्ययात्सुतात्मजं शिनेः ।
स चैनमभ्ययात्तथा वरासिचर्मभृद्विभीः । १७.२६८ ।
द्विषोडण्सप्रभेदकं वरासियुद्धमश्रमौ ।
प्रदर्श्य निर्विशेषकावुभौ व्यवस्थितौ चिरम् । १७.२६९ ।
परस्परान्तरैषिणौ नचान्तरं व्यपश्यताम् ।
ततो विहाय सङ्गरं गतौ निरर्थकं त्विति । १७.२७० ।
ततः स हं ससं युतो जगाम योद्धुमच्युतम् ।
क्षणेन तौ निरायुधौ चकार केशवः शरैः । १७.२७१ ।
हतं च सैन्यमेतयोश्चतुर्थभागशेषितम् ।
क्षणेन केशवेन तद्भयादपेयतुश्च तौ । १७.२७२ ।
स पुष्करेक्षणस्तदा सुरैर्नुतोऽथ पुष्करे ।
उवास तां निशां प्रभुः सयादवोऽमितप्रभः । १७.२७३ ।
परे दिने जनार्दनो नृपात्मजौ प्रविद्रुतौ ।
यमस्वसुस्तटे प्रभुः समाससाद पृष्ठतः । १७.२७४ ।
स रौहिणेयसं युतः समन्वितश्च सेनया ।
स्वशिष्टसेनया वृतौ पलायिनाववारयत् । १७.२७५ ।
निवृत्य तौ स्वसेनया ण्सरोत्तमैर्ववर्षतुः ।
सुकोपितौ समस्तशो यदूनवार्यपौरुषौ । १७.२७६ ।
अथाऽससाद हं सको हलायुधं महाधनुः ।
अनन्तरोऽस्य सात्यकिं गदं च सर्वसैनिकान् । १७.२७७ ।
स सात्यकिं निरायुधं विवाहनं विवर्मकम् ।
व्यधाद्गदं च तौ रणं विहाय हापजग्मतुः । १७.२७८ ।
च्xचिx.विधूय सैनिकां श्च स प्रगृह्य चापमाततम् ।
हरिं जगाम चोन्नदन्महास्त्रशस्त्रवर्षणः । १७.२७९ ।
तमाण्सु केशवोऽरिहा समस्तसाधनोज्झितम् ।
क्षणाच्चकार सोऽप्यगाद्विसृज्य तं हलायुधम् । १७.२८० ।
हलायुधो निरायुधं विधाय हं समोजसा ।
विकृष्टचाप आगतं ददर्श तस्य चानुजम् । १७.२८१ ।
स हं स आण्सु कार्मुकं पुनः प्रगृह्य तं बलम् ।
यदाऽससाद केशवो न्यवारयत्तमोजसा । १७.२८२ ।
शिनेः सुतात्मजोऽप्यसौ विहाय हं सकानुजम् ।
रथान्तरं समास्थितो जगाम तातमस्य च । १७.२८३ ।
वयोगतः पिता तयोर्युयोध तेन वृष्णिना ।
शरं च कण्ठकूबरे व्यसर्जयत्स सात्यकेः । १७.२८४ ।
स सात्यकिर्दृढाहतो जगाम मोहमाण्सु च ।
सुलब्धसञ्ज्ञ उत्थितः समाददेऽर्द्धचन्द्रकम् । १७.२८५ ।
स तेन तच्छिरो बली चकर्त शुक्लमूर्द्धजम् ।
यदम्बयाऽभिकामितं पुरा पपात तत्क्षितौ । १७.२८६ ।
नदं श्च सात्यकिर्हरेर्जगाम पार्श्वमुद्धतः ।
बलोऽपि हं सकानुजं युयोध सेनया युतम् । १७.२८७ ।
हरिस्तु हं समुल्बणैः शरैः समर्दयन् बलम् ।
जघान तस्य सर्वशो न कश्चिदत्र शेषितः । १७.२८८ ।
स एक एव केशवं महास्त्रमुक्ससार ह ।
निवार्य तानि सर्वशो हरिर्निजास्त्रमाददे । १७.२८९ ।
स वैष्णवास्त्रमुद्यतं निरीक्ष्य यानतो महीम् ।
गतः पराद्रवद्भयात्पपात यामुनोदके । १७.२९० ।
च्च्.वरास्त्रपाणिरीश्वरः पदाऽहनच्छिरस्यमुम् ।
स मूर्छितो मुखेऽपतन्महाभुजङ्गमस्य ह । १७.२९१ ।
स धार्तराष्ट्रकोदरे यथा तमोऽन्धमेयिवान् ।
तथा सुदुःखसं युतो वसन्मनोः परं म्रियेत् । १७.२९२ ।
ततोऽन्धमेव तत्तमो हरेर्द्विडेति निश्चयात् ।
तदाऽस्य चानुजोऽग्रजं विमार्गयन् जलेऽपतत् । १७.२९३ ।
विहाय रोहिणीसुतं जले निमज्ज्य मार्गयन् ।
अपश्यमान आत्मनो व्यपाटयच्च काकुदम् । १७.२९४ ।
विहाय देहमुल्बणं तमोऽवतार्य चाग्रजम् ।
प्रतीक्षमाण उल्बणं समत्ति तत्सुखेतरम् । १७.२९५ ।
ततो हरिर्बलैर्युतो बलान्वितो मुनीश्वरैः ।
समं कुशस्थलीं ययौ स्तुतः कशङ्करादिभिः । १७.२९६ ।
स्वकीयपादपल्लवाण्स्रयं जनं प्रहर्षयन् ।
उवास नित्यसत्सुखार्णवो रमापतिर्गृहे । १७.२९७ ।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते
श्रीमहाभारततात्पर्यनिर्णये
हंसडिभकवधो नाम सप्तदशोऽध्यायः।

*********************************************************************


च्चि.(भीमार्जुनदिग्विजयः )
अथ अष्टादशोऽध्यायः।


ओं । यदा रामादवाप्तानि दिव्यास्त्राणि प्रपेदिरे ।
द्रोणात्कुमारास्तेष्वासीत्सर्वेष्वप्यधिकोऽर्जुनः । १८.१ ।
निजप्रतिभया जानन् सर्वास्त्राणि ततोऽधिकम् ।
नास्त्रयुद्धं क्वचिद्भीमो मन्यते धर्ममञ्जसा । १८.२ ।
नहि भागवतो धर्मो देवताभ्युपयाचनम् ।
ज्ञानभक्ती हरेस्तृप्तिं विना विष्णोरपि क्वचित् । १८.३ ।
नाऽकाङ्क्ष्यं किमुतान्येभ्यो ह्यस्त्रं काम्यफलप्रदम् ।
शुद्धे भागवते धर्मे निरतो यद्वृकोदरः । १८.४ ।
न काम्यकर्मकृत्तस्मान्नायाचद्देवमानुषान् ।
न हरिश्चार्थितस्तेन कदाचित्कामलिप्सया । १८.५ ।
भिक्षामटं श्च हुङ्कारात्करवद्वैश्यतोऽग्रहीत् ।
नान्यदेवा नतास्तेन वासुदेवान्न पूजिताः । १८.६ ।
न प्रतीपं हरेः क्वापि स करोति कथञ्चन ।
अनुपस्करिणो युद्धे नाभियाति ह्युपस्करी ।
नापयाति युधः क्वापि न क्वचिच्छद्म चाऽचरेत् । १८.७ ।
नैवोर्ध्वदैहिकानुज्ञामवैष्णवकृतेऽकरोत् ।
न करोति स्वयं नैषां प्रियमप्याचरेत्क्वचित् । १८.८ ।
सख्यं नावैष्णवैश्चक्रे प्रतीपं वैष्णवे नच ।
परोक्षेऽपि हरेर्निन्दाकृतो जिह्वां छिनत्ति च । १८.९ ।
प्रतीपकारिणो हन्ति विष्णोर्वैनानजीघनत् ।
न सं शयं कदाऽप्येष धर्मे ज्ञानेऽपि वाऽकरोत् । १८.१० ।
विद्योपजीवनं नैष चकाराऽपद्यपि क्वचित् ।
च्चिइ.अतो न धर्मनहुषौ प्रत्युवाच कथञ्चन । १८.११ ।
आज्ञयैव हरेर्द्रौणेरस्त्राण्यस्त्रैरशातयत् ।
अदृश्योऽलम्बुसो भग्नो नान्यत्र तु कथञ्चन । १८.१२ ।
नह्यस्त्रयुद्धे सदृशो द्रौणेरस्त्यर्जुनादृते ।
सर्ववित्त्वं ततो भीमे प्रदर्शयितुमीश्वरः ।
अदादाज्ञामस्त्रयुद्धे तथैवालम्बुसं प्रति । १८.१३ ।
प्रत्यक्षीभूतदेवेषु बन्धुज्येष्ठेषु वा नतिम् ।
मर्यादास्थितयेऽशासद्भगवान् पुरुषोत्तमः । १८.१४ ।
तत्रापि विष्णुमेवासौ नमेन्नान्यं कथञ्चन ।
आज्ञयैवास्त्रदेवां श्च प्रेरयामास नार्थनात् । १८.१५ ।
अन्वेनमेव तद्धर्मे कृष्णैका सं स्थिता सदा ।
धृतराष्ट्रादपि वरं ततो नाऽत्मार्थमग्रहीत् । १८.१६ ।
नाण्सपद्धार्तराष्ट्रां श्च महापद्यपि सा ततः ।
न वाचा मनसा वाऽपि प्रतीपं केशवेऽचरत् । १८.१७ ।
अन्ये भागवतत्वेऽपि खिन्नधर्माः क्वचित्क्वचित् ।
स्यमन्तकार्थे रामोऽपि कृष्णस्य विमनाऽभवत् । १८.१८ ।
अवमेनेऽर्जुनः कृष्णं विप्रस्य शिशुरक्षणे ।
प्रद्युम्न उद्धवः साम्बोऽनिरुद्धाद्याण्स्च सर्वशः । १८.१९ ।
हरेरिष्टं सुभद्रायाः फल्गुने दानमञ्जसा ।
ज्ञात्वाऽपि रुरुधुः सम्यक्सात्यकिः कृष्णसम्मितम् । १८.२० ।
कदाचिन्मन्यते पार्थं धर्मजोऽपि नरं हरिम् ।
मत्वाऽबिभेज्जरासन्धवधे कृष्णमुदीरितुम् । १८.२१ ।
बन्धनं शङ्कमानो हि कृष्णस्य विदुरोऽपितु ।
कौरवेयसभामध्ये नावतारमरोचयत् । १८.२२ ।
च्चिइइ.नकुलः करदानाय प्रेषयामास केशवे ।
अवमेने हरेर्बुद्धिं सहदेवः कुलक्षयात् । १८.२३ ।
देवकीवसुदेवाद्या मेनिरे मानुषं हरिम् ।
भीष्मस्तु भार्गवं राममवमेने युयोध च । १८.२४ ।
द्रोणकर्णद्रौणिकृपाः कृष्णाभावे मनो दधुः ।
देवाः शिवाद्या अपितु विरोधं चक्रिरे क्वचित् । १८.२५ ।
ऋषिमानुषगन्धर्वा वक्तव्याः किमतः परम् ।
जन्मजन्मान्तरेऽज्ञानादवजानन्ति यत्सदा । १८.२६ ।
तस्मादेको वायुरेव धर्मे भागवते स्थिरः ।
लक्ष्मीः सरस्वती चेति परशुक्लत्रयं श्रुतम् । १८.२७ ।
सर्वमेतच्च कथितं तत्रतत्रामितात्मना ।
व्यासेनैव पुराणेषु भारते च स्वसं विदा । १८.२८ ।
यदा ते सर्वशस्त्रास्त्रवेदिनो राजपुत्रकाः ।
बभूवू रङ्गमध्ये तान् भारद्वाजोऽप्यदर्शयत् । १८.२९ ।
रक्तचन्दनसत्पुष्पवस्त्रशस्त्रगुल्. ओदनैः ।
सम्पूज्य भार्गवं राममनुजज्ञे कुमारकान् । १८.३० ।
ते भीष्मद्रोणविदुरगान्धारीधृतराष्ट्रकान् ।
सराजमण्डलान्नत्वा कुन्तीं चादर्शयञ्छ्रमम् । १८.३१ ।
सर्वैः प्रदर्शितेऽस्त्रे तु द्रोणादात्तमहास्त्रवित् ।
द्रौणिरस्त्राण्यमेयानि दर्शयामास चाधिकम् । १८.३२ ।
ततोऽप्यतितरां पार्थो दिव्यास्त्राणि व्यदर्शयत् ।
अविध्यन्माण्सके पादे पक्षिणः पक्ष्म एव च ।
एवमादीनि चित्राणि बहून्येष व्यदर्शयत् । १८.३३ ।
च्चिव्.तदैव कर्ण आगत्य रामोपात्तास्त्रसम्पदम् ।
दर्शयन्नधिकः पार्थादभूद्राजन्यसं सदि । १८.३४ ।
कुन्ती निजं सुतं ज्ञात्वा लज्जया नावदच्च तम् ।
पार्थोऽसहं स्तं युद्धायैवाऽह्वयामास सं सदि । १८.३५ ।
रणायाक्षत्रियाह्वानं जानन् धर्मप्रतीपकम् ।
भीमो निवार्य बीभत्सुं कर्णायादात्प्रतोदकम् । १८.३६ ।
अक्षत्रसं स्कारयुतो जातोऽपि क्षत्रिये कुले ।
न क्षत्रियो हि भवति यथा व्रात्यो द्विजोत्तमः । १८.३७ ।
निरुत्तरे कृते कर्णे भीमेनैव सुयोधनः ।
अभ्यषेचयदङ्गेषु राजानं पित्रनुज्ञया ।
धृतराष्ट्रः पक्षपातात्पुत्रस्यानुवशोऽभवत् । १८.३८ ।
अभिषिक्ते तदा कर्णे प्रायादधिरथः पिता ।
सर्वराजसदोमध्ये ववन्दे तं वृषा तदा ।
तुतुषुः कर्मणा तस्य सन्तः सर्वे समागताः । १८.३९ ।
भीमदुर्योधनौ तत्र शिक्षासन्दर्शनच्छलात् ।
समादाय गदे गुर्वी सं रम्भादभ्युदीयतुः । १८.४० ।
देवासुरमनुष्यादि जगदेतच्चराचरम् ।
सर्वं तदा द्विधा भूतं भीमदुर्योधनाण्स्रयात् । १८.४१ ।
देवा देवानुकूलाण्स्च भीममेव समाण्स्रिताः ।
असुरा आसुराण्स्चैव दुर्योधनसमाण्स्रयाः ।
द्विधाभूता मानुषाण्स्च देवासुरविभेदतः । १८.४२ ।
जय भीम महाबाहो जय दुर्योधनेति च ।
हुङ्कारां श्चैव भिट्कारां श्चक्रुर्देवासुरा अपि । १८.४३ ।
दृष्ट्वा जगत्सुसं रब्धं द्रोणोऽथ द्विजसत्तमः ।
नेदं जगद्विनश्येत भीमदुर्योधनाण्स्रयात् ।
च्च्व्.इति पुत्रेण तौ वीरौ न्यवारयदरिन्दमौ । १८.४४ ।
स्वकीयायां स्वकीयायां योग्यतायां नतु क्वचित् ।
युवयोः सम इत्युक्त्वा द्रौणिरेतौ न्यवारयत् ।
द्रोणाज्ञया वारितौ तौ ययतुः स्वं स्वमालयम् । १८.४५ ।
सुरासुरान् सुसं रब्धान् कालेन द्रक्ष्यथेति च ।
ब्रह्मा निवार्य ससुरो ययौ सेशः स्वमालयम् । १८.४६ ।
कर्णं हस्ते प्रगृह्यैव धार्तराष्ट्रो गृहं ययौ ।
पार्थं हस्ते प्रगृह्यैव भीमः प्रायात्स्वमालयम् । १८.४७ ।
पार्थेन कर्णो हन्तव्य इत्यासीद्भीमनिश्चयः ।
वैपरीत्येन तस्याऽसीद्दुर्योधनविनिश्चयः ।
तदर्थं नीतिमतुलां चक्रतुस्तावुभावपि । १८.४८ ।
तथोत्कर्षे फल्गुनस्य यशसो विजयस्य च ।
उद्योग आसीद्भीमस्य धार्तराष्ट्रस्य चान्यथा । १८.४९ ।
भीमार्थं केशवोऽन्ये च देवाः फल्गुनपक्षिणः ।
आसन् यथैव रामाद्याः सङ्ग्रहेण हनूमतः ।
सुराः सुग्रीवपक्षस्थाः पूर्वमासं स्तथैव हि । १८.५० ।
तदर्थमेव भीमस्य ह्यनुजत्वं सुरेश्वरः ।
आप पूर्वानुतापेन तेन भीमस्तथाऽकरोत् । १८.५१ ।
दुर्योधनार्थं कर्णस्य पक्षिणो दैत्यदानवाः ।
आसुः सर्वे ग्लहावेतावासतुः कर्णफल्गुनौ । १८.५२ ।
अथ पृष्टो दक्षिणार्थं द्रोण आह कुमारकान् ।
बद्ध्वा पाञ्चालराजानं दत्तेत्यूचुस्तथेति ते । १८.५३ ।
ते धार्तराष्ट्राः कर्णेन सहिताः पाण्डवा अपि ।
ययुर्द्रोणेन सहिताः पाञ्चालनगरं प्रति । १८.५४ ।
च्च्वि.अथाऽह भीमः सामर्थ्यविवेकाभीप्सया गुरुम् ।
गर्व एष कुमाराणामनिवार्यो द्विजोत्तम ।
गच्छन्त्वेतेऽग्रतो नैषां वशगो द्रुपदो भवेत् । १८.५५ ।
निवृत्तेष्वकृतार्थेषु वयं बद्ध्वा रिपुं तव ।
आनयाम न सन्देह इति तस्थौ ससोदरः । १८.५६ ।
सद्रोणकेषु पार्थेषु स्थितेष्वन्ये ससूतजाः ।
ययुरात्तप्रहरणाः पाञ्चालान्तः पुरं द्रुतम् । १८.५७ ।
कुमारान् ग्रहणेप्सूं स्तानुपयातानुदीक्ष्य सः ।
अक्षोहिणीत्रितययुऽ न्निस्सृतो द्रुपदो गृहात् । १८.५८ ।
ते शरैरभिवर्षन्तः परिवार्य कुमारकान् ।
अर्दयामासुरुद्द्वृत्तान् स्त्रियो बालाण्स्च सर्वशः । १८.५९ ।
हर्म्यसं स्थाः स्त्रियो बाला ग्रावभिर्मुसलैरपि ।
अत्यर्थमर्दयामासुः कुमारान् सुसुखेधितान् । १८.६० ।
द्रुपदस्य वरो ह्यस्ति सूर्यदत्तस्तपोबलात् ।
आ योजनात्पुरमुप न त्वा जेष्यति कश्चन । १८.६१ ।
इति तेन वरेणैव सुखसं वर्द्धिताण्स्च ते ।
भग्नाः कुमारा आवृत्य दुद्रुवुर्यत्र पाण्डवाः । १८.६२ ।
स्त्रीबालवृद्धसहितैः पाञ्चालैरप्यनुद्रुताः ।
भीमार्जुनेति वाण्सन्तो ययुर्यत्र स्म पाण्डवाः । १८.६३ ।
तान् प्रभग्नान् समालोक्य भीमः प्रहरतां वरः ।
आरुरोह रथं वीरः पुर आत्तशरासनः । १८.६४ ।
तमन्वयादिन्द्रसुतो यमौ तस्यैव चक्रयोः ।
युधिष्ठिरस्तु द्रोणेन सह तस्थौ निरीक्षकः । १८.६५ ।
आयान्तमग्रतो दृष्ट्वा भीममात्तशरासनम् ।
च्च्विइ.दुद्रुवुः सर्वपाञ्चालाः विविशुः पुरमेव च । १८.६६ ।
द्रुपदस्त्वभ्ययाद्भीमं सपुत्रः सारसेनया ।
चक्ररक्षौ तु तस्याऽस्तां युधामन्यूत्तमौजसौ । १८.६७ ।
धात्रर्यमावेशयुतौ विश्वावसुपरावसू ।
सुतौ तस्य महावीर्यौ सत्यजित्पृष्ठतोऽभवत् ।
स मित्रां शयुतो वीरश्चित्रसेनो महारथः । १८.६८ ।
अग्रतस्तु शिखण्ड्यागाद्रथोदारः शरान् क्षिपन् ।
जनमेजयस्तमन्वेव पूर्वं चित्ररथो हि यः ।
त्वष्टुरावेशसं युक्तः स शरानभ्यवर्षत । १८.६९ ।
तावुभौ विरथौ कृत्वा विचापौ च विवर्मकौ ।
भीमो जघान तां सेनां सवाजिरथकुञ्जराम् । १८.७० ।
अथैनं शरवर्षेण युधामन्यूत्तमौजसौ ।
अभीयतुस्तौ विरथौ चक्रे भीमो निरायुधौ । १८.७१ ।
हस्तप्राप्तं च पाञ्चालं नाग्रहीत्स वृकोदरः ।
गुर्वर्थामर्जुनस्योर्वी प्रतिज्ञां कर्तुमप्यृताम् ।
मानभङ्गाय कर्णस्य पार्थमेव न्ययोजयत् । १८.७२ ।
स शरान् क्षिपतस्तस्य पाञ्चालस्यार्जुनो द्रुतम् ।
पुप्लुवे स्यन्दने चापं छित्वा तं चाग्रहीत्क्षणात् ।
सिं हो मृगमिवाऽदाय स्वरथे चाभिपेतिवान् । १८.७३ ।
अथ प्रकुपितं सैन्यं फल्गुनं पर्यवारयत् ।
जघान भीमस्तरसा तत्सैन्यं शरवृष्टिभिः । १८.७४ ।
अथ सत्यजिदभ्यागात्पार्थं मुञ्चञ्छरान् बहून् ।
तमर्जुनः क्षणेनैव चक्रे विरथकार्मुकम् । १८.७५ ।
घ्नन्तं भीमं पुनः सैन्यमर्जुनः प्राह मा भवान् ।
सेनामर्हति राज्ञोऽस्य वीर हन्तुमशेषतः । १८.७६ ।
च्च्विइइ.सम्बन्धयोग्यस्तातस्य सखाऽयं न सुधार्मिकः ।
नेष्याम एनमेवातो गुरोर्वचनगौरवात् । १८.७७ ।
स्नेहपाण्सं ततश्चक्रे बीभत्सौ द्रुपदोऽधिकम् ।
ततः सेनां विहायैव भीमो बीभत्सुमन्वयात् । १८.७८ ।
मुक्ता कथञ्चिद्भीमास्यात्सा सेना दुद्रुवे भयात् ।
द्रुपदं स्थापयामासाथार्जुनो द्रोणसन्निधौ । १८.७९ ।
पप्रच्छैनं तदा द्रोणसख्यमस्त्युत नेति ह ।
अस्तीदानीमिति प्राह द्रुपदोऽङ्गिरसां वरम् । १८.८० ।
अथाऽह द्रुपदं द्रोणः सख्यमिच्छेऽक्षयं तव ।
नह्यराज्ञा भवेत्सख्यं तवेतीदं कृतं मया । १८.८१ ।
न विप्रधर्मो यद्युद्धमतस्त्वं न मया धृतः ।
शिष्यैरेतत्कारितं मे तव सख्यमभीप्सता । १८.८२ ।
अतः सख्यार्थमेवाद्य त्वद्राज्यार्द्धो हृतो मया ।
गङ्गाया दक्षिणे कूले त्वं राजैवोत्तरे त्वहम् ।
नह्यराजत्व एकस्य सख्यं स्यादावयोः सखे । १८.८३ ।
इत्युक्त्वोन्मुच्य तं द्रोणो राज्यार्द्धं गृह्य चामुतः ।
ययौ शिष्यैर्नागपुरं न्यवसत्सुखमत्र च ।
ब्राह्मण्यत्यागभीरुः स न गृह्णन् धनुरप्यसौ । १८.८४ ।
धार्तराष्ट्रैस्तु भीमस्य भयात्पादौ प्रणम्य च ।
शरणार्थं याचितत्वात्सपुत्रो युयुधे परैः ।
एवं हरीच्छयैवासौ क्षात्रं धर्ममुपेयिवान् । १८.८५ ।
द्रुपदस्तु दिवारात्रं तप्यमानः पराभवात् ।
भीमार्जुनबलं दृष्ट्वा चेच्छन् पाण्डवसं श्रयम् । १८.८६ ।
सम्बन्धीत्यर्जुनवचश्चिकीर्षुः सत्यमेव च ।
च्चिx.मार्दवं चार्जुने दृष्ट्वा सुतामैच्छत्तदर्थतः ।
पुत्रं च द्रोणहन्तारमिच्छन् विप्रवरौ ययौ । १८.८७ ।
याजोपयाजावानीयाथार्बुदेन गवां नृपः ।
चकारेष्टिं तु तद्भार्या द्विजाभ्यामत्र चाऽहुता ।
द्रुपदात्सुतलब्ध्यर्थं साऽहङ्काराद्व्यल्. अम्बयत् । १८.८८ ।
किमेतयेत्यवज्ञाय तावुभौ विप्रसत्तमौ ।
अजुह्वतां तत्पुत्रार्थं पत्न्याः प्राण्स्यं हविस्तदा । १८.८९ ।
हुते हविषि मन्त्राभ्यां वैष्णवाभ्यां तदैव हि ।
दीप्ताङ्गारनिभो वह्निः कुण्डमद्ध्यात्समुत्थितः । १८.९० ।
किरीटी कुण्डली दीप्तौ हेममाली वरासिमान् ।
रथेनाऽदित्यवर्णेन नदन् द्रुपदमाद्रवत् । १८.९१ ।
धृष्टत्वाद्द्योतनत्वाच्च धृष्टद्युम्न इतीरितः ।
मुनिभिर्द्रुपदेनापि सर्ववेदार्थतत्त्ववित् । १८.९२ ।
अन्वेनं भारती साक्षाद्वेदिमद्ध्यात्समुत्थिता ।
प्राणो हि भरतो नाम सर्वस्य भरणाच्छ्रुतः । १८.९३ ।
तद्भार्या भारती नाम वेदरूपा सरस्वती ।
शं रूपमाण्स्रिता वायुं श्रीरित्येव च कीर्तिता । १८.९४ ।
आवेशयुक्ता ण्सच्याण्स्च श्यामल्. आयास्तथोषसः ।
ताण्स्चेन्द्रधर्मनासत्यसं श्रयाच्छ्रिय ईरिताः । १८.९५ ।
सा कृष्णा नामतश्चाऽसीदुत्कृष्टत्वाद्धि योषिताम् ।
कृष्णा सा वर्णतश्चाऽसीदुत्कृष्टानन्दिनी चसा । १८.९६ ।
उत्पत्तितश्च सर्वज्ञा सर्वाभरणभूषिता ।
सम्प्राप्तयौवनैवाऽसीदजरा लोकसुन्दरी ।
उमां शयुक्ताऽतितरां सर्वलक्षणसं युता । १८.९७ ।
च्च्x.पूर्वं ह्युमा च देव्यस्ताः कदाचिद्भर्तृभिर्युताः ।
विलासं दर्शयामासुर्ब्रह्मणः पश्यतोऽधिकम् । १८.९८ ।
शशाप तास्तदा ब्रह्मा मानुषीं योनिमाप्स्यथ ।
तत्रान्यगाण्स्च भवतेत्येवं शप्ताः सुराङ्गनाः । १८.९९ ।
विचार्य भारतीमेत्य सर्वमस्यै निवेद्य च ।
सहस्रवत्सरं चैनां शुश्रूषित्वा बभाषिरे । १८.१०० ।
देवि नो मानुषं प्राप्यमन्यगात्वं च सर्वथा ।
तथाऽपि मारुतादन्यं न स्पृशेम कथञ्चन । १८.१०१ ।
ब्रह्मणैव च शप्ताः स्म पूर्वं चान्यत्र लीलया ।
एकदेहत्वमाप्यैनं यदा वञ्चयितुं गताः । १८.१०२ ।
एकदेहा मानुषत्वमाप्स्यथ त्रिश उद्धताः ।
त्रिशो मद्वञ्चनायेता इति तेनोदिता वयम् । १८.१०३ ।
अतस्त्वयैकदेहत्वमिच्छामो देवि जन्मसु ।
चतुर्ष्वपि यतोऽस्माकं शापद्वयनिमित्ततः ।
चतुर्जन्म भवेद्भूमौ त्वां नान्यो मारुताद्व्रजेत् । १८.१०४ ।
नियमोऽयं हरेर्यस्मादनादिर्नित्य एव च ।
अतस्त्वयैकदेहान्नो नान्य आप्नोतिः मारुतात् । १८.१०५ ।
इतीरिते तथेत्युक्त्वा पार्वत्यादियुतैव सा ।
विप्रकन्याऽभवत्तत्र चतस्रः पार्वतीयुताः ।
एकदेहस्थिताण्स्चक्रुर्गिरीशाय तपो महत् । १८.१०६ ।
तद्देहस्था भारती तु रुद्रदेहस्थितं हरिम् ।
तोषयामास तपसा कर्मैक्यार्थं धृतव्रता । १८.१०७ ।
तस्यै स रुद्रदेहस्थो हरिः प्रादाद्वरं प्रभुः ।
अनन्ततोषणं विष्णोः स्वभर्त्रा सह जन्मसु । १८.१०८ ।
च्च्xइ.सर्वेष्वपीति चान्यासां ददौ शङ्कर एव च ।
वरं स्वभर्तृसं योगं मानुषेष्वपि जन्मसु । १८.१०९ ।
ततस्तदैव देहं ता विसृज्य नल्. अनन्दिनी ।
बभूवुरिन्द्रसेनेति देहैक्येन सुसङ्गताः । १८.११० ।
तदाऽसीन्मुद्गलो नाम मुनिस्तपसि सं स्थितः ।
चकमे पुत्रिकां ब्रह्मेत्यशृणोत्स कथान्तरे । १८.१११ ।
अपाहसत्सोऽब्जयोनिं शशापैनं चतुर्मुखः ।
भारत्याद्याः पञ्च देवीर्गच्छ मानिन्नभूतये । १८.११२ ।
इतीरितस्तं तपसा तोषयामास मुद्गलः ।
शापानुग्रहमस्याथ चक्रे कञ्जसमुद्भवः । १८.११३ ।
न त्वं यास्यसि ता देवी मारुतस्त्वच्छरीरगः ।
यास्यति त्वं सदा मूर्छां गतो नैव विबुद्ध्यसे । १८.११४ ।
नच पापं ततस्ते स्यादित्युक्ते चैनमाविशत् ।
मारुतोऽथेन्द्रसेनां च गृहीत्वाऽथाभवद्गृही । १८.११५ ।
रेमे चे स तया सार्द्धं दीर्घकालं जगत्प्रभुः ।
ततो मुद्गलमुद्बोध्य ययौ च स्वं निकेतनम् । १८.११६ ।
ततो देशान्तरं गत्वा तपश्चक्रे स मुद्गलः ।
सेन्द्रसेना वियुक्ताथ भर्त्रा चक्रे महत्तपः । १८.११७ ।
तद्देहगा भारती तुकेशवं शङ्करे स्थितम् ।
तोषयामास तपसा कर्मैक्यार्थं हि पूर्ववत् ।
उमाद्या रौद्रमेवात्र तपश्चक्रुर्यथा पुरा । १८.११८ ।
प्रत्यक्षे चशिवे जाते तद्देहस्थे च केशवे ।
पृथक्पृथक्स्वभर्त्राप्त्यै ताः पञ्चाप्येकदेहगाः ।
प्रार्थयामासुरभवत्पञ्चकृत्वो वचो हि तत् । १८.११९ ।
च्च्xइइ.शिवदेहस्थितो विष्णुर्भारत्यै तु ददौ पतिम् ।
अन्यासां शिव एवाथ प्रददौ चतुरः पतीन् । १८.१२० ।
देव्यश्चतस्रस्तु तदा दत्तमात्रे वरेऽमुना ।
देवानामवतारार्थं पञ्च देव्यः स्म इत्यथ ।
नाजानन्नेकदेहत्वाच्चिद्योगात्क्षीरनीरवत् । १८.१२१ ।
ताः श्रुत्वा स्वपतिं देवि नचिरात्प्रप्स्यसीति च ।
विष्णूक्तं शङ्करोक्तं च चत्वारः पतयः पृथक् । १८.१२२ ।
भविष्यन्तीत्यथैकस्या मेनिरे पञ्चभर्तृताम् ।
रुरुदुश्चैकदेहस्था एकैवाहमिति स्थिताः । १८.१२३ ।
अथाभ्यागान्महेन्द्रोऽत्र सोऽब्रवीत्तां वरस्त्रियम् ।
किमर्थं रोदिषीत्येव साऽब्रवीद्वटुरूपिणम् । १८.१२४ ।
शङ्करं दर्शयित्वैव पञ्चभर्तृत्वमेष मे।
वरार्थमर्थितः प्रादादिति तं शिव इत्यथ । १८.१२५ ।
अजानन् शक्र आहोच्चैः किमेतद्भुवनत्रये ।
मत्पालिते योषितं त्वं वृथा ण्सपसि दुर्मते । १८.१२६ ।
इतीरिते शिवः प्राह पत मानुष्यमाप्नुहि ।
अस्याण्स्च भर्ता भवसि त्वामेवैषा वरिष्यति । १८.१२७ ।
पश्यात्र मदवज्ञानात्पतितां स्त्वादृशान् सुरान् ।
गिरेरधस्तादस्यैवेत्युक्तोऽसौ पाकशासनः । १८.१२८ ।
उद्बबर्ह गिरिं तं तु ददर्शात्र च तान् सुरान् ।
पूर्वेन्द्रान्मारुतवृषनासत्यां श्चतुरः स्थितान् ।
मानुषेष्ववताराय मन्त्रं रहसि कुर्वतः । १८.१२९ ।
ततो वरेण्यं वरदं विष्णुं प्राप्य स वासवः ।
तत्प्रसादान्नरां शेन युक्तो भूमावजायत । १८.१३० ।
च्च्xइइइ.मदवज्ञानिमित्तेन पतिता इति तान् सुरान् ।
मारुतादीन्मृषाऽवादीरिति ब्रह्मा ण्सिवं तदा । १८.१३१ ।
शशाप मानुषेषु त्वं क्षिप्रं जातः पराभवम् ।
शक्रान्नरतनोर्यासि यस्मै त्वं तु मृषाऽवदः । १८.१३२ ।
मच्छप्तानां च देवीनामविचार्य मया यतः ।
पतियोगवरं प्रादा नावाप्स्यसि ततः प्रियाम् । १८.१३३ ।
मानुषेषु ततः पश्चाद्भारतीदेहनिर्गताम् ।
स्वलोके प्राप्स्यसि स्वार्थे वरोऽयं ते मृषा भवेत् । १८.१३४ ।
एषा सा द्रौपदी नाम पञ्चदेवीतनुर्भवेत् ।
मृषा वाग्येषु ते प्रोक्ता मारुताद्यास्तु तेऽखिलाः । १८.१३५ ।
तासां पतित्वमाप्स्यन्ति भारत्यैव तु पार्वती ।
सं युक्ता व्यवहारेषु प्रवर्तेत नचान्यथा । १८.१३६ ।
एते हि मारुताद्यास्ते देवकार्यार्थगौरवात् ।
जाता इति श्रुतिस्तत्र नावज्ञा तेऽत्र कारणम् ।
दीर्घकालं मनुष्येषु ततस्त्वं स्थितिमाप्स्यसि । १८.१३७ ।
इत्युक्त्वा प्रययौ ब्रह्मा सोऽश्वत्थामा ण्सिवोऽभवत् ।
पञ्चदेवीतनुस्त्वेषा द्रौपदी नाम चाभवत् । १८.१३८ ।
वेदेषु सपुराणेषु भारते चावगम्यते ।
उक्तोऽर्थः सर्व एवायं तथा पूर्वोदिताण्स्च ये । १८.१३९ ।
मुमुदुः सर्वपाञ्चाला जातयोः सुतयोस्तयोः ।
मानुषान्नोपभोगेन सं सर्गान्मानुषेषु च। १८.१४० ।
मनुष्यपुत्रतायाण्स्च भावो मानुष एतयोः ।
अभून्नातितरामासीत्तदयोनित्वहेतुतः । १८.१४१ ।
याजोपयाजौ तावेव दयिता द्रुपदस्य सा ।
च्च्xइव्.मातृस्नेहार्थमनयोर्ययाचे ददतुश्च तौ । १८.१४२ ।
जातमात्मनिहन्तारं भारद्वाजो निशम्य तम् ।
यशोर्थमस्त्राणि ददावग्रहीत्सोऽपि लोभतः ।
रामास्त्राणां दुर्लभत्वात्त्रिदशेष्वपि वीर्यवान् । १८.१४३ ।
भीमार्जुनाभ्यां बद्धं तं श्रुत्वा पाञ्चालभूपतिम् ।
प्राहिणोत्कृतवर्माणं पाण्डवानां जनार्दनः ।
पाण्डवेष्वतुलां प्रीतिं लोके ख्यापयितुं प्रभुः । १८.१४४ ।
स मान्य पाण्डवान् सोऽपि शूरानुजसुतासुतः ।
तैर्मानितः कृष्णभक्त्या भ्रातृत्वाच्च हरिं ययौ । १८.१४५ ।
ततः प्रभृति सन्त्यज्य देवपक्षा जरासुतम् ।
पाण्डवानाण्स्रिता भूपा ज्ञात्वा भैमार्जुनं बलम् । १८.१४६ ।
विशेषतश्च कृष्णस्य विज्ञाय स्नेहमेषु हि।
पराजिताण्स्च बहुशः कृष्णेनाचिन्त्यकर्मणा । १८.१४७ ।
प्रतापाद्ध्येव ते पूर्वं जरासन्धवशं गताः ।
न स्नेहात्तद्बलं ज्ञात्वा पार्थानां केशवस्य च । १८.१४८ ।
जन्मान्तराभ्यासवशात्स्निग्धाः कृष्णे चपाण्डुषु ।
जरासन्धभयं त्यक्त्वा तानेव च समाण्स्रिताः । १८.१४९ ।
अपि तं बहुशः कृष्णविजितं नैव तत्यजुः ।
आसुराः पूर्वसं स्कारात्सं स्कारो बलवान् यतः । १८.१५० ।
देवा हि कारणादन्यानाण्स्रयन्तोऽपि नाऽन्तरम् ।
स्नेहं त्यजन्ति दैवेषु तथाऽन्येऽन्येष्वपि स्फुटम् । १८.१५१ ।
धृतराष्ट्रो बलं ज्ञात्वा बहुशो भीमपार्थयोः ।
दैवत्वाच्च स्वभावेन ज्येष्ठत्वाद्धर्मजस्य च ।
सुप्रीत एव तं चक्रे यौवराज्याभिषेकिणम् । १८.१५२ ।
च्च्xव्.भीमार्जुनावथो जित्वा सर्वदिक्षु चभूपतीन् ।
चक्रतुः करदान् सर्वान् धृतराष्ट्रस्य दुर्जयौ । १८.१५३ ।
तयोः प्रीतोऽभवत्सोऽपि पौरजानपदास्तथा ।
भीष्मद्रोणमुखाः सर्वेऽप्यतिमानुषकर्मणा । १८.१५४ ।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते
श्रीमहाभारततात्पर्यनिर्णये
भीमार्जुनदिग्विजयो नाम अष्टादशोऽध्यायः।

**************************************************************************

 


च्च्xवि.(पाण्डवराज्यलाभः )
अथ एकोनविंशोऽध्यायः।


ओं । एवं शुभोच्चगुणवत्सु जनार्दनेन युक्तेषु पाण्डुषु चरत्स्वधिकं शुभानि ।
नास्तिक्यनीतिमखिलां गुरुदेवतादिसत्स्वञ्जसैव जगृहुर्धृतराष्ट्रपुत्राः । १९.१ ।
नाम्ना कणि ङ्क इति चासुरको द्विजोऽभूच्छिष्यः सुरेतरगुरोः शकुनेर्गुरुः सः ।
नीतिं स कुत्सिततमां धृतराष्ट्रपुत्रेष्वाधाद्रहो वचनतः शकुनेः समस्ताम् । १९.२ ।
छद्मैव यत्र परमं न सुराण्स्च पूज्याः स्वार्थेन वञ्चनकृते जगतोऽखिलं च ।
धर्मादि कार्यमपि यस्य महोपाधिः स्याच्छ्रेष्ठः स एव निखिलासुरदैत्यसङ्घात् । १९.३ ।
इत्यादि कुत्सिततमां जगृहुः स्म विद्यामज्ञात एव धृतराष्ट्रमुखैः समस्तैः ।
तेषां स्वभावबलतो रुचिता च सैव विस्तारिता च निजबुद्धिबलादतोऽपि । १९.४ ।
सम्पूर्णदुर्मतिरथो धृतराष्ट्रसूनुस्तातप्यमानहृदयो निखिलान्यहानि ।
दृष्ट्वा ण्स्रियं परमिकां विजयं च पार्थेष्वाहेदमेत्य पितरं सह सौबलेन । १९.५ ।
ज्येष्ठस्य तेऽपि हि वयं हृदयप्रजाता नार्हत्वमेव गमिता भवतैव राज्ये ।
भ्रातुः कनीयस उतापि हि दारजाता अन्यैश्च राज्यपदवीं भवतैव नीताः । १९.६ ।
राज्यं महच्च समवाप्स्यति धर्मसूनुस्त्वत्तोऽथवाऽनुजबलात्प्रसभं वयं तु ।
दासा भवेम निजतन्तुभिरेव साकं कुन्तीसुतस्य परतोऽपि तदन्वयस्य । १९.७ ।
नाऽत्मार्थमस्ति मम दुःखमथातिशुद्धलोकप्रसिद्धयशसस्तव कीर्तिनाण्सः ।
अस्मन्निमित्त इति दुःखमतो हि सर्वेऽपीच्छाम मर्तुमथ नः कुरु चाप्यनुज्ञाम् । १९.८ ।
एवं स्वपुत्रवचनं स निशम्य राजा प्रोवाच नानुगुणमेतदहो मनस्ते ।
को नाम पाण्डुतनयेषु गुणोत्तमेषु प्रीतिं न याति निजवीर्यभवोच्चयेषु । १९.९ ।
ते हि स्वबाहुबलतोऽखिलभूपभूतिं मय्याकृषन्ति नच वः प्रतिषेधकास्ते ।
तस्माच्छमं व्रज शुभाय कुलस्य तात क्षेमाय नो भवति वो बलवद्विरोधः । १९.१० ।
एवं ब्रुवत्यपि नृपे पुनराह पाप आण्स्रित्य सौबलमतं यदि नैव पार्थान् ।
अन्यत्र यापयसि नागपुरात्परेतान् दृष्ट्वाऽखिलानपि हि नो मुदमेहि पार्थैः । १९.११ ।
च्च्xविइ.एवं निशम्य गदितं सुतहार्दपाण्सैराकृष्यताऽशु स नृपोऽरिधरेच्छयैव ।
प्रोवाच पुत्रमपि ते बलिनो न पार्थाः शक्याः पुरात्तनय यापयितुं कथञ्चित् । १९.१२ ।
इत्युक्त आह पितरं शकुनिं निरीक्ष्य सृष्टो मया विधिरिहाद्य शृणुष्व तं च ।
आसं स्त्रयोदश समा नगरं प्रविष्टेष्वेतेषु तावदयमेव विधिर्मयेष्टः । १९.१३ ।
द्रौणेर्हि नास्ति सदृशो बलवान् प्रतापी सोऽयं मया बहुविधैः परमैरुपायैः ।
नीतो वशं वशगतोऽस्य च मातुलेन साकं पिता तमनु चैष नदीप्रसूतः । १९.१४ ।
एवं हि सैनिकगणा अपि दानमानैः प्रायो वशं मम गता अपि चैष कर्णः ।
अस्त्रे बलेऽप्यधिक एव सुरेन्द्रसूनोर्जेष्ये च मन्त्रबलतस्त्वहमेव भीमम् । १९.१५ ।
त्रिं शच्छतं परमकाः सुरदुर्लभाण्स्च दुर्वाससो हि मनवोऽद्य मया गृहीताः ।
अन्यत्र ते प्रविहिता नहि वीर्यवन्तः स्युर्भीम इत्यहममून्न नियोजयामि । १९.१६ ।
ते वीर्यदा विजयदा अपि वह्निवारिस्तम्भादिदाः सकलदेवनिकायरोधाः ।
वृष्ट्याद्यभीप्सितसमस्तकरा अमूभिर्जेष्यामि भीमममुमेकमयातयामैः । १९.१७ ।
सौहार्दमेषु यदिवाऽतितरां करोषि तत्रापि नैव हि मया क्रियते विरोधः ।
वत्स्यन्तु वारणवते भवतु स्म राष्ट्रं तेषां तदेव मम नागपुरं त्वदर्थे । १९.१८ ।
एवं स्वपुत्रपरिपालनतो यशस्ते भूयाद्विनश्यति परप्रसवातिपुष्टौ ।
जाते बले तव विरोधकृतश्च ते स्युः स्वार्थं हि तावदनुयान्त्यपि केवलं त्वाम् । १९.१९ ।
क्षत्तैक एव सततं परिपोषकोऽलं तेषां मम द्विडथ मन्त्रबलादमुष्य ।
पौराण्स्च जानपदकाः सततं द्विषन्ति मां तेष्वतीव दृढसौहृदचेतसश्च । १९.२० ।
ते तेषु दूरगमितेषु निराण्स्रयत्वान्मामेव दुर्बलतया परितः श्रयन्ते ।
भीष्मादयश्च नहि तन्निकटे विरोधं कुर्युर्विनश्यति गतेषु हि सौहृदं तत् । १९.२१ ।
भेदः कुलस्य भविता कुलनाण्सहेतुरस्माभिरेषु सहितेषु पुरे वसत्सु ।
तस्मादुपायबलतः प्रतियातनीयास्ते वारणावतमितो विहितोऽप्युपायः । १९.२२ ।
विष्णुर्जयन्त इति शम्भुसहाय आस्ते देवोत्सवश्च सुमहान् भविताऽत्र सुष्ठु ।
च्च्xविइइ.भक्ताण्स्च ते हि नितरामरिशङ्खपाणौ त्वच्चोदिताः समुपयान्ति तमुत्सवं द्राक् । १९.२३ ।
अज्ञाप्य मत्पुरुषतां पुरुषैर्मदीयैर्मध्यस्थवद्बहुगुणा उदिताण्स्च तत्र ।
तेषां पुरोऽत्र गमनाभिरुचिश्च जाता द्रष्टुं पुरं बहुगुणं ननु पाण्डवानाम् । १९.२४ ।
इत्युक्तवत्यथ सुते स तथेत्युवाच प्राप्तेषु पाण्डुतनयेषु तथैव चोचे ।
ज्ञात्वैव तेऽपि नृपतेर्हृदयं समस्तं जग्मुः पितेति पृथया सह नीतिहेतोः । १९.२५ ।
भीमस्तदा ह भविताऽत्र हि भैक्षचार इत्येव सम्यगनुविद्य निजं न कर्म ।
त्याज्यं त्विति प्रतिजगाद निजाग्रजाय यामो वयं नतु गृहात्स हि नः स्वधर्मः । १९.२६ ।
निष्काल्. अयन्ति यदि नो निजधर्मसं स्थान् योत्स्यामहेऽत्र नहि दस्युवधोऽप्यधर्मः ।
इत्यूचिवां सममुमाह च धर्मसूनुः कीर्तिर्विनश्यति हि नो गुरुभिर्विरोधे । १९.२७ ।
इत्युक्तवाक्यममुमग्रजमन्वगात्स भीमः प्रदर्श्य निजधर्ममथानुवृत्त्यै ।
दोषो भवेदुभयतो यत एव तेन वाच्यः स्वधर्म उत न स्थितिरत्र कार्या । १९.२८ ।
कीर्त्यर्थमेव निजधर्मपरिप्रहाणे प्राप्तेऽग्रजस्य वचनात्प्रविहातुमेव ।
भीमस्य दोषमुभयं प्रतिहन्तुमीशो ज्येष्ठं चकार हरिरत्र सुतं वृषस्य । १९.२९ ।
हन्तव्यतामुपगतेषु सुयोधनादिष्वन्योपधान्नहि भवेन्निजधर्म एव ।
पूर्वं वधे नहि समस्तश एव दोषास्तेषां प्रयान्ति विवृतिं च तदर्थतोऽपि । १९.३० ।
क्षत्ताऽथ चाऽह सुवचोऽन्त्यजभाषयैव धर्मात्मजं विषहुताण्सभयात्प्रतीताः ।
आध्वं त्विति स्म स तथेति वचोऽप्युदीर्य प्रायाच्च वारणवतं पृथयाऽनुजैश्च । १९.३१ ।
तान् हन्तुमेव च तदा धृतराष्ट्रसूनुर्लाक्षागृहं सपदि काञ्चनरत्नगूढम् ।
कृत्वाऽभ्ययातयदमुत्र हि विष्णुपद्या स्वामात्यमेव च पुरोचननामधेयम् । १९.३२ ।
पूर्वं प्रहस्त इति यस्त्वभवत्सुपापः सोऽभ्येत्य पाण्डुतनयानभवच्च मन्त्री ।
दुर्योधनं प्रतिविहाय भवत्सकाण्समायात इत्यवददेषु सकूटवाक्यम् । १९.३३ ।
दिव्यं गृहं च भवतां हि मयोपनीतं प्रीत्यैव पापमनुयातुमहं न शक्तः ।
युष्मासु धर्मधृतिमत्सु सदा निवत्स्य इत्यूचिवां सममुमाहुरहो सुभद्रम् । १९.३४ ।
च्च्xइx.दृष्ट्वैव जातुषगृहं वसया समेतं तद्गन्धतो वृषसुतः पवमानजातम् ।
तं चातिपापमवदत्सुमुखैष पापो हन्तुं न इच्छति सदा भव च प्रतीतः । १९.३५ ।
क्षत्ताऽथ नीतिबलतोऽखिललोकवृत्तं जानन् स्वचारमुखतः खनकाय चोचे ।
उक्त्वैव धर्मतनयाय मदीयवाक्यं पूर्वोक्तमाण्सु कुरु तत्र बिलं सुदूरम् । १९.३६ ।
चक्रे स चैवमथ वर्त्म वृतिच्छलेन द्वारं च तस्य स पिधाय ययौ गृहं स्वम् ।
भीमः पुरोचन उभावपि तौ वधाय च्छिद्रार्थिनौ मिथ उतोषतुरब्दकार्द्धम् । १९.३७ ।
तस्याग्रजा च सहिता सुतपञ्चकेन तत्राऽगमत्तदनु मारुतिरेष कालः ।
इत्थं विचिन्त्य स निशाम्य च तान् प्रसुप्तान् भ्रात्îऋं श्च मातरमथाऽशु बिले न्यधात्प्राक् । १९.३८ ।
तं भागिनेयसहितं भगिनीं च तस्य पापां ददाह सगृहां पवमानसूनुः ।
साऽप्यागता हि गरल्. एन निहन्तुमेतान् भीमस्य पूर्वभुजितो न शशाक चैतत् । १९.३९ ।
तप्तं तया ससुतया च तपो नितान्तं स्यां सूनुभिः सह बलाददितिस्तथाऽब्दात् ।
तस्या अदाच्च गिरिशो यदि पुत्रकैस्त्वं युक्ता न यासि मृतिमेष वरस्तवेति । १९.४० ।
जानन्निदं सकलमेव स भीमसेनो हत्वा सुतैः सह कुबुद्धिमिमां हि तं च ।
भ्रात्îऋं श्च मातरमुदूह्य ययौ बिलात्स निर्गत्य भीतिवशतोऽबलतां प्रयातान् । १९.४१ ।
ज्ञात्वा पुरोचनवधं यदि भीष्ममुख्यैर्वैचित्रवीर्यतनया अभियोधयेयुः ।
किं नो भवेदिति भयं समुहद्विवेश भीमं त्वृते च तनयान् सकलान् पृथायाः । १९.४२ ।
भीमोऽभयोऽपि गुरुभिः स्वमुखेन युद्धमप्रीयमाण उत धर्मजवाक्यहेतोः ।
ऊह्यैव तानपि ययौ द्युनदीं च तीर्त्वा क्षत्त्राऽतिसृष्टमधिरुह्य जलप्रयाणम् । १९.४३ ।
विश्वासिता विदुरपूर्ववचोभिरेव दाण्सोदिताभिरधिरुह्य च भीमपृष्ठम् ।
सर्वे ययुर्वनमथाभ्युदिते च सूर्ये दृष्ट्वैव सप्त मृतकानरुदं श्च पौराः । १९.४४ ।
हा पाण्डवानदहदेष हि धार्तराष्ट्रो धर्मस्थितान् कुमतिरेव पुरोचनेन ।
सोऽप्येष दग्ध इह दैववशात्सुपापः को नाम सत्सु विषमः प्रभवेत्सुखाय । १९.४५ ।
पौरेभ्य एव निखिलेन च भीष्ममुख्या वैचित्रवीर्यसहितास्तु निशम्य हेति ।
ऊचुः सुदुःखितधियोऽथ सुयोधनाद्याः क्षत्ता मृषैव रुरुदुर्युयुजुश्च कर्म । १९.४६ ।
च्च्xx.भीमोऽप्युदूह्य वनमाप हिडिम्बकस्य भ्रात्îऋन् पृथां च तृषितैरभियाचितश्च ।
पानीयमुत्तरपटेऽम्बुजपत्रनद्धं दूरादुदूह्य ददृशे स्वपतोऽथ तां श्च । १९.४७ ।
रक्षार्थमेव परिजाग्रति भीमसेने रक्षः स्वसारमभियापयते हिडिम्बीम् ।
सा रूपमेत्य शुभमेव ददर्श भीमं साक्षात्समस्तशुभलक्षणसारभूतम् । १९.४८ ।
सा राक्षसीतनुमवाप सुरेन्द्रलोकश्रीरेव शक्रदयिता त्वपरैव शच्याः ।
शापात्स्पृधा पतिमवाप्य च मारुतं सा प्राप्तुं निजां तनुमयाचत भीमसेनम् । १९.४९ ।
तां भीम आह कमनीयतनुं न पूर्वं ज्येष्ठादुपैमि वनितां नहि धर्म एषः ।
सा चाऽह कामवशगा पुनरेतदेव स्वावेशयुग्धि मरुदग्र्यपरिग्रहस्य । १९.५० ।
सा भारती वरमिमं प्रददावमुष्यै स्वावेशमात्मदयितस्य च सङ्गमेन ।
शापाद्विमुक्तिमतितीव्रतपः प्रसन्ना तेनाऽह सा निजतनुं पवमानसूनोः । १९.५१ ।
ज्ञानं च नैजमभिदर्शयितुं पुनश्च प्राहेश्वरोऽखिलजगद्गुरुरिन्दिरेशः ।
व्यासस्वरूप इह चेत्य परश्व एव मां ते प्रदास्यति तदा प्रकरोषि मेऽर्थ्यम् । १९.५२ ।
काले तदैव कुपितः प्रययौ हिडिम्बो भीमं निहन्तुमपि तां च निजस्वसारम् ।
भक्षार्थमेव हि पुरा स तुतां न्ययुङ्क्त नेतुं च तानथ समासददाण्सु भीमम् । १९.५३ ।
सा भीममेव शरणं प्रजगाम तां च भ्रात्îऋं श्च मातरमथावितुमभ्ययात्तम् ।
भीमः सुदूरमपकृष्य सहोदराणां निद्राप्रभङ्गभयतो युयुधेऽमुना च। १९.५४ ।
तौ मुष्टिभिस्तरुभिरश्मभिरद्रिभिश्च युद्ध्वा नितान्तरवतः प्रतिबोधितां स्तान् ।
सञ्चक्रतुस्तदनु सोदरसम्भ्रमं तं दृष्ट्वैव मारुतिरहन्नुरसि स्म रक्षः । १९.५५ ।
तद्भीमबाहुबलताडितमीशवाक्यात्सर्वैरजेयमपि भूमितल्. ए पपात ।
वक्त्रस्रवद्बहुलशोणितमाप मृत्युं प्रायात्तमोऽन्धमपि नित्यमथ क्रमेण । १९.५६ ।
हत्वैव शर्वररक्षितराक्षसं तं सर्वैरवध्यमपि सोदरमातृयुक्तः ।
भीमो ययौ तमनु सा प्रययौ हिडिम्बी कुन्तीं युधिष्ठिरमथास्य कृते ययाचे । १९.५७ ।
ताभ्यामनूक्तमपि यन्न करोति भीमः प्रादुर्बभूव निखिलोरुगुणाभिपूर्णः ।
च्च्xxइ.व्यासात्मको हरिरनन्तसुखाम्बुराण्सिर्विद्यामरीचिविततः सकलोत्तमोऽलम् । १९.५८ ।
दृष्ट्वैव तं परममोदिन आण्सु पार्था मात्रा सहैव परिपूज्य गुरुं विरिञ्चेः ।
उल्लाल्. इताण्स्च हरिणा परमातिहार्दप्रोत्फुल्लपद्मनयनेन तदोपविष्टाः । १९.५९ ।
तान् भक्तिनम्रशिरसः समुदीक्ष्य कृष्णो भीमं जगाद नत आण्सु हिडिम्बया च।
एतां गृहाण युवतीं सुरसद्मशोभां जाते सुते सहसुता प्रतियातु चैषा । १९.६० ।
एवं ब्रुवत्यगणितोरुगुणे रमेश Oमित्युदीर्य कृतवां श्च तथैव भीमः ।
स्कन्धेन चोह्य विबुधाचरितप्रदेशान् भीमं प्रयात्युदय एव रवेर्हिडिम्बी । १९.६१ ।
सा नन्दनादिषु वनेषु विहृत्य तेन सायं प्रयाति पृथया सहितां श्च पार्थान् ।
एवं ययावपि तयोरिह वत्सरार्द्धो जातश्च सूनुरतिवीर्यबलोपपन्नः । १९.६२ ।
देवोऽपि राक्षसतनुर्निरृतिः पुरा यआवेशयुक्च गिरिशस्य घटोत्कचाख्यः ।
पूर्वं घटोपमममुष्य शिरो बभूव केशा निमेषत उदासुरतो हि नाम । १९.६३ ।
जाते सुते समयतो भगवत्कृतात्स भीमो जगाद ससुतां गमनाय तां च ।
स्मृत्याऽभियान उभयोरपि सा प्रतिज्ञां तेषां विधाय च ययौ सुरलोकमेव । १९.६४ ।
व्यासोऽपि पाण्डुतनयैः सहितो बकस्य रौद्राद्वराज्जयवधापगतस्य नित्यम् ।
यातो वधाय परमागणितोरुधामा पूर्णाक्षयोरुसुख आण्सु तदैकचक्राम् । १९.६५ ।
तान् ब्राह्मणस्य च गृहे प्रणिधाय कृष्णः शिष्या ममैत इति विप्रकुमाररूपान् ।
आयामि काल इति ताननुशास्य चायात्ते तत्र वासमथ चक्रुरनूच्य वेदान् । १९.६६ ।
भिक्षामटत्सु सततं प्रतिहुङ्कृतेन भीमे विशां सदन एव गृहप्रमाणम् ।
भाण्डं कुलालविहितं प्रतिगृह्य गच्छत्याण्सङ्कयाऽवगमनस्य तमाह धार्मः । १९.६७ ।
स्थूलं हि सद्म पृथिवीसहितं त्वरक्ष उद्धृत्य वह्निमुखतस्तदु चैकदोष्णा ।
भाण्डं तदर्थमुरु कुम्भकरेण दत्तं भिक्षां च तेन चरसि प्रतिहुङ्कृतेन । १९.६८ ।
धर्मस्य ते सुनियतेर्बलतश्च बोधो भूयात्सुयोधनजनस्य ततो भयं मे ।
मात्रा सहैव वस फल्गुनपूर्वकैस्त्वमानीतमेव परिभुङ्क्ष्व नतु व्रजेथाः । १९.६९ ।
च्च्xxइइ.इत्युक्त आण्सु स चकार तथैव भीमस्तेऽपि स्वधर्मपरिरक्षणहेतुमौनाः ।
भिक्षां चरन्त्यथ चतुर्ष्वपि तेषु यातेष्वेकत्र मातृसहितः स कदाचिदास्ते । १९.७० ।
तत्काल एव रुदितं निजवासहेतोर्विप्रस्य दारसहितस्य निशम्य भीमः ।
स्त्रीबालसं युतगृहे शिशुलाल्. अनादौ लज्जेदिति स्म जननीमवदन्नचागात् । १९.७१ ।
जानीहि विप्ररुदितं कुत इत्यतश्च योग्यं विधास्य इति सा प्रययौ च शीघ्रम् ।
सा सं वृतैव सकलं वचनं गृहेऽस्य शुश्राव विप्रवर आह तदा प्रियां सः । १९.७२ ।
दातव्य एव हि करोऽद्य च रक्षसोऽस्य साक्षाद्बकस्य गिरिसन्निभभक्ष्यभोज्यः ।
पुं साऽनसा च सहितानडुहा पुमां स्तु नैवास्ति नोऽप्रददतां च समस्तनाण्सः । १९.७३ ।
अन्यत्र याम इति पूर्वमुदाहृतं मे नैतत्प्रिये तव मनोगतमास तेन ।
यास्यामि राक्षसमुखं स्वयमेव मर्तुं भार्यैनमाह न भवानहमत्र यामि । १९.७४ ।
अर्थे तवाद्य तनुसन्त्यजनादहं स्यां लोके सतीप्रचरिते तदृते त्वधश्च ।
कन्याऽह चैनमहमेव न कन्ययाऽर्थ इत्युक्त आह धिगिति स्म स विप्रवर्यः । १९.७५ ।
कन्योदिता बत कुलद्वयतारिणीति जाया सखेति वचनं श्रुतिगं सुतश्च ।
आत्मैव तेन नतु जीवनहेतुतोऽहं धीपूर्वकं नृशनके प्रतिपादयामि । १९.७६ ।
एवं रुदत्सु सहितेषु कुमारकोऽस्य प्राह स्वहस्तगतृणं प्रतिदर्श्य चैषाम् ।
एतेन राक्षसमहं निहनिष्य एवेत्युक्ते सुवाक्यमनु सा प्रविवेश कुन्ती । १९.७७ ।
पृष्टस्तयाऽह स तु विप्रवरो बकस्य वीर्यं बलं च दितिजारिभिरप्यसह्यम् ।
सं वत्सरत्रययुते दशके करं च प्रातिस्विकं दशमुखस्य च मातुलस्य । १९.७८ ।
श्रुत्वा तमुग्रबलमत्युरुवीर्यमेव रामायणे रघुवरोरुशरातिभीतम् ।
विष्टं बिलेष्वथ नृपान् वशमाण्सु कृत्वा भीत्यैव तैस्तदनु दत्तकरं ननन्द । १९.७९ ।
एवं बलाढ्यममुमाण्सु निहत्य भीमः कीर्तिं च धर्ममधिकं प्रतियास्यतीह ।
सर्वे वयं च तमनु प्रगृहीतधर्मा यास्याम इत्यवददाण्सु धरासुरं तम् । १९.८० ।
सन्ति स्म विप्रवर पञ्च सुता ममाद्य तेष्वेक एव नरवैरिमुखाय यातु ।
इत्युक्त आह स न ते सुतवध्ययाऽहं पापो भवानि तव हन्त मनोऽतिधीरम् । १९.८१ ।
च्च्xxइइइ.उक्तैवमाह च पृथा तनये मदीये विद्याऽस्ति दिक्पतिभिरप्यविषह्यरूपा ।
उक्तोऽपि नो गुरुभिरेष नियुङ्क्त एतां वध्यस्तथाऽपि न सुरासुरपालकैश्च । १९.८२ ।
उक्त्वैवमेत्य निखिलं च जगाद भीम उद्धर्ष आस स निशम्य महास्वधर्मम् ।
प्राप्तं विलोक्य तमतीव विघूर्णनेत्रं दृष्ट्वा जगाद यमसूनुरुपेत्य चान्यैः । १९.८३ ।
मातः किमेष मुदितोऽतितरामिति स्म तस्मै च सा निखिलमाह स चाब्रवीत्ताम् ।
कष्टं त्वया कृतमहो बलमेव यस्य सर्वे श्रिता वयममुं च निहं सि भीमम् । १९.८४ ।
यद्बाहुवीर्यपरमाण्स्रयतो हि राज्यमिच्छाम एव निखिलारिवधं स्वधर्मम् ।
सोऽयं त्वयाऽद्य निशिचारिमुखाय मातः प्रस्थाप्यते वद ममाऽशु कयैव बुद्ध्या । १९.८५ ।
इत्युक्तवन्तममुमाह सुधीरबुद्धिः कुन्ती न पुत्रक निहन्तुमयं हि शक्यः ।
सर्वैः सुरैरसुरयोगिभिरप्यनेन चूर्णीकृतो हि शतशृङ्गगिरिः प्रसूत्याम् । १९.८६ ।
एष स्वयं हि मरुदेव नरात्मकोऽभूत्को नाम हन्तुमिममाप्तबलो जगत्सु ।
इत्येवमस्त्विति स तामवदत्परेद्युर्भीमो जगाम शकटेन कृतोरुभोगः । १९.८७ ।
गत्वा त्वरन् बकवनस्य सकाण्स आण्सु भीमः स पायससुभक्ष्यपयोघटाद्यैः ।
युक्तं च शैलनिभमुत्तममाद्यराण्सिं स्पर्शात्पुरैव नरभक्षितुरत्तुमैच्छत् । १९.८८ ।
तेनैव चान्नसमितौ परिभुज्यमान उत्पाट्य वृक्षममुमाद्रवदाण्सु रक्षः ।
वामेन मारुतिरपोह्य तदा प्रहारान् हस्तेन भोज्यमखिलं सहभक्ष्यमादत् । १९.८९ ।
पीत्वा पयो त्वरित एनमवीक्षमाण आचम्य तेन युयुधे गुरुवृक्षण्सैलैः ।
तेनाऽहतोऽथ बहुभिर्गिरिभिर्बलेन जग्राह चैनमथ भूमितल्. ए पिपेष । १९.९० ।
आक्रम्य पादमपि पादतल्. एन तस्य दोर्भ्यां प्रगृह्य च परं विददार भीमः ।
मृत्वा स चोरु तम एव जगाम पापो विष्णुद्विडेव हि शनैरनिवृत्ति चोग्रम् । १९.९१ ।
हत्वा तमक्षतबलो जगदन्तकं स यो राक्षसो न वश आस जरासुतस्य ।
भौमस्य पूर्वमपि नो भरतस्य राज्ञो भीमो न्यधापयदमुष्य शरीरमग्रे । १९.९२ ।
द्वार्येव तत्प्रतिनिधाय पुनः स भीमः स्नात्वा जगाम निजसोदरपार्श्वमेव ।
च्च्xxइव्.श्रुत्वाऽस्य कर्म परमं तुतुषुः समेता मात्रा च ते तदनुवव्रुरतः पुरस्थाः । १९.९३ ।
दृष्ट्वैव राक्षसशरीरमुरु प्रभीता ज्ञात्वैव हेतुभिरथ क्रमशो मृतं च ।
विप्रस्य तस्य वचनादपि भीमसेनभग्नं निशम्य परमं तुतुषुण्स्च तस्मै । १९.९४ ।
अन्नात्मकं करममुष्य च सम्प्रचक्रुः सोऽप्येतमाण्सु नरसिं हवपुर्धरस्य ।
चक्रे हरेस्तदनु सत्यवतीसुतस्य विष्णोर्हि वाक्प्रचुदिताः प्रययुस्ततश्च । १९.९५ ।
उत्पत्तिपूर्वककथां द्रुपदात्मजाया व्यासो ह्यनूच्य जगतां गुरुरीश्वरेशः ।
यातेत्यचोदयदथाप्यपरे द्विजाग्र्यास्तान् ब्राह्मणा इति भुजिर्भवतीति चोचुः । १९.९६ ।
पूर्वं हि पार्षत इमान् जतुगेहदग्धान् श्रुत्वाऽतिदुःखितमनाः पुनरेव मन्त्रः ।
याजोपयाजमुखनिस्सृत एवमेष नासत्यतार्ह इति जीवनमेषु मेने । १९.९७ ।
यत्रक्वचित्प्रतिवसन्ति निलीनरूपाः पार्था इति स्म स तु फल्गुनकारणेन ।
चक्रे स्वयम्बरविघोषणमाण्सु राजस्वन्यैरधार्यधनुरीशवराच्च चक्रे । १९.९८ ।
तत्काल एव वसुदेवसुतोऽपि कृष्णः सम्पूर्णनैजपरिबोधत एव सर्वम् ।
जानन्नपि स्म हलिना सहितो जगाम पार्थान्निशम्य च मृतानथ कुल्यहेतोः । १९.९९ ।
स प्राप्य हस्तिनपुरं धृतराष्ट्रपुत्रान् सं वञ्चयं स्तदनुसारिकथाण्स्च कृत्वा ।
भीष्मादिभिः परिगतोऽप्रियवज्जगाम द्वारावतीमुदितपूर्णसुनित्यसौख्यः । १९.१०० ।
तस्यान्तरे हृदिकसूनुरनन्तरं स्वं श्वाफल्किबुद्धिबलमाण्स्रित इत्युवाच ।
सत्राजिदेष हि पुरा प्रतिजज्ञ एनामस्मत्कृते स्वतनयां मणिना सहैव । १९.१०१ ।
सर्वां श्च नः पुनरसाववमत्य कृष्णायादात्सुतां जहि च तं निशि पापबुद्धिम् ।
आदाय रत्नमुपयाहि च नौ विरोधे कृष्णस्य दानपतिना सह साह्यमेमि । १९.१०२ ।
इत्युक्त आण्सु कुमतिः स हि पूर्वदेहे दैत्यो यतस्तदकरोदथ सत्यभामा ।
आनन्दसं विदपि लोकविडम्बनाय तद्देहमस्य तिलजे पतिमभ्युपागात् । १९.१०३ ।
श्रुत्वा तदीयवचनं भगवान् पुरीं स्वामायात एव तु निशम्य महोत्सवं तम् ।
पाञ्चालराजपुरुषोदितमाण्सु वृष्णिवर्यैरगान्मुसलिना सह तत्पुरीं च । १९.१०४ ।
च्च्xxव्.भीमोऽपि रुद्रवररक्षितराक्षसं तं हत्वा तृणोपमतया हरिभक्तवन्द्यः ।
उष्याथ तत्र कतिचिद्दिनमच्युतस्य व्यासात्मनो वचनतः प्रययौ निजैश्च । १९.१०५ ।
मङ्गल्यमेतदतुलं प्रतियात शीघ्रं पाञ्चालकान् परमभोजनमत्र सिद्ध्येत् ।
विप्रैरितस्तत इतीरितवाक्यमेते शृण्वन्त एव परिचक्रमुरुत्तराण्साम् । १९.१०६ ।
षण्णां च मध्यगमुदीर्णभुजं विशालवक्षस्थलं बहल्. अपौरुषलक्षणं च ।
दृष्ट्वैव मारुतिमसावुपलप्स्यतीह कृष्णामिति स्म च वचः प्रवदन्ति विप्राः । १९.१०७ ।
रात्रौ दिवा च सततं पथि गच्छमानाः प्रापुः कदाचिदथ विष्णुपदीं निशायाम् ।
सर्वस्य रक्षितुमगादिह पृष्ठतस्तु भीमोऽग्र एव शतमन्युसुतोऽन्तराऽन्ये । १९.१०८ ।
प्राप्ते तदोल्मुकधरेऽर्जुन एव गङ्गां गन्धर्वराज इह चित्ररथोऽर्द्धरात्रे ।
दृष्ट्वैव विप्ररहितानुदकान्तरस्थः क्षत्रात्मजा इति ह धर्षयितुं स चाऽगात् । १९.१०९ ।
हन्ताऽस्मि वो ह्युपगतानुदकान्तमस्या नद्याण्स्च मर्त्यचरणाय निषिद्धकाले ।
इत्थं वदन्तममुमाह सुरेन्द्रसूनुर्गन्धर्व नास्त्रविदुषां भयमस्ति तेऽद्य । १९.११० ।
सर्वं हि फेनवदिदं बहुलं बलं ते नार्थप्रदं भवति चास्त्रविदि प्रयुक्तम् ।
इत्युक्तवन्तममुमुत्तमयानसं स्थो बाणान् क्षिपन्नभिससार सुरेशभृत्यः । १९.१११ ।
आग्नेयमस्त्रमभिमन्त्र्य तदोल्मुके स चिक्षेप शक्रतनयोऽस्य रथश्च दग्धः ।
तं चाग्निना परिगृहीतमभिप्रगृह्य केशेषु सञ्चकर्षाऽशु सुरेन्द्रसूनुः । १९.११२ ।
पार्थेन सन्धर्षितः शरणं जगाम धर्मात्मजं तमपि सोऽथ निजास्त्रमुग्रम् ।
सञ्जह्र एव तत आस च नामतोऽसावङ्गारवर्ण इति वर्णविपर्ययेण । १९.११३ ।
गन्धर्व उल्बणसुरक्ततनुः स भूत्वा स्वर्णावदात उत पूर्वमुपेत्य सख्यम् ।
पार्थेन दुर्लभमहास्त्रमिदं ययाचे जानन्नपि स्म नहि तादृशमेष वेद । १९.११४ ।
विद्या सुशिक्षिततमा हि सुरेशसूनौ तामस्य चावददसावपि कालतोऽस्मै ।
गन्धर्वगामवददन्वगदृश्यविद्यां पश्चादिति स्म पुरुहूतसुतस्य वाक्यात् । १९.११५ ।
आधिक्यतः स्वगतसं विद एव साम्ये नैवेच्छति स्म निमयं स धनञ्जयोऽत्र ।
धर्मार्थमेव स तु तां परिदाय तस्मै कालेन सं विदममुष्य च धर्मतोऽयात् । १९.११६ ।
च्च्xxवि.पार्थेन सोऽपि बहुलाण्स्च कथाः कथित्वा धौम्यस्य सङ्ग्रहणमाह पुरोहितत्वे ।
दास्यामि दिव्यतुरगानिति सोऽर्जुनाय वाचं निगद्य दिवमारुहदप्यगुस्ते । १९.११७ ।
ते धौम्यमाप्य च पुरोधसमुत्तमज्ञं विप्रात्मजोपमतया विविशुः पुरं च ।
पाञ्चालकस्य निखिलां ददृशुश्च तत्र मूर्धावसिक्तसमितिं समलङ्कृतां च । १९.११८ ।
राजन्यमण्डलमुदीक्ष्य सुपूर्णमत्र कृष्णां प्रगृह्य सहजः प्रगृहीतमालाम् ।
तेषां च मध्यमगमत्कुलवीर्यसम्पद्युक्तां विभूतिमथ चाऽह समस्तराज्ञाम् । १९.११९ ।
तां श्च प्रदर्श्य सकलान् स हुताण्सनां शश्चापं च तत्प्रतिनिधाय सपञ्चबाणम् ।
आहाभिभाष्य सकलान्नृपतीनथोच्चैर्दीप्यद्धुताण्सनवपुर्घनतुल्यघोषः । १९.१२० ।
एतेन कार्मुकवरेण तरूपरिस्थं मत्स्यावभासमुदके प्रतिवीक्ष्य येन ।
एतैः शरैः प्रतिहतो भवतीह मत्स्यः कृष्णाऽनुयास्यति तमद्य नरेन्द्रवीराः । १९.१२१ ।
इत्यस्य वाक्यमनु सर्वनरेन्द्रपुत्रा उत्तस्थुरुद्धतमदाण्स्चलकुण्डलास्याः ।
अस्त्रं बलं च बहु नैजमभीक्षमाणाः स्पर्धन्त एव च मिथः समलङ्कृताङ्गाः । १९.१२२ ।
केचिन्निरीक्ष्य धनुरेत्य न मे सुशक्यमित्येव चापययुरन्य उत प्रचाल्य ।
तत्राऽससाद शिशुपाल उरुप्रतापः सङ्गृह्य तत्समनुरोपणयत्न आसीत् । १९.१२३ ।
माषान्तराय स चकर्ष यदैव कोट्या उन्नम्य तत्प्रतिजघान तमेव चाऽशु ।
अन्यत्र फल्गुनत एतदशक्यमेवेत्यञ्जो गिरीशवरतः स ययौ च भग्नः । १९.१२४ ।
मद्रेश एत्य चकृषे स्थविरोऽपि वीर्याच्चेदीशतोऽप्यधिकमेव स मुद्गमात्रे ।
शिष्टेऽमुना प्रतिहतः स ययावशक्यं मत्वाऽत्मनस्तदनु भूपतयो विषण्णाः । १९.१२५ ।
सन्नेषु भूपतिषु मागध आससाद सोऽवज्ञयैव बलवीर्यमदेन दृप्तः ।
चापं चकर्ष चलपादतल्. ओ बलेन शिष्टे स सर्षपमितेऽभिहतोऽमुनैव । १९.१२६ ।
जानुन्यमुष्य धरणीं ययतुस्तदैव दर्पेण चास्थिरपदः स्थितिमात्रहेतोः ।
रौद्राद्वरात्स जल्. अतां गमितोऽथ राजा राज्ञां मुखान्यनभिवीक्ष्य ययौ स्वराष्ट्रम् । १९.१२७ ।
प्रायो गतास्तमनु भूपतयोऽथ कर्णो दुर्योधनार्थमनुगृह्य धनुश्चकर्ष ।
च्च्xxविइ.रामादुपात्तशुभशिक्षितमात्रतोऽसौ रोमावशिष्टमकरोद्धनुषोऽन्तमाण्सु । १९.१२८ ।
तस्मिं श्च तेन विहते प्रतिसन्निवृत्ते भीमार्जुनौ द्विजसदस्युपसन्निविष्टौ ।
उत्तस्थतू रविशशिप्रतिमानरूपौ विप्रेषु तत्र च भिया विनिवारयत्सु । १९.१२९ ।
विप्राण्स्च केचिदतियुक्तमिमौ हि वीरौ देवोपमाविति वचो जगदुस्ततस्तौ ।
दृष्ट्वैव कृष्णमुखपङ्कजमाण्सु चापसान्निध्यमाययतुरुत्तमवीर्यसारौ । १९.१३० ।
तत्रार्जुनः पवनजात्प्रियतोऽप्यनुज्ञामादाय केशवमजं मनसा प्रणम्य ।
कृत्वा गुणान्वितमदो धनुरश्रमेण यन्त्रान्तरेण सशरैरधुनोच्च लक्षम् । १९.१३१ ।
कृष्णा तदाऽस्य विदधे नवकञ्जमालां मध्ये च तां प्रतिविधाय नरेन्द्रपुत्रौ ।
भीमार्जुनौ ययतुरच्युतमाभिनम्य क्षुब्धं तदा नृपवराब्धिरिमावधावत् । १९.१३२ ।
द्रष्टुं हि केवलगतिर्नतु कन्यकाया अर्थे न चापमिह वृष्णिवराः स्पृशन्तु ।
इत्याज्ञयैव वरचक्रधरस्य लिप्सामप्यत्र चक्रुरिह नैव यदुप्रवीराः । १९.१३३ ।
भीमस्तु राजसमितिं प्रतिसम्प्रयातां दृष्ट्वैव योजनदशोच्छ्रयमाण्सु वृक्षम् ।
आरुज्य सर्वनृपतीनभितोऽप्यतिष्ठद्दृष्ट्वा पलायनपराण्स्च बभूवुरेते । १९.१३४ ।
भीमोऽयमेष पुरुहूतसुतोऽन्य एते पार्था इति स्म हलिने हरिरभ्यवोचत् ।
दृष्ट्वैव सोऽपि मुदमाप शिनेश्च पौत्रः खड्गं प्रगृह्य हर्षात्परिपुप्लुवेऽत्र । १९.१३५ ।
प्रीतेषु सर्वयदुषु प्रपलायितेषु दुर्योधनादिनृपतिष्वखिलेषु भीमात् ।
कर्णोऽभ्ययाद्धरिहयात्मजमाण्सु मद्रराजो जगाम पवनात्मजमेव वीरः । १९.१३६ ।
विप्रेषु दण्डपटदर्भमहाजिनानि कोपात्क्षिपत्सु न विनाण्सनमत्र भूयात् ।
क्षत्रस्य वैरत इति द्रुपदे च कृष्णं विप्रां श्च याचति स मारुतिरार शल्यम् । १९.१३७ ।
वृक्षं त्वसौ प्रतिनिधाय च मद्रराजं दोर्भ्यां प्रगृह्य जवतो गगने निधाय ।
बन्धुत्वतो भुवि शनैरदधात्स तस्य विज्ञाय वीर्यमगमन्निजराजधानीम् । १९.१३८ ।
पार्थोऽपि तेन धनुषा युयुधे स्म कर्णं सोऽप्यस्त्रबाहुबलमाविरमुत्र चक्रे ।
तौ धन्विनामनुपमौ चिरमस्यतां च सूर्यात्मजोऽत्र वचनं व्यथितो बभाषे । १९.१३९ ।
च्च्xxविइइ.त्वं फल्गुनो हरिहयो द्विजसत्तपो वा मूर्तं न मे प्रमुखतः स्थितिमन्य ईष्टे ।
यो वाऽस्मि कोऽपि यदि ते क्षममद्य बाणान्मुञ्चान्यथेहि रणतस्त्विति पार्थ आह । १९.१४० ।
कार्यं न मे द्विजवरैः प्रतियोधनेनेत्युक्त्वा ययौ रविसुतः स सुयोधनाद्यैः ।
नागाह्वयं पुरमथ द्रुपदात्मजां तामादाय चार्जुनयुतः प्रययौ स भीमः । १९.१४१ ।
अग्रेऽश्विपुत्रसहितः स तु धर्मसूनुः प्रायात्कुलालगृहमन्वपि भीमपार्थौ ।
भिक्षेति तैरभिहिते प्रजगाद कुन्ती भुङ्ग्ध्वं समस्तश इति प्रददर्श कन्याम् । १९.१४२ ।
प्रामादिकं च वचनं न मृषा तयोक्तं प्रायो हि तेन कथमेतदिति स्म चिन्ता ।
तेषां बभूव वसुदेवसुतो हरिश्च तत्राऽजगाम परमेण हि सौहृदेन । १९.१४३ ।
सम्भाष्य तैः स भगवानमितात्मशक्तिः प्रायान्निजां पुरममा यदुभिः समस्तैः ।
ज्ञातुं च तान्निशि स तु द्रुपदः स्वपुत्रं प्रास्थापयत्स च विलीनमिमानपश्यत् । १९.१४४ ।
भिक्षान्नभोजिन उतो भगिनीं निजां च तत्रातितृप्तहृदयामथ युद्धवार्ताम् ।
तेषां निशम्य नदतां धनवद्गभीरां क्षत्रोत्तमा इति मतिं स चकार वीरः । १९.१४५ ।
प्रातस्तु तस्य जनितुर्वचसा पुरोधास्तान् प्राप्य मन्त्रविधिना मरुदात्मजेन ।
सम्पूजितोऽतिविदुषा प्रतिगृह्य तां श्च प्रावेशयन्नृपतिगेहममैव मात्रा । १९.१४६ ।
तानागतान् समभिपूज्य निजात्मजां च विप्रादियोग्यपृथगुक्तपदार्थजातैः ।
पूर्णान् गृहां श्चतुर एव दिदेश राजा तत्राऽयुधादिपरिपूर्णगृहं च तेऽगुः । १९.१४७ ।
चेष्टास्वराकृतिविवक्षितवीर्यशौर्यप्रागल्भ्यपूर्वकगुणैः क्षितिभर्तृपुत्रान् ।
विज्ञाय तान् द्रुपद एत्य च धर्मसूनुं पप्रच्छ कोऽसि नरवर्य वदस्व सत्यम् । १९.१४८ ।
स प्राह मन्दहसितः किमिहाद्य राजन् पूर्वं हि वर्णविषये न विशेष उक्तः ।
पुत्रीकृते तव सुतेन तु लक्षवेध उक्तो नरेन्द्रसमितौ स कृतोऽप्यनेन । १९.१४९ ।
एवं ब्रुवाणमथ तं पृथया सहैव राजा वदेति पुनरेव ययाच एषः ।
सर्वं पृथाऽप्यवदतां स च तेन तुष्टो वाचं जगाद कृतकृत्य इहाऽसमद्य । १९.१५० ।
पार्थार्थमेव हि मयैष कृतः प्रयत्नस्त्वं फल्गुनोऽन्य उतवाऽद्य करं सुतायाः ।
गृह्णात्वितीरित इमं स तु धर्मसूनुराह स्म सर्व इति मे मनसि प्ररूढम् । १९.१५१ ।
च्च्xxइx.नात्र प्रमा मम हृदि प्रतिभात्यथापि धर्माचला मम मतिर्हि तदेव मानम् ।
इत्युक्तवत्यपि सहैव सुतेन राजा नैवैच्छदत्र भगवानगमच्च कृष्णः । १९.१५२ ।
व्यासं तमीक्ष्य भगवन्तमगण्यपूर्णनित्याव्ययात्मगुणमाण्सु समस्त एव ।
नत्वाऽभिपूज्य वरपीठगतस्य चाऽज्ञामादाय चोपविविशुः सहितास्तदन्ते । १९.१५३ ।
कृष्णस्तदाऽह नृपतिं प्रति देहि कन्यां सर्वेभ्य एव वृषवायुपुरन्दरा हि।
नासत्यदस्रसहिता इम एव इन्द्राः पूर्वे च सम्प्रतितनश्च हरेर्हि पश्चात् । १९.१५४ ।
एषां श्रियश्च निखिला अपिचैकदेहाः पुत्री तवैव न ततोऽत्र विरुद्धता हि।
इत्युक्तवत्यपि यदा द्रुपदश्चकार सं वादिनीं न धियमेनमथाऽह कृष्णः । १९.१५५ ।
दिव्यं हि दर्शनमिदं तव दत्तमद्य पश्याऽशु पाण्डुतनयान् दिवि सं स्थितां स्त्वम् ।
एतां च ते दुहितरं सह तैः पृथक्स्थां तल्लक्षणैः सह ततः कुरु ते यथेष्टम् । १९.१५६ ।
इत्युक्तवाक्यमनु तान् स ददर्श राजा कृष्णप्रसादबलतो दिवि तादृशां श्च ।
एतान्निशाम्य चरणौ जगदीशितुश्च भीतो जगाम शरणं तदनादरेण । १९.१५७ ।
दत्वाऽभयं स भगवान् द्रुपदस्य कार्ये तेनोमिति स्म कथिते स्वयमेव सर्वाम् ।
वैवाहिकीं कृतिमथ व्यदधाच्च धौम्ययुक्तः क्रमेण जगृहुर्निखिलाण्स्च पाणिम् । १९.१५८ ।
पाञ्चालकेषु च महोत्सव आस राजा तुष्टोऽभवत्सह सुतैः स्वजनैश्च सर्वैः ।
पौरैश्च जानपदिकैश्च यथैव रामे दत्वा सुतां जनक आप मुदं ततोऽनु । १९.१५९ ।
उद्बाह्य तत्र निवसत्सु च पाण्डवेषु ण्स्रुत्वैव रामसहितः सह यादवैश्च ।
आदाय पारिबर्हं बहुलं स कृष्ण आयान्मुदैव पृथया सहितां श्च पार्थान् । १९.१६० ।
दृष्ट्वैव तं मुमुदुराण्सु कुरुप्रवीरा आण्स्लिष्य कृष्णमथ नेमुरसौ च कृष्णाम् ।
दृष्ट्वा प्रदाय गृहयोग्यसमस्तभाण्डं सौवर्णमेभ्य उरु भूषणमच्युतोऽदात् । १९.१६१ ।
देवाङ्गयोग्यशुभकुण्डलहारमौलिकेयूरवस्त्रसहितान्युरुभूषणानि ।
षण्णां पृथक्पृथगदात्पृथगेव योग्यान्यन्यद्ददावथ पितृष्वसुरात्मयोग्यम् । १९.१६२ ।
रत्नानि गा गजतुरङ्गरथान् सुवर्णभारान् बहूनपि ददावथ चाऽशिषोऽग्र्याः ।
च्च्xxx.व्यासोऽप्यदादिह परत्र च पार्षतोऽपि भूषारथाण्स्वगजरत्नसुकाञ्चनानि । १९.१६३ ।
दासीश्च दाससहिताः शुभरूपवेषाः सहस्रशो ददतुरत्र हरिर्नृपश्च ।
तासां विचित्रवसनान्युरुरत्नमालाः प्रत्येकशो ददतुरप्युरुभूषणानाम् । १९.१६४ ।
मासान् बहूनपि विहृत्य सहैव पार्थैः कृष्णो ययौ यदुपुरीं सहितोऽग्रजेन ।
अन्तर्हिते भगवति प्रततोरुशक्तौ व्यासे च वत्सरमिहोषुरिमे तु पार्थाः । १९.१६५ ।
वैचित्रवीर्यतनयाः सह सौबलेन कर्णेन सिन्धुपतिना रथहस्तियौधैः ।
भूरिश्रवः प्रभृतिभिश्च सहैव हन्तुं पाञ्चालराजमगुरेत्य पुरीं पुनस्ते । १९.१६६ ।
तैरर्दिते स्वपुर आण्सु स सोमकानां राजा सुतैः सह ससैनिक उद्गतोऽभूत् ।
तेषां च तस्य च बभूव महान् विमर्दः पुत्रौ च तस्य निहतौ विधुताण्स्च सेनाः । १९.१६७ ।
चित्रे हते समर आण्सु सचित्रकेतौ धावत्सु सैनिकवरेषु च पार्षतस्य ।
पार्था रथैरभिययुर्धृतचापबाणा वैचित्रवीर्यतनयान् रविसूनुयुक्तान् । १९.१६८ ।
तैस्तेषु पञ्चसु समं प्रतियोधयत्सु भूरिश्रवाः सरविजो विरथं चकार ।
शक्रात्मजं तदनु पर्वतसन्निकाण्सं दोर्भ्यां तु मारुतिरुरुं तरुमुद्बबर्ह । १९.१६९ ।
आयान्तमीक्ष्य तरुहस्तमिमं समीरसूनुं सुयोधनमुखा निखिलाः सकर्णाः ।
भूरिश्रवाः शकुनिभूरिजयद्रथाण्स्च सर्वेऽपि दुद्रुवुरथो विविशुः पुरं स्वम् । १९.१७० ।
ज्ञात्वा समस्तमपि तद्विदुरोऽग्रजं स्वं वर्द्धन्त एव तनया भवतो नरेन्द्र ।
इत्याह सोऽपि मुदितः स्वसुतेन कृष्णा प्राप्तेति भूषणवराण्यदिशच्च वासः । १९.१७१ ।
पार्था इति स्म विदुरोऽवददाण्सु सोऽपि स्वाकारगूहनपरो यदि तर्ह्यतीव ।
भद्रं मृता नहि पृथासहिताः स्म पार्थास्तेषां प्रवृत्तिमपि मे वद सर्वशस्त्वम् । १९.१७२ ।
इत्युक्त आह विदुरः स हिडिम्बवध्यापूर्वां प्रवृत्तिमखिलामपि लक्षवेधम् ।
उद्बाहमप्यथ नदीजमुखाण्स्च सर्वे तुष्टा बभूवुरपि वत्सरमूषुरेवम् । १९.१७३ ।
श्रुत्वाऽथ कृष्णमुपयातमुरु प्रदाय रत्नं च पाण्डुतनयेषु गतं पुनश्च ।
तातप्यमानहृदयास्तु सुयोधनाद्या मन्त्रं प्रचक्रुरथ कर्णमुखा ययुश्च । १९.१७४ ।
च्च्xxxइ.युद्धाय तेषु पुनरेव रथैः प्रयातेष्वाहाग्रजं स विदुरोऽपि नदीजमुख्यान् ।
एते हि पापतमचेतस एत्य पार्थान् युद्धाय मृत्युमुपयान्ति न सं शयोऽत्र । १९.१७५ ।
भीमार्जुनौ विषहितुं नहि कश्चनास्ति सामर्थ्ययुक्सुरवरेष्वपि वर्द्धितास्ते ।
ज्ञात्वैव वत्सरत एव महानधर्मस्तेषामुपेक्षणकृतस्तदलं नियुङ्क्ष्व । १९.१७६ ।
आनीतये च विनियुज्य सुसान्त्वपूर्वमानीय योजय नृपैषु तथाऽर्द्धराज्यम् ।
एवं कृतं तव भवेत्कुलवृद्धये हि धर्माय चोभयविनाण्सकरोऽन्यथा स्याः । १९.१७७ ।
इत्युक्तवत्यनु तथेत्यवदन्नदीजो द्रोणः कृपश्च विदुरं स नृपोऽप्युवाच ।
याह्यानयेति स च वेगवता रथेन तत्रागमत्तदनु तैरभिपूजितश्च । १९.१७८ ।
तत्काल एव वसुदेवसुतश्च कृष्णो व्यासश्च तानुपसमेत्य दुरन्तशक्ती ।
आदाय कुन्तिसहितान् विदुरेण युक्तौ नागाह्वयं पुरमितां सह भार्ययैव । १९.१७९ ।
तेष्वागतेषु सुमहानभवत्प्रहर्षः पौरस्य जानपदिकस्य जनस्य चोच्चैः ।
भीष्मादिकाण्स्च मुदिताः प्रतिपूज्य गेहमावेशयन् सह नृपेण महोत्सवेन । १९.१८० ।
कृष्णामपूजयदतीव च सौबली सा दुर्योधनस्य दयितासहिताऽत्र तेऽपि ।
ऊषुस्ततश्च निजपुत्रकदुर्विनीत्या कृष्णानिमित्तमुरुभीतित आह भीमात् । १९.१८१ ।
कुन्ति प्रयाहि सहिता स्नुषया गृहं स्वं भीमाद्बिभेमि निजपुत्रकदुर्विनीत्या ।
कृष्णा त्रिलोकवनिताधिकरूपसारा यस्मादिति स्म ससुता प्रययौ गृहं सा । १९.१८२ ।
ऊषुस्तथैव परिवत्सरपञ्चकं ते पाण्डोर्गृहे सुसुखिनोऽखिलभोगयुक्ताः ।
कृष्णा च तेषु पृथगेव चतुः स्वरूपा रेमे तथैकतनुरप्यभिमानिभेदात् । १९.१८३ ।
कन्यैव साऽभवदतः प्रतिवासरं च जन्माभवद्ध्यभिमतेः पृथगेव नाण्सात् ।
प्रायो हि नाभिमतिनाण्समवाप वाणी तस्मान्मरुच्च सकलेष्वभिविष्ट आसीत् । १९.१८४ ।
धर्मात्मजादिषु मरुत्प्रतिविष्ट एषां बुद्धिं विमोह्य रमते सततं तया यत् ।
शुद्धैव सा हि तत एव दिनेदिने च सम्मोहतो मरणवद्भवतीह कन्या । १९.१८५ ।
नो सुप्तिवत्त्विदमतोऽन्यवशत्वतो हि देहस्य सं स्मृतित एव हरेर्न मोहः ।
नाऽवेशवच्च तत एव मृतेः स्वरूपमेतत्त्वतः प्रतिदिनं जननाद्धि कन्या । १९.१८६ ।
च्च्xxxइइ.एवं स वायुरनुविष्टयुधिष्ठिरादिभीमात्मनैव रमते सततं तयैकः ।
अन्यादृशा हि सुरभुक्तिरतोऽन्यरूपा मानुष्यभुक्तिरिति नात्र विचार्यमस्ति । १९.१८७ ।
वासिष्ठयादववृषावपि केशवौ तौ तत्रोषतुः परमसौहृदतो हि तेषु ।
ताभ्यामनन्तगुणपूर्णसुखात्मकाभ्यां पार्थाण्स्च ते मुमुदिरे युतसत्कथाभिः । १९.१८८ ।
पूर्वं हि तेषु वनगेषु बभूव काण्सिराजः सुताकृत उरुक्षितिपालयोगः ।
तत्र स्वयम्बरगतां धृतराष्ट्रपुत्रः कन्यां बलाज्जगृह आत्मबलातिदृप्तः । १९.१८९ ।
पूर्वं हि राजगणने मगधाधिराजः सङ्ख्यात इत्यतिरुषा प्रगृहीतकन्ये ।
दुर्योधने नृपतयो युयुधुः स्म तेन भग्नाण्स्च कर्णसहितेन सहानुजेन । १९.१९० ।
भग्नेषु तेषु पुनरात्तशरासनेषु कर्णो जगाद धृतराष्ट्रसुतं प्रयाहि ।
युक्तः सहोदरजनैर्गुरुभीष्ममुख्ययुक्तस्य ते न पुरमेत्य हि घर्षणेण्साः । १९.१९१ ।
एकान्ततो जयमवीक्ष्य च नानुयाति बार्हद्रथः पुरगतस्य जये न निष्ठा ।
द्रौणिं च रुद्रतनुमेष सदा विजानन्नो तेन युद्धमभिवाञ्छति रुद्रभक्तः । १९.१९२ ।
एकोऽहमेव नृपतीन् प्रतियोधयिष्य एतैर्मयि प्रतिजितेऽपि न तेऽस्त्यकीर्तिः ।
एकं च तेऽनुजमिमे यदि पौरुषेण गृह्णीयुरत्र तव कीर्तिरुपैति नाण्सम् । १९.१९३ ।
भीष्मादयोऽपि नहि योधयितुं समर्था राज्ञा ह्यनेन तत एव हि बाह्लिकोऽस्य ।
भृत्यो बभूव नतु भीष्ममयं युधेऽगाद्राजा नहीति नच तेन विरोध आसीत् । १९.१९४ ।
इत्युक्त आण्सु स विमृश्य ययौ पुरं स्वं कर्णोऽपि तैः प्रतियुयोध जिगाय चैनान् ।
कर्णस्य वीर्यमगणय्य जरासुतोऽपि ह्येकैकमेव नृपतिं स दिदेश योद्धुम् । १९.१९५ ।
सर्वेषु तेषु विजितेष्वभिजग्मिवान् स योद्धुं बृहद्रथसुतोऽप्यमुना रथेन ।
तं चैव रामवरतो विरथं विशस्त्रं चक्रे स चैनमथ मुष्टिभिरभ्युपेतौ । १९.१९६ ।
सन्धौ यदैव जरया प्रतिसन्धितस्य कर्णो जघान न परत्र तुतोष राजा ।
न ज्ञातमेतदपि हो हलिना तदेतज्ज्ञातं त्वया भव ततो मम भृत्य एव । १९.१९७ ।
एवं विधं सुकुशलं बहुयुद्धशौण्डं न त्वां हनिष्य उत ते पितुरेव पूर्वम् ।
च्च्xxxइइइ.बाह्वोर्बलादभिहृतं हि मयाऽङ्गराज्यं तत्त्वं गृहाण युधि कर्मकरश्च मे स्याः । १९.१९८ ।
इत्युक्त आण्सु स तथैव चकार कर्णः पूर्वं हि तस्य निजराज्यपदैकदेशः ।
दुर्योधनेन विहितो मगधाधिराजं जित्वा वृकोदरहृतः पितुरेव दत्तः । १९.१९९ ।
अङ्गाधिराज्यमुपलभ्य जरासुतस्य स्नेहं च सूर्यसुत आण्सु कुरून् जगाम ।
दृष्ट्वैव तं मुमुदिरे धृतराष्ट्रपुत्रा नानेन तुल्यमधिजग्मुरतो हरिं च । १९.२०० ।
उद्वाह्य काण्सितनयां गिरिजाधिविष्टां साक्षान्नरेषु जनितां प्रथमामलक्ष्मीम् ।
तस्यां सुतं त्वजनयत्पुर आस योऽक्षः कन्यां पुरा प्रियतमां च षडाननस्य । १९.२०१ ।
पुत्रो बभूव स तु लक्षणनामधेयः सा लक्षणेत्यधिकरूपगुणाऽस कन्या ।
तस्यानुजाण्स्च निजयोग्यगुणा अवापुर्भार्याः पुनश्च स सुयोधन आप भार्याः । १९.२०२ ।
पूर्वं सुरान्तक इति प्रथितः सुतोऽभूद्दुः शासनस्य तदनु प्रतितप्यमानाः ।
दृष्ट्वैव पार्थबलवीर्यगुणान् समृद्धिं तां चैव ते प्रतिययुः स्म कलिङ्गदेशम् । १९.२०३ ।
आसीत्स्वयम्बर उतात्र कलिङ्गराजपुत्र्याः सुवज्र इति यं प्रवदन्ति भूपाः ।
रौद्राद्वरादविजितस्य च तस्य कन्यां दृप्तो बलात्स जगृहे धृतराष्ट्रसूनुः । १९.२०४ ।
तत्राथ रुद्रवरतः स जरासुतेन युक्तो बबन्ध च सुयोधनमाण्सु जित्वा ।
कर्णः पराद्रवदिह स्म सुतेषु पाण्डोर्यस्मात्स्पृधाऽगमदतः स पराजितोऽभूत् । १९.२०५ ।
दुर्योधनेऽनुजजनैः सह तैर्गृहीते भीष्माम्बिकेयविदुराग्रजवाक्यनुन्नः ।
भीमो विजित्य नृपतीन् सजरासुतां स्तान् हत्वा सुवज्रममुचद्धृतराष्ट्रपुत्रान् । १९.२०६ ।
तेऽपि स्म कर्णसहिता मृतकप्रतीका ७१ नागाह्वयं पुरमथाऽययुरप्यमीषाम् ।
दृष्ट्वा विरोधमवदन्नृपतिश्च धर्मपुत्रं पुरन्दरकृतस्थलमाण्सु याहि । १९.२०७ ।
तत्रार्द्धराज्यमनुभुङ्क्ष्व सहानुजैस्त्वं कोशार्द्धमेव च गृहाण पुरा हिशक्रः ।
तत्राभिषिक्त उत कञ्जभवादिदेवैस्तत्रस्थ एव स चकार चिरं च राज्यम् । १९.२०८ ।
त्वं वीर शक्रसम एव ततस्तवैव योग्यं पुरं तदत आण्स्वभिषेचयामि ।
७१ प्राचीनकोशे "मृतकप्रतीपाः " इति पठ्यते । अर्थस्तु न स्फुटः । यतः प्रतीपशब्दः सादृश्यवाची न प्रसिद्धः
बन्नन्जे गोविन्दाचार्यः
च्च्xxxइव्.इत्युक्त आह स युधिष्ठिर Oमिति स्म चक्रेऽभिषेकमपि तस्य स आम्बिकेयः । १९.२०९ ।
तस्याभिषेकमकरोत्प्रथमं हि कृष्णो वासिष्ठनन्दन उरुर्भव चक्रवर्ती ।
यष्टाऽश्वमेधनिखिलात्मकराजसूयपूर्वैर्मखैः सततमेव च धर्मशीलः । १९.२१० ।
इत्येव पार्षतसुतासहितेऽभिषिक्ते कृष्णोऽपि वृष्णिवृषभः स तथाऽभ्यषि ञ्चत् ।
एवं च मारुतिशिरस्यभिषेकमेतौ सञ्चक्रतुः स्म युवराजपदे सभार्यम् । १९.२११ ।
भीमे च पार्षतसुतासहितेऽभिषिक्ते ताभ्यामनन्तसुखशक्तिचिदात्मकाभ्याम् ।
अन्यैश्च विप्रवृषभैः सुकृतेऽभिषेके धर्मात्मजानु मुमुदुर्निखिलाण्स्च सन्तः । १९.२१२ ।
तस्मिन्महोत्सववरे दिनसप्तकानुवृत्ते वसिष्ठवृषभेण चवृष्णिपेन ।
कृष्णेन ते ययुरमा पृथया तया चपाञ्चालराजसुतया स्थलमिन्द्रवासम् । १९.२१३ ।
कोशस्य चार्द्धसहितास्तु यदैव पार्था गच्छन्ति ताननुययुर्निखिलाण्स्च पौराः ।
ऊचुश्च हा बत सुयोधन एष पापो दूरे चकार ननु पाण्डुसुतान् गुणाढ्यान् । १९.२१४ ।
भीमप्रतापमवलम्ब्य कलिङ्गबन्धान्मुक्तः सुतामपि हि तस्य पुरं निनाय ।
द्वेष्ट्येवमप्यतिबलान् हि सदैव पार्थान् यामो वयं गुणिभिरद्य सहैव पार्थैः । १९.२१५ ।
आज्ञापयत्यपि स भेरिरवेण पार्थान्नैवानुगच्छत यदि व्रजथानु वोऽद्य ।
वित्तं हरिष्य इह सर्वमपीति तच्च पापः करोतु न वयं विजहाम पार्थान् । १९.२१६ ।
सद्भिर्हि सङ्गतिरिहैव सुखस्य हेतुर्मोक्षैकहेतुरथ तद्विपरीतमन्यत् ।
तस्माद्व्रजेम सह पाण्डुसुतैर्हि शक्रप्रस्थं त्विति स्म धृतचेतस आह धार्मः । १९.२१७ ।
प्रीतिर्यदि स्म भवतां मयि सानुजेऽस्ति तिष्ठध्वमत्र पितुरेव हि शासने मे ।
कीर्तिर्हि वोऽनुगमनात्पितुरत्ययेन नश्येन्न इत्यनुसरध्वमिहाऽम्बिकेयम् । १९.२१८ ।
इत्येव तैः पुरजना निखिलैर्निषिद्धाः कृच्छ्रेण तस्थुरपि तान्मनसाऽन्वगच्छन् ।
प्राप्याथ शक्रपुरमस्मरतां च कृष्णौ देवेशवर्धकिमथाऽगमदत्र सोऽपि । १९.२१९ ।
वासिष्ठपेन यदुपेन च पाण्डवानां रत्नोत्करं कुरु पुरं पुरुहूतपुर्याः ।
सादृश्यतस्त्विति नियुक्त उभौ प्रणम्य सर्वेश्वरौ स कृतवां श्च पुरं तथैव । १९.२२० ।
च्च्xxxव्.देशं च नातिजनसं वृतमन्यदेशसं स्थैर्जनैरभिपुपूरिर आण्सु पार्थाः ।
तेषां गुणैर्हरिपदानतिहेतुतश्च राष्ट्रान्तरा इह शुभा वसतिं स्म चक्रुः । १९.२२१ ।
प्रस्थाप्य दूरमनुजस्य सुतान् स राजा चक्रेऽभिषेकमपि तत्र सुयोधनस्य ।
दुः शासनं च युवराजमसौ विधाय मेने कृतार्थमिव च स्वमशान्तकामः । १९.२२२ ।
पार्थाण्स्च ते मुमुदुरत्र वसिष्ठवृष्णिवर्योदितानखिलतत्त्वविनिर्णयां स्तु ।
शृण्वन्त एव हि सदा पृथिवीं च धर्माद्भुञ्जन्त आण्स्रितरमापतिपादयुग्माः । १९.२२३ ।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते
श्रीमहाभारततात्पर्यनिर्णये
पाण्डवराज्यलाभो नाम एकोनविंशोऽध्यायः।

*******************************************************************

 


च्च्xxxवि.(खाण्डवदाहः )
अथ विंशोऽध्यायः।


ओं । यज्ञोरुदाननरदेववन्द्यताप्रश्नर्षिपूजासु युधिष्ठिरोऽभूत् ।
धर्मानुशास्तिहरितत्त्वशं सनस्वराष्ट्ररक्षादिषु भीम आसीत् । २०.१ ।
स्त्रीधर्मसं शासनभृत्यकोशरक्षाव्ययादौ गुणदोषचिन्तने ।
अन्तः पुरस्थस्य जनस्य कृष्णा त्वासीद्धरेर्धर्मनिदर्शनी च। २०.२ ।
बीभत्सुरासीत्परराष्ट्रमर्द्दने तेनानियम्यां स्तु जरासुतादीन् ।
स कीचकादीं श्च ममर्द्द भीमस्तस्यैव ते बलतो नित्यभीताः । २०.३ ।
राष्ट्रेषु भीमेन विमर्द्दितेषु जिताण्स्च युद्धेषु निरुद्यमास्ते ।
बभूवुरासीद्धरिधर्मनिष्ठः प्रायेण लोकश्च तदीयशासनात् । २०.४ ।
आजीविनां वेतनदस्तदाऽसीन्माद्रीसुतः प्रथमोऽथ द्वितीयः ।
सन्धानभेदादिषु धर्मराजपश्चाच्च खड्गी स बभूव रक्षन् । २०.५ ।
धृष्टद्युम्नस्तत्र सेनाप्रणेता ण्सक्रप्रस्थे नित्यमास्तेऽतिहार्दात् ।
विशेषतो भीमसखा सआसीद्राष्ट्रं चैषां सर्वकामैः सुपूर्णम् । २०.६ ।
नावैष्णवो न दरिद्रो बभूव न धर्महानिश्च बभूव कस्यचित् ।
तेषां राष्ट्रे शासति भीमसेने न व्याधितो नापि विपर्ययान्मृतिः । २०.७ ।
युधिष्ठिरं यान्ति हि दर्शनोत्सुकाः प्रतिग्रहायाप्यथ याजनाय ।
कार्यार्थतो नैव वृकोदरेण कार्याणि सिद्धानि यतोऽखिलानि । २०.८ ।
गन्धर्वविद्याधरचारणाण्स्च सेवन्त एतान्त्सततं समस्ताः ।
यथा सुरेन्द्रं मुनयश्च सर्व आयान्ति देवा अपि कृष्णमर्चितुम् । २०.९ ।
तेषां राष्ट्रे कार्तयुगा हि धर्माः प्रवर्तिता एव ततोऽधिकाण्स्च ।
ऋद्धिश्च तस्मादधिका सुवर्णरत्नाम्बरादेरपि सस्यसम्पदाम् । २०.१० ।
अथोपयेमे शिशुपालपुत्रीं युधिष्ठिरो देवकीं नाम पूर्वम् ।
स्वीयां भार्यां यत्सहजो धृष्टकेतुरनुह्लादः सवितुश्चां शयुक्तः । २०.११ ।
च्च्xxxविइ.तस्यां सुहोत्रो नामतः पुत्र आसीद्यश्चित्रगुप्तो नाम पूर्वं सुलेखः ।
कृष्णा सैवाऽप्यन्यरूपेण जाता काण्सीशपुत्री यां प्रवदन्ति काल्. ईम् । २०.१२ ।
सा केवला भारती नान्यदेव्यस्तत्राऽविष्टास्तत्कृते काण्सिराजः ।
स्वयम्बरार्थं नृपतीनाजुहाव सर्वां स्तेऽपि ह्यत्र हर्षात्समेताः । २०.१३ ।
तेषां मध्ये भीमसेनां स एषा मालामाधात्तत्र जरासुताद्याः ।
क्रुद्धा विष्णोराण्स्रितानाक्षिपन्त आसेदुरुच्चैः शिवमास्तुवन्तः । २०.१४ ।
पूर्वं वाक्यैर्वैदिकैस्तान्स भीमो जिग्ये तर्कैः साधुभिः सम्प्रयुक्तैः ।
वेदा ह्यदोषा इति पूर्वमेव सं साधयित्वैव सदागमैश्च । २०.१५ ।
वेदाधिक्यं शैवशास्त्राणि चाऽहुर्वेदोज्झितानां बहुलां च निन्दाम् ।
तथा ण्साक्तेयस्कान्दसौरादिकानां तत्रैवोक्तं छन्दसां वैष्णवत्वम् । २०.१६ ।
विष्णोराधिक्यं तानि शास्त्राणि चाऽहुः शिवादिभ्यः कुत्रचिन्नैव वेदे ।
विष्णूत्कृष्टः कथितो बौद्धपूर्वाण्स्चाऽहुर्विष्णुं परमं सर्वतोऽपि । २०.१७ ।
लोकायताण्स्च क्वचिदाहुरग्र्यं विष्णुं गुरुं सर्ववरं बृहस्पतेः ।
सर्वागमेषु प्रथितोऽत एव विष्णुः समस्ताधिक एव मुक्तिदः । २०.१८ ।
तेष्वागमेष्वेव परस्परं च विरुद्धता ह्यन्यपक्षेषु भूपाः ।
प्रत्यक्षतश्चात्र पश्यध्वमाण्सु बलं बाह्वोर्मे विष्णुपदाण्स्रयस्य । २०.१९ ।
पुर्वं हि गङ्गा मम विष्णुपूजाविघ्नार्थमायाद्वामकरेण सा मे।
नुन्ना परस्ताद्बहुयोजनं गता पुरे कुरूणां शिव आगतस्तदा । २०.२० ।
स व्याघ्ररूपी कपिलात्मकामुमां परीक्षयन्मां हन्तुमिवाऽद्रवद्द्रुतम् ।
स मे युद्धे विजितो मूर्च्छितश्च गदाप्रहारादास लिङ्गान्तरस्थः । २०.२१ ।
व्याघ्रेश्वरं नाम लिङ्गं पृथिव्यां ख्यातं तदास्ते तद्वदन्यत्र युद्धे ।
तीरे गोमत्या हैमवते गिरौ हि जितस्तत्राप्यास शार्दूललिङ्गम् । २०.२२ ।
एवं प्रत्यक्षे विष्णुपदाण्स्रयस्य बलाधिक्ये किमु वक्तव्यमत्र ।
च्च्xxxविइइ.विष्णोराधिक्ये क्षत्रियाणां प्रमाणं बलं विप्रे ज्ञानमेवेति चाऽहुः । २०.२३ ।
मया केदारे विप्ररूपी जितश्च रुद्रोऽविशल्लिङ्गमेवाऽशु भीतः ।
ततः परं वेदविदामगम्यताण्सापं प्रादाच्छङ्करो ब्रील्. इतोऽत्र । २०.२४ ।
एवं प्रत्यक्षे विष्णुबले प्रतीपं मनो यस्य ह्युत्तरं स ब्रवीतु ।
क्रोधोऽधिकश्चेत्क्षिप्रमायातु योद्धुमित्युक्तास्तेऽभ्याययुरात्तशस्त्राः । २०.२५ ।
विद्राप्य तान् बाणसङ्घैः समस्तान् जरासुतं गदया योधयित्वा ।
बाहुभ्यां चैनं परिगृह्याऽशु विष्णोः पादोत्थायां प्राक्षिपद्देवनद्याम् । २०.२६ ।
स ब्रील्. इतः प्रययौ मागधां श्च भूपैः समेतो भीमसेनो रथं स्वम् ।
आरुह्य काण्सीश्वरपूजितश्च ययौ काल्. या ण्सक्रसनामकं पुरम् । २०.२७ ।
तस्यां त्रिलोकाधिकरूपसद्गुणैरासम्मतायां रममाणः सुतं च ।
शर्वत्रातं नामाजनयत्पुरा यः समानवायुर्बलवीर्ययुक्तः । २०.२८ ।
कृष्णोऽपि गत्वा द्वारवतीं सरामः सत्यापितुर्वधकर्तारमेव ।
शतधन्वानं हन्तुमैच्छत्स चैव ययाचेऽक्रूरं कृतवर्मानुयुक्तम् । २०.२९ ।
तावब्रूतां सर्वलोकैककर्तुर्नाऽवां विरोधं मनसाऽपि कुर्वः ।
कृष्णस्य सर्वेशितुरित्यनूक्त आरुह्य चाण्स्वीं भयतः पराद्रवत् । २०.३० ।
अन्वेव तं कृष्णरामौ रथेन यातौ शतं योजनानां दिनेन ।
गत्वा मृतायां बडबायां पदैव स प्राद्रवत्कृष्ण एनं पदाऽगात् । २०.३१ ।
छित्वा ण्सिरस्तस्य चक्रेण कृष्णो जानन्नक्रूरे मणिमेनेन दत्तम् ।
अप्यज्ञवल्लोकविडम्बनाय परीक्ष्य वासोऽत्र नेत्याह रामम् । २०.३२ ।
अविश्वासात्सतु सक्रोध एव ययौ विदेहानवसत्पञ्च चाब्दान् ।
जानन् पार्थेभ्योऽहार्यतां केशवस्य वशीकर्तुं धार्तराष्ट्रो बलं गात् । २०.३३ ।
बभूव शिष्योऽस्य तथा गदायामसन्निधानं केशवस्य प्रतीक्षन् ।
तदा ययाचे भगिनीं च तस्य स च प्रतिज्ञामकरोत्प्रदाने । २०.३४ ।
च्च्xxxइx.ज्येष्ठं ह्येनं केशवो नातिवर्तेदित्येव मेने धार्तराष्ट्रः स तस्मात् ।
जग्राह हस्तं दक्षिणं सत्यहेतोर्ददौ च रामः करमस्मै हलाङ्कम् । २०.३५ ।
रूपेण तस्या मोहितो धार्तराष्ट्रो विशेषतः कृष्णरामौ भगिन्याः ।
स्नेहाद्वशं यास्यत इत्यगृह्णाद्धस्तं हलाङ्कं हलिनो रिपुघ्नम् । २०.३६ ।
जाता देवक्यां सा सुभद्रेति नाम्ना भद्रा रूपेणाऽनकदुन्दुभेस्ताम् ।
कृत्वा पुत्रीं रोहिणी स्वामरक्षत्पूर्वं तु याऽसीत्त्रिजटैव नाम्ना । २०.३७ ।
सीतायाः प्राङ्नित्यशुश्रूषणात्सा बभूव विष्णोर्भगिनी प्रिया च।
उमावेशाद्रूपगुणोपपन्ना पद्मेक्षणा चम्पकदामगौरी । २०.३८ ।
एतत्कृत्वा धृतराष्ट्रात्मजः स ययौ कुरून्निवसत्यत्र रामे ।
कृष्णोऽक्रूरं विवसन्तं भयेन सहार्दिक्यं चाऽनयित्वा जगाद । २०.३९ ।
आनीय रामं च समस्तसात्त्वतां यदाऽवादीत्केशवः सन्निधाने ।
मणिस्त्वय्यास्ते दर्शयेत्येव भीतस्तदाऽक्रूरोऽदर्शयद्रत्नमस्मै । २०.४० ।
अव्याजतामात्मनो दर्शयित्वा हलायुधे केशवस्तस्य जानन् ।
रत्नाकाङ्क्षामुग्रसेनस्य चैव मातुश्च साम्बस्य पुनर्बभाषे । २०.४१ ।
आस्तामक्रूरे मणिरन्यैरधार्यः सदा यज्ञाद्दानपतेः स धार्यः ।
न सत्या कृष्णावाञ्छितं किञ्चिदिच्छेत्तथाऽपि तस्या योग्य इत्याह कृष्णः । २०.४२ ।
लब्ध्वा रत्नं दानपतिः सदैव सन्दीक्षितोऽभूद्यज्ञकर्मण्यतन्द्रः ।
प्रदर्श्य कृष्णो हलिने रत्नमेतच्छक्रप्रस्थं पाण्डवस्नेहतोऽगात् । २०.४३ ।
वसन्नजस्तत्र बहूं श्च मासान् सफल्गुनोऽयान्मृगयां कदाचित् ।
हत्वा मृगान् यमुनातीरसं स्थः सोऽन्यां काल्. इन्दीं ददृशे तत्स्वसारम् । २०.४४ ।
सा सूर्यपुत्री यमुनानुजाता तपश्चरन्ती कृष्णपत्नीत्वकामा ।
पृष्टाऽर्जुनेनाऽह समस्तमेतत्पत्नीं च तां जगृहे वासुदेवः । २०.४५ ।
ततो गत्वा नग्नजितो गृहं च स्वयम्बरे सप्त वृषानगृह्णात् ।
सर्वैरग्राह्यानसुरान् वरेण ण्सिवस्य यैर्निर्जिता भूमिपालाः । २०.४६ ।
च्च्xल्.ततो नीलां तस्य सुतां च लेभे पूर्वं नीला गोपकन्याऽपि याऽसीत् ।
सा देहेऽस्याः प्राविशत्पूर्वमेषा यस्मादेका द्विविधा सम्प्रजाता । २०.४७ ।
पितृष्वसुर्मित्रविन्दा सुता चकृष्णे मालामासजद्राजमध्ये ।
विन्दानुविन्दौ भ्रातरावेव तस्या न्यषेधतां धार्तराष्ट्रार्थमुग्रौ । २०.४८ ।
जित्वाऽवन्त्यौ तौ नृपतीं श्चैव सर्वानादाय तां प्रययौ वासुदेवः ।
पितृष्वसुस्तनयां च द्वितीयां भद्रां दत्तामग्रहीद्भ्रातृभिः सः । २०.४९ ।
विश्वेषां देवानामवतारा हिपञ्च ते कैकेया भ्रातरोऽस्या हरेश्च ।
भक्ता नित्यं पाण्डवानां च तातोऽप्येषां वशे शैव्यनामर्भुरग्रे । २०.५० ।
स्वयम्बरो लक्षणायास्तथाऽसीद्यथा द्रौपद्या लक्षवेधात्मकः सः ।
मद्रेषु तस्याण्स्च पिता पिनाकं स्वयम्बरार्थं जगृहे गिरीशात् । २०.५१ ।
लक्षं च तत्सर्वतश्छन्नमेव द्वारं शरस्याप्युपरि स्म लक्षात् ।
छिन्नेषुणा पातनीयं ह तद्धि द्रौपद्यर्थात्तदशक्यं ततोऽलम् । २०.५२ ।
तत्राऽजग्मुर्मागधाद्याण्स्च सर्वे पार्था अपि द्रष्टुमिहाभ्युपाययुः ।
दुर्योधनाद्याण्स्च ससूतपुत्रा सज्यीकर्तुं धनुरप्युत्सहन्ते । २०.५३ ।
केचिन्निपेतुर्धनुषैव ताडिता न वै केचिच्चालयितुं च शेकुः ।
दुर्योधनो मागधः सूतपुत्रः सज्यं कृत्वा लक्षवीक्षां न शेकुः । २०.५४ ।
धनञ्जयः स्वात्मबलं प्रकाण्सयन् सज्यं कृत्वा धनुरैक्षच्च लक्षम् ।
नैवाऽददे बाणमनिच्छयैव तत्प्राप्यां जानन् केशवेनैव तां च । २०.५५ ।
भीमश्चापं लक्षमप्येतदत्र द्रष्टुं च नैवैच्छदरीन्द्रधारिणः ।
योग्ये कर्मण्यायतं श्चापराधी स्यादित्यजः पश्यमानो महात्मा । २०.५६ ।
कृष्णस्ततश्चापमधिज्यमाण्सु कृत्वाऽचिन्त्यश्छिन्नबाणेन लक्षम् ।
अपातयद्दुन्दुभयश्च दिव्या नेदुः प्रसूनं ववृषुः सुराण्स्च । २०.५७ ।
कृष्णे ब्रह्माद्यैः स्तूयमाने नरेन्द्रकन्या मालां केशवां से निधाय ।
च्च्xलि.तस्थावुपास्याथ सर्वे नरेन्द्रा युद्धायागुः केशवं स्वात्तशस्त्राः । २०.५८ ।
विद्राप्य तन्मागधादीन् स कृष्णो भीमार्जुनाभ्यां सहितः पुरीं स्वाम् ।
ययावेता अष्ट महामहिष्यः कृष्णस्य दिव्या लोकसुन्दर्य इष्टाः । २०.५९ ।
भैष्मी सत्या चैकतनुर्द्विधैव जाता भूमौ प्रकृतिर्मूलभूता ।
तयैवान्याः सर्वदाऽनुप्रविष्टास्तासां मध्ये जाम्बवती प्रधाना । २०.६० ।
रामेण तुल्या जाम्बवती प्रियत्वे कृष्णस्यान्याः किञ्चिदूनाण्स्च तस्याः ।
यदाऽवेशो बहुलः स्याद्रमायास्तदा तासु प्रीयते केशवोऽलम् । २०.६१ ।
यदाऽवेशो ह्रासमुपैति तत्र प्रद्युम्नतो विं शगुणाधिकाः स्युः ।
अनादितस्ताः केशवान्नान्यसं स्था रेमे ताभिः केशवो द्वारवत्याम् । २०.६२ ।
एवं कृष्णे द्वारकामध्यसं स्थे गिरिं भूपा रैवतकं समाययुः ।
दुर्योधनाद्याः पाण्डवाण्स्चैव सर्वे नानादेश्या येचभूपालसङ्घाः । २०.६३ ।
आत्मानं तान् द्रष्टुमभ्यागतान् स कृष्णो गिरौ रैवतके ददर्श ।
नमस्कृते सर्वनरेन्द्रमुख्यैः कृष्णे वैदर्भ्या सह दिव्यासनस्थे । २०.६४ ।
एत्याऽकाण्सान्नारदः कृष्णमाह सर्वोत्तमस्त्वं त्वादृशो नास्ति कश्चित् ।
इत्याण्स्चर्यो धन्य इत्येव शब्दद्वये तूक्ते वासुदेवस्तमाह । २०.६५ ।
दक्षिणाभिः साकमित्येव कृष्णं पप्रच्छुरेतत्किमिति स्म भूपाः ।
नारायणो मुनिमूचे वदेति शृणुध्वमित्याह स नारदोऽपि । २०.६६ ।
कूर्मो दृष्टो विष्णुपद्यां मयोक्तस्त्वमुत्तमो नास्ति समस्तवेति ।
ऊचे गङ्गामुत्तमां सा जलेशमुमामूचे पृथिवीनामिकां सः । २०.६७ ।
या मादृशा देवताः सर्वशस्ता धृतास्तया प्रथितत्वात्पृथिव्या ।
शिवं शेषं गरुडं चाऽह साऽपि परवानात्पर्वतनामधेयान् । २०.६८ ।
तैरेवाहं मत्समाण्स्चैव देव्यो ध्रियन्त इत्येव त ऊचिरेऽथ ।
ब्रह्माणमेवोत्तममाह सोऽपि वेदात्मिकां प्रकृतिं विष्णुपत्नीम् । २०.६९ ।
च्च्xलिइ.सैका देवी बहुरूपा बभाषे युक्ता यदाऽहं ज्ञेन नारायणेन ।
यज्ञक्रियामानिनी यज्ञनाम्नी तदोत्तमा तत्प्रवेशात्तदाख्या । २०.७० ।
विष्ण्वाविष्टा यज्ञनाम्नी तदङ्कस्थिता सोचे केशवो ह्युत्तमोऽलम् ।
न तत्समश्चाधिकोऽतः कुतः स्यादृषे सत्यं नान्यथेति स्म भूयः । २०.७१ ।
तयोक्तोऽहं नावतारेषु कश्चिद्विशेष इत्येव यदुप्रवीरम् ।
सर्वोत्तमोऽसीत्यवदं स चाऽह न केवलं मेऽङ्कगायाः श्रियोऽहम् । २०.७२ ।
सदोत्तमः किन्तु यदा तु सा मे वामार्द्धरूपा दक्षिणानामधेया ।
यस्मात्तस्या दक्षिणतः स्थितोऽहं तस्मान्नाम्ना दक्षिणेत्येव सा स्यात् । २०.७३ ।
सा दक्षिणामानिनी देवता चसा च स्थिता बहुरूपा मदर्द्धा ।
वामार्द्धो मे तत्प्रविष्टो यतो हि ततोऽहं स्यामर्द्धनारायणाख्यः । २०.७४ ।
तदाऽप्यस्या उत्तमोऽहं सुपूर्णो नमादृशः कश्चिदस्त्युत्तमो वा ।
इत्येवावादीद्दक्षिणाभिः सहेति सर्वोत्तमत्वं दक्षिणानां स्मरन्त्सः । २०.७५ ।
ताभिश्चैताभिर्दक्षिणाभिः समेताद्वरिष्ठोऽहं जगतः सर्वदैव ।
मत्सामर्थ्यान्नैव चानन्तभागो दक्षिणानां विद्यते नारदेति । २०.७६ ।
उक्तं कृष्णेनाप्रतिमेन भूपा अन्योत्तमत्वं दक्षिणानां च शश्वत् ।
सेयं भैष्मी दक्षिणा केशवोऽयं तस्याः श्रेष्ठः पश्यत राजसङ्घाः । २०.७७ ।
प्रत्यक्षं वो वीर्यमस्यापि कुन्त्या युधेऽर्थितः केशवो वीर्यमस्यै ।
अदर्शयत्पाण्डवान् धार्तराष्ट्रान् भीष्मद्रोणद्रौणिकृपान् सकर्णान् ।
निरायुधां श्चक्र एकः क्षणेन लोकश्रेष्ठान् दैवतैरप्यजेयान् । २०.७८ ।
व्रतं भीमस्यास्ति नैवाभि कृष्णमियामिति स्माऽज्ञया तस्य विष्णोः ।
चक्रं रथस्याग्रहीत्स प्रणम्य कृष्णं स तं केशवोऽपाहरच्च । २०.७९ ।
एवं क्रीडन्तोऽप्यात्मशक्त्या प्रयत्नं कुर्वन्तस्ते विजिताः केशवेन ।
ततः सर्वे नेमुरस्मै पृथा च सविस्मया वासुदेवं ननाम । २०.८० ।
एवं विधान्यद्भुतानीह कृष्णे दृष्टानि वः शतसाहस्रशश्च ।
च्च्xलिइइ.तस्मादेष ह्यद्भुतोऽत्युत्तमश्चेत्युक्ता नेमुस्तेऽखिला वासुदेवम् । २०.८१ ।
वाय्वाज्ञया वायुशिष्यः स सत्यमित्याद्युक्त्वा नारदो रुग्मिणीं च ।
स्तुत्वा पुष्पं पारिजातस्य दत्वा ययौ लोकं क्षिप्रमब्जोद्भवस्य । २०.८२ ।
साक्षात्सत्या रुग्मिणीत्येकसं विद्द्विधाभूता नात्र भेदोऽस्ति कश्चित् ।
तथाऽपि सा प्रमदानां स्वभावप्रकाण्सनार्थं कुपितेवाऽस सत्या । २०.८३ ।
साकं रुग्मिण्या राजमध्ये प्रवेशात्स्तवादृषेः पुष्पदानाच्च देवीम् ।
कोपाननं दर्शयन्तीमुवाच विडम्बार्थं कामिजनस्य कृष्णः । २०.८४ ।
दातास्म्यहं पारिजातं तरुं त इत्येव तत्राथाऽगमद्वासवोऽपि ।
सर्वैर्देवैर्भौमजितोऽप्यदित्यास्तेनैवाथो कुण्डलाभ्यां हृताभ्याम् । २०.८५ ।
तदैवाऽगुर्मुनयस्तेन तुन्ना बदर्यास्ते सर्व एवाऽशु कृष्णम् ।
ययाचिरे भौमवधाय नत्वा स्तुत्वा स्तोत्रैर्वैदिकैस्तान्त्रिकैश्च । २०.८६ ।
इन्द्रेण देवैः सहितेन याचितो विप्रैश्च सस्मार विहङ्गराजम् ।
आगम्य नत्वा पुरतः स्थितं तमारुह्य सत्यासहितो ययौ हरिः । २०.८७ ।
नित्यैव या प्रकृतिः स्वेच्छयैव जगच्छिक्षार्थं द्वादशीं भीमसञ्ज्ञाम् ।
उपोष्य बभ्रे कोटिधाराजलस्य विष्णोः प्रीत्यर्थं सैव हि सत्यभामा । २०.८८ ।
तया युक्तो गरुडस्कन्धसं स्थो दूरानुयातो वज्रभृताऽप्यनुज्ञाम् ।
दत्वाऽमुष्मै प्रययौ वायुजुष्टामाण्सां कृष्णो भौमवधे धृतात्मा । २०.८९ ।
भौमो ह्यासीद्ब्रह्मवरादवध्यो न शस्त्रभृज्जीयस इत्यमुष्मै ।
दत्तो वरो ब्रह्मणा तद्वदेव तस्यामात्यानां तद्वदवध्यता च। २०.९० ।
भौमेन जय्यत्वमपि ह्यमीषां दत्तं भौमाय ब्रह्मणा क्रोडरूपात् ।
विष्णोर्जातायास्य दुर्गं च दत्तं प्राग्ज्योतिषं नाम पुरं समस्तैः । २०.९१ ।
आसीद्बाह्ये गिरिदुर्गं तदन्तः पानीयदुर्गं मौरवं पाण्सदुर्गम् ।
तस्याप्यन्तः क्षुरधारोपमं तत्पाण्साण्स्च ते षट्सहस्राण्स्च घोराः ।
अभेद्यत्वमरिभिरतार्यता च दत्ता दुर्गाणां ब्रह्मणाऽराधितेन । २०.९२ ।
च्च्xलिव्.तस्यामात्याः पीठमुरौ निसुम्भहयग्रीवौ पञ्चजनश्च शूराः ।
सङ्कल्प्य तान् लोकपालानहं च ब्रह्मेत्यद्धा भाषमाणः स आस्ते । २०.९३ ।
हन्तुं कृष्णो नरकं तत्र गत्वा गिरिदुर्गं गदया निर्बिभेद ।
वायव्यास्त्रेणोदकं शोषयित्वा चकर्त खड्गेन मुरस्य पाण्सान् । २०.९४ ।
अथाभिपेतुर्मुरपीठौ निसुम्भहयग्रीवौ पञ्चजनश्च दैत्याः ।
ताञ्छैलशस्त्रास्त्रशिलाभिवर्षिणण्स्चक्रे व्यसूं श्चक्रनिकृत्तकन्धरान् । २०.९५ ।
तेषां सुताः सप्तसप्तोरुवीर्या वरादवध्या गिरिशस्याभिपेतुः ।
तानस्त्रशस्त्राभिमुचः शरोत्तमैः समर्पयामास स मृत्यवेऽच्युतः । २०.९६ ।
हत्वा पञ्चत्रिं शतो मन्त्रिपुत्रान् जगाम भौमस्य सकाण्समाण्सु ।
श्रुत्वा भौमः कृष्णमायातमारादक्षोहिणीत्रिं शकेनाभ्ययात्तम् । २०.९७ ।
जघ्ने सेनां गरुडः पक्षपातैः पादं शेषां केशवः सायकौघैः ।
अथाऽससादाऽशु भौमोऽच्युतं तं मुञ्चञ्छरानस्त्रसम्मन्त्रितान् द्राक् ।
विव्याध तं केशवः सायकौघैर्भौमः शतघ्नीं ब्रह्मदत्ताममुञ्चत् । २०.९८ ।
अच्छेद्योऽभेद्यो नित्यसं वित्सुखात्मा नित्याव्ययः पूर्णण्सक्तिः स कृष्णः ।
निगीर्य तां देववरः शतघ्नीं नित्याण्स्रान्तोऽदर्शयच्छ्रान्तवच्च । २०.९९ ।
बहून् वरान् ब्रह्मणोऽन्येष्वमोघान्मोघीकृतान् वीक्ष्य परात्परेशः ।
भवेत्कथञ्चिद्बहुमानेन युक्त इत्येव कृष्णोऽदर्शयच्छ्रान्तवत्स्वम् । २०.१०० ।
तदा दृप्तं नरकं वीक्ष्य देवी सत्याऽददे कार्मुकं शार्ङ्गसञ्ज्ञम् ।
चकार तं यतमानं च भौमं निरायुधं विरथं च क्षणेन । २०.१०१ ।
आलिङ्ग्य कृष्णः सत्यभामां पुनश्च रथान्तरे सं स्थितं भौममुग्रम् ।
सृजन्तमस्त्राण्यरिणा निकृत्तकन्धं मृत्योरर्पयामास शीघ्रम् । २०.१०२ ।
स मन्त्रिभिर्मन्त्रिपुत्रैः समेतो जगाम कृष्णावज्ञयाऽन्धं तमश्च ।
तदाविष्टो वायुरगाच्च कृष्णमन्तः पुरं प्राविशत्सत्ययेशः । २०.१०३ ।
च्च्xल्व्.तदा भूमिः पञ्चभूतावरा या यस्यां जज्ञे नरकः श्रीवराहात् ।
मूलप्रकृत्यैव भूम्या नितान्तमाविष्टा या साऽगमत्कृष्णपादौ । २०.१०४ ।
साऽदित्यास्ते कुण्डले पादयोश्च निधाय पौत्रं भगदत्तसञ्ज्ञम् ।
समर्पयामास तस्याभिषेकं प्राग्ज्योतिषे कारयामास कृष्णः । २०.१०५ ।
सं स्थाप्य तं सर्वकिरातराज्ये भौमाहृतं वैश्रवणाद्बलेन ।
शिवेन दत्तं धनदायातिसत्त्वं भगदत्ते न्यदधात्सुप्रतीकम् । २०.१०६ ।
करीन्द्रमेकं तं निधायैव तस्मिन् कृत्वा प्रसादं च वसुन्धरायाः ।
चतुर्दन्तान् षट्सहस्रान् करीन्द्रान् पयोब्धिजान् प्राहिणोद्द्वारवत्यै । २०.१०७ ।
नराधिपान् देवगन्धर्वनागान् जित्वाऽनीतं हेमरत्नोच्चराण्सिम् ।
शतद्वयं योजनानां समृद्धं समन्ततः प्राहिणोत्स्वां पुरीं सः । २०.१०८ ।
महावीर्यैर्नैरृतै राक्षसेन्द्रैर्भौमानीतैर्निरृतिं योधयित्वा ।
स प्राहिणोत्सर्वरत्नोच्चराण्सिं गजां श्च नारायण आदिदेवः । २०.१०९ ।
तत्रापश्यत्कन्यका भूमिपानां भौमानीताः समरे तान् विजित्य ।
द्व्यष्टौ सहस्राणि शतं च रूपशीलोदारा अक्षताः सद्व्रतस्थाः । २०.११० ।
काण्स्चित्तत्राऽसन् देवगन्धर्वकन्यास्तासां प्रधाना त्वष्टृपुत्री कशेरुः ।
पुत्रा अग्नेः पूर्वमासं श्च तेऽथ स्त्रीत्वप्राप्त्यै चक्रुरुग्रं तपश्च । २०.१११ ।
भार्यात्वार्थे वासुदेवस्य योषित्तनुं तासामिच्छतीनां समीरः ।
अदाद्वरं तपसाऽराधितः सन् स्त्रीभूतास्ते बदरीं स प्रजग्मुः । २०.११२ ।
नारायणं तत्र शुश्रूषमाणाः प्राप्याप्सरस्त्वं राजकुलेषु जाताः ।
काण्स्चित्स्वर्गे ता निशाम्यैव कृष्णं वव्रुः पतिं सर्वगुणाभिरामम् । २०.११३ ।
आजानदेवैः सर्वगुणैः समास्ताः स्वभावतोऽथेन्दिरावेशतोऽतः ।
गुणाधिकास्ताः शिबिकासु कृष्ण आरोपयित्वा प्राहिणोद्द्वारवत्यै । २०.११४ ।
समन्ततो योजनानां शते द्वे प्रवृद्धमिन्द्रस्य स रत्नपर्वतम् ।
नित्यामृतस्रावि जलेश्वरस्य च्छत्रं च दोर्भ्यां गरुडे न्यधाद्धरिः । २०.११५ ।
च्च्xल्वि.स्वयं च सत्यासहितः समारुहत्स चाण्स्रमेणैव ययौ त्रिविष्टपम् ।
अभिप्रयातोऽखिललोकपालैर्जनार्दनः शक्रगृहं विवेश । २०.११६ ।
सम्पूजितः सत्यभामासहायः शक्रेण ण्सच्या सहितेन सादरम् ।
ददावदित्या अपि कुण्डले शुभे समस्तदेवैर्मुनिभिश्च वन्दितः । २०.११७ ।
तमासुरावेशवशादजानती सत्यां च सर्वप्रभवौ जगत्प्रभू ।
निर्दोषसौख्यैकतनू ण्सुभाण्सिषस्ताभ्यां ददौ साऽदितिरात्मपुत्रवत् । २०.११८ ।
अथो सदानन्दचिदात्मदेहः न नन्दनोद्यानमजोऽनुरूपया ।
अनन्तशक्तिः सह सत्यभामया विवेश रन्तुं प्रिययाऽखिलेश्वरः । २०.११९ ।
तयाऽच्युतोऽसौ कनकावदातया सुकुङ्कुमादिग्धपिशङ्गवाससा ।
पूर्णेन्दुकोट्योघजयन्मुखाब्जया रेमेऽमितात्मा जगदेकसुन्दरः । २०.१२० ।
सर्वर्तुनित्योदितसर्ववैभवे सुरत्नचामीकरवृक्षसद्वने ।
सदैव पूर्णेन्दुविराजिते हरिश्चचार देव्या पवनानुसेविते । २०.१२१ ।
विदोषसं वित्तनुरत्र सत्तरुं ददर्श सत्याऽमृतमन्थनोद्भवम् ।
सा पारिजातं मणिकाञ्चनात्मकं समस्तकामप्रदमार्तिहारिणम् । २०.१२२ ।
दृष्ट्वैव तं सुस्मितचन्द्रिकास्फुरन्मुखारविन्दाऽसितलोललोचना ।
कपोलनिर्भातचलत्सुकुण्डला जगाद देवाधिपतिं पतिं सती । २०.१२३ ।
तरुर्जगज्जीवद मे गृहाङ्गणे सं स्थापनीयोऽयमचिन्त्यपौरुष ।
इतीरितस्तां कलशोपमस्तनीमालिङ्ग्य देवस्तरुमुद्बबर्ह । २०.१२४ ।
स तेन वृक्षेण सहैव केशवस्तया चदेव्याऽरुहदग्र्यपौरुषम् ।
खगेश्वरं तच्च निशम्य शच्या प्रचोदितो वासव आगमत्सुरैः । २०.१२५ ।
तानासुरावेशयुतान् हरेश्च बलप्रकाण्साय समुद्यतान् सुरान् ।
न्यवारयच्छार्ङ्गशरासनच्युतैर्हरिप्रिया बाणवरैः समस्तशः । २०.१२६ ।
निरायुधं वैश्रवणं चकार चिक्षेप चाब्धौ गरुडो जलेश्वरम् ।
च्च्xल्विइ.प्रधानवायोस्तनयं तु वायुं कोणाधिपं वह्नियमादिकानपि । २०.१२७ ।
विबोध्य शार्ङ्गोत्थरवैः स्वकां तनुमावेशितानामसुरैरगाद्धरिः ।
ते बोधितास्तेन रणं विसृज्य ययुर्विदित्वा तमनादिपूरुषम् । २०.१२८ ।
शिवं च शक्रार्थमुपागतं हरिर्व्यद्रावयच्छार्ङ्गविनिः सृतैः शरैः ।
सवाहनो दूरतरे निपातितो गुरुत्मता ण्सम्भुरगाच्छराहतः । २०.१२९ ।
विद्राविते बाणगणैश्च शौरिणा हरे हरौ वज्रमवासृजद्द्रुतम् ।
शक्रोऽग्रहीत्तं प्रहसन् जनार्दनः करेण वामेन च चापजग्मिवान् । २०.१३० ।
अपाहसत्तं जगदेकसुन्दरी हरिप्रियाऽथो जगदेकमातरम् ।
उवाच शक्रो जगतां जनित्रे प्रदर्शयामो वयमात्मशैशवम् । २०.१३१ ।
जगाम चाथो शरणं जनार्दनं सुरैर्वृतो देवपतिः क्षमापयन् ।
शृङ्गं च दत्वा मणिपर्वतस्य प्रणम्य देव्या सहितं जगद्गुरुम् । २०.१३२ ।
ययाच एनं परिरक्षणाय शचीपतिः केशवमर्जुनस्य ।
जगाद कृष्णोऽपि धरातल्. अस्थिते न मय्यमुं कश्चन जेष्यतीति । २०.१३३ ।
तमर्जुनार्थं वरमाप्य वासवः पुनः पुनश्चक्रधरं प्रणम्य ।
प्रसन्नदृष्ट्या हरिणाऽभिवीक्षितो ययौ महाभागवतः स्वमालयम् । २०.१३४ ।
कृष्णोऽप्यनुज्ञाप्य पुरन्दरं पुरीं निजां व्रजन्नभ्यधिकं व्यरोचत ।
किरीटधारी वरकुण्डलोल्लसन्मुखाम्बुजः पीतपटः सुकौस्तुभः । २०.१३५ ।
विरोचमानस्य सदा जगत्प्रभोर्नवै विशेषः क्वचिदच्युतस्य ।
तथाऽपि तत्स्मारयितुं वचो भवेदपेक्ष्य चाल्पज्ञमतिं पुराणगम् । २०.१३६ ।
प्रविश्य चेशः स्वपुरीं स यादवैः सुपूजितोऽन्तः पुरमेत्य चाङ्गणे ।
तरुं प्रियाया न्यदधाद्गृहस्य सहैव शृङ्गेण च रत्नसद्गिरेः । २०.१३७ ।
प्रदाय रत्नानि च सर्वसात्त्वतां यथेष्टतस्ता अपि कन्यकाः प्रभुः ।
उद्वाह्य रेमे पृथगेव रत्नप्रासादसं स्थाभिरनन्तरूपः । २०.१३८ ।
च्च्xल्विइइ.पृथक्पृथक्तासु दशैव पुत्रकानधत्त कन्यामपि सर्वशः प्रभुः ।
प्रद्युम्नसाम्बावपि भानुचारुदेष्णौ च तेषां नितरां गुणाधिकाः । २०.१३९ ।
विवस्वतो योऽवरजोऽदितेः सुतः ख्यातश्च नाम्ना सवितेति कृष्णात् ।
जातः स सत्याजठरेऽत्र नाम्ना भानुस्तु भैष्म्या अपि चारुदेष्णः । २०.१४० ।
स चारुदेष्णोऽपि हि विघ्नराजो येऽन्ये च कृष्णस्य सुताः समस्ताः ।
ते चैव गीर्वाणगणास्तथाऽन्ये ये द्वारकायां निवसन्ति सर्वे । २०.१४१ ।
तस्यां समस्तैरभिपूज्यमाने देवे स्वपुर्यां निवसत्यनन्ते ।
ययौ कदाचित्स तु रौग्मिणेयः साम्बेन सार्धं भुजगेन्द्रलोकम् । २०.१४२ ।
अज्ञानतस्तैरभियोधितः स जिगाय सर्वानपि वासुकिं च ।
विद्राप्य बाणैरथ रत्नसञ्चयान् समाददे नेमुरमुं ततस्ते । २०.१४३ ।
तैः पूजितः साम्बसहाय आण्सु मयं च मायाविनमस्त्रवर्षैः ।
विजित्य रुन्धानमनेन पूजितो ययौ रथेनाम्बरगेन नाकम् । २०.१४४ ।
तत्रैव कृष्णेन तु पारिजाते हृते जयन्तं प्रजिगाय चाऽजौ ।
सं स्पर्धयाऽयातममुष्य चानुजं साम्बोऽजयद्वृषभं नाम शस्त्रैः । २०.१४५ ।
अस्त्राणि तावस्त्रवरैर्निहत्य तयोश्च ताभ्यां प्रतिदग्धयानौ ।
विद्राप्य तौ बाणवरैः सुरेन्द्रसम्पूजितौ ययतुर्विद्यया खे । २०.१४६ ।
स विद्यया साम्बमुदूह्य रत्या प्रदत्तया रुग्मिणिनन्दनः पुरीम् ।
ययौ ततो नारद आगमद्द्रुतं ज्ञातुं हरेर्बहुभार्यासु वृत्तिम् । २०.१४७ ।
तं द्व्यष्टसाहस्रगृहेषु दृष्ट्वा तावत्स्वरूपैर्विहरन्तमेकम् ।
सुविस्मितः प्रययौ तं प्रणम्य शक्रप्रस्थं पूजितश्चात्र पार्थैः । २०.१४८ ।
स आज्ञया ब्रह्मण आह कृष्णां क्रमात्कर्तुं भीम एवैकसं स्थाम् ।
अन्या देवीः स्वापयित्वा ण्सरीरे तस्या भारत्याः पूर्णभोगार्थमेव । २०.१४९ ।
सुन्दोपसुन्दौ भ्रातरौ ब्रह्मवाक्यात्परस्परादन्यतो नैव वध्यौ ।
तिलोत्तमार्थे निहतौ परस्परं तयोर्वधार्थे सृष्टया तेन दैत्यौ । २०.१५० ।
च्च्xलिx.अतः पृथग्वत्सरतो भवत्सु क्रमात्कृष्णा तिष्ठतां योऽन्ययुक्ताम् ।
पश्येद्वोऽसौ वत्सरं तीर्थयात्रां कुर्यादिति स्माथ चक्रुस्तथा ते। २०.१५१ ।
ततः कदाचिद्धर्मराजेन युक्तां शस्त्रागारे विप्रगोरक्षणार्थम् ।
शस्त्रादित्सुः फल्गुनोऽद्राक्स शस्त्रैर्दस्यून् हत्वा तीर्थयात्रोन्मुखोऽभूत् । २०.१५२ ।
युधिष्ठिराद्यैः सौहृदाद्वारितोऽपि ययौ सत्यार्थं स कदाचिद्द्युनद्याम् ।
कुर्वन् स्नानं मायया नागवध्वा हृतो लोकं भुजगानां क्षणेन । २०.१५३ ।
तस्याः पिता गरुडेनाऽत्तपत्युः पुत्राकाङ्क्षी चोदयामास पार्थम् ।
सं वत्सरब्रह्मचर्ये तु पार्थैः कृष्णाहेतोः समये साधु बद्धम् । २०.१५४ ।
पुनः पुनर्याच्यमानः स पार्थः पुत्रार्थमस्या भुजगेन तस्याम् ।
उत्पादयामास सुतं कुजां शं नाम्नैरावन्तं वरुणावेशयुक्तम् । २०.१५५ ।
गुणाः पितुर्मातृजातिः सुतानां यस्मात्सतां प्रायशस्तेन नागः ।
बली च पार्थप्रथमोद्भवत्वान्मायाविदस्त्री च सुधार्मिकश्च । २०.१५६ ।
ततो ययावर्जुनस्तीर्थयात्राक्रमेण पाण्ड्यां स्तनयोऽस्य मात्रा ।
सह त्यक्तो भुजगैर्देवलोके सम्पूजितो न्यवसद्दैवतैश्च । २०.१५७ ।
सत्यात्ययान्नैव दोषोऽर्जुनस्य तेजीयसश्चिन्तनीयः कथञ्चित् ।
श्रेष्ठापराधान्नान्यदोषस्य लेपस्तेजीयसां निर्णयोऽयं हि शास्त्रे । २०.१५८ ।
अतिस्नेहाच्चाग्रजाभ्यां तदस्य क्षान्तं सुता पाण्ड्यराजेन दत्ता ।
सं वत्सरान्ते फल्गुनस्याभिरूपा चित्राङ्गदा वीरसेनेन तोषात् । २०.१५९ ।
स वीरसेनस्त्वष्टुरं शो यमस्याप्यावेशयुक्सा च कन्या ण्सची हि।
तारादेहे सूर्यजस्याङ्गसङ्गात्स्वर्गं नागादन्तरिक्षादिहाऽसीत् । २०.१६० ।
तेनैव हेतोर्नातिसामीप्यमासीत्तस्याः पार्थे पुत्रिकापुत्रधर्मा ।
तस्यां जातो बभ्रुवाहोऽर्जुनेन पूर्वं जयन्तः कामदेवां शयुक्तः । २०.१६१ ।
पुत्रं वीरं जनयित्वाऽर्जुनोऽतो गच्छन् प्रभासं शापतो ग्राहदेहाः ।
च्च्ल्.अमूमुचच्चाप्सरसः स पञ्च ताभिर्गृहीतः प्रविकृष्य तीरम् । २०.१६२ ।
एवं हि तासां शापमोक्षः प्रदत्तो यदाऽखिला वो युगपत्सम्प्रकर्षेत् ।
एकस्तदा निजरूपाप्तिरेवेत्यलं तुष्टेन ब्राह्मणेनाऽनतानाम् । २०.१६३ ।
विप्रापहासात्कुत्सितयोनितस्ताः कन्यातीर्थे पाण्डवः सम्प्रमुच्य ।
प्राप्तः प्रभासं वासुदेवानुजातां शुश्राव रामेण सुयोधनोद्यताम् । २०.१६४ ।
विचिन्त्य कार्यं यतिरूपं गृहीत्वा कुशस्थलीं प्रययौ तं समीपे ।
प्राप्तं कृष्णः प्राहसत्सं विजानन् सत्यासहायः शयनीयाधिरूढः । २०.१६५ ।
सर्वज्ञा सा लीलया हासहेतुमपृच्छत्तं सोऽपि तस्यै बभाषे ।
लीलाभाजौ दर्शनार्थं पुनस्तावगच्छतां रैवतं शैलराजम् । २०.१६६ ।
आक्रीडोऽसौ वृष्णिभोजान्धकानां तत्रापश्यत्केशवः फल्गुनं तम् ।
स्वसुर्दाने स प्रतिज्ञां रहोऽस्मै चक्रे कृष्णोऽथाऽसदत्सर्ववृष्णीन् । २०.१६७ ।
दृष्ट्वा गिरौ रौहिणेयो यतीन्द्रवेषं पार्थं ज्ञातियुक्तः प्रणम्य ।
चक्रे पूजां फल्गुनोऽपि प्रणामं गुणज्येष्ठोऽसीति चक्रे बलाय । २०.१६८ ।
सर्वज्ञं तं वाग्मिनं वीक्ष्य रामः कन्यागारे वर्षकाले निवासम् ।
सत्कारपूर्वं कारयेत्याह कृष्णं नैवेत्यूचे केशवो दोषवादी । २०.१६९ ।
युवा बली दर्शनीयोऽतिवाग्मी नायं योग्यः कन्यकागारवासम् ।
इत्युक्तवन्तं राम आहाऽप्तविद्ये नास्मिञ्छङ्केत्येव लोकाधिनाथम् । २०.१७० ।
नास्मन्मते रोचते त्वन्मतं तु सर्वेषां नः पूज्यमेवास्तु तेन ।
इत्युक्त्वा तं केशवः सोदरायै शुश्रूषस्वेत्याह सन्तं यतीन्द्रम् । २०.१७१ ।
नित्याप्रमत्ता साधु सन्तोषयेति प्रोक्ता तथा साऽकरोत्सोऽपि तत्र ।
चक्रे मासान् वार्षिकान् सत्कथाभिर्वासं वाक्यं श्रद्दधानो हरेस्तत् । २०.१७२ ।
सं याचितः फल्गुनेनाऽह वाक्यं यद्वासुदेवस्तन्न जानाति कश्चित् ।
ऋते पित्रोर्विपृथोः सात्यकेर्वा सुभद्रां ते प्रददानीति सत्यम् । २०.१७३ ।
च्च्लि.अस्त्रे शस्त्रे तत्त्वविद्यासु चैव शिष्यः शैनेयो वासुदेवेन्द्रसून्वोः ।
तस्मादस्मै कथयामास कृष्णः स्वशिष्यत्वाद्विपृथोश्चापि सर्वम् । २०.१७४ ।
अन्ये सर्वे वासुदेवस्य पार्थान् प्रियान्नित्यं जानमाना अपि स्म ।
रामेणाऽदिष्टा उद्धवोऽथाऽहुकाद्या हार्दिक्याद्या नैव दित्सन्ति जिष्णोः । २०.१७५ ।
दुर्योधने दातुमिच्छन्ति सर्वे रामप्रियार्थं जानमाना हरेस्तत् ।
अप्यप्रियं राक्षसावेशयुक्तास्तस्मात्सर्वान् वञ्चयामास कृष्णः । २०.१७६ ।
प्रद्युम्नसाम्बप्रमुखाण्स्च वञ्चिता ययुस्तीर्थार्थं रामयुक्ताः समग्राः ।
पिण्डोद्धारं तत्र महोत्सवेष्वावर्तत्सु क्वचिदूचे सुभद्रा । २०.१७७ ।
यते तीर्थानाचरन् बान्धवां स्त्वमद्राक्षीर्नः कच्चिदिष्टान् स्म पार्थान् ।
कुन्तीं कृष्णां चेत्याह पृष्टः स पार्थ Oमित्येतेषामाह चानामयं सः । २०.१७८ ।
भूयः साऽवादीद्भगवन्निन्द्रसूनुर्गतस्तीर्थार्थं ब्राह्मणेभ्यः श्रुतो मे ।
कच्चिद्दृष्टो भवतेत्योमिति स्म पार्थोऽप्यूचे क्वेति साऽपृच्छदेनम् । २०.१७९ ।
अत्रैवेति स्मयमानं च पार्थं पुनः पुनः पर्यपृच्छच्छुभाङ्गी ।
सोऽप्याहोन्मत्ते सोऽस्मि हीति स्मयं स्तां फुल्लाक्षी तं सा ददर्शातिहृष्टा । २०.१८० ।
ततो हर्षाल्लज्जया चोत्पलाक्षी किञ्चिन्नोचे पार्थ एनामुवाच ।
कामाविष्टो मुख्यकालो ह्ययं नावुद्वाहार्थोक्तस्त्विति सा चैनमाह । २०.१८१ ।
नातिक्रमो वासुदेवस्य युक्तस्तस्मात्तेन स्वपितृभ्यां च दत्ताम् ।
युक्तो निजैर्बन्धुभिश्चोत्सवे मां समुद्वहेत्यथ कृष्णं स दध्यौ । २०.१८२ ।
मातापितृभ्यां सहितोऽथ कृष्णस्तत्रैवाऽयाद्वासवश्चाथ शच्या ।
समं मुनीन्द्रैः फल्गुनेन स्मृतः सं स्तत्रैवाऽगात्प्रीतियुक्तो निशायाम् । २०.१८३ ।
कृष्णस्ततः पुरुहूतेन साकं तयोर्विवाहं कारायामास सम्यक् ।
मातापितृभ्यां सत्यकिनाऽपि युक्तो महोत्सवेऽन्याविदितो मुनीन्द्रैः । २०.१८४ ।
ततः कृष्णः स्यन्दनं फल्गुनार्थे निधाय स्वं प्रययौ तद्रजन्याम् ।
गते च शक्रे रथमारुरोह प्रातः पार्थः सहितो भार्ययैव । २०.१८५ ।
च्च्लिइ.सर्वायुधैर्युक्तरथं समास्थिते गृहीतचापे फल्गुने द्वारवत्याम् ।
आसीद्रावः किङ्किमेतत्त्रिदण्डी कन्यां हरत्येष कोदण्डपाणिः । २०.१८६ ।
ततस्तु तं सतनुत्रं महेन्द्रदत्ते दिव्ये कुण्डले वाससी च।
दिव्यानि रत्नानि च भूषणानि दृष्ट्वा बिभ्राणं रक्षिणोऽवारयन् स्म । २०.१८७ ।
ततः स आबद्धतल्. आङ्गुलित्रः सतूणीरश्चापमायम्य बाणैः ।
चक्रेऽन्तरिक्षं प्रदिशो दिशश्च निरन्तरं शिक्षया विद्यया च। २०.१८८ ।
चक्रे सारथ्यं केशवेनैतदर्थे सुशिक्षिता तस्य सम्यक्सुभद्रा ।
तया पार्थो वारितो नैव कञ्चित्भिन्नत्वचं कृतवान् क्रीडमानः । २०.१८९ ।
स शिक्षया त्वद्भुतया ण्सरौघैर्विद्राप्य तान् भीषयित्वैव सर्वान् ।
निर्गत्य पुर्या विपृथुं ददर्श रामेण पुर्या रक्षणे सन्नियुक्तम् । २०.१९० ।
प्रियं कुर्वन्निव रामस्य सोऽपि व्याजेन पार्थं सेनयैवाऽवृणोत्तम् ।
कृष्णादेशान्नैव पार्थस्य चक्रे सम्यग्रोधं युयुधे च च्छलेन । २०.१९१ ।
एको ह्यसौ मरुतां सौम्यनामा ण्सुश्रूषार्थं वासुदेवस्य जातः ।
तं यादवं शरवर्षैर्ववर्ष यथा क्षतं न भवेत्सव्यसाची । २०.१९२ ।
निरायुधं विरथं चैव चक्रे पार्थः सेनां तस्य नैवाहनच्च ।
दृष्ट्वा ण्सरां स्तस्य तीक्ष्णां स्त्वचोऽपि नच्छेदकान् विपृथुः सन्तुतोष । २०.१९३ ।
शिक्षां पार्थस्याधिकं मानयान उपेत्य पार्थं च शशं स सर्वम् ।
आज्ञां विष्णोः सन्नियुद्ध्यन्निवास्मै कृत्तायुधः फल्गुनेनैव पूर्वम् । २०.१९४ ।
ततः पराजितवच्छीघ्रमेत्य शशं स सर्वं हलिनेऽथ सोऽपि ।
प्रद्युम्नसाम्बादियुतोऽथ कोपादायात्पुरीं हन्तुकामोऽर्जुनं च । २०.१९५ ।
कृष्णोऽपि सर्वं विपृथोर्निशम्य प्राप्तः सुधर्मां विमना इवाऽसीत् ।
अवाङ्मुखस्तत्र यदुप्रवीराः प्रद्युम्नाद्या आहुरुच्चैर्नदन्तः । २०.१९६ ।
मायाव्रतं तं विनिहत्य शीघ्रं वयं सुभद्रामानयामः क्षणेन ।
च्च्लिइइ.इत्युक्तवाक्यानवदद्बलस्तान् कृष्णाज्ञया यान्तु न स्वेच्छयैव । २०.१९७ ।
ज्ञातव्यमेतस्य मतं पुरस्ताद्धरेर्विरोधे न जयो भवेद्वः ।
इत्युक्तवाक्ये हलिनि स्म सर्वे पप्रच्छुरानम्य जनार्दनं तम् । २०.१९८ ।
अथाब्रवीद्वासुदेवोऽमितौजाः शृण्वन्तु सर्वे वचनं मदीयम् ।
पुरैवोक्तं तन्मया कन्यकाया मायाव्रतो नार्हति सन्निधिस्थितिम् । २०.१९९ ।
तां मे वाचं नाग्रहीदग्रजोऽयं बहून् दोषान् व्याहरतोऽप्यतो मया ।
अनुल्लङ्घ्यत्वादग्रजोऽनुप्रवृत्तः कन्यागृहे वासने कूटबुद्धेः । २०.२०० ।
अतीतश्चायं कार्ययोगोऽसमक्षं हृता कन्याऽतो नोऽत्र का मानहानिः ।
भूयस्तरां मानिनस्तस्य सा स्याज्ज्ञाता च वो विपृथोः पार्थताऽस्य । २०.२०१ ।
देया च कन्या नास्ति पार्थेन तुल्यो वरोऽस्माकं कौरवेयश्च पार्थः ।
पौत्रश्च कृष्णस्य सुपूर्णण्सक्तेः पैतृष्वसेयो वीरतमो गुणाढ्यः । २०.२०२ ।
अर्थ्योऽस्माभिः स्वयमेवाहरत्स शक्रात्मजो नात्र नः कार्यहानिः ।
अनुद्रुत्यैनं यदि च स्यात्पराजयो हानिर्दृढं यशसो वो भवेत । २०.२०३ ।
जित्वा यद्येनं कन्यका चाऽहृता चेत्परामृष्टां नैव कश्चिद्धि लिप्सेत् ।
अतो न मे रोचते वोऽनुयानमित्यूचिवानास तूष्णीं परेशः । २०.२०४ ।
श्रुत्वा हली कृष्णवाक्यं बभाषे मा यात चित्तं विदितं ममास्य ।
अस्यानुवृत्तिर्विजयाय नः स्याच्छुभाय शान्त्यै परतश्च मुक्त्यै । २०.२०५ ।
ततोऽर्जुनो यत्र तिष्ठन्न कश्चित्पराजयं याति कृष्णाज्ञयैव ।
रथेन तेनैव ययौ सभार्यः शक्रप्रस्थं चाविशद्भ्रातृगुप्तम् । २०.२०६ ।
सम्भावितो भ्रातृभिश्चातितुष्टैरूचेऽथ सर्वं तेषु यच्चाऽत्मवृत्तम् ।
शान्तेषु वाक्यादात्मनो यादवेषु कृष्णो युक्तो हलिनाऽगाच्च पार्थान् । २०.२०७ ।
सार्द्धं ययौ शकटै रत्नपूर्णैः शक्रप्रस्थं पूजितस्तत्र पार्थैः ।
ददौ तेषां तानि रामेण युक्तस्तथा कृष्णायै भूषणानि स्वसुश्च । २०.२०८ ।
च्च्लिव्.मासानुषित्वा कतिचिद्रौहिणेयो ययौ पुरीं स्वां केशवोऽत्रावसच्च ।
बहून् वर्षान् पाण्डवैः पूज्यमानः प्रीतिं तेषामादधानोऽधिकां च । २०.२०९ ।
आसन् कृष्णायाः पञ्च सुता गुणाढ्या विश्वेदेवाः पञ्चगन्धर्वमुख्यैः ।
आविष्टास्ते चित्ररथाभिताम्रकिशोरगोपालबलैः क्रमेण । २०.२१० ।
प्रतिविन्ध्यः सुतसोमः श्रुताख्यकीर्तिः शतानीक उत श्रुतक्रियः ।
युधिष्ठिराद्यैः क्रमशः प्रजातास्तेषां द्वयोश्चावरजोऽभिमन्युः । २०.२११ ।
चन्द्रां शयुक्तोऽतितरां बुधोऽसौ जातः सुभद्राजठरेऽर्जुनेन ।
धर्मेरशक्रां शयुतोऽश्विनोश्च तथैव कृष्णस्य स सन्निधानयुक् । २०.२१२ ।
सर्वेऽपि ते वीर्यवन्तः सुरूपा भक्ता विष्णोः सर्वशास्त्रेष्वभिज्ञाः ।
मोदं ययुः पाण्डवास्तैः सुतैश्च विशेषतः सात्त्वतीनन्दनेन । २०.२१३ ।
ततः कदाचित्खाण्डवं कृष्णपार्थौ चिक्रीडिषू सत्यभामासुभद्रे ।
आदाय यातौ परिचारकैश्च रथेन गन्धर्वरानुगीतौ । २०.२१४ ।
स्वैरं तयोस्तत्र विक्रीडतोश्च स्त्रीरत्नाभ्यां मन्दवातानुजुष्टे ।
वने प्रसूनस्तबकोरुराजिते जले च तिग्मद्युतिकन्यकायाः । २०.२१५ ।
भूत्वा विप्रस्तौ ययाचेऽन्नमेत्य कुशानुरूचे च मते रमेशितुः ।
पार्थः कीदृक्तेऽन्नमिष्टं वदेति स चावादीद्वह्निरहं वनार्थी । २०.२१६ ।
प्रयाजान् देवाननुयाजां श्च शुल्कं हविर्दाने देवतानामयाचिषम् ।
बलह्रासस्तव भूयादिति स्म शप्त्वैव ते तां श्च ददुः पुरा मम । २०.२१७ ।
पुनः पूर्तिः केन मे स्याद्बलस्येत्यब्जोद्भवं पृष्टवानस्मि नत्वा ।
यदा वनं खाण्डवं हि त्वमत्सि तदा बलं ते भवतीति सोऽब्रवीत् । २०.२१८ ।
शक्रस्येदं खाण्डवं तेन विघ्नं करोत्यसौ तेन वां प्रार्थयामि ।
इत्युक्ते तं पार्थ ऊचे यदि स्याद्रथो धनुश्चाथ शक्रं निरोत्स्ये । २०.२१९ ।
नरावेशादन्नदानप्रतिश्रवात्स्वस्यापि शक्रस्य विरोधमैच्छत् ।
पार्थः कृष्णस्य प्रेरणाच्चैव वह्निः पार्थं ययाचे शक्रविरोधशान्त्यै । २०.२२० ।
च्च्ल्व्.नहि स्वदत्तस्य पुनः स वैरं शक्रः कुर्यात्स्वयमिन्द्रो हि पार्थः ।
नाप्रेरितो विष्णुना तस्य रोधं पार्थः कुर्यादिति कृष्णं ययाचे । २०.२२१ ।
नचायुक्तः केशवेनैष ण्सक्त इति कृष्णादाप भूयोऽप्यनुज्ञाम् ।
ययौ समीपं च हरेर्बदर्यामादाय चक्रं चामुतः केशवेऽदात् । २०.२२२ ।
चक्रं गोमन्ते कृष्णमापापि पूर्वं भक्त्या वह्निः केशवेऽदात्पुनस्तत् ।
चक्रं च विष्णोर्बहुधा व्यवस्थितं तदग्निदत्तं प्राक्तनं चैकधाऽसीत् । २०.२२३ ।
धनुश्च गाण्डीवमथाब्जजस्य करोति येनाखिलसं हृतिं सः ।
अं शेन दत्तं तदुमापतेश्च शक्रस्य सोमस्य जलेशितुश्च । २०.२२४ ।
तेनैव ते जिग्युरथो जगत्त्रयं प्रसादतस्ते क्रमशोऽब्जयोनेः ।
अनन्यधार्यं विजयावहं च भारेण लक्षस्य समं शुभावहम् । २०.२२५ ।
रथं च शुभ्राण्स्वयुतं जयावहं तूणौ तथाचाक्षयसायकौ शुभौ ।
ध्वजं च रामस्य हनूमदङ्कमादाय सर्वं वरुणादर्जुनेऽदात् । २०.२२६ ।
विशेषतो ध्वजसं स्थे हनूमत्यजेयता स्याज्जयरूपो यतोऽसौ ।
सर्वं च तद्दिव्यमभेद्यमेव विद्युत्प्रभा ज्या चगाण्डीवसं स्था । २०.२२७ ।
गाण्डीवमप्यास कृष्णप्रसादाच्छक्यं धर्तुं पाण्डवस्याप्यधार्यम् ।
देवैश्च तैर्ब्रह्मवराद्धृतं तद्ब्रह्मैव साक्षात्प्रभुरस्य धारणे । २०.२२८ ।
इन्द्रस्य दत्तश्च वरः स्वयम्भुवा तेनापि पार्थस्य बभूव धार्यम् ।
इन्द्रो ह्यसौ फल्गुनत्वेन जातस्ततः सोऽस्त्रैः शरशालां चकार । २०.२२९ ।
स योजनद्वादशकाभिविस्तृतं पुरं चकाराऽशु पुरन्दरात्मजः ।
हुताण्सनोऽप्याण्सु वनं प्रगृह्य प्रभक्षयामास समुद्धतार्चिः । २०.२३० ।
प्रभक्ष्यमाणं निजकक्षमीक्ष्य सन्धुक्षयामास तदाऽशुशुक्षणिम् ।
अक्षोपमाभिर्बहुलेक्षणोऽम्भसां धाराभिराक्षुब्धमनाः क्षयाय । २०.२३१ ।
अस्त्रैस्तु वृष्टिं विनिवार्य कृष्णः पार्थश्च शक्रं सुरपूगयुक्तम् ।
च्च्ल्वि.अयुद्ध्यतां सोऽपि पराजितोऽभूत्प्रीतश्च दृष्ट्वा बलमात्मनस्तत् । २०.२३२ ।
स्नेहं च कृष्णस्य तदर्जुने धृतं विलोक्य पार्थस्य बलं च तादृशम् ।
निवर्त्य मेघानतितुष्टचित्तः प्रणम्य कृष्णं तनयं समाण्स्लिषत् । २०.२३३ ।
विष्णुण्स्च शक्रेण सहेत्य केशवं समाण्स्लिषन्निर्विशेषोऽप्यनन्तम् ।
स केवलं क्रीडमानः सशक्रः स्थितो हि पूर्वं युयुधे न किञ्चित् । २०.२३४ ।
ब्रह्मा चशर्वश्च समेत्य कृष्णं प्रणम्य पार्थस्य च कृष्णनाम ।
सञ्चक्रतुश्चापि शिक्षाप्रकर्षाच्चक्रुश्च सर्वे स्वास्त्रदाने प्रतिज्ञाम् । २०.२३५ ।
अनुज्ञातास्ते प्रययुः केशवेन क्रीडार्थमिन्द्रो युयुधे हि तत्र ।
प्रीत्या कीर्तिं दातुमप्यर्जुनस्य ततस्तुष्टः सह देवैस्तयोः सः । २०.२३६ ।
दैत्याण्स्च नागाण्स्च पिशाचयक्षा हताः सर्वे तद्वनस्था हिताभ्याम् ।
ऋते चतुष्पक्षिणण्स्चाण्स्वसेनं मयं च नान्यत्किञ्चिदासात्र मुक्तम् । २०.२३७ ।
अयमग्ने जरितेत्यादिमन्त्रैः स्तुत्वा वह्निं पक्षिणो नोपदग्धाः ।
अण्स्वसेनः पुत्रकस्तक्षकस्य मात्रा ग्रस्तः प्रातिलोम्येन कण्ठे । २०.२३८ ।
छिन्नेऽर्जुनेनान्तरिक्षे पतन्त्यास्तस्याः शक्रेणावितश्छिन्नपुच्छः ।
वधान्मातुः पुच्छभङ्गाच्च रोषाद्धन्तुं पार्थं कर्णतूणीरगोऽभूत् । २०.२३९ ।
मयः कृष्णेनाऽत्तचक्रेण दृष्टो ययौ पार्थं शरणं जीवनार्थी ।
पार्थार्थमेनं न जघान कृष्णः स्वभक्तश्चेत्यतिमायं परेशः । २०.२४० ।
देवारिरित्येव मयि प्रकोपः कृष्णस्य तेनाहमिमं पुरन्दरम् ।
पार्थात्मकं शरणं यामि तेन कृष्णप्रियः स्यामिति तस्य बुद्धिः । २०.२४१ ।
प्राणोपकृत्प्रत्युपकारमाण्सु किं ते करोमीति स पार्थमाह ।
कृष्णप्रसादाद्धि भवान् विमुक्तस्तस्मै करोत्वित्यवदत्स पार्थः । २०.२४२ ।
कृष्णोऽपि राज्ञोऽतिविचित्ररूपसभाकृतावदिशत्तां स चक्रे ।
अनिर्गमं प्राणिनामर्थितौ तौ हुताण्सनेनाथ विधाय जग्मतुः । २०.२४३ ।
च्च्ल्विइ.दृष्ट्वा च तौ पाण्डवाः सर्व एव महामुदं प्रापुरेतन्निशम्य ।
कृष्णोऽपि पार्थैर्मुमुदेऽनन्तशक्तिसुखज्ञानप्राभवौदार्यवीर्यः । २०.२४४ ।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते
श्रीमहाभारततात्पर्यनिर्णये
खाण्डवदाहो नाम विंशोऽध्यायः।

****************************************************************


च्च्ल्विइइ.(पाण्डववनप्रवेशः )
अथ एकविंशोऽध्यायः


ओं । जनार्दनाज्ञया मयः समस्तकौतुकोत्तराम् ।
सभां विधाय भूभृते ददौ गदां वृकोदरे । २१.१ ।
स वायुधारितां गदां हि यौवनाण्स्वभूभृता ।
प्रसादतोऽस्य लम्भितामवाप्य मोदमाप ह । २१.२ ।
पुनश्च वत्सरद्वयं समुष्य केशवो ययौ ।
समर्चितश्च पाण्डवैर्वियोजनेऽस्य चाक्षमैः । २१.३ ।
ततो वसन् स्वपुर्यजः क्वचिद्रविग्रहे हरिः ।
सदारपुत्रबान्धवः समन्तपञ्चकं ययौ । २१.४ ।
पृथासुताण्स्च सर्वशः सदारपुत्रमातृकाः ।
क्षितीश्वराण्स्च सर्वशः प्रियाप्रिया हरेश्च ये । २१.५ ।
तथैव नन्दगोपकः सदारगोपगोपिकः ।
मुनीश्वराण्स्च सर्वतः समीयुरत्र च प्रजाः । २१.६ ।
प्रियाण्स्च ये रमेशितुर्हरिं त्रिरूपमेत्य ते ।
वसिष्ठवृष्णिनन्दनं भृगूत्तमं तथाऽर्चयन् । २१.७ ।
कृतार्थतां च ते ययू रमेशपाददर्शनात् ।
रविग्रहे समाप्लुता भृगूद्वहोत्थतीर्थके । २१.८ ।
अनुग्रहं विधाय स स्वकेषु केशवस्त्रिवृत् ।
अयाजयच्च शूरजं मखैः समाप्तदक्षिणैः । २१.९ ।
समस्तलोकसं स्थितात्मभक्तिमज्जनस्य सः ।
सुकालदर्शनात्परं व्यधादनुग्रहं हरिः । २१.१० ।
ततो ययौ स्वकां पुरीं पृथासुतैः सहाच्युतः ।
चकार तत्र चाऽह्निकं क्रतुं महाण्स्वमेधकम् । २१.११ ।
च्च्लिx.हयं सभीमफल्गुना हरे रथं समास्थिताः ।
व्यचारयन् हरेः सुता दिनस्य पादमात्रतः । २१.१२ ।
जिताः समस्तभूभृतो जरासुतादयः क्षणात् ।
वृकोदरादिभिस्तु तैर्हयश्च दिव्य आययौ । २१.१३ ।
हयः स कृष्णनिर्मितो दिनेन लक्षयोजनम् ।
क्षमो हि गन्तुमञ्जसा दिनाण्स्वमेधसिद्धये । २१.१४ ।
पराण्सरात्मजो हरिर्हरिं यदा त्वदीक्षयत् ।
तदाऽससाद ह द्विजस्तृणावहो रुराव च । २१.१५ ।
ब्रजन्ति जन्मनोऽनु मे सदा सुता अदृश्यताम् ।
इतीरितेऽर्जुनोऽब्रवीदहं हि पामि ते सुतान् । २१.१६ ।
न कृष्णरामकार्ष्णिभिः सुता नु मेऽत्र पालिताः ।
क्व तेऽत्र शक्तिरित्यमुं जगाद सोऽर्जुनं द्विजः । २१.१७ ।
तदा जगाद फल्गुनोऽसुरैर्विदूषितात्मना ।
न विप्र तादृशोऽस्म्यहं यथैव केशवादयः । २१.१८ ।
मया जिता हिखाण्डवे सुरास्तथाऽसुरानहम् ।
निवातवर्मनामकान् विजेष्य उत्तरत्र हि । २१.१९ ।
उदीर्य चेति केशवं स ऊचिवान् व्रजाम्यहम् ।
इतीरितोऽवदद्धरिस्तवात्र शक्यते नु किम् । २१.२० ।
विलज्जमानमीक्ष्य तं जगाद केशवोऽरिहा ।
व्रजेति स प्रतिश्रवं चकार हाप्यरक्षणे । २१.२१ ।
वह्निं प्रवेक्ष्येऽशक्तश्चेदित्युक्त्वा सर्वयादवैः ।
ययौ न रामप्रद्युम्नावनिरुद्धं च केशवः ।
न्ययोजयत्तत्सहाये यशस्तेष्वभिरक्षितुम् । २१.२२ ।
च्च्ल्x.प्रियो हि नितरां रामः कृष्णस्यानु च तं सुतः ।
अनिरुद्धः कार्ष्णिमनु प्रद्युम्नाद्योऽजनिष्ट हि।
रुग्मिपुत्र्यां रुग्मवत्यामाहृतायां स्वयम्बरे । २१.२३ ।
रतिरेव हि या तस्यां जातोऽसौ कामनन्दनः ।
पूर्वमप्यनिरुद्धाख्यो विष्णोस्तन्नाम्न एव च ।
आवेशयुक्तो बलवान् रूपवान् सर्वशास्त्रवित् । २१.२४ ।
तस्मात्तां स्त्रीनृते कृष्णः पार्थसाहाय्यकारणात् ।
न्ययोजयत्सूतिकाले ब्राह्मण्याः स च फल्गुनः । २१.२५ ।
अस्त्रैश्चकार दिग्बन्धं कुमारोऽथापितु क्षणात् ।
अदर्शनं ययौ पार्थो विषण्णः सह यादवैः ।
अधिक्षिप्तो ब्राह्मणेन ययौ यत्र श्रियः पतिः । २१.२६ ।
वह्निं विविक्षन्तममुं निवार्य ययौ सविप्रः सहफल्गुनो हरिः ।
आण्सामुदीचीं बृहता रथेन क्षणेन तीर्त्वैव च सप्तवारिधीन् । २१.२७ ।
ददुश्च मार्गं गिरयोऽब्धयस्तथा विदार्य चक्रेण तमोऽन्धमीशः ।
घनोदकं चाप्यतितीर्य तत्र ददर्श धाम स्वमनन्तवीर्यः । २१.२८ ।
सं स्थाप्य दूरे सरथं सविप्रं पार्थं स्वरूपे द्विचतुष्कबाहौ ।
समस्तरत्नोज्ज्वलदिव्यभूषणे विवेश नित्योरुगुणार्णवे प्रभुः । २१.२९ ।
सहस्रमूर्धन्युरुशेषभोग आसीनरूपेऽमितसूर्यदीधितौ ।
रमासहाये तटिदुज्ज्वलाम्बरे मुक्तैर्विरिञ्चादिभिरर्चिते सदा । २१.३० ।
स्थित्वैकरूपेण मुहूर्तमीश्वरो विनिर्ययौ विप्रसुतान् प्रगृह्य ।
सुनन्दनन्दादय एव पार्षदास्ते वैष्णवा भूमितल्. ए प्रजाताः । २१.३१ ।
दर्पं निहन्तुं हरिरर्जुनस्य समानयद्विप्रसुतान् परेशः ।
प्रीतिर्महत्येव यतोऽर्जुने हरेः सं शिक्षयामास ततः स एनम् । २१.३२ ।
अप्राकृतात्सदनाद्वासुदेवो विस्सृत्य सूर्याधिकलक्षदीधितेः ।
रथं समारुह्य सपार्थविप्र आगात्सुतां श्चैव ददौ द्विजाय । २१.३३ ।
च्च्ल्xइ.लोकशिक्षार्थमेवासौ प्रायश्चित्तं च चालने ।
चक्रे सार्द्धमुहूर्तेन समागम्य पुनर्मखम् । २१.३४ ।
ब्रह्मादीनागतां श्चैव सदा स्वपरिचारकान् ।
पूजयित्वाऽभ्यनुज्ञाय ब्राह्मणानप्यपूजयत् । २१.३५ ।
सस्नाववभृथं कृष्णः सदारः ससुहृज्जनः ।
आयान्तं द्वारकां कृष्णं दन्तवक्रो रुरोध ह । २१.३६ ।
जघान गदया कृष्णस्तं क्षणात्सविडूरथम् ।
विडूरथस्तमोऽगच्छद्दन्तवक्रे च योऽसुरः । २१.३७ ।
हरेः पार्षदः क्षिप्रं हरिमेव समाण्स्रितः ।
कृष्णे प्राप्ते स्वलोकं च निस्सृत्यास्मात्स्वरूपतः ।
एकीभावं स्वरूपेण द्वारपेण गमिष्यति । २१.३८ ।
ततः कृष्णः पुरीमेत्य बोधयामास फल्गुनम् ।
किमेतद्दृष्टमित्येव तेन पृष्टो रमापतिः । २१.३९ ।
अयं द्वीपः सागरश्च लक्षयोजनविस्तृतौ ।
तदन्ये तु क्रमेणैव द्विगुणेनोत्तरोत्तराः । २१.४० ।
अन्त्याध्यर्द्धस्थलं हैमं बाह्यतो वाज्रलेपिकम् ।
एतत्सर्वं लोकनाम ह्येतस्माद्द्विगुणं तमः ।
अन्धं यत्र पतन्त्युग्रा मिथ्याज्ञानपरायणाः । २१.४१ ।
घनोदकं तद्द्विगुणं तदन्ते धाम मामकम् ।
यत्तद्दृष्टं त्वया पार्थ तत्र मुक्तैरजादिभिः ।
सेव्यमानः स्थितो नित्यं सर्वैः परमपूरुषः । २१.४२ ।
लोकालोकप्रदेशस्तु पञ्चाण्सल्लक्षविस्तृतः ।
सपञ्चाण्सत्सहस्रश्च तस्यापि गणनं तथा । २१.४३ ।
योजनानां पञ्चविं शत्कोटयो मेरुपर्वतात् ।
च्च्ल्xइइ.चतसृष्वपि दिक्षूर्ध्वमधश्चाण्डं प्रकीर्तितम् । २१.४४ ।
अबग्नीरनभोहऽ न्कृन्महत्तत्त्वगुणत्रयैः ।
क्रमाद्दशोत्तरैरेतदावृतं परतस्ततः । २१.४५ ।
व्याप्तोऽहं सर्वगोऽनन्तोऽनन्तरूपो निरन्तरः ।
अनन्तशीर्षोऽनन्ताक्षोऽनन्तपादकरोरुकः ।
अनन्तगुणमाहात्म्यश्चिदानन्दशरीरकः । २१.४६ ।
मद्वशा एव सर्वेऽपि त्वं चान्ये च धनञ्जय ।
मत्प्रसादाद्बलं चैव विजयश्चाखिला गुणाः ।
तस्मान्न विस्मयः कार्यो न दर्पश्च त्वयाऽनघ । २१.४७ ।
"मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।
मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे" ७२ ।
इत्युक्तः प्रणिपत्यैनं क्षमस्वेत्याह फल्गुनः । २१.४८ ।
उषित्वा कतिचिन्मासान् ययुः सर्वेऽपि पाण्डवाः ।
अनुज्ञाताः केशवेन भक्तिनम्रधियोऽच्युते ।
सम्भाविताः केशवेन सौहार्देनाधिकेन च । २१.४९ ।
ततः कदाचित्प्रवरे सभातल्. ए धर्मात्मजो राजभिर्भ्रातृभिश्च ।
वृतो निशम्यैव सभाः सुराणां यथा स्थिता नारदमन्वपृच्छत् । २१.५० ।
अन्तरिक्षं त्वया प्रोक्तं लक्षयोजनमुच्छ्रितम् ।
अर्द्धकोट्युच्छ्रितः स्वर्गो विमानावलिसङ्कुलः । २१.५१ ।
भुवः स्वर्गश्च कोट्यैव योजनानां प्रविस्तृतौ ।
महर्जनस्तपश्चैव क्रमादध्यर्द्धयोजनाः ।
पञ्चाण्सत्कोटिविस्तारा योजनानां समस्तशः । २१.५२ ।
यावन्त एते मिल्. इतास्तत्प्रमाण उदीरितः ।
सत्याख्यो ब्रह्मलोकस्तु यत्र ब्रह्मा विराजते । २१.५३ ।
७२ भगवद्गीता १८.६५
च्च्ल्xइइइ.ततश्च द्विगुणः प्रोक्तो विष्णुलोकः सनातनः ।
उत्तरोत्तरतः सर्वे सुखे शतगुणोत्तराः । २१.५४ ।
अनन्तजनसम्पूर्णा अपि ते हीच्छया हरेः ।
अवकाण्सवन्तो दिव्यत्वात्पूर्यन्ते न कदाचन ।
सर्वकामसुखैः पूर्णा दिव्यस्त्रीपुरुषोज्ज्वलाः । २१.५५ ।
दिव्यरत्नसमाकीर्णं तथा पाताल्. असप्तकम् ।
अधस्ताच्छेषदेवेन बलिना समधिष्ठितम् । २१.५६ ।
कामभोगसमायुक्ता बहुवर्षसहस्रिणः ।
सप्तद्वीपेषु पुरुषा नार्यश्चोक्ताः सुरूपिणः । २१.५७ ।
एषां च सर्वलोकानां धाता नारायणः परः ।
विष्णुलोकस्थितो मुक्तैः सदा सर्वैरुपास्यते । २१.५८ ।
सेवका ब्रह्मणण्स्चैव देवा वेदाण्स्च सर्वशः ।
शक्रश्च मुनयः सर्वे हरिश्चन्द्रश्च भूमिपः । २१.५९ ।
अखिला अपि राजानः पाण्डुण्स्चास्मत्पिता मुने ।
यमस्यैवानुगाः प्रोक्ता राजभिस्तैर्यमेन च । २१.६० ।
उपास्यमानो भगवान् रामो यमसभातल्. ए ।
उक्त इन्द्रेण चोपास्यो वामनात्मा जनार्दनः । २१.६१ ।
प्रादुर्भावाण्स्च निखिला ब्रह्मणोपासिताः सदा ।
वरुणस्यानुगा नागास्तत्र मत्स्याकृतिर्हरिः ।
गन्धर्वा धनदस्यापि तत्र कल्की हरिः प्रभुः । २१.६२ ।
रुद्रस्योग्राणि भूतानि नृसिं हात्मा ण्सिवेन च ।
उपास्यते सदा विष्णुरित्याद्युक्तं त्वयाऽनघ ।
सर्वरत्नस्थलान् दिव्यान् देवलोकान् प्रभाषता । २१.६३ ।
तत्र मे सं शयो भूयान् हरिश्चन्द्रः कथं नृपः ।
च्च्ल्xइव्.ऐन्द्रं सभातल्. अं प्राप्तः पाण्डुर्नास्मत्पिता मुने । २१.६४ ।
इत्युक्तो नारदः प्राह राजसूयकृतोन्नतिम् ।
हरिश्चन्द्रस्य तां दृष्ट्वा पिता यमसभातल्. ए ।
स्थितस्त्वामवदत्पाण्डू रामद्वयसुदैवते । २१.६५ ।
करोतु राजसूयं मे पुत्रोऽजेयानुजार्चितः ।
पालितो वासुदेवेन किं तस्यासाध्यमत्र हि । २१.६६ ।
एतच्छ्रुत्वा धर्मसुतो भ्रातृभिः सहितो वशी ।
अवाप्तिं राजसूयस्य मन्त्रयामास धर्मवित् । २१.६७ ।
सुकार्यमेतदित्यलं निशम्य सोदरोदितम् ।
अयातयत्स्वसारथिं स केशवाय भूपतिः । २१.६८ ।
तदैव केशवस्य याः स्त्रियस्तदीयतातकैः ।
सहोदरैश्च यापितः सुदूत आप माधवम् । २१.६९ ।
प्रणम्य केशवं वचः स आह मागधेन ते ।
विवाहबान्धवा रणे विजित्य रोधिता गिरौ । २१.७० ।
नृपायुतद्वयेन सोऽष्टविं शकैः शतैरपि ।
यियक्षुरुग्ररूपिणं त्रिलोचनं त्वयि स्थिते । २१.७१ ।
विमोचयस्व तान् प्रभो निहत्य मागधेश्वरम् ।
अवैदिकं मुखं च तं विलुम्प धर्मगुप्तये । २१.७२ ।
इतीरितोऽथ सारथिं निशाम्य धर्मजस्य च ।
निशम्य तद्वचस्तदा जगाम पाण्डवालयम् । २१.७३ ।
स पाण्डवैः समर्चितो मखाय धर्मजेन च ।
प्रपृष्ट आह माधवो वचो जगत्सुखावहम् । २१.७४ ।
क्रतुर्यथाविधानतः कृतो हि पारमेष्ठ्यकम् ।
पदं नयेत तत्पदे सुयोग्यमेष नान्यथा । २१.७५ ।
च्च्ल्xव्.अयोग्यकान्महापदे विधातुरेष हि क्रतुः ।
समानयोग्यतागणात्करोति मुक्तिगं वरम् । २१.७६ ।
पुरा तु मुक्तितोऽधिकं स्वजातितः करोति च ।
अतस्त्रिशङ्कुपुत्रको नृपानतीत्य वर्तते । २१.७७ ।
सुरां शकोऽपि ते पिता विना हिराजसूयतः ।
न शक्ष्यति त्रिशङ्कुजाद्वरत्वमाप्तुमद्य तु । २१.७८ ।
तपश्चरन् समागते शचीपतौ पिता तव ।
मरुद्गणोत्तमः पुरा नतूत्थितः शशाप सः । २१.७९ ।
व्रजस्व मानुषीं तनुं ततो मृतः पुनर्दिवम् ।
गतोऽपि नः स्वकां तनुं प्रवेष्टुमत्र नेशसे । २१.८० ।
तदाऽधिकस्त्रिशङ्कुजो भविष्यतु त्वदित्यथ ।
क्षमापितश्च वासवो जगाद राजसूयतः ।
त्रिशङ्कुजाधिको भवानवाप्स्यति स्वकां तनुम् । २१.८१ ।
अतः सुकार्य एव ते युधिष्ठिर क्रतूत्तमः ।
भवद्भिरप्यवाप्यते स्वयोग्यताऽमुनाऽखिला । २१.८२ ।
उदीर्य चैवमीश्वरः क्रतोरमुष्य योग्यता ।
वृकोदरे यतोऽखिला चतुर्मुखत्वयोग्यता । २१.८३ ।
ततः सुपूर्णमस्य तत्फलं विधातुमञ्जसा ।
जगाद वायुवाहनो वचो युधिष्ठिरं त्विदम् । २१.८४ ।
क्व राजसूयमद्य ते जरासुते तु जीवति ।
जयेत्क एव तं युधा मृतो न योऽपि सीरिणा । २१.८५ ।
विरिञ्चशर्ववाक्यतः समस्तलोकजायिनि ।
स्थिते तु ते जरासुते न सेत्स्यति क्रतूत्तमः । २१.८६ ।
च्च्ल्xवि.इतीरिते रथाङ्गिना जगाद धर्मनन्दनः ।
निवर्तितं मनः क्रतोरलं ममामुना प्रभो । २१.८७ ।
बभूवुरेव भूभृतो नचाऽधिराज्यमापिरे ।
यदा च चक्रवर्तिनस्तदेदृशा नशत्रवः । २१.८८ ।
इतीरितेऽमुनाऽवदत्प्रधानमारुतात्मजः ।
पदं चतुर्मुखस्य वा सुसाध्यमेव यत्नतः । २१.८९ ।
निजानुभाववर्जिता हरेरनुग्रहोज्झिताः ।
महाप्रयत्नवर्जिता जना न जग्मुरुन्नतिम् । २१.९० ।
स्थिरोऽनुभाव एव मे महाननुग्रहो हरेः ।
प्रयत्नमेकमग्रतो निधाय भूतिमाप्नुमः । २१.९१ ।
इतीरितेऽमुना हरिः समुद्यमात्प्रधानतः ।
स्थिते हि यज्ञकारणे वृकोदरे जगाद ह । २१.९२ ।
स एक एव पूरुषो जरासुतोऽद्य वर्तते ।
समस्तसद्विरोधिनां बलं कलेरनन्तरः । २१.९३ ।
तथा सतां समाण्स्रयो यदुद्भवाः सतां गुणाः ।
स एक एव तादृशस्त्वया विचिन्त्य यात्यताम् । २१.९४ ।
यदि स्म तेन मागधो निहन्यते सतां जयः ।
विपर्ययेण चासतामिति स्म विद्धि नान्यथा । २१.९५ ।
स पारमेष्ठ्यसत्पदं प्रयात्यसं शयं युधि ।
य एव हन्ति मागधं स वेदधर्मपालकः । २१.९६ ।
निहन्ति मागधेश्वरं य एष वैष्णवं जगत् ।
करोति शर्वपालितो यतः स बार्हद्रथः । २१.९७ ।
निहन्ति शैवनायकं य एष वैष्णवाग्रणीः ।
इति स्म भावसं युते वदत्यजेऽबिभेन्नृपः । २१.९८ ।
च्च्ल्xविइ.युधिष्ठिरे ब्रुवत्यजं मखेन मे त्वलं त्विति ।
तमाह मारुतात्मजो निहन्मि मागधं रणे । २१.९९ ।
इतीरितेऽवदद्धरिर्व्रजामहे वयं त्रयः ।
अहं च भीमफल्गुनौ निहन्तुमेव मागधम् । २१.१०० ।
वृकोदरेण हन्यते यदि स्म मागधाधिपः ।
मखश्च सेत्स्यते ध्रुवं जगच्च ते वशे भवेत् । २१.१०१ ।
इतीरिते तु शौरिणा जगाद धर्मनन्दनः ।
स शूरसेनमण्डलप्रहाणतो हरेस्त्रसन् । २१.१०२ ।
भयाद्धि यस्य माधुरं विहाय मण्डलं गताः ।
भवन्त एव सागरं ततो बिभेम्यहं रिपोः । २१.१०३ ।
इमौ हि भीमफल्गुनौ ममाक्षिणी सदा प्रभो ।
मनोनिभो भवान् सदा न वो विनाऽस्म्यतः पुमान् । २१.१०४ ।
अतो न जीवितात्प्रियानहं रिपोर्बलीयसः ।
सकाण्समात्महेतुतः प्रयातयामि वो विभो । २१.१०५ ।
इतीरितेऽवदत्पुनर्वृकोदरोऽरिकक्षभुक् ।
यदीयनेतृका रमाविरिञ्चशर्वपूर्वकाः । २१.१०६ ।
वशे च यस्य तद्बलं सुरासुरोरगादिनाम् ।
स एष केशवः प्रभुः क्व चास्य बार्हद्रथः । २१.१०७ ।
अधृष्यमस्ति मे बलं हरिः प्रणायकोऽस्य च ।
समस्तलोकनेतरि प्रभौ हि सर्वशक्तिता । २१.१०८ ।
अजेयता तथाऽर्जुने हरेर्वरोद्भवाऽस्ति हि ।
अतो वयं त्रयोऽद्य तं प्रयाम मागधं रिपुम् । २१.१०९ ।
हनिष्य एव मागधं हरेः पुरो न सं शयः ।
च्च्ल्xविइइ.इतीरितेऽमुना हरिर्जगाद धर्मनन्दनम् । २१.११० ।
वयं त्रयः समेत्य तं प्रयातयाम मृत्यवे ।
हनिष्यति स्फुटं रणे वृकोदरो जरासुतम् । २१.१११ ।
भयं न कार्यमेव ते मया हतः स नेति ह ।
मया हिनीतिहेतुतः स्वयं न हन्यते रिपुः । २१.११२ ।
स शर्वसं श्रयाग्रणीर्मदाण्स्रयोत्तमेन तु ।
निहन्यते यदा तदा प्रकाण्सितं हि मे बलम् । २१.११३ ।
अतो न शङ्कितं मनः कुरुष्व भूपते क्वचित् ।
प्रदर्शयामि तेऽनुजौ निहत्य मागधेश्वरम् । २१.११४ ।
इतीरितः स विष्णुना विचार्य तद्गुणान् परान् ।
तथेति चाऽह ते त्रयः प्रतस्थुराण्सु मागधान् । २१.११५ ।
समेत्य मागधां स्तु ते शिवोरुलिङ्गमित्यलम् ।
सुमाल्यवस्त्रभूषणैः समर्चितं गिरिं ययुः । २१.११६ ।
स्वशीर्षतोऽपि चाऽदृतं जरासुतेन ते गिरिम् ।
न्यपातयन्त बाहुभिस्तमस्य चोत्तमाङ्गवत् । २१.११७ ।
अद्वारतस्ते नगरं प्रविश्य माषस्य नाल्. एन कृतास्त्रिभेरीः ।
पुष्टिप्रदा बिभिदुस्तस्य कीर्तिशास्त्रोपमा न्यक्कृतमागधेशाः । २१.११८ ।
तथाऽपणेभ्यो बहुमाल्यगन्धान् प्रसह्य सङ्गृह्य शुभां श्च दध्रुः ।
अद्वारतस्तस्य गृहं च सस्रुर्भोशब्दतस्तं च नृपः प्रसस्रुः । २१.११९ ।
तान् विप्रवेषान् स निशाम्य राजा महाभुजान् स्नातकवेषयुक्तान् ।
द्वितीयवर्णान् प्रविचिन्त्य बाहून् ज्याकर्कशान् वीक्ष्य बभाष एतान् । २१.१२० ।
के ष्ठाथ किं हेतुत आगताण्स्च कृतश्च मे पर्वतलिङ्गभेदनम् ।
कृतं भवद्भिः कुत एव दुर्नयाः कृतास्तथाऽन्ये द्विजवर्यवेषैः । २१.१२१ ।
च्च्ल्xइx.इति ब्रुवाणं भगवानुवाच कार्यं हि शत्रोरखिलं प्रतीपम् ।
इत्युक्त ऊचे नहि विप्रशत्रुरहं कुतो वो मम शत्रुता भवेत् । २१.१२२ ।
इत्युक्तवाक्यं नृपतिं जगाद जनार्दनो नैव हि तादृशा द्विजाः ।
वयं रिपुस्तेऽस्मि हि वासुदेव इमौ च भीमार्जुननामधेयौ । २१.१२३ ।
यद्बान्धवान्नः पिशिताण्सिधर्मतो रौद्रे मखे कल्पयितुं पशुत्वे ।
इच्छस्यरे वेदपथं विहाय तं त्वां बलाच्छास्तुमिहाऽगता वयम् । २१.१२४ ।
विमोक्षयामः स्वजनान् यदि त्वं न मोचयस्यद्य निगृह्य च त्वाम् ।
मुञ्चाथवा तानभियाहि वाऽस्मान् रणाय मर्तुं कृतनिश्चयोऽत्र । २१.१२५ ।
इतीरितोऽसौ मगधाधिपो रुषा जगाद नाहं शिव यागयुक्तान् ।
मोक्ष्ये पशून् युगपद्वा क्रमेण योत्स्ये च वोऽथापि चमूसहायान् । २१.१२६ ।
निरायुधः सायुधो वा युष्मदिष्टायुधेन वा ।
एकोऽपि सकलैर्योत्स्ये ससेनो वा ससैनिकान् । २१.१२७ ।
इत्युक्तवन्तमवददजितोरुबलो हरिः ।
एह्येकमेको वाऽस्मासु ससैन्यो वा रणे नृप । २१.१२८ ।
येन कामयसे योद्धुं तं न आसादय द्रुतम् ।
निरायुधः सायुधो वा त्वदभीष्टायुधेन वा ।
इत्याऽह भगवाञ्छत्रुं यशो भीमे विवर्द्धयन् । २१.१२९ ।
घातयित्वा स्वशत्रुं च भीमसेनानुग्रहं परम् ।
भीमस्य कर्तुमिच्छं श्च भक्तिज्ञानादिवर्द्धनम् । २१.१३० ।
तृणीकर्तुं रिपुं चैव निरायुधतयाऽगमन् ।
कृष्णभीमार्जुनास्तेन विप्रवेषाण्स्च तेऽभवन् । २१.१३१ ।
निरायुधः क्षत्रवेषो नैव योग्यः कथञ्चन ।
ततो जग्मुर्विप्रवेषास्तृणीकर्तुं हि मागधम् । २१.१३२ ।
मागधस्य ससैन्यस्य स्वगृहे सं स्थितस्य च ।
च्च्ल्xx.निरायुधेन भीमेन समाह्वाने कृतेऽमितम् ।
धर्मं यशश्च भीमस्य वर्द्धयामास केशवः । २१.१३३ ।
तृतीयमर्जुनं चैव समादाय ययौ रिपुम् ।
हरिस्तस्माच्च भीमस्य महाधिक्यं प्रकाण्सयन् ।
मुखेन मागधस्यैव वृण्वेकं न इति ब्रुवन् । २१.१३४ ।
वृण्वेकमस्मास्विति स प्रोक्त आह जरासुतः ।
कुर्यां नैवार्जुनेनाहमबलेनैव सङ्गरम् । २१.१३५ ।
पञ्चपञ्चाण्सदब्दोऽद्य ह्ययमेवं च बालवत् ।
अबलत्वाद्युवाऽप्येष बाल एव मतो मम । २१.१३६ ।
इत्युक्तोऽप्यर्जुनो नाऽह कुरु तर्हि परीक्षणम् ।
बाहुभ्यां धनुषा वेति शङ्कमानः पराजयम् । २१.१३७ ।
अतो भीमे बलाधिक्यं सुप्रसिद्धमभून्महत् ।
एतदर्थं हि कृष्णेन सहाऽनीतः स फल्गुनः । २१.१३८ ।
जानन् कृष्णे बलं घोरमविषह्यं स मागधः ।
कुत्सयन् गोप इति तं भयान्नैवाऽह्वयत्प्रभुम् । २१.१३९ ।
आह्वयामास भीमं तु स्याद्वा मे जीवनं त्विति ।
हनिष्यत्येव मां कृष्ण इत्यासीन्नृपतेर्भयम् ।
तस्मात्तं नाह्वयामास वासुदेवं स मागधः । २१.१४० ।
अर्जुने तु जिते कृष्णभीमौ मां निहनिष्यतः ।
त्रयाणां दुर्बलाह्वानान्नश्येत्कीर्तिश्च मे ध्रुवा । २१.१४१ ।
इति मत्वाऽह्वयामास भीमसेनं स मागधः ।
कथञ्चिज्जीवितं वा स्यान्नतु नश्यति मे यशः । २१.१४२ ।
इति स्म भीमं प्रतियोधनाय सङ्गृह्य राजा स जरासुतो बली ।
राज्ये निजं चाऽत्मजमभ्यषि ञ्चत्पुरा ख्यातं पत्रतापाख्यरुद्रम् । २१.१४३ ।
च्च्ल्xxइ.बलं भीमे मन्यमानोऽधिकं तु गदाण्सिक्षामात्मनि चाधिकां नृपः ।
भीतो नियुद्धेऽस्य ददौ गदां स भीमाय चान्यां स्वयमग्रहीद्बली । २१.१४४ ।
तदर्थमेवाऽशु गदां प्रगृह्य भीमो ययौ मागधसं युतो बहिः ।
पुरात्सकृष्णार्जुन एव तत्र त्वयुद्ध्यतां केशवपार्थयोः पुरः । २१.१४५ ।
वाचाऽजयत्तं प्रथमं वृकोदरः शिवाण्स्रयं विष्णुगुणप्रकाण्सया ।
ततो गदाभ्यामभिपेततुस्तौ विचित्रमार्गानपि दर्शयन्तौ । २१.१४६ ।
तयोर्गदे तेऽशनिसन्निकाण्से चूर्णिकृते देहमहादृढिम्ना ।
अन्योन्ययोर्वक्षसि पातिते रुषा यथाऽश्मनोः पां सुपिण्डौ सुमुक्तौ । २१.१४७ ।
सञ्चूर्णितगदौ वीरौ जघ्नुतुर्मुष्टिभिर्मिथः ।
ब्रह्मण्डस्फोटसङ्काण्सैर्यथा केशवकैटभौ । २१.१४८ ।
चचाल पृथ्वी गिरयश्च चूर्णिताः कुलाचलाण्स्चेलुरलं विचक्षुभुः ।
समस्तवाराम्पतयः सुरासुरा विरिञ्चशर्वादय आसदन्नभः । २१.१४९ ।
सुरास्तु भीमस्य जयाभिकाङ्क्षिणस्तथाऽसुराद्या मगधाधिपस्य ।
पश्यन्ति सर्वे क्रमशो बलं स्वं समाददे मारुतनन्दनोऽपि । २१.१५० ।
मानयित्वा वरं धातुर्दिवसान् दश पञ्च च ।
वासुदेवाज्ञया भीमः शत्रुं हन्तुं नओ दधे । २१.१५१ ।
स प्रणम्य हृषीकेशं हर्षादाण्स्लिष्य फल्गुनम् ।
रिपुं जग्राह मकुटे वारणं मृगराडिव । २१.१५२ ।
पृष्ठेऽस्य जानुमाधाय कूर्मदेशं बभञ्ज ह ।
मृतिकाले पुनर्देहं विददार यथा पुरा । २१.१५३ ।
मर्मण्येव न हन्तव्यो मयाऽयमिति मारुतिः ।
स्वपुरुषप्रकाण्साय बभञ्जैनममर्मणि । २१.१५४ ।
भज्यमाने शरीरेऽस्य ब्रह्माण्डस्फोटसन्निभः ।
बभूव रावो येनैव त्रस्तमेतज्जगत्त्रयम् । २१.१५५ ।
च्च्ल्xxइइ.निहत्य कृष्णस्य रिपुं स भीमः समर्पयामास तदर्चनं हरेः ।
कृतां हि भीमेन समर्चनां तां समक्षमादातुमिहाऽगतो ह्यजः । २१.१५६ ।
स्वीकृत्य पूजां च वृकोदरस्य दृढं समाण्स्लिष्य च तं जनार्दनः ।
प्रीतो नितान्तं पुनरेव कृष्णं ननाम भीमः प्रणतोऽर्जुनेन । २१.१५७ ।
जग्मुः सुराण्स्चातितरां प्रहृष्टा ब्रह्मादयो दीनतराण्स्च दैत्याः ।
बलादुमेशस्य वरे प्रभग्ने वृकोदरेणाच्युतसं श्रयेण । २१.१५८ ।
सुतो ययौ शरणं तान् रमेशभीमार्जुनान् सहदेवोऽस्य धीमान् ।
रथं स्वसारं च ददौ स मारुतेर्ननाम कृष्णं परया च भक्त्या । २१.१५९ ।
रथो ह्यसौ वसुना वासुदेवाच्छक्रान्तराऽप्तो वसुवं शजत्वात् ।
जरासुतस्याऽस वृकोदरस्तं हरे रथं प्रार्पयामास तस्मै । २१.१६० ।
कृष्णोऽस्मरद्गरुडं स ध्वजेऽभूद्रथं कृष्णोऽथाऽरुहत्पाण्डवाभ्याम् ।
भीमः कन्यां सहदेवस्य हेतोः समग्रहीदनुजस्याऽत्मनः सः । २१.१६१ ।
नकुलस्याऽदान्मद्रराजो हि पूर्वं स्वीयां कन्यां सा तथैषाऽप्युषा हि।
एका पूर्वं ते अश्विनोश्चैव भार्या यमौ रेमाते यदुषा अश्विभार्या ।
ततः कृष्णायामग्रजभ्रातृभार्यावृत्तिं हि तौ चक्रतुर्माद्रिपुत्रौ । २१.१६२ ।
जरासुतस्याऽत्मजः केशवादीन् रत्नैः समभ्यर्च्य ययावनुज्ञया ।
तदाज्ञया पितृकार्याणि कृत्वा तदाज्ञयैवामुचत्तान्नृपां श्च ।
तैः सं स्तुतः केशवो भीमपार्थयुक्तो ययौ भक्तिनम्रैर्यथावत् । २१.१६३ ।
सम्भावितास्ते सहदेवेन सम्यक्प्रशस्य कृष्णं भीमसेनं च सर्वे ।
ययुर्गृहान् स्वानपतत्केशवद्विड्जरासुतोऽन्धे तमसि क्रमेण । २१.१६४ ।
कृष्णण्स्च पार्थौ च तथैकयानं समास्थिता धर्मजमभ्यगच्छन् ।
तेषां शङ्खध्वनिसम्बोधितात्मा राजा प्रीतश्चातितरां बभूव । २१.१६५ ।
द्वैपायनोऽथ भगवानभिगम्य पार्थानाज्ञापयत्सकलसम्भृतिसाधनाय ।
तं राजसूयसहितं परमाण्स्वमेधयज्ञं समादिशदनन्यकृतं विरिञ्चात् । २१.१६६ ।
च्च्ल्xxइइइ.कर्ता हि तस्यपरमेष्ठिपदं प्रयाति यद्यन्यसद्गुणवरैः परमेष्ठितुल्यः ।
भीमे मखस्य फलमत्यधिकं निधातुं व्यासः क्रतुं तमदिशद्गुरुरब्जजस्य । २१.१६७ ।
असाधारणहेतुर्यः कर्मणो यस्य चेतनः ।
स एव तत्फलं पूर्णं भुङ्क्तेऽन्योऽल्पमिति स्थितिः ।
विना विष्णुं निर्णयोऽयं स हि कर्मफलोज्झितः । २१.१६८ ।
हेतवोऽपि हि पापस्य न प्रायः फलभागिनः ।
देवाः पुण्यस्य दैत्याण्स्च मानुषास्तद्विभागिनः । २१.१६९ ।
असाधारणहेतुश्च भीम एव प्रकीर्तितः ।
यज्ञस्यास्य जरासन्धवधात्कर्णजयादपि । २१.१७० ।
जयाच्च कीचाकादीनामन्यैर्जेतुमशक्यतः ।
द्वितीयः फल्गुनश्चैव तृतीयस्तु युधिष्ठिरः । २१.१७१ ।
तस्माद्ब्रह्मपदावाप्त्यै व्यासो भीमस्य तं क्रतुम् ।
अनन्यकृतमादिश्य दिशां विजयमादिशत् । २१.१७२ ।
अथाब्रवीद्धनञ्जयो धनुर्ध्वजो रथो वरः ।
ममास्ति तद्दिशां जयो ममैव वाञ्छितः प्रभो । २१.१७३ ।
इतीरितोऽखिलप्रभुर्जगाद सत्यमस्ति ते ।
समस्तसाधनोन्नतिर्महच्च वीर्यमस्ति ते । २१.१७४ ।
तथाऽपि कीचकादयो वृकोदरादृते वशम् ।
न यान्ति नापि ते वशं प्रयाति कर्ण एव च । २१.१७५ ।
बलाधिकोऽसि कर्णतस्तथाऽपि नामृतः करम् ।
ददाति ते ह्यतिस्पृधा न वध्य एष तेऽद्य च । २१.१७६ ।
सवर्मकुण्डलत्वतो न वध्य एष यत्त्वया ।
ततो वृकोदरो दिशं प्रयातु ते पितुः प्रियाम् । २१.१७७ ।
च्च्ल्xxइव्.जीवग्राहभयात्कर्णो ददाति करमञ्जसा ।
भीमाय नात्र सन्देहो जितोऽनेन च सं युगे । २१.१७८ ।
अजेयौ शर्ववचनाद्रणे कीचकपौण्ड्रकौ ।
वशं प्रयातो भीमस्य तथाऽवध्योऽपि चेदिपः । २१.१७९ ।
जीवग्राहभयं ह्येषां भीमान्मागधपातनात् ।
तस्मात्करं प्रयच्छन्ति जिता वा पूर्वमेव वा । २१.१८० ।
प्रयाहि च त्वं धनदप्रपालितां दिशं द्वीपान् सप्त चाण्सेषदिक्षु ।
नागां श्च दैत्यां श्च तथाऽधरस्थान् विजित्य शीघ्रं पुनरेहि चात्र । २१.१८१ ।
रथो हि दिव्योऽम्बरगस्तवास्ति दिव्यानि चास्त्राणि धनुश्च दिव्यम् ।
येऽन्ये च बाणप्रमुखा अजेयाः शर्वाण्स्रयास्तानपि भीम एतु । २१.१८२ ।
तथा सुराण्स्चापि समस्तशोऽस्य बलिं प्रयच्छन्ति मदज्ञयेतरे ।
दिशं प्रतीचीमथ दक्षिणां च यातां यमौ क्रमशो ह्यध्वरार्थे । २१.१८३ ।
यशश्च धर्मश्च तयोरपि स्यादिति स्यदिति स्म कृष्णेन सुतेन काल्. याः ।
उक्ते ययुस्ते तमभिप्रणम्य दिशो यथोक्ताः परमोरुसद्गुणाः । २१.१८४ ।
वृकोदरोऽजयन्नृपान् विराटमाससाद ह ।
जितेऽत्र कीचके रणे समाददे करं ततः । २१.१८५ ।
ततः क्रमान्नृपान् जित्वा चेदीनां विषयं गतः ।
मातृवाक्याद्भयाच्चैव शिशुपालेन पूजितः । २१.१८६ ।
मातृष्वसुर्गृहे चोष्य दिवसान् कतिचित्सुखम् ।
करं सुमहदादाय ततः पूर्वां दिशं ययौ । २१.१८७ ।
क्रमेण सर्वान्निर्जित्य पौण्ड्रकं च महाबलम् ।
विरथीकृत्य कर्णं च करमादाय सर्वतः । २१.१८८ ।
हिमवच्छिखरे देवान् जित्वा ण्सक्रपुरोगमान् ।
क्रीडार्थं युद्ध्यतस्तेभ्यस्तुष्टेभ्यो रत्नसञ्चयम् । २१.१८९ ।
च्च्ल्xxव्.बाहुयुद्धेन शेषं च गरुडं च महाबलम् ।
क्रीडमानौ विनिर्जित्य भूषणान्याप तोषतः ।
ताभ्यां च दृढमाण्स्लिष्टः स्नेहविक्लिन्नया धिया । २१.१९० ।
पोप्लूयमानः स ततोऽम्बुधौ बली जगाम बाणस्य पुरं हरं च ।
रणेऽजयद्वारणरूपमास्थितं क्रीडन्तमेतेन च तोषितो हरः । २१.१९१ ।
पृष्टण्स्च गिरिशेनासौ विस्तरं दिग्जयस्य च ।
सिं हव्याघ्रादिरूपाण्स्च आत्मना विजिता यथा ।
गरुत्मच्छेषण्सक्राद्या देवाः सर्वे तदब्रवीत् । २१.१९२ ।
निशम्य शङ्करोऽखिलं मखस्य च प्रसाधकम् ।
हरिं ततो बलेः सुताद्ददौ च रत्नसञ्चयम् । २१.१९३ ।
स बाणदैत्यतो महच्छिवेन दत्तमुत्तमम् ।
प्रगृह्य रत्नसञ्चयं स्वकं पुरं समाययौ । २१.१९४ ।
स विप्रयादवेश्वरं द्विधास्थितं जनार्दनम् ।
पुरो निधाय तद्वसु प्रभूतमानमत्तदा । २१.१९५ ।
सोऽभिवाद्याग्रजं चैव यथावृत्तं न्यवेदयत् ।
आत्मनः कृष्णयोः सर्वं धर्मराजाग्रतो मुदा । २१.१९६ ।
यथा जिताः कीचकाद्या एकलव्यसहायवान् ।
यथा जितः पौण्ड्रकश्च कर्णाद्याण्स्च तथाऽपरे । २१.१९७ ।
यथा सिं हादितनवः शेषवीन्द्रेन्द्रपूर्वकाः ।
यथा गजतनुः शर्वस्तच्च सर्वमवर्णयत् । २१.१९८ ।
सम्भावितश्च कृष्णाभ्यां राज्ञा च सुमहाबलः ।
आज्ञया व्यासदेवस्य यज्ञाङ्गानि समार्जयत् । २१.१९९ ।
ऊचे तं भगवान् व्यासो जितं सर्वं त्वयाऽरिहन् ।
जये सर्वस्य यज्ञोऽयं पूर्णो भवति नान्यथा । २१.२०० ।
च्च्ल्xxवि.विरिञ्चः सर्वजित्पूर्वं द्वितीयस्त्वमिहाभवः ।
इत्युक्त्वैनं समाण्स्लिष्य यज्ञाङ्गानि समादिशत् । २१.२०१ ।
तदैवान्ये दिशो जित्वा समीयुस्तस्य येऽनुजाः ।
सहदेवो दक्षिणाण्सां जित्वा रत्नान्युपाहरत् । २१.२०२ ।
तत्र रुग्मी न युयुधे सहदेवेन वीर्यवान् ।
जितः कृष्णेन पूर्वं यः शर्वादाप धनुर्वरम् । २१.२०३ ।
तपसा तोषितात्कृष्णादन्यानेवामुनाऽखिलान् ।
विजेष्यसि यदा कृष्णविरोधस्ते तदा धनुः ।
मामेष्यतीति तेनोक्तो न व्यरुद्ध्यत केशवे । २१.२०४ ।
स्वसुः स्नेहाच्च कृष्णस्य यज्ञकारयितृत्वतः ।
भीमार्जुनबलाच्चैव माद्रेयाय ददौ करम् ।
जिग्ये बलेनान्यनृपान् सहदेवः प्रतापवान् । २१.२०५ ।
तथा स्मृतं समागतं घटोत्कचं विभीषणे ।
समादिशद्ययौ च सोऽपि सोऽददान्महाकरम् । २१.२०६ ।
पुरा हिराघवोदितं तदस्य सोऽखिलं तदा ।
विचार्य केशवं च तं बलं च भीमपार्थयोः ।
दिवौकसश्च पाण्डवानवेत्य सोऽददात्करम् । २१.२०७ ।
महौघरत्नसञ्चयं स आप्य भीमसेनजः ।
ययौ च माद्रिनन्दनं स चाऽययौ स्वकं पुरम् । २१.२०८ ।
नकुलः पश्चिमाण्सायां विजिग्येऽखिलभूभृतः ।
करमाप च वीरोऽसौ सौहार्दादेव मातुलात् ।
आययौ च महारत्नसञ्चयेन स्वकं पुरम् । २१.२०९ ।
अर्जुनः कपिवरोच्छ्रितध्वजं स्यन्दनं समधिरुह्य गाण्डिवी ।
यात एव दिशमुत्तरां यदा पार्वतीयकनृपाः समाययुः । २१.२१० ।
च्च्ल्xxविइ.त्रैगर्ताः पार्वतेयाण्स्च सहिताः पाण्डुनन्दनम् ।
अभ्येत्य योधयामासुर्जानन्तस्तच्चिकीर्षितम् । २१.२११ ।
तान् विजित्य युगपत्स पाण्डवः सञ्जयन् क्रमश एव तां दिशम् ।
प्राव्रजच्च भगदत्तमूर्जितं तेन चास्य समभून्महारणः । २१.२१२ ।
सोऽभियुद्ध्य सगजो दिनाष्टकं श्रान्त आह पुरुहूतनन्दनम् ।
ब्रूहि ते समरकारणं त्विति प्राह देहि करमित्यथार्जुनः । २१.२१३ ।
सोऽप्यदात्करममुष्य वासवो मद्गुरुस्तव पितेति सादरम् ।
नैव जेतुमिह शक्ष्यसि त्वमित्यावदद्धरिवरास्त्रतेजसा । २१.२१४ ।
स्नेहपूर्वं प्रदत्ते तु करे नैवाऽह चोत्तरम् ।
अर्जुनो व्यर्थकलहमनिच्छन् स्नेहयन्त्रितः । २१.२१५ ।
पार्थो जित्वाऽष्टवर्षाणि षड्द्वीपानपरानपि ।
अजयच्चतुर्दिशमपि सर्वशः शस्त्रतेजसा । २१.२१६ ।
पाताल्. असप्तकं गत्वा जित्वा दैतेयदानवान् ।
बलेश्च विष्णुवचनात्करं जग्राह सामतः । २१.२१७ ।
जित्वा चवासुकिं भूरि रत्नमादाय सत्वरः ।
आजगाम पुरं स्वीयं वीरो वत्सरमात्रतः । २१.२१८ ।
सुवर्णरत्नगिरयश्चतुर्भिस्तैः समार्जिताः ।
चत्वारो योजनानां हि दश त्रिं शच्छतं तथा । २१.२१९ ।
चतुः शतं च क्रमश उच्छ्रिता दिग्जयार्जिताः ।
प्रतीच्याद्यपसव्येन क्रमाद्दिग्भ्यः समार्जिताः । २१.२२० ।
विश्वकर्मकृतत्वात्तु पुरस्याल्पेऽपि च स्थल्. ए ।
अन्तर्गतास्ते गिरयस्तदद्भुतमिवाभवत् । २१.२२१ ।
ततो यज्ञः प्रववृते कृष्णद्वैपायनेरितः ।
ऋत्विजो मुनयोऽत्रासन् सर्वविद्यासु निष्ठिताः ।
च्च्ल्xxविइइ.द्वैपायनोक्तविधिना दीक्षयाञ्चक्रिरे नृपम् । २१.२२२ ।
ज्येष्ठत्वाद्याजमानं तु प्रणिधाय युधिष्ठिरे ।
भीमार्जुनादयः सर्वे सह तेन समासिरे । २१.२२३ ।
ब्रह्माणीपदयोग्यत्वात्कृष्णैका यज्ञपत्न्यभूत् ।
पदायोग्यतया नान्याः पत्न्यस्तेषां सहाऽसिरे । २१.२२४ ।
आज्ञयैव जगद्धातुर्व्यासस्यानन्ततेजसः ।
स्थलमप्यत्र सर्वं हि रत्नहेममयं त्वभूत् ।
किमु पात्रादिकं सर्वं शिबिराणि च सर्वशः । २१.२२५ ।
आहूतं दिग्जये पार्थैस्तदा लोकद्विसप्तकम् ।
सर्वमत्राऽगमद्ब्रह्मशर्वशक्रादिपूर्वकम् । २१.२२६ ।
भीष्मो द्रोणण्स्च विदुरो धृतराष्ट्रः सहात्मजः ।
सस्त्रीका आययुस्तत्र बाह्लीकश्च सहात्मजः । २१.२२७ ।
तथैव यादवाः सर्वे बलभद्रपुरोगमाः ।
रुग्मिणीसत्यभामाद्या महिष्यः केशवस्य च । २१.२२८ ।
तत्र सर्वजगदेकसङ्गमे तत्त्वनिर्णयकथा बभूविरे ।
प्राण्स्निकोऽत्र परिपूर्णचिद्धनो व्यास एव भगवान् बभूव ह । २१.२२९ ।
तत्त्वनिर्णयकथासु निर्णयो वासुदेवगुणविस्तरोऽभवत् ।
नास्ति तत्सदृश उत्तमः कुतः पार एष न ततोऽन्य इत्यपि । २१.२३० ।
बादरायणभृगूत्थरामयोः शृण्वतोः परमनिर्णये कृते ।
मोदमानजनतासमागमेऽपृच्छदत्र नृपतिर्यतव्रतम् । २१.२३१ ।
जानमानोऽपि नृपतिः सर्वपूज्यतमं हरिम् ।
सं शयं भूभृतां भेत्तुं भीष्मं पप्रच्छ धर्मवित् । २१.२३२ ।
नास्ति नारायणसममिति वादेन निर्णये ।
कृते ब्रह्मादिभिरपि कृष्णं मर्त्यं हि मेनिरे । २१.२३३ ।
च्च्ल्xxइx.नृपास्तस्मादयं कृष्णो नारायण इति स्म ह ।
सम्यग्ज्ञापयितुं धर्मसूनुर्भीष्ममपृच्छत । २१.२३४ ।
ब्रह्मादयः सुरा यस्माद्दृश्यन्ते मर्त्यवन्नृभिः ।
नचैवातितराभ्यासो नृणामस्ति मुनिष्वपि । २१.२३५ ।
सर्वशास्त्रविदं भीष्मं जानन्त्येते नृपा अपि ।
तस्माद्भीष्ममपृच्छत्स कुलवृद्धत्वतस्तथा । २१.२३६ ।
पितामहाग्र्यपूजार्हः कोऽत्र लोकसमागमे ।
ब्रह्मशर्वादयश्चात्र सन्ति राजान एव च ।
इति पृष्टोऽब्रवीद्भीष्मः कृष्णं पूज्यतमं प्रभुम् । २१.२३७ ।
यद्यप्येकस्त्रिधा विष्णुर्वसिष्ठभृगुवृष्णिषु ।
प्रादुर्भूतस्तथाऽप्येते नृपा हिव्यासरामयोः । २१.२३८ ।
विप्रत्वान्न विरुद्ध्यन्ते तत एव च युक्तताम् ।
मन्यन्ते न विरोधश्च तेषां तत्र हि तादृशः । २१.२३९ ।
अविवादे प्रसिद्धिश्च नैवास्य भविता क्वचित् ।
तस्मात्कृष्णाय दातव्यमिति भीष्मेण चिन्तितम् । २१.२४० ।
कृष्णाय दत्ते राजानो विवादं कुर्युरञ्जसा ।
विवादेन च कीर्तिः स्याद्वासुदेवस्य विस्तृता ।
ततः कृष्णायाग्रपूजा दत्ता पार्थैर्जगत्पुरः । २१.२४१ ।
व्यासभार्गवयोः साक्षात्तदैक्यात्तदनन्तरम् ।
अग्र्यां पूजां दुदुश्चान्यान् यथायोग्यमपूजयन् । २१.२४२ ।
अग्र्योपहारमुपयापित एव कृष्णे कोपादनिन्ददमुमाण्सु च चेदिराजः ।
श्रुत्वैव तत्पवनजोऽभिययौ नृपं तं हन्तुं जगद्गुरुविनिन्दकमृद्धमन्युः । २१.२४३ ।
दूरेऽपि केशवविनिन्दनकारिजिह्वां मुच्छेत्स्य इत्युरुतराऽस्य सदा प्रतिज्ञा ।
भीमस्य तं तु जगृहे सरिदात्मजोऽथ सम्प्रोच्य केशववचो निजयोर्वधाय । २१.२४४ ।
च्च्ल्xxx.मयैव वध्याविति तावाह यत्केशवः पुरा ।
तच्छ्रुत्वा भीमसेनोऽपि स्थितो भीष्मकरग्रहात् । २१.२४५ ।
जानन्नपि हरेरिष्टं स्वकर्तव्यतयोत्थितः ।
भीम एतावदुचितमिति मत्वा स्थितः पुनः । २१.२४६ ।
देवसङ्घभविनां महानभूदीक्ष्य तोष इह केशवेऽधिकाम् ।
अर्चनां य इह मानुषो जनो मध्य एव स तु सं स्थितोऽभवत् । २१.२४७ ।
आसुरा इह सुयोधनादयस्तत्र ते विमनसो बभूविरे ।
दुर्वचोभिरधिकं च चेदिपः कृष्णमार्च्छदुरुसद्गुणार्णवम् । २१.२४८ ।
समाह्वयच्च केशवं युधे तमाण्सु केशवः ।
निवार्य तस्य सायकाञ्जघान चारिणा प्रभुः । २१.२४९ ।
निकृत्यमानकन्धरः स भक्तिमानभूद्धरौ ।
तमाण्स्रितश्च योऽसुरो महातमः प्रपेदिवान् । २१.२५० ।
जयः प्रविश्य केशवं पुनश्च पार्षदोऽभवत् ।
असौ च पाण्डवक्रतुः प्रवर्तितो यथोदितः । २१.२५१ ।
सुवर्णरत्नभारकान् बहून्नृपा उपानयन् ।
उपायनं सुयोधनं नृपोऽदिशद्ग्रहेऽस्य च । २१.२५२ ।
अभोजयं स्तथा द्विजान् यथेष्टभक्ष्यबोज्यकैः ।
सुवर्णरत्नभारकान् बहूं श्च दक्षिणा ददुः । २१.२५३ ।
यदिष्टमास यस्य च प्रदत्तमेव पाण्डवैः ।
समस्तमत्र सर्वशोऽथ सस्नुरुद्भृता मुदा । २१.२५४ ।
नदत्सुरोरुदुन्दुभिप्रगीतदेवगायकाः ।
प्रनृत्तदिव्ययोषितः सुरापगां व्यगाहयन् । २१.२५५ ।
समस्तराजसं युता विगाह्य जाह्नवीजले ।
च्च्ल्xxxइ.पुरं ययुः पुनश्च ते सुसद्म चागमन् सुराः । २१.२५६ ।
गतेषु सर्वराजसु स्वकां पुरं स्वकेषु च।
सभीष्मकेषु सर्वशः सहाऽम्बिकेयकेषु च। २१.२५७ ।
विचित्ररत्ननिर्मिते रविप्रभे सभातल्. ए ।
सकेशवो वरासने विवेश धर्मनन्दनः । २१.२५८ ।
तथैव रुग्मिणीमुखाः परिग्रहा रमेशितुः ।
तथैव भीमफल्गुनावुपाविशन् हरेरुप । २१.२५९ ।
सहैव वायुसूनुना तथैव पार्षतात्मजा ।
उपैव रुग्मिणीं शुभा तथैव सत्यभामिनीम् । २१.२६० ।
यमौ च पार्षतादयो धनञ्जयान्तिकेऽविशन् ।
तथैव रामसात्यकी समीप एव भूभृतः । २१.२६१ ।
समासतां तु सा सभा व्यरोचताधिकं तदा ।
यथा सभा स्वयम्भुवः समास्थिता च विष्णुना । २१.२६२ ।
विचित्रहेममालिनः शुभाम्बराण्स्च तेऽधिकम् ।
स्फुरत्किरीटकुण्डला विरेजुरत्र ते नृपाः । २१.२६३ ।
विशेषतो जनार्दनः सभार्यको जगत्प्रभुः ।
यथा दिवौकसां सदस्यनन्तसद्गुणार्णवः । २१.२६४ ।
उपासिरे च तान्नृपाः समस्तशः सुहृद्गणाः ।
तदाऽजगाम खड्गभृत्सहानुजः सुयोधनः । २१.२६५ ।
द्वारं सभाया हरिनीलरश्मिव्यूढं न जानन् स विहाय भित्तिम् ।
अभ्यन्तराणां दृशि नो विघातिनीं सं स्फाटिकामाण्सु दृढं चुचुम्बे । २१.२६६ ।
प्रवेशयेतां च यमौ तमाण्सु सभां भुजौ गृह्य नृपोपदिष्टौ ।
तत्रोपविश्य क्षणमन्यतोऽगादमृष्यमाणः श्रियमेषु दिव्याम् । २१.२६७ ।
च्च्ल्xxxइइ.तत्रेन्द्रनीलभुवि रत्नमयानि दृष्ट्वा पद्मानि नीरमनसा जगृहे स्ववस्त्रम् ।
रत्नोरुदीधितिनिगूढजलं स्थलं च मत्वा पपात सहितोऽवरजैर्जलौघे । २१.२६८ ।
तं प्राहसद्भगवता क्षितिभारनाण्सहेतोः सुसूचित उरुस्वरतोऽत्र भीमः ।
पाञ्चालराजसुतया च समं तथाऽन्यैः स्वीयैस्तथाऽनु जहसुर्भगवन्महिष्यः । २१.२६९ ।
मन्दस्मितेन विलसद्वदनेन्दुबिम्बो नारायणस्तु मुखमीक्ष्य मरुत्सुतस्य ।
नोवाच किञ्चिदथ धर्मसुतो निवार्य प्रास्थापयद्वसनमाल्यविलेपनानि । २१.२७० ।
कृष्णावृकोदरगतं बहल्. अं निधाय क्रोधं ययौ सशकुनिर्धृतराष्ट्रपुत्रः ।
सम्ब्रील्. इतो नृपतिं दत्तवराम्बरादीन्न्यक्कृत्य मार्गगत आह स मातुलं स्वम् । २१.२७१ ।
यौ मामहसतां कृष्णाभीमौ कृष्णस्य सन्निधौ ।
तयोरकृत्वा सन्तापं नाहं जीवितुमुत्सहे । २१.२७२ ।
यदि मे शक्तिरत्र स्याद्घातयेयं वृकोदरम् ।
अग्रपूजां च कृष्णस्य विलुम्पेयं न सं शयः । २१.२७३ ।
ईदृशं पाण्डवैश्वर्यं दृष्ट्वा कोनाम जीवितम् ।
इच्छेत करदा येषां वैश्यवत्सर्वभूमिपाः । २१.२७४ ।
इत्युक्तः शकुनिर्वैरं दृढीकर्तुं वचोऽब्रवीत् ।
किं ते वैरेण राजेन्द्र बलिभिर्भ्रातृभिः पुनः । २१.२७५ ।
अनुजीवस्व तान् वीरान् गुणज्येष्ठान् बलाधिकान् ।
इतीरितोऽतिसं वृद्धकोप आह सुयोधनः । २१.२७६ ।
यदि तेषां तदैश्वर्यं न मां गच्छेदशेषतः ।
सर्वथा नैव जीवेयमिति सत्यं ब्रवीमि ते । २१.२७७ ।
नच बाहुबलाच्छक्ष्य आदातुं तां श्रियं क्वचित् ।
नेन्द्रोऽपि समरे शक्तस्तान् जेतुं किमु मानुषाः । २१.२७८ ।
इतीरितः पापतम आह गान्धारको नृपः ।
पापानामखिलानां च प्रधानं चक्रवर्तिनम् । २१.२७९ ।
च्च्ल्xxxइइइ.यान्तां श्रियं प्रदीप्तां त्वं पाण्डवेषु प्रपश्यसि ।
तामक्लेशत आदास्ये क्रीडन्नक्षैस्त्वदन्तिके । २१.२८० ।
इतीरितः प्रसन्नधीः सुयोधनो बभूव ह ।
प्रजग्मतुश्च तावुभौ विचित्रवीर्यजं नृपम् । २१.२८१ ।
धृतराष्ट्रमथोवाच द्वापरां शोऽतिपापकृत् ।
नास्तिक्यरूपः शकुनिर्विवर्णं हरिणं कृशम् । २१.२८२ ।
दुर्योधनं तु तच्छ्रुत्वा कुत इत्याह दुर्मनाः ।
अब्रूतां तौ नृपायाऽशु द्वाभ्यां यन्मन्त्रितं पथि । २१.२८३ ।
श्रुत्वैव तन्नेत्यवदत्स भूपतिर्विरोधि धर्मस्य विनाण्सकारणम् ।
कुमन्त्रितं वो न ममैतदिष्टं स्वबाहुवीर्याप्तमहाण्स्रियो हि ते । २१.२८४ ।
त्वयाऽपि निर्जित्य दिशो मखाग्र्याः कार्याः स्पृधो मा गुणवत्तमैस्तैः ।
विशेषतो भ्रातृभिरग्र्यपौरुषैरित्युक्त आहाऽशु सुयोधनस्तम् । २१.२८५ ।
यदि श्रियं पाण्डवानां नाक्षैराच्छेत्तुमिच्छसि ।
मृतमेवाद्य मां विद्धि पाण्डवैस्त्वं सुखी भव । २१.२८६ ।
यदि मज्जीवितार्थी त्वमानयाऽश्विह पाण्डवान् ।
सभार्यान् देवनायैव नचाधर्मोऽत्र कश्चन । २१.२८७ ।
वेदानुजीविनो विप्राः क्षत्रियाः शस्त्रजीविनः ।
त्रुट्यते येन शत्रुश्च तच्छस्त्रं नैव चेतरत् । २१.२८८ ।
अतः स्वधर्म एवायं तवापि स्यात्फलं महत् ।
इत्युक्तो मा फलं मेऽस्तु तवैवास्त्विति सोऽब्रवीत् । २१.२८९ ।
एवं ब्रुवन्नपि नृप आविष्टः कलिना स्वयम् ।
पुत्रस्नेहाच्च विदुरमादिशत्पाण्डवान् प्रति । २१.२९० ।
आविवेश कलिस्तं हि यदा पुत्रत्वसिद्धये ।
च्च्ल्xxxइव्.अं शेन तत आरभ्य नैवास्मादपजग्मिवान् । २१.२९१ ।
यावत्पुरं परित्यज्य वनमेव विवेश ह ।
तदन्तरा ततस्तस्य पापयुक्तं मनोऽभवत् । २१.२९२ ।
न्यवारयत्तं विदुरो महत्ते पापं कुलस्यापि विनाण्सकोऽयम् ।
समुद्यमो नात्र विचार्यमस्ति कृथा न तस्मादयशश्च ते स्यात् । २१.२९३ ।
इति ब्रुवाणं कलहोऽत्र न स्यान्निवारयामो वयमेव यस्मात् ।
द्रष्टुं सुतान् क्रीडत एकसं स्थानिच्छामि पार्थां श्च सुयोधनादीन् । २१.२९४ ।
अतः क्षिप्रमुपानेयाः पार्था इति बलोदितः ।
ययौ स विदुरः पार्थान् द्वारकां केशवे गते । २१.२९५ ।
गते हि पार्थसन्निधेः सुयोधने तु नारदः ।
शशं स धर्मसूनुना प्रचोदितोऽरिमागतम् । २१.२९६ ।
क उद्यमी नृपेष्विति प्रपृष्ट आह नारदः ।
स सौभराड्वरं शिवादवाप वृष्णिनिर्जयम् । २१.२९७ ।
पां सुमुष्टिं सकृद्ग्रासी बहूनब्दां स्तपश्चरन् ।
आजगाम हरादाप्य वरं कृष्णजये पुनः । २१.२९८ ।
स श्रुत्वा मागधवधं दिशां विजयमेव च ।
राजसूयं क्रतुं चैव शिशुपालवधं तथा । २१.२९९ ।
यदून् प्रत्युद्यमं तूर्णं करोतीति निशम्य तत् ।
समैक्षद्धर्मजः कृष्णमुखशीतां शुमण्डलम् । २१.३०० ।
अस्त्वित्युक्त्वा स गोविन्दः प्रेषयामास यादवान् ।
प्रद्युम्नादीन् दिनैः कैश्चित्स्वयं चागात्सहाग्रजः । २१.३०१ ।
विदुरस्तु ततो गत्वा धर्मराजमथाऽह्वयत् ।
भ्रातृभिर्वार्यमाणोऽपि कृष्णया च स धर्मराट् ।
सार्द्धं मात्रा भ्रातृभिश्च कृष्णया च ययौ द्रुतम् । २१.३०२ ।
च्च्ल्xxxव्.ज्येष्ठाज्ञयैव विदुर आह्वयन्नपि धर्मजम् ।
नाऽगन्तव्यमिति प्राह दोषानुक्त्वाऽक्षजान् बहून् । २१.३०३ ।
इतीह दोषसञ्चयस्तथाच ते पितुर्वचः ।
समीक्ष्य तद्द्वयं स्वयं कुरुष्व कार्यमात्मनः । २१.३०४ ।
इतीरितोऽपि पाण्डवो ययौ कलिप्रवेशितः ।
विचित्रवीर्यजं च तं समासदत्ससैनिकः । २१.३०५ ।
कल्यावेशान्नृपतिः प्रतिजज्ञे पूर्वमेव धर्मात्मा ।
आहूतो द्यूतरणान्निवर्तेयं नैव वारितोऽपीति । २१.३०६ ।
तेनाऽयात्स्वसुहृद्भिर्निवार्यमाणोऽपि नागपुरमाण्सु ।
नहि धर्मो द्यूतकृतो विशेषतः क्षत्रियस्य लोकगुरोः । २१.३०७ ।
वैचित्रवीर्यतनयेन तु पाण्डुपुत्राः सम्भावितास्तमुप च न्यविशन्निशां ताम् ।
प्रातश्च भीष्ममुखराः सकलाण्स्च भूपा आसेदुराण्सु च सभां सह पाण्डुपुत्रैः । २१.३०८ ।
वैचित्रवीर्यनृपतिर्विदुरान्वितोऽस्य गान्धारराजसहितास्तनयाः सकर्णाः ।
प्राप्ताः सभातल्. अमथाऽह्वयदत्र धर्मराजं सुतः सुबलकस्य स देवनाय । २१.३०९ ।
सर्वां श्च तत्र कलिराविशदेव भीमपूर्वान् विनैव चतुरः सपृथां च कृष्णाम् ।
क्षत्तारमेव च ततो नहि भीष्ममुख्यैस्ते वारिताः कुलविनाण्सनकर्मवृत्ताः । २१.३१० ।
भीमादिभिः स विदुरेण चवार्यमाणो द्यूते निधाय पणमप्यखिलं स्ववित्तम् ।
गान्धारकेण विदिताक्षहृदा जितो द्राक्पाण्डोः सुतोऽथ नकुलं न्यदधात्पणाय । २१.३११ ।
तस्मिन् जितेऽथ सहदेवमथार्जुनं च भीमं च सोमकसुतां स्वमपि क्रमेण ।
राजा निधाय विजितोऽथ सुयोधनः स्वं सूतं दिदेश पृषतात्मजपुत्रिकायाः । २१.३१२ ।
सूतो गत्वा तदन्तं समकथयदिमां द्यूतमध्ये जिताऽसि
क्षिप्रं चाऽयाहि राज्ञां समितिमुरुतरामित्यथो साऽप्यवादीत् ।
नाहं यास्ये गुरूणां समितिमिति ययौ सोऽप्यमुं भीमभीतं
ज्ञात्वा दुः शासनं सोऽप्यदिशदथ नृपो धार्तराष्ट्रोऽनुजं स्वम् । २१.३१३ ।
च्च्ल्xxxवि.स पापपूरुषोत्तमः प्रगृह्य केशपक्षके ।
पुरः स्वमातुरानयत्सभामयुग्मवाससीम् । २१.३१४ ।
समाहृता रजस्वला जगाद भीष्मपूर्वकान् ।
अधर्म एष वार्यते न धर्मिभिर्भवद्विधैः । २१.३१५ ।
कथं छलात्मके द्यूते जिते धर्मजयो भवेत् ।
नहि द्यूतं धर्म्यमाहुर्विशेषेण तुभूभुजाम् । २१.३१६ ।
ये धर्मं न वदन्तीह न ते वृद्धा इतीरिताः ।
अवृद्धमण्डितां नैव सभेत्याहुर्मनीषिणः । २१.३१७ ।
कथं द्यूते जिता चाहमजिते स्वपतौ स्थिते ।
समानधर्मिणीमाहुर्भार्यां यस्माद्विपश्चितः । २१.३१८ ।
सहैव कर्म कर्तव्यं पतौ दासे हि भार्यया ।
दासीत्वं न पृथङ्मेस्याज्जितेऽपि हि पतौ ततः । २१.३१९ ।
इत्युक्ता अपि भीष्माद्याः कल्यावेशेन मोहिताः ।
पृच्छ धर्मजमित्युक्त्वा तूष्णीमेव बभूविरे । २१.३२० ।
दुर्योधनप्रतीपं हि न कश्चिदशकत्तदा ।
उवाच विदुरस्तत्र न धर्मोऽयमिति स्फुटम् । २१.३२१ ।
न तस्य वाचं जग्राह धृतराष्ट्रः सहात्मजः ।
ऊर्ध्वबाहुः स चुक्रोश देवानां ख्यापयं स्तदा । २१.३२२ ।
स्वाण्सक्तिं द्रौपदीं चाऽह जिता नैवासि धर्मतः ।
अधर्मो हि महानेतां सभामाक्रम्य तिष्ठति । २१.३२३ ।
एवं तु विदुरेणोक्ते विकर्णः पापकोऽपि सन् ।
आह डम्भार्थमेवात्र धर्मवित्त्वं प्रकाण्सयन् ।
अधर्म एवायमिति कर्णोऽथैनमभर्त्सयत् । २१.३२४ ।
च्च्ल्xxxविइ.दृष्ट्वा भीमः क्लिश्यमानां तु कृष्णां धर्मात्ययं धर्मराजे च दृष्ट्वा ।
राजा ण्सास्यो युवराजेन धर्माच्चलन् यस्माद्वाक्यमिदं बभाषे । २१.३२५ ।
इमां न्यस्तवतो द्यूते धक्षणीयौ हि ते भुजौ ।
नैवमित्यर्जुनोऽवादीत्तमाहाथ वृकोदरः । २१.३२६ ।
वक्तव्यं नतु कर्तव्यं तस्मान्नहि मया कृतम् ।
उत्तमे वचसा ण्सिक्षा मध्यमेऽर्थापहारणम् ।
अधमे देहदण्डण्स्च तस्माद्वाच्यो युधिष्ठिरः । २१.३२७ ।
अथ कर्णोऽब्रवीत्कृष्णामपतिर्ह्यसि शोभने ।
धार्तराष्ट्रगृहं याहीत्यथ दुर्योधनोऽवदत् ।
परस्परविरोधार्थं पाण्डवानामिदं वचः । २१.३२८ ।
युधिष्ठिरो दुःखहेतुस्तवैको यद्येनमन्ये न गुरुर्न एषः ।
इति ब्रूयुरथवा भीमपार्थावेकोऽपिवा भीम इहोत्सृजे त्वाम् । २१.३२९ ।
इत्युक्त ऊचे पवमानसूनुः पूज्योऽस्माकं धर्मजोऽसं शयेन ।
गुरुश्चाहं वोऽखिलानां यतो हि बलज्येष्ठं क्षत्रमाहुर्महान्तः । २१.३३० ।
बलज्यैष्ठ्ये यदि वः सं शयः स्यादुत्तिष्ठध्वं सर्व एवाद्य वीराः ।
मृद्गामि वः पादतल्. एन सर्वान् सहानुबन्धान् यश्च मां योद्धुकामः । २१.३३१ ।
इति ब्रुवन् समुत्थितो नदन् वृकोदरो यदा ।
विघूर्णिता सभाऽखिला भयान्नचाऽह किञ्चन । २१.३३२ ।
भीष्मो द्रोणो विदुराद्याः क्षमस्व सर्वं त्वयोक्तं सत्यमित्येव हस्तौ ।
गृहीत्वैनं स्थापयामासुरस्मिन् स्थिते शान्तिं चाऽपिरे धार्तराष्ट्राः । २१.३३३ ।
निवारितो धर्मजेन गुरुभिश्चापरैस्तदा ।
माननार्थं गुरूणां तु न भीमस्तान् जघान ह । २१.३३४ ।
नचात्यवर्तत ज्येष्ठं धर्मात्मानं युधिष्ठिरम् ।
तेषां पापाभिवृद्ध्यर्थं ज्येष्ठवृत्तिं च दर्शयन् । २१.३३५ ।
च्च्ल्xxxविइइ.अथ दुर्योधनः पापो भीमसेनस्य पश्यतः ।
ऊरुं सन्दर्शयामास कृष्णायै भीम आह तम् । २१.३३६ ।
तवोरुमेनं गदयोरुवेगया बिभेत्स्य इत्येव पुनः सुयोधनः ।
ऊचे नान्यद्भवतामस्ति वित्तं द्यूते कृष्णं स्थापयध्वं पणाय । २१.३३७ ।
अथाब्रवीद्वृकोदरः कृतेऽवमानने हरेः ।
निपात्य भूतल्. ए हितेशिरो मृदिष्य इत्यलम् । २१.३३८ ।
स वध्य एव मे सदा परोक्षतोऽपि यो हरिम् ।
विनिन्दयेदिति ध्रुवं प्रतिश्रुतं हि मारुतेः । २१.३३९ ।
पुनश्च पापवृद्धये तदैव नो जघान तम् ।
विकर्तनात्मजः पुनर्जगाद सोमकात्मजाम् । २१.३४० ।
प्रयाहि भूभृतो हि नो गृहं न सन्ति पाण्डवाः ।
इतीरिते समुत्थितौ वृकोदरोऽनु चार्जुनः । २१.३४१ ।
उभौ च तौ युधिष्ठिरो न्यवारयत्तथाऽपरे ।
ततो विषण्णयोस्तयोः सुयोधनो वचोऽब्रवीत् । २१.३४२ ।
दुः शासनैषां वासां सि दासानां नो व्यपाकुरु ।
इत्युक्तोऽभ्यगमत्पार्थान् स्ववासां स्यथ ते ददुः । २१.३४३ ।
ते चर्मवसना भूत्वातानशिष्टान् प्रकाण्स्य च ।
निषेदुश्च क्षमायान्ते क्षमामालम्ब्य विस्तृताम् । २१.३४४ ।
पुनर्दुर्योधनेनोक्तः पार्थानामथ पश्यताम् ।
चकर्ष वासो द्रौपद्यास्तदाऽवादीद्वृकोदरः । २१.३४५ ।
पापेषु पूर्वस्य तथाऽधमस्य वं शे कुरूणामुरुधर्मशीलिनाम् ।
दुः शासनस्यास्य विदार्य वक्षः पिबामि रक्तं जगतः समक्षम् । २१.३४६ ।
विकृष्यमाणे वसने तु कृष्णा सस्मार कृष्णं सुविशेषतोऽपि ।
तदाऽन्यदासीद्वसनं च तस्या दिव्यं सुसूक्ष्मं कनकावदातम् । २१.३४७ ।
च्च्ल्xxxइx.पुनः पुनश्चैव विकर्षमाणे दुः शासनेऽन्यानि च तादृशानि ।
बभूवुरन्तं न जगाम पापः श्रान्तो न्यषीदत्स्विन्नगात्रः सभायाम् । २१.३४८ ।
वस्त्रोच्चये शैलनिभे प्रजाते दुर्योधनः प्राह सञ्जातकोपः ।
प्रवेशयेमां गृहमेव शीघ्रं किं नश्चिरेणेति सुमन्दबुद्धिः । २१.३४९ ।
तच्छ्रुत्वा वचनं कृष्णा प्रतिज्ञामकरोत्तदा ।
भीमो दुर्योधनं हन्ता कर्णं हन्ता धनञ्जयः ।
शकुनिं त्वक्षकितवं सहदेवो वधिष्यति । २१.३५० ।
इत्युक्ते तत्तथेत्याह भीमसेनः सभातल्. ए ।
प्रतिज्ञामाददे पार्थस्तां माद्रीनन्दनस्तथा ।
नकुलः प्रतिजज्ञेऽथ शाकुनेयवधं प्रति । २१.३५१ ।
ततः सुयोधनानुजश्चकर्ष पार्षतात्मजाम् ।
गृहाय तन्निशाम्य तु क्रुधाऽह मारुतात्मजः । २१.३५२ ।
अर्जुनार्जुन नैवात्र क्षमा मे तात रोचते ।
पतितस्यास्य देहस्य काष्ठविष्ठासमस्य च ।
फलानि त्रीणि शिष्यन्ते विद्या कर्म सुता इति । २१.३५३ ।
इति वेदोदितं वाक्यं न सुतो दारदूषणे ।
दुष्टदारो नचाऽप्नोति लोकानर्द्धो हि दूषितः ।
अरक्षणाद्दूषिताया न त्यागाच्च शुभं भवेत् । २१.३५४ ।
अतोऽद्य सानुबन्धकान्निहन्मि धार्तराष्ट्रकान् ।
इति ब्रुवन् व्यलोकयद्रिपून् दहन्निवौजसा । २१.३५५ ।
ददर्श च महाघोरमादातुं परिघं रुषा ।
कर्तुं व्यवसितो बुद्ध्या निश्शेषान् धृतराष्ट्रजान् । २१.३५६ ।
तदा ण्सिवा ववाण्सिरे सुयोधनाग्निगेहतः ।
तथैव तत्पितुर्गृहेऽप्यभूद्भयानकं बहु । २१.३५७ ।
च्च्xच्.निमित्तान्यतिघोराणि कुपिते मारुतात्मजे ।
दृष्ट्वाऽम्बिकेयो विदुरं पप्रच्छैषां फलं द्रुतम् । २१.३५८ ।
आह तं विदुरो ज्येष्ठं क्षणेऽस्मिं स्तव पुत्रकाः ।
सानुबन्धा नशिष्यन्ति वृकोदरबलाहताः । २१.३५९ ।
क्रीडसेऽर्भकवत्त्वं हि किं जितं किं जितं त्विति ।
अधर्मेण जितानत्र जितान् पश्यसि पाण्डवान् । २१.३६० ।
स्त्रीषु द्यूतेषु वा दत्तं मदान्धेन नरेण वा ।
न दत्तमाहुर्विद्वां सस्तस्य बन्धुभिरेव च । २१.३६१ ।
आहार्यं पुनराहुश्च तथाऽपि नतु पाण्डवैः ।
तत्कृतं तव पुत्राणां ख्यापयद्भिरशिष्टताम् । २१.३६२ ।
इत्युक्त आहाऽम्बिकेयो निमित्तानां फलं कथम् ।
न भवेदिति स प्राह द्रुतं कृष्णा विमुच्यताम् । २१.३६३ ।
तोषयस्व वरैश्चैनामन्यथा ते सुतान्मृतान् ।
विद्धि भीमेन निष्पिष्टान्माऽत्र ते सं शयो भवेत् । २१.३६४ ।
कृष्णा च पाण्डवाण्स्चैव तपोवृद्धिमभीप्सवः ।
तपसा नैव दक्ष्यन्ति तेन जीवन्ति ते सुताः । २१.३६५ ।
तथाऽपि यदि कृष्णां त्वं न मोचयसि ते सुतान् ।
हनिष्यति न सन्देहो बलेनैव वृकोदरः । २१.३६६ ।
इतीरितो विनिर्भर्त्स्य पुत्रं दुः शासनं नृपः ।
अमोचयद्वरैश्चैनां छन्दयामास पार्षतीम् । २१.३६७ ।
छन्दिता सा वरैस्तेन धर्मे भागवते स्थिता ।
नैवाऽत्मनो वरान् वव्रे वव्रे तेषां विमोक्षणम् । २१.३६८ ।
युधिष्ठिरस्य सभ्रातुः सराष्ट्रस्य विमोक्षणम् ।
ददौ नृपोऽस्या न पुनश्छन्द्यमानाऽपि साऽवृणोत् । २१.३६९ ।
च्च्xचि.भर्तुर्विष्णोण्स्च नान्यस्माद्वरस्वीकार इष्यते ।
एवं हि भगवद्धर्मस्तस्मात्सा नावृणोत्परम् । २१.३७० ।
अधर्मतो हृतत्वात्तु तद्दानं न वरो भवेत् ।
इति मत्वा पाण्डवानां वव्रे कृष्णा विमोक्षणम् । २१.३७१ ।
श्वशुरादैहिकवराः क्षत्रियायास्त्रयो यतः ।
उक्ताः शतं च विप्राया धर्मे भागवते ततः ।
हेतुनाऽनेन वव्रे सा नान्यत्किञ्चिदतः परम् । २१.३७२ ।
ततो विमुक्ताः प्रययुश्च पार्था गुरून् प्रणम्य स्वपुरं सकृष्णाः ।
दुर्योधनानन्तरजो जगाद तातं निजं पापकृतां प्रधानः । २१.३७३ ।
समस्तपाण्डवश्रियं समागतामहो पुनः ।
व्यमोचयो वृकोदराद्वधश्च नो ध्रुवो भवेत् । २१.३७४ ।
अतः पुनश्च पाण्डवान् समाह्वयस्व नः कृते ।
पुनश्च देवनं भवेज्जितो वनं प्रयातु च । २१.३७५ ।
तेनोक्तः स तदा राजा पाण्डवान् पुनराह्वयत् ।
पुनः पित्रा समाहूतो देवनाय युधिष्ठिरः ।
भ्रातृभिर्वार्यमाणोऽपि कृष्णया चाऽगमत्सभाम् । २१.३७६ ।
द्वादशाब्दं वने वासमज्ञातत्वेन वत्सरम् ।
वासं प्रसिद्धनृपतेः पुरे नैवातिदूरतः । २१.३७७ ।
कृष्णायाः पाण्डवानां वा दर्शनेऽज्ञातवासिनाम् ।
एकस्यापि समस्तानां द्वादशाब्दं पुनर्वनम् । २१.३७८ ।
वत्सराज्ञातवासं च त्यागेऽप्युक्तविधेस्तथा ।
दुर्योधनः पणं चक्रे बुद्ध्या दुः शासनोक्तया । २१.३७९ ।
गान्धारेण पुनश्चाक्षहृदयज्ञेन धर्मजः ।
पराजितो वनं यातुमैच्छत्सभ्रातृको यदा । २१.३८० ।
च्च्xचिइ.तदा ननर्त पापकृत्सुयोधनानुजो हसन् ।
वदं श्च मारुतात्मजं पुनः पुनश्च गौरिति । २१.३८१ ।
उवाच च पुनः कृष्णां नृत्यन्नेव सभातल्. ए ।
अपतिर्ह्यसि कल्याणि गच्छ दुर्योधनालयम् । २१.३८२ ।
एतेऽखिलाः षण्ढतिलास्तमोऽन्धमाप्ता नचैषां पुनरुत्थितिः स्यात् ।
इति ब्रुवाणोऽनुचकार भीमं तदाऽहसन् धार्तराष्ट्राण्स्च सर्वे । २१.३८३ ।
तदाऽकरोद्भीमसेनः प्रतिज्ञां हन्ताऽस्मि वो निखिलान् सङ्गरेऽहम् ।
इतीरिते शरणं द्रोणमेव जग्मुः समस्ता धृतराष्ट्रपुत्राः । २१.३८४ ।
यत्र द्रोणस्तत्र पुत्रस्तत्र भीष्मः कृपस्तथा ।
नचात्येति गुरून् भीम इति तं शरणं ययुः । २१.३८५ ।
अब्रवीद्धार्तराष्ट्रां श्च द्रोणो विप्रोऽपि सन्नहम् ।
सपुत्रः सकृपः शस्त्रं ग्रहीष्ये भवतां कृते । २१.३८६ ।
रक्षणे भवतां चैव कुर्यां यत्नं स्वशक्तितः ।
नतु भीमाद्रक्षितुं वः शक्तः सत्यं ब्रवीम्यहम् । २१.३८७ ।
ततो ययुः पाण्डवास्ते सभाया वनाय कृष्णासहिताः सुशूराः ।
गत्याऽनुचक्रे युवसिं हखेलगतिं भीमं धार्तराष्ट्रोऽपहस्य । २१.३८८ ।
दृष्ट्वा सभाया अर्द्धनिष्क्रान्तदेहो व्यावृत्य भीमः प्राह सं रक्तनेत्रः ।
ऊरुं तवान्यं च रणे विभेत्स्य इत्युक्त्वाऽसौ निर्गतोऽसत्सभायाः । २१.३८९ ।
प्रयाताननु तान् कुन्ती प्रययौ पुत्रगृद्धिनी ।
रोरुद्यमानां विदुरः स्थापयामास तां गृहे ।
प्रणम्य तां ययुः पार्थाः सकृष्णाः शीघ्रगामिनः । २१.३९० ।
युधिष्ठिरोऽवाग्वदनो ययौ न क्रोधचक्षुषा ।
दहेयं कौरवान् सर्वानिति कारुणिको नृपः । २१.३९१ ।
च्च्xचिइइ.उद्धृत्य बाहू प्रययौ बाहुषाल्. ई वृकोदरः ।
आभ्यामेवाखिलाञ्छत्रूञ्छक्तो हन्तुमहं त्विति । २१.३९२ ।
अबद्धकेशा प्रययौ द्रौपदी सा सभातल्. आत् ।
मुक्तकेशा भविष्यन्ति धार्तराष्ट्रस्त्रियस्त्विति । २१.३९३ ।
वर्षन् पां सून् ययौ पार्थ इत्थं शत्रुषु सायकान् ।
वर्षयानीत्यभिप्रायः परमास्त्रविदां वरः । २१.३९४ ।
यमाववाङ्मुखौ यातौ नावयोः शत्रवो मुखम् ।
पश्यन्त्वस्यामवस्थायामित्येव धृतचेतसौ । २१.३९५ ।
प्रेतसं स्कारसूक्तानि पठन् धौम्योऽग्रतो ययौ ।
हतेषु धार्तराष्ट्रेषु मया कार्याः क्रिया इति । २१.३९६ ।
तानथानुययुः सूता रथैः परिचतुर्दशैः ।
सूदाः पौरोगवाण्स्चैव भृत्या ये त्वाप्तकारिणः । २१.३९७ ।
ततस्ते जाह्नवीतीरे वने वटमुपाण्स्रिताः ।
न्यषीदन्नागतान् दृष्ट्वा समस्तान् पुरवासिनः । २१.३९८ ।
ततस्तु ते सर्वजगन्निवासं नारायणं नित्यसमस्तसद्गुणम् ।
स्वयम्भुशर्वादिभिरर्चितं सदा भक्त्याऽस्मरन् भक्तभवापहं प्रभुम् । २१.३९९ ।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते
श्रीमहाभारततात्पर्यनिर्णये
पाण्डववनप्रवेशो नाम एकविंशोऽध्यायः।

***********************************************************************

 


च्च्xचिव्.(अरणीप्राप्तिः )
अथ द्वाविंशोऽध्यायः


ओं । आगन्तुकामान् पुरवासिनस्ते सं स्थाप्य कृच्छ्रेण कुरुप्रवीराः ।
रात्रौ प्रविष्टा गहनं वनं च किर्मीरमासेदुरथो नराण्सम् । २२.१ ।
बकानुजोऽसौ निखिलैरजेयो वराद्गिरीशस्य निहन्तुकामः ।
सदारसोदर्यमभिप्रसस्रे भीमं महावृक्षगिरीन् प्रमुञ्चन् । २२.२ ।
स सम्प्रहारं सह तेन कृत्वा भीमो निपात्याऽशु धरातल्. ए तम् ।
चक्रे मखे सङ्गरनामधेये प्रसं ह्य नारायणदैवते पशुम् । २२.३ ।
निहत्य रक्षो वनमध्यसं स्थास्तदा यतीनामयुतैः समेताः ।
अण्सीतिसाहस्रमुनिप्रवीरैर्दशां शयुक्तैः सहिता व्यचिन्तयन् । २२.४ ।
विचिन्त्य तेषां भरणाय धर्मजः सम्पूज्य सूर्यस्थितमच्युतं प्रभुम् ।
दिनेऽक्षयान्नं पिठरं तदाप रत्नादिदं कामवरान्नदं च । २२.५ ।
बभार तेनैव युधिष्ठिरस्तान् प्रत्येकशस्त्रिं शतदासिदासकान् ।
सुवर्णपात्रेषु हि भुञ्जते ये गृहे तदीये बहुकोटिदासिके । २२.६ ।
सत्सङ्गमाकाङ्क्षिण एव तेऽवसन् पार्थैः सहान्ये च मुनीन्द्रवृन्दाः ।
शृण्वन्त एभ्यः परमार्थसाराः कथा वदन्तश्च पुरातनास्तथा । २२.७ ।
एवं गजानां बहुकोटिवृन्दां स्तथा रथानां च हयां श्च वृन्दशः ।
विसृज्य रत्नानि नरां श्च वृन्दशो वने विजह्रुर्दिवि देववत्सुखम् । २२.८ ।
गवां च लक्षं प्रददाति नित्यशः सुवर्णभारां श्च शतं युधिष्ठिरः ।
सभ्रातृकोऽसौ वनमाप्य शक्रवन्मुमोद विप्रैः सहितो यथासुखम् । २२.९ ।
पार्थेषु यातेषु किमत्र कार्यमिति स्म पृष्टो विदुरोऽग्रजेन ।
आहूय राज्यं प्रतिपादयेति प्राहैनमाहाथ रुषाऽम्बिकेयः । २२.१० ।
ज्ञातं प्रतीपोऽसि ममाऽत्मजानां न मे त्वया कार्यमिहास्ति किञ्चित् ।
यथेष्टस्तिष्ठ वा गच्छ वेति प्रोक्तो ययौ विदुरः पाण्डुपुत्रान् । २२.११ ।
च्च्xच्व्.तस्मिन् गते भ्रातृवियोगकर्शितः पपात भूमौ सहसैव राजा ।
सञ्ज्ञामवाप्याऽदिशदाण्सु सञ्जयं जीवामि चेदाण्सु ममाऽनयानुजम् । २२.१२ ।
इतीरितः सञ्जयः पाण्डवेयान् प्राप्याऽनयद्विदुरं शीघ्रमेव ।
सोऽप्यागतः क्षिप्रमपास्तदोषो ज्येष्ठं ववन्देऽथ स चैनमाण्स्लिषत् । २२.१३ ।
अङ्कं समारोप्य स मूर्ध्नि चैनमाघ्राय लेभे परमां मुदं तदा ।
क्षत्तारमायान्तमुदीक्ष्य सर्वे ससौबला धार्तराष्ट्रा अमर्षात् ।
सम्मन्त्र्य हन्तुं पाण्डवानामुतैकं छन्नोपधेनैव ससूतजा ययुः । २२.१४ ।
विज्ञाय तेषां गमनं समस्तलोकान्तरात्मा परमेश्वरेश्वरः ।
व्यासोऽभिगम्यावददाम्बिकेयं निवारयाऽश्वेव सुतं तवेति । २२.१५ ।
अवाप्य पार्थानयमद्य मृत्युं सहानुबन्धो गमिता ह्यसं शयम् ।
इतीरिते तेन निवारयेति प्रोक्तो हरिः प्राह न सं वदे तैः । २२.१६ ।
मैत्रेय आयास्यति सोऽपि वाचं शिक्षार्थमेतेष्वभिधास्यतीह ।
तां चेत्करोत्येष सुतस्तवास्य भद्रं तदा स्याच्छप्स्यति त्वन्यथा सः । २२.१७ ।
उक्त्वेति राजानमनन्तशक्तिर्व्यासो ययौ तत्र गतेषु तेषु ।
सुयोधनाद्येषु हतेषु पार्थैर्भूभारहानिर्न भवेदिति प्रभुः । २२.१८ ।
सर्वाण्स्च चेष्टा भगवन्नियुक्ताः सदा समस्तस्य चितोऽचितश्च ।
तथाऽपि विष्णुर्विनिवारयेत्क्वचिद्वाचा विधत्ते च जनान् विडम्बयन् । २२.१९ ।
मैत्रेय आगादथ भूपतिश्च पुत्रान् समाहूय सकर्णसौबलान् ।
सम्पूजयामास मुनिं स चाऽह दातुं राज्यं पाण्डवान् सम्प्रशं सन् । २२.२० ।
विशेषतो भीमबलं शशं स किर्मीरनाण्सादि वदन्मुनीन्द्रः ।
श्रुत्वाऽसहं स्तद्धृतराष्ट्रपुत्र आस्फालयामास निजोरुमुग्रः । २२.२१ ।
शशाप चैनं मुनिरुग्रतेजास्तवोरुभेदाय भवेत्सुयुद्धम् ।
इत्यूचिवान् धृतराष्ट्रानतोऽपि ययौ न चेद्राज्यदस्त्वं तथेति ।
श्रुत्वा तु किर्मीरवधं स्वपित्रा पृष्टक्षत्रोक्तं सोऽत्रसद्धार्तराष्ट्रः । २२.२२ ।
च्च्xच्वि.वने वसन्तोऽथ पृथासुतास्ते वार्तां स्वकीयां प्रापयामासुराण्सु ।
कृष्णे सोऽपि द्रुतमायात्ससत्यः सम्बन्धिनो ये च पाञ्चालमुख्याः । २२.२३ ।
क्रुद्धं कृष्णं धार्तराष्ट्राय पार्थाः क्षमापयामासुरुच्चैर्गृणन्तः ।
गुणां स्तदीयानमितान् प्रणम्य तदा रुदन्ती द्रौपदी चाऽप पादौ ।
सा पादयोः पतिता वासुदेवमस्तौत्समस्तप्रभुमात्मतन्त्रम् । २२.२४ ।
अचिन्त्य नित्याव्यय पूर्णसद्गुणार्णवैकदेहाखिलदोषदूर ।
रमाब्जजेशेरसुरेन्द्रपूर्ववृन्दारकाणां सतताभिवन्द्य ।
समस्तचेष्टाप्रद सर्वजीवप्रभो विमुक्ताण्स्रय सर्वसार । २२.२५ ।
इति ब्रुवन्ती सकलानुभूतं जगाद सर्वेशितुरच्युतस्य ।
यस्याधिकानुग्रहपात्रभूता स्वयं हि शेषेण्सविपादिकेभ्यः । २२.२६ ।
श्रुत्वा समस्तं भगवान् प्रतिज्ञां चकार तेषामखिलाण्स्च योषाः ।
पतीन् समालिङ्ग्य विमुक्तकेश्यान् भीमाहतान् दर्शये नान्यथेति ।
तां सान्त्वयित्वा मधुरैः सुवाक्यैर्नारायणो वाचमिमां जगाद । २२.२७ ।
यदीहाहं स्थितो नैवं भविताऽहं त्वयोधयम् ।
साल्वराजं दुरात्मानं हतश्चासौ सुपापकृत् । २२.२८ ।
सन्निधानेऽथ दूरे वा कालव्यवहितेऽपि वा ।
स्वभावाद्वा व्यवहिते वस्तुव्यवहितेऽपि वा ।
नाण्सक्तिर्विद्यते विष्णोर्नित्याव्यवहितत्वतः । २२.२९ ।
तथाऽपि नरलोकस्य करोत्यनुकृतिं प्रभुः ।
दुष्टानां दोषवृद्ध्यर्थं भीमादीनां गुणोन्नतेः । २२.३० ।
युधिष्ठिरेऽतिवृद्धं तु राजसूयादिसम्भवम् ।
धर्मं च सङ्क्रामयितुं कृष्णायामनुजेषु च। २२.३१ ।
योग्यताक्रमतो विष्णुरिच्छयेत्थमचीक्लृपत् ।
एधमानद्विल्. इत्येव विष्णोर्नाम हि वैदिकम् । २२.३२ ।
च्च्xच्विइ.स्वयोग्यताया अधिकधर्मज्ञानादिजं फलम् ।
भीष्मद्रोणाम्बिकेयादेः पार्थेष्वेव निधापितुम् । २२.३३ ।
पुनश्च पापवृद्ध्यर्थमजो दुर्योधनादिषु ।
व्यासोऽम्बिकासुतं प्राह पार्था मेऽभ्यधिकं प्रियाः ।
तेषां प्रवासनं चैव प्रियं न मम सर्वथा । २२.३४ ।
इति दुर्योधनादीनां पापवृद्ध्यर्थमेव सः ।
प्रिया इत्येव कथनात्पाण्डवानां शुभोन्नतेः । २२.३५ ।
गुरुत्वाद्भीमसेनस्य क्षमा द्यूतेऽर्जुनादिनाम् ।
नातिधर्मस्वरूपोऽत्र धर्मो भीमे निरौपधः । २२.३६ ।
द्रौपद्या अप्यतिक्लेशात्क्षमा धर्मो महानभूत् ।
सा हिभीममनो वेद न कार्यः शाप इत्यलम् । २२.३७ ।
तस्माद्यथायोग्यतया हरिणा धर्मवर्द्धनम् ।
कृतं तत्रासन्निधानकारणं केशवोऽब्रवीत् । २२.३८ ।
साल्वं श्रुत्वा समायातं रौग्मिणेयादयो मया ।
प्रस्थापिता हि भवतां सकाण्सात्ते ययुः पुरीम् ।
तदा साल्वोऽपि सौभेन द्वारकामर्दयद्भृशम् । २२.३९ ।
प्रद्युम्न आण्सु निरगादथ सर्वसैन्यैरन्यैश्च यादवगणैः सहितोऽनुजैश्च ।
साल्वोऽवगम्य तनयं मम तद्विमानात्पापोऽवरुह्य रथमारुहदत्र योद्धुम् । २२.४० ।
कृत्वा सुयुद्धममुना मम पुत्रकोऽसावस्त्राणि तस्य विनिवार्य महास्त्रजालैः ।
दत्तं मया ण्सरममोघमथाऽददे तं हन्तुं नृपं कृतमतिस्त्वशृणोद्वचः खे । २२.४१ ।
नारायणेन हि पुरा मनसाऽभिक्लृप्तं कृष्णावतारमुपगम्य निहन्मि साल्वम् ।
इत्येव तेन हरिणाऽपि स भार्गवेण विद्रावितो न निहतः स्वमनोनुसारात् । २२.४२ ।
वध्यस्त्वया नहि ततोऽयमयं च बाणण्स्चक्रायुधस्य दयितो नितराममोघः ।
मा मुञ्च तेन तमिमं विनिवर्तयेऽहं साल्वं हृदि स्थित इतीरितमीरणेन । २२.४३ ।
च्च्xच्विइइ.श्रुत्वा वचः स पवनस्य शरं त्वमोघं सञ्जह्र आण्सु स च साल्वपतिः स्वसौभम् ।
आरुह्य बालकलहेन किमत्र कार्यं कृष्णेन सङ्गर इति प्रययौ स्वदेशम् । २२.४४ ।
प्रद्युम्नसाम्बगदसारणचारुदेष्णाः सेनां निहत्य सह मन्त्रिगणैस्तदीयाम् ।
आह्लादिनः स्वपुरमाययुरप्यहं च तत्रागमं सपदि तैः श्रुतवानशेषम् । २२.४५ ।
यस्मिञ्छरे करगते विजयो ध्रुवः स्यान्मत्तेजसा तदनुसङ्ग्रहणात्सुतान्मे ।
यातं निशम्य रिपुमात्मपुरीं च भग्नां दृष्ट्वैव तेन तदनुब्रजनं कृतं मे । २२.४६ ।
तं सागरोपरिगसौभगतं निशाम्य मुक्ते च तेन मयि शस्त्रमहास्त्रवर्षे ।
तं सन्निवार्य तु मया ण्सरपूगविद्धो माया युयोज मयि पापतमः स साल्वः । २२.४७ ।
ताः क्रीडया क्षणमहं समरे निशाम्य ज्ञानास्त्रतः प्रतिविधूय बहूं श्च दैत्यान् ।
हत्वाऽशु तं च गिरिवर्षिणमाण्सु सौभं वार्धौ न्यपातयमरीन्द्रविभिन्नबन्धम् । २२.४८ ।
तं स्यन्दनस्थितमथो विभुजं विधाय बाणेन तद्रथवरं गदया विभिद्य ।
चक्रेण तस्य च शिरो विनिकृत्य धातृशर्वादिभिः प्रतिनुतः स्वपुरीमगां च । २२.४९ ।
तस्मादिदं व्यसनमास हि विप्रकर्षान्मे कार्यतस्त्विति निगद्य पुनश्च पार्थान् ।
कृष्णां च सान्त्वयितुमत्र दिनान्युवास सत्या च सोमकसुतामनुसान्त्वयन्ती । २२.५० ।
पाण्डवानां च या भार्याः पुत्रा अपि हि सर्वशः ।
अन्वेव पाण्डवान् याता वनमत्रैव च स्थिताः । २२.५१ ।
धृष्टद्युम्नस्ततः कृष्णां सान्त्वयित्वैव केशवम् ।
प्रणम्य समनुज्ञातो भागिनेयैः पुरं ययौ । २२.५२ ।
धृष्टकेतुश्च भागिनीं काण्सिराजः सुतामपि ।
पुरं ययतुरादाय कुन्त्यैवान्याः सह स्थिताः । २२.५३ ।
पार्वती नकुलस्याऽसीद्भार्या पूर्वं तिलोत्तमा ।
पूर्वोक्ते चैव यमयोर्भार्ये कुन्त्या हिवारिताः । २२.५४ ।
सुभद्रामभिमन्युं च रथमारोप्य केशवः ।
पाण्डवानभ्यनुज्ञाय सभार्यः स्वपुरीं ययौ । २२.५५ ।
च्च्xचिx.कञ्चित्कालं द्रौपदेया उष्य पाञ्चालके पुरे ।
ययुर्द्वारवतीमेव तत्रोषुः कृष्णलाल्. इताः । २२.५६ ।
ततः परं धर्मराजो निर्विण्णः स्वकृतेन ह ।
भ्रातृभार्यापदे कृष्णां स्थापयामास सर्वदा । २२.५७ ।
ऊषुर्वने च ते पार्था मुनिशेषान्नभोजिनः ।
भुक्तवत्स्वेवानुजेषु भुङ्क्ते राजा युधिष्ठिरः । २२.५८ ।
अलङ्घ्यत्वात्तदाज्ञाया अनुजाः पूर्वभोजिनः ।
तस्यानन्तरमेवैका भुङ्क्ते सा पार्षतात्मजा । २२.५९ ।
एवं सदा विष्णुपरायणानां तत्प्रापणान्नैकभुजां प्रयातः ।
सं वत्सरस्तत्र जगाद कृष्णा भीमाज्ञया धर्मराजं सुवेत्त्री । २२.६० ।
अतिमार्दवयुक्तत्वाद्धर्मराजश्चतुर्दशे ।
अपि वर्षे गुरुभयाद्राज्यं नेच्छेदिति प्रभुः ।
मारुतिः प्रेषयामास कृष्णां प्रस्तावहेतवे । २२.६१ ।
क्षमा सर्वत्र धर्मो न पापहेतुश्च दुर्जने ।
राज्ञां सामर्थ्ययुक्तानामिति सं स्थाप्य शास्त्रतः । २२.६२ ।
हत्वा चतुर्दशे वर्षे धार्तराष्ट्रानराज्यदान् ।
कर्तुं राज्यं पुरो गन्ता भवानीत्यग्रजेन ह । २२.६३ ।
कारयन् सत्यशपथं विवादस्य क्रमेच्छया ।
आदिशत्प्रथमं कृष्णां भीमः सा नृपमब्रवीत् । २२.६४ ।
नैव क्षमा कुजनतासु नृपस्य धर्मस्तां त्वं वृथैव धृतवानसि सर्वकालम् ।
इत्युक्त आह नृपतिः परमा क्षमैव सर्वत्र तद्विधृतमेव जगत्समस्तम् । २२.६५ ।
कर्ता च सर्वजगतः सुखदुःखयोर्हि नारायणस्तदनुदत्तमिहास्य सर्वम् ।
तस्मान्न कोपविषयोऽस्ति कुतश्च कश्चित्तस्मात्क्षमैव सकलेषु परोऽस्य धर्मः । २२.६६ ।
च्च्च्.इत्युक्तवन्तं नृपमाह पार्षती यदि क्षमा सर्वनरेषु धर्मः ।
राज्ञा नकृत्यं नच लोकयात्रा भवेज्जगत्कापुरुषैर्विनश्येत् । २२.६७ ।
सत्यं च विष्णुः सकलप्रवर्तको रमाविरिञ्चेशपुरस्सराण्स्च ।
काष्ठादिवत्तद्वशगाः समस्तास्तथाऽपि न व्यर्थता पौरुषस्य । २२.६८ ।
तदाज्ञया पुरुषण्स्चेष्टमानश्चेष्टानुसारेण ण्सुभाण्सुभस्य ।
भोक्ता न तच्चेष्टितमन्यथा भवेत्कर्ता तस्मात्पुरुषोऽप्यस्य वश्यः । २२.६९ ।
वृथा यदि स्यात्पौरुषं कस्य हेतोर्विधिर्निषेधश्च समस्तवेदगः ।
विधेर्निषेधस्य च नैव गोचरः पुमान् यदि स्याद्भवतो हि तौ हरेः । २२.७० ।
तेनैव लेपश्च भवेदमुष्य पुण्येन पापेन च नैव चासौ ।
लिप्येत ताभ्यां परमस्वतन्त्रः कर्ता ततः पुरुषोऽप्यस्य वश्यः । २२.७१ ।
इतीरितो धर्मजः कृष्णयैव निरुत्तरत्वं गमितस्त्वभर्त्सयत् ।
कुतर्कमाण्स्रित्य हरेरपि त्वमस्वातन्त्र्यं साधयसीति चोक्त्वा । २२.७२ ।
छलेन तेन प्रतिभर्त्सिता सा क्षमापयामास नृपं यतः स्त्री ।
वाचाल्. अता नातितरां हि शोभते स्त्रीणां ततः प्राह वृकोदरस्तम् । २२.७३ ।
राजन् विष्णुः सर्वकर्ता नचान्यस्तत्तन्त्रमेवान्यदसौ स्वतन्त्रः ।
तथाऽपि पुं सा विहितं स्वकर्म कार्यं त्याज्यं चान्यदत्यन्तयत्नात् । २२.७४ ।
प्रत्यक्षमेतत्पुरुषस्य कर्म तेनानुमेया प्रेरणा केशवस्य ।
स्वकर्म कृत्वा विहितं हि विष्णुना तत्प्रेरणेत्येव बुधोऽनुमन्यते । २२.७५ ।
तेनैति सम्यग्गतिमस्य विष्णोर्जनोऽशुभो दैवमित्येव मत्वा ।
हित्वा स्वकं कर्म गतिं च तामसीं प्रयाति तस्मात्कार्यमेव स्वकर्म । २२.७६ ।
ज्ञातव्यं चैवास्य विष्णोर्वशत्वं कर्तव्यं चैवाऽत्मनः कार्यकर्म ।
प्रत्यक्षैषा कर्तृता जीवसं स्था तथाऽगमादनुमानाच्च सर्वम् । २२.७७ ।
विष्णोर्वशे तन्न हेयं द्वयं च जानन् विद्वान् कुरुते कार्यकर्म ।
तत्प्रेरकं विष्णुमेवाभिजानन् भवेत्प्रमाणत्रितयानुगामी । २२.७८ ।
च्च्चि.पूर्णं प्रमाणं तत्त्रयं चाविरोधेनैकत्रस्थं तत्त्रयं चाविरोधि ।
पृथङ्मध्यं चाप्रमाणं विरोधि स्यात्तत्तस्मात्त्रयमेकत्र कार्यम् । २२.७९ ।
अज्ञः प्रत्यक्षं त्वपहायैव दैवं मत्वा कर्तृस्वात्मकर्म प्रजह्यात् ।
विद्वान् जीवं विष्णुवशं विदित्वा करोति कर्तव्यमजस्रमेव । २२.८० ।
स्वभावाख्या योग्यता या हठाख्या याऽनादिसिद्धा सर्वजीवेषु नित्या ।
सा कारणं तत्प्रथमं तु द्वितीयमनादि कर्मैव तथा तृतीयः ।
जीवप्रयत्नः पौरुषाख्यस्तदेतत्त्रयं विष्णोर्वशगं सर्वदैव । २२.८१ ।
स कस्यचिन्न वशे वासुदेवः परात्परः परमोऽसौ स्वतन्त्रः ।
हठश्चासौ तारतम्यस्थितो हि ब्रह्माणमारभ्य कलिश्च यावत् ।
हठाच्च कर्माणि भवन्ति कर्मजो यत्नो यत्नो हठकर्मप्रयोक्ता । २२.८२ ।
विना यत्नं न हठो नापि कर्म फलप्रदौ वासुदेवोऽखिलस्य ।
स्वातन्त्र्यशक्तेर्विनियामको हि तथाऽप्येतान् सोऽप्यपेक्ष्यैव युञ्जेत् । २२.८३ ।
एतानपेक्ष्यैव फलं ददानीत्यस्यैव सङ्कल्प इति स्वतन्त्रता ।
नास्यापगच्छेत्स हि सर्वशक्तिर्नाण्सक्तता क्वचिदस्य प्रभुत्वात् । २२.८४ ।
तस्मात्कार्यं तेन क्लृप्तं स्वकर्म तत्पूजार्थं तेन तत्प्राप्तिरेव ।
अतोऽन्यथा निरयः सर्वथा स्यात्स्वकर्म विप्रस्य जपोपदेशौ ।
विष्णोर्मुखाद्विप्रजातिः प्रवृत्ता मुखोत्थितं कर्म तेनास्य सोऽदात् । २२.८५ ।
बाह्वोर्जातः क्षत्रियस्तेन बाह्वोः कर्मास्य पापप्रतिवारणं हि ।
प्रवर्तनं साधुधर्मस्य चैव मुखस्य बाह्वोश्चातिसामीप्यतोऽस्य ।
जपोपदेशौ क्षत्रियस्यापि विष्णुण्स्चक्रे धर्मौ यज्ञकर्मापि विप्रे । २२.८६ ।
वैश्यो यस्मादूरुजस्तेन तस्य प्रजावृद्धिस्तज्जकर्मैव धर्मः ।
तत्सादृश्यात्स्थावराणां च वृद्धिः करोरूर्वोः सन्निकृष्टत्वहेतोः ।
वार्तात्मकं कर्म धर्मं चकार विष्णुस्तस्यैवाङ्घ्रिजः शूद्र उक्तः । २२.८७ ।
गतिप्रधानं कर्म शुश्रूषणाख्यं सादृश्यतो हस्तपदोस्तथैव ।
हस्तोद्भवं कर्म तस्यापि धर्मः सन्तानवृद्धिश्च समीपगत्वात् । २२.८८ ।
च्च्चिइ.भुजावुरो हृदयं यद्बलस्य ज्ञानस्य च स्थानमतो नृपाणाम् ।
बलं ज्ञानं चोभयं धर्म उक्तः पाणौ कृतीनां कौशलं केवलं हि ।
तस्मात्पाण्योरूरुपदोरुपस्थितेर्विट्छूद्रकौ कर्मणां कौशलेतौ । २२.८९ ।
प्राधान्यतो धर्मविशेष एष सामान्यतः सर्वमेवाखिलानाम् ।
वयं हि देवास्तेन सर्वं हि कर्म प्रायेण नो धर्मतामेति शश्वत् । २२.९० ।
एतैर्धर्मैर्विष्णुना पूर्वक्लृप्तैः सर्वैर्वर्णैर्विष्णुरेवाभिपूज्यः ।
तद्भक्तिरेवाखिलानां च धर्मो यथायोग्यं ज्ञानमस्यापि पूजा । २२.९१ ।
पिता गुरुः परमं दैवतं च विष्णुः सर्वेषां तेन पूज्यः स एव ।
तद्भक्तत्वाद्देवताण्स्चाभिपूज्या विशेषतस्तेषु येऽत्यन्तभक्ताः । २२.९२ ।
सम्पूजितो वासुदेवः स मुक्तिं दद्यादेवापूजितो दुःखमेव ।
स्वतन्त्रत्वात्सुखदुःखप्रदोऽसौ नान्यः स्वतस्तद्वशा यत्समस्ताः । २२.९३ ।
स्वतन्त्रत्वात्सुखसज्ज्ञानशक्तिपूर्वैर्गुणैः पूर्ण एषोऽखिलैश्च ।
स्वतन्त्रत्वात्सर्वदोषोज्झितश्च निस्सीमशक्तिर्हि यतः स्वतन्त्रः । २२.९४ ।
दोषास्पृष्टौ गुणपूर्तौ च शक्तिर्निस्