close


  • साधनदीपिका

 

 

श्रीसाधनदीपिका

 

 

प्रथमकक्षा

 

अमन्दं वृन्दावनमन्दिरोदरे

सुहेमरत्नावलिचित्रकुट्टिमे ।

सहोपविष्टं प्रियया समानया

गोविन्दसाक्षाद्भगवन्तमाश्रये ॥१॥

 

संसारकूपे पतितानशेषान्

उद्धर्तुकामः कलिकाललोकान् ।

यः प्रादुरासीत्किल गौडदेशे

चैतन्यचन्द्रं तमहं प्रपद्ये ॥२॥

 

श्रीचैतन्यप्रियतमः श्रीमद्राधागदाधरः ।

तत्परीवररूपस्य श्रीगोविन्दप्रसेवनम् ॥

तयोः सत्प्रेमसत्पात्रं श्रीरूपः करुणाम्बुधिः ।

तत्पादकमलद्वन्द्वे रतिर्मे स्याद्व्रजे सदा ॥३॥

 

तदीयसेवाधिपतिं महाशयं

समस्तकल्याणगौणैकमन्दिरम् ।

वारेन्द्रविप्रान्वयभूषणं गुरुं

भजेऽनिशं श्रीहरिदाससंज्ञकम् ॥४॥

 

यत्सेवया वशः श्रीमद्गोविन्दो नन्दनन्दनः ।

पयसा संयुतं भक्तं याचते करुणाम्बुधिः ॥५॥

 

किं चास्मिन् कदाचिद्वसन्तवासरावसरे रात्रौ रासमण्डले भ्रमति सति

संचारिण्याः श्रीवृषभानुसुताया आश्चर्यं रूपं दृष्ट्वा तमालस्य मूले

मूर्च्छितवानिति महती प्रसिद्धिः ।

 

तस्यैव कान्तापरिचारकोऽसौ

तयोश्च दासः किल कोऽपि नाम्ना ।

स्वकीयलोकस्य तदीयदास्ये

मतिप्रवेशाय करोति यत्नम् ॥६॥

 

श्रीमद्राधाप्राणबन्धोर्नैत्यिकं चरितं हि यत् ।

श्रीमत्कृष्णकवीन्द्रेण कृपया प्रकटीकृतम् ॥७॥

श्रीमद्रूपाज्ञया तेषां परमाप्तवरेण तु ।

कृतं तस्मिन्मया भाष्ये तेषां वाक्यप्रमाणतः ॥८॥

अथ तस्मात्पृथक्त्वेन साक्षाद्भगवतो हरेः ।

मन्त्रमय्यां समासेन सेवा किञ्चिद्विलिख्यते ॥९॥

तत्तत्प्रसङ्गसङ्गत्या सिद्धान्तोऽपि च लिख्यते ।

तस्य मध्ये न लिखितो ग्रन्थविस्तारभीतितः ।

कक्षादशमसंपूर्णो ग्रन्थोऽयं सम्भविष्यति ।१०॥

तत्र प्रथमकक्षायां श्रीमत्सेवाप्रकाशनम् ।

द्वितीये श्रीलगोविन्दसाक्षाद्भगवतः कथा ॥११॥

तृतीये मध्यकैशोरे रसोत्कर्षनिरूपणम् ।

चतुर्थेऽष्टादशार्णस्य मन्त्रस्यार्थो विलिख्यते ॥१२॥

पञ्चमेऽस्य व्रजभुवो माहात्म्यं परिकीर्तितम् ।

षष्ठे श्रीभानुनन्दिन्याः प्रकाशस्य कथा शुभा ॥१३॥

श्रीमन्महाप्रभोस्तस्य भक्तवृन्दस्य चैव हि ।

तत्त्वात्मिकाकथा प्रोक्ता तत्तद्ग्रन्थप्रमाणतः ॥१४॥

सप्तमे त्वष्टमे प्रोक्ता पुनः श्रीरूपसत्कथा ।

रागात्मिका तथा रागानुगाभक्तिनिरूपणम् ॥१५॥

कक्षाया नवमे लेख्यं दशमे लिख्यते पुनः ।

श्रीमद्भगवतस्तत्तद्भक्त्यादेस्तत्त्ववर्णनम् ॥१६॥

 

अथ श्रीमद्रूपसनातनाभ्यां श्रीलपण्डितगोस्वामिशिष्यश्रीपरमानन्द

गोस्वामिना च श्रीमद्वृन्दावनयोगपीठादिषु सर्वं स्वरूपराजस्वयं

भगवतः श्रीमद्गोविन्ददेवस्य श्रीमन्मदनगोपालगोपीनाथयोश्च सेवा

श्रीमद्ईश्वरेच्छया स्वस्वस्थाने स्वस्वसेवाः प्रकाशिताः । प्रकाशस्तु न

भेदेषु गण्यते स हि न पृथक्[ळघुभाग्. १.१८] इति ।

 

स्वयं भगवतः श्रीमद्गोविन्दस्य सुखाधिकः ।

वृन्दावने योगपीठे सेवा तु प्रकटीकृता ।

श्रीचैतन्यकृपारूपरूपेण करुणाकृता ॥१७॥

सेवा गोपालदेवस्य पर्मानन्ददा शुभा ।

श्रीसनातनरूपेण तत्रैव प्रकटीकृता ॥१८॥

परमानन्ददे श्रीमन्नीपपादपभूतले ।

कालिन्दीजलसंसर्गिशीतलानलकल्पिते ॥१९॥

राधागदाधरच्छात्रः परमानन्दनामकः ।

यस्तेनाशु प्रकटितो गोपीनाथो दयाम्बुधिः ।

वंशीवटतटे श्रीमद्यमुनोपतटे शुभे ॥२०॥

 

ततः सर्वस्वरूपं जानता श्रीलरूपेण श्रीसनातनेन च मूलस्वरूपशक्तिश्री

राधागदाधरपरिवारे श्रीमन्महाप्रभोराज्ञानुसारेण स्वस्वस्थाने स्व

स्वसेवा समर्पिता । तत्रापि श्रीपण्डितगोस्वामिशिष्यः प्रेमिकृष्णदास

गोस्वामिने समर्पिता श्रीरूपेण । तथा हि,

श्रीमद्गदाधरस्यास्य स्वरूपं पूर्वलक्षणम् ।

जानता श्रीलरूपेण सेवा तस्मै समर्पिता ॥२१॥

 

श्रीलसनातनगोस्वामिना स्वस्यातीवान्तरङ्गाय श्रीकृष्णदासब्रह्मचारिणे

श्रीमदनगोपालदेवस्य सेव समर्पिता । एवं श्रीमद्रूपाद्वैतरूपेण

श्रीमद्रघुनाथेन श्रीयुतकुण्डयुगलपरिचर्या तत्परिसरभूमिश्च श्री

गोविन्दाय समर्पिता । एवं श्रीगोपीनाथस्य सेवा श्रीपरमानन्दगोस्वामिना

श्रीमधुपण्डितगोस्वामिने समर्पिता । किं च त्रयाणां श्रीविग्रहाणां प्रेयसी

किल श्रीहरिदासगोस्वामिश्रीकृष्णदासब्रह्मचारिगोस्वामिश्रीमधु

पण्डितगोस्वामिभिश्च प्रकाशिता ॥

इति प्रथमकक्षा

 

 

 

 

 

 

 

(२)

द्वितीयकक्षा

 

अथ श्रीवृन्दावनोत्तमाङ्गयोगपीठाष्टदलकमलकर्णिकाराजसिंहासन

विराजमानः सर्वस्वरूपराजः सर्वप्रकाशमूलभूतः स्वयं भगवत्श्री

व्रजेन्द्रनन्दनो मध्यकैशोरावस्थितः श्रीगोविन्ददेव एव श्री

वृन्दावनाधिराजः । यथा बहूनां राजपुत्राणां राजपुत्रत्वे साम्ये तथाप्य्

एको राजसिंहासनार्हो राजा भवति श्रुतिस्मृतिपुराणादावस्यैव प्राधान्यात्,

यथा व्रजे महारासे धाम्नोऽभेदेऽपि परिकरभेदेन सर्वेषु यूथेषु

पूर्णतमप्रकाशेन स्थितः सन् श्रीराधिकायाः पार्श्वे स्वयमेव विराजते, तथा

। अतएव मौनमुद्रादिकं प्रकाश्य विग्रहवल्लीलाकाले सर्वेषां श्रीकृष्ण

प्रकाशानां तत्रैवान्यत्र स्थितः सन् श्रीकृष्णचैतन्यमहाप्रभोस्तत्

पार्षदानां च निरतिशयकृपा प्रकाशरूपश्रीरूपसेवामङ्गीकृत्य श्री

गोविन्ददेवः स्वयमेव विराजते । तथा ह्लादिनीशक्तिसारांशमहाभाव

स्वरूपया श्रुतिस्मृतिपुराणादिषु वृन्दावनाधीशात्वेन प्रसिद्धया श्रीराधया

सह विराजमानत्वेनास्यैव प्रसिद्धेः, यथा ब्रह्मसंहितायाम् (५.३७)

 

आनन्दचिन्मयरसप्रतिभाविताभिस्

ताभिर्य एव निजरूपतया कलाभिः ।

गोलोक एव निवसत्यखिलात्मभूतो

गोविन्दमादिपुरुषं तमहं भजामि ॥

 

यथा हरिवंशे

 

अहं किलेन्द्रो देवानां त्वं गवामिन्द्रतां गतः ।

गोविन्द इति लोकास्त्वां स्तोष्यन्ति भुवि शाश्वतम् ॥

 

श्रीभागवते च (१०.२१.२३)

 

इन्द्रः सुरर्षिभिः साकं चोदितो देवमातृभिः ।

अभ्यसिञ्चत दाशार्हं गोविन्द इति चाभ्यधात् ॥

टीका चदेवमातृभिरिति । गाः पशून् गां स्वर्गं वा इन्द्रत्वेन विन्दतीति कृत्वा

च गोविन्द इत्यभ्यधात्नाम कृतवान् ।

 

पुनस्तत्रैव दशमस्कन्धे (१०.२७.२८)

 

इति गोगोकुलपतिं गोविन्दमभिषिच्य सः ।

अनुज्ञातो ययौ शक्रो वृतो देवादिभिर्दिवम् ॥

 

पद्यावल्यां[*  ॰१]

 

कालिन्दीतीरकल्पद्रुमतलविलसत्पद्मपादारविन्दो

मन्दान्दोलाङ्गुलीभिर्मुखरितमुरली मन्दगीताभिनन्दः ।

राधावक्त्रेन्दुमन्दस्मितमधुरसुधास्वादसन्दोहसान्द्रः

श्रीमद्वृन्दावनेन्द्रः प्रभवतु भवतां भूतये कृष्णचन्द्रः ॥

 

स्कान्दे मथुराखण्डे नारदोक्तौ

 

तस्मिन् वृन्दावने पुण्यं गोविन्दस्य निकेतनम् ।

तत्सेवकसमाकीर्णं तत्रैव स्थीयते मया ॥

भुवि गोविन्दवैकुण्ठं तस्मिन् वृन्दावने नृप ।

यत्र वृन्दादयो भृत्याः सन्ति गोविन्दलालसाः ॥

वृन्दावने महासद्म यैर्दृष्टं पुरुषोत्तमैः ।

गोविन्दस्य महीपाल ते कृतार्था महीतले ॥

 

तथा हि श्रीकृष्णसन्दर्भे श्रीभागवतषष्ठस्कन्धे (६.८.२०)मां केश्ववो

गदया प्रातरव्याद्गोविन्द आसङ्गवमात्तवेणुः इति ।

 

टीका चतौ हि श्रीमथुरावृन्दावनयोः सुप्रसिद्धमहायोगपीठयोस्तत्तन्

नाम्नैव सहितौ प्रसिद्धौ तौ च तत्र तत्र प्रापञ्चिकलोकदृष्ट्या श्रीमत्

प्रतिमाकारेण भातः । स्वजनदृष्ट्या साक्षाद्भूतौ च । तत्रोत्तररूपं

ब्रह्मसंहितागोविन्दस्तवादौ प्रसिद्धम् । अतएवात्रापि साक्षाद्रूपवृन्द

प्रकरण एवैतौ पठितौ इत्यादिसन्दर्भटीकेत्यर्थः ।

 

तथा हिसाक्षाद्भगवतः श्रीमद्गोविन्दस्य सुखाधिका । तथा हि श्रीचैतन्य

चरितामृते (१.८.५०५१)

 

वृन्दावने कल्पवृक्ष सुवर्णसदन

महायोगपीठ ताङ्हा रत्नसिंहासन

ताते बसि आछेन साक्षात्व्रजेन्द्रनन्दन

श्रीगोविन्द नाम साक्षात्मन्मथमदन

 

नौ सर्वत्र देशे यथा श्रीकृष्णप्रकाशादीनां नवीनप्राचीनाधातुशीलाद्य्

आकाराः क्वचिद्भक्तवत्सलतया चलच्छक्तिप्रकाशिका अर्चायमानाः क्वचित्

सामान्याकाराश्च श्रीनन्दनन्दनप्रकाशा दृश्यन्ते । तथासौ स्वयं भगवान्

श्रीगोविन्ददेवोऽपि (इति चेत्) ? , किं त्वसौ तथात्वे दृश्यमानोऽप्यर्चायमान

विशेषः स्वयं प्रकाशः साक्षाद्व्रजेन्द्रनन्दन एव ।

अत्र युक्तिसुदृष्टान्तां प्राचीनपौराणिकां कथामाहप्रेमनगरापर

पर्याये प्रतिष्ठानपुरे कोऽपि राजासीत् । स च पञ्चपुत्रः । वार्धकदशायां

मनसि एवं विचारितवान्मत्पुत्रेषु यो राज्यादिपालनेन् समर्थो मयि प्रेमवांश्

च भवेत् । तस्मिन् राज्यादि समर्पयिष्यामि । इति मनसि कृत्वा बहिर्जडवद्

आचरितवान् । तं दृष्ट्वा सर्वे जना मनसि दुःखिता अभवन् । पुत्राणां मध्ये

तु ये दुष्टाचारास्ते मनसि हृष्टा राज्यादिकं नेतुं विषयसुखं च कर्तुं

प्रवृत्ता अभवन् । तेषु कोऽपि पण्डितो ज्ञानवान् पूर्वतोऽपि पित्रोः प्रीतिं कृत्वा

सेवायां प्रवृत्तः । राजा तु तस्य भक्तिं दृष्ट्वा तस्मिन् राज्यादिभारं

समर्पितवान् । अन्ये पुत्रास्तु तच्छ्रुत्वा तद्उपरि दण्डादिकं कृतवन्तः । तान्

दृष्ट्वामात्याः सर्वे तद्वृत्तान्तं राज्ञि निवेदितवन्तः ।

 

राजा तु तच्छ्रुत्वा कृत्रिमजडस्वभावादिकं त्यक्त्वा तान् पुत्रान्निरस्य तस्मिन्

पुत्रे स्वच्छन्दमभिषेकं कृतवान् । तथायं श्रीगोविन्ददेवः साक्षाद्

व्रजेन्द्रकुमारोऽप्याधुनिकभक्तानां प्रेमतारतम्यं कर्तुं मौन

मुद्रादिकमङ्गीकृत्य राधिकया सह विराजते । अत्रापि श्रुतिस्मृतिपुराणादि

प्रमाणानि बहूनि सन्ति । तत्र श्रीगोपालतापन्यां (१.९१०)

 

सत्पुण्डरीकनयनं मेघाभं वैद्युताम्बरम् ।

द्विभुजं ज्ञानमुद्राढ्यं वनमालिनमीश्वरम् ॥९॥

गोपगोपीगवावीतं सुरद्रुमतलाश्रितम् ॥ इत्यादि ।

 

तमेकं गोविन्दं सच्चिद्आनन्दविग्रहमित्यादि ।

 

गोपालाय गोवर्धनाय गोपीजनवल्लभाय नमो नमः ।

 

तथा हि ऊर्ध्वाम्नाये

 

गोपाल एव गोविन्दः प्रकटाप्रकटः सदा ।

वृन्दावने योगपीठे स एव सततं स्थितः ॥

असौ युगचतुष्केऽपि श्रीमद्वृन्दावनाधिपः ।

पूजितो नन्दगोपाद्यैः कृष्णेनापि सुपूजितः ॥

चीरहर्ता व्रजस्त्रीणां व्रतपूर्तिविधायकः ।

चिद्आनन्दशिलाकारो व्यापको व्रजमण्डले ॥

 

तत्र

चन्द्रावलीदुराधर्षं राधासौभाग्यमन्दिरम् ॥

 

तथा हि अथर्ववेदेगोकुलारण्ये मथुरामण्डले वृन्दावनमध्ये सहस्र

दलपद्मे षोडशदलमध्येऽष्टदलकेशरे गोविन्दोऽपि श्यामः पीताम्बरो

द्विभुजो मयूरपुच्छशिरो वेणुवेत्रहस्तो निर्गुणः सगुणो निराकारः साकारो

निरीहः सचेष्टो विराजते इति ।

 

द्वे पार्श्वे चन्द्रावली राधा च इत्यादि ।

 

तथा च संमोहनतन्त्रोक्तिः

 

गोविन्दसहितां भूरिहावभावपरायणाम् ।

योगपीठेश्वरीं राधां प्रणमामि निरन्तरम् ॥

 

तथा हि स्कान्दे

 

गोविन्दस्वामिनामात्र वसत्यर्चात्मकोऽच्युतः ।

गन्दर्वैरप्सरोभिश्च क्रीडमानः स मोदते ॥

तथा हि ब्रह्मसंहितायां (५.१)

 

ईश्वरः परमः कृष्णः  सच्चिदानन्दविग्रहः ।

अनादिरादिर्गोविन्दः सर्वकारणकारणम् ॥

 

अत्र श्लोके कृष्णोः विशेष्यः । अन्यत्रापि गोविन्दस्य विशेष्यत्वम् । यथा

 

व्रजे गोविन्दनामा यः पशूनामिन्द्रतां गतः ।

स एव कृष्णो भवति मनोनेत्रादिकर्षणात् ॥

 

ब्रह्मसंहितायां च (५.३९)

 

रामादिमूर्तिषु कलानियमेन तिष्ठन्

नानावतारमकरोद्भुवनेषु किन्तु ।

कृष्णः स्वयं समभवत्परमः पुमान् यो

गोविन्दमादिपुरुषं तमहं भजामि ॥

 

टीका चयो गोविन्दो रामादिमूर्तिषु कलानियमेन तिष्ठन् सन्नानावतारम्

अकरोत्, स देवः स्वयं कृष्णः समभवन् तं भजामीति ।

 

श्रीगोपालतापन्यां (१.३५, ३९४२, ४५)

कृष्णाय गोपीनाथाय गोविन्दाय नमो नमम् ॥

तथा हि

वेणुवादनशीलाय गोपालायाहिमर्दिने ।

कालिन्दीकूललोलाय लोलकुण्डलधारिणे ॥

वल्लवीवदनाम्भोजमालिने नृत्यशालिने ।

नमः प्रणतपालाय श्रीकृष्णाय नमो नमः ॥

नमः पापप्रणाशाय गोवर्धनधराय च ।

पूतनाजीवितान्ताय तृणावार्तासुहारिणे ॥

निष्कलाय विमोहाय शुद्धायाशुद्धवैरिणे ।

अद्वितीयाय महते श्रीकृष्णाय नमो नमः ॥

केशव क्लेशहरण नारायण जनार्दन ।

गोविन्द परमानन्द मां समुद्धर माधव ॥ इत्यादि ।

 

तत्र ऊर्ध्वाम्नाये

श्रीमन्मदनगोपालोऽप्यत्रैव सुप्रतिष्ठितः । इति ।

 

श्रीदशमे (१०.१९.१६)

गोपीनां परमानन्द आसीद्गोविन्ददर्शने ॥ इति ।

 

तथा हि (१०.२१.१०)

वृन्दावने सखि भुवो वितनोति कीर्तिं

यद्देवकीसुतपदाम्बुजलब्धलक्ष्मि ।

गोविन्दवेणुमनु मत्तमयूरनृत्यं

प्रेक्षाद्रिसान्व्अपरतान्यसमस्तसत्त्वम् ॥ इति ।

 

तथा हि श्रीगोविन्दलीलाम्र्ते (२१.२८) च

 

श्रीगोविन्दस्थलाख्यं तटमिदममलं कृष्णसंयोगपीठं

वृन्दारण्योत्तमाङ्गं क्रमनतमभितः कूर्मपीठस्थलाभम् ।

कुञ्जश्रेणीदलाढ्यं मणिमयगृहसत्कर्णिकं स्वर्णरम्भा

श्रेणीकिञ्जल्कमेषा दशशतदलराजीवतुल्यं ददर्श ॥

 

श्रीपद्मपुराणे (५.६९.७९८५)

पार्वत्युवाच

गोविन्दस्य किमाश्चर्यं सौन्दर्याकृतविग्रह ।

तदहं श्रोतुमिच्छामि कथयस्व दयानिधे ॥

ईश्वर उवाच

मध्ये वृन्दावने रम्येमञ्जुमञ्जीरशोभिते ।

योजनाश्रितसद्वृक्षशाखापल्लवमण्डिते ॥

तन्मध्ये मञ्जुभवने योगपीठं समुज्जवलम् ।

तद्अष्टकोणनिर्माणं नानादीप्तिमनोहरम् ॥

तस्योपरि च माणिक्यरत्नसिंहासनं शुभम् ।

तस्मिन्नष्टदलं पद्मं कर्णिकायां सुखाश्रयम् ॥

गोविन्दस्य परं स्थानं किमस्य महिमोच्यते ।

श्रीमद्गोविन्दमन्त्रस्थबल्लवीवृन्दसेवितम् ॥

दिव्यव्रजवयोरूपं कृष्णं वृन्दावनेश्वरम् ।

व्रजेन्द्रं सन्ततैश्वर्यं व्रजबालैकवल्लभम् ॥

यौवनोद्भिन्नकैशोरं वयसाद्भुतविग्रहम् ।

 

वराहसंहितायां च

 

वृन्दावने तु गोविन्दं ये पश्यन्ति वसुन्धरे ।

न ते यमपुरं यान्ति यान्ति पुण्यकृतां गतिम् ॥

 

अस्य टीका चाथ सर्वासामर्चानां दर्शनमाहात्म्यं वदनुपर्युपरि

स्फूर्त्या श्रीमद्अर्चाविशेषायमाणस्य साक्षाद्भगवतः श्रीगोविन्ददेवस्य

दर्शनमाहात्म्यमाह वृन्दावन इति ।

 

तथा हि वराहतन्त्रे पञ्चमपटले, यथा

श्रीवराह उवाच

कर्णिका तन्महद्धाम गोविन्दस्थानमव्ययम् ।

तत्रोपरि स्वर्णपीठे मणिमण्डपमण्डितम् ॥

तथा हि

कर्णिकायां महालीला तल्लीलारसतद्गिरौ ।

यत्र कृष्णो नित्यवृन्दाकाननस्य पतिर्भवेत् ॥

कृष्णो गोविन्दतां प्राप्तः किमन्यैर्बहुभाषितैः ।

दलं तृतीयकं रम्यं सर्वश्रेष्ठोत्तमोत्तमम् ॥

तथा हि

गोविन्दस्य प्रियस्थानं किमस्य महिमोच्यते ।

गोविन्दं तत्र संस्थं च वल्लवीवृन्दवल्लभम् ॥

दिव्यव्रजवयोरूपं वल्लवीप्रीतिवर्धनम् ।

व्रजेन्द्रं नियतैश्वर्यं व्रजबालैकवल्लभम् ॥

तथा हि

पृथिव्युवाच

परमं कारणं कृष्णं गोविन्दाख्यं परात्परम् ।

वृन्दावनेश्वरं नित्यं निर्गुणस्यैककारणम् ॥

वराह उवाच

राधया सह गोविन्दं स्वर्णसिंहासने स्थितम् ।

पूर्वोक्तरूपलावण्यं दिव्यभूषं सुसुन्दरम् ॥

त्रिभङ्गमञ्जुसुस्निग्धं गोपीलोचनतारकम् ।

तत्रैव योगपीठे च स्वर्णसिंहासनावृते ॥

प्रत्यङ्गरभसावेशाः प्रधानाः कृष्णवल्लभाः ।

ललिताद्याः प्रकृतयो मूलप्रकृती राधिका ॥

संमुखे ललिता देवी श्यामलापि च वायवे ।

इतरे श्रीमधुमती धन्यैशान्यां हरिप्रिया ॥

विशाखा च तथा पूर्वे शैव्या चाग्नौ ततः परम् ।

पद्मा च दक्षिणे भद्रा नैरृते क्रमशः स्थिताः ॥

योगपीठस्य कोणाग्रे चारुचन्द्रावली प्रिया ।

प्रकृत्यष्टौ तदन्याश्च प्रधानाः कृष्णवल्लभाः ॥

प्रधाना प्रकृतिश्चाद्या राधिका सर्वथाधिका ।

चित्ररेखा च वृन्दा च चन्द्रा मदनसुन्दरी ॥

सुप्रिया च मधुमती शशीरेखा हरिप्रिया ।

संमुखादिक्रमे दिक्षु विदिक्षु च तथा स्थिताः ॥

षोडशी प्रकृतिश्रेष्ठा प्रधाना कृष्णवल्लभा ।

वृन्दावनेश्वरी राधा तवद्तु ललिता प्रिया ॥

 

गौतमीयतन्त्रे

 

रत्नभूधरसंलग्नरत्नासनपरिग्रहम् ।

कल्पपादपमध्यस्थहेममण्डपिकागतम् ॥

 

इत्यनेन गोविन्दस्यैव विशेषणमिति विवेचनीयम् । तापनी च तमेकं गोविन्दं

सच्चिद्आनन्दविग्रहमिति ।

 

श्रीजयदेवचरणैश्च (ङ्ग्२.१९)

 

गोविन्दं व्रजसुन्दरीगणवृतं पश्यामि हृष्यामि च ॥

 

श्रीभक्तिरसामृतसिन्धौ (२.१.४३)

 

लीला प्रेम्णा प्रियाधिक्यं माधुर्यं वेणुरूपयोः ।

इत्यसाधारणं प्रोक्तं गोविन्दस्य चतुष्टयम् ॥

 

तत्रैव (१.२.२३९)

 

स्मेरां भङ्गीत्रयपरिचितां साचिविस्तीर्णदृष्टिं

वंशीन्यस्ताधरकिशलयामुज्ज्वलां चन्द्रकेण ।

गोविन्दाख्यां हरितनुमितः केशितीर्थोपकण्ठे

मा प्रेक्षिष्ठास्तव यदि सखे बन्धुसन्गेऽस्ति रङ्गः ॥

 

श्रीदानकेलिकौमुद्यां

 

अर्जुनः: बिसाहे । इदं बि थोअ च्चेअ । ता सुणाहि । सो किर अस्सुदारसाहम्मो

सम्मोहणमाहुराभरणब्बो सब्बोबरि विरेहन्तो पिअबअस्सस्स सअलगोउल

बैत्तणेण गोइन्दाहिसेअमहूसबो कस्स बा गब्बं ण क्खु खब्बेदि ?

।[*  ॰२]

 

इत्येवम्भूतस्य मौनमुद्रादिकं प्रकाश्य विग्रहवत्स्थितस्य श्रीगोविन्द

देवस्य प्रकटलीलाकाले मौनमुद्रादिकमाच्छादितमभवत् । तथा च

प्रकटलीलाकाले भक्तानां भक्तिसदर्शनार्थं प्रकटितमेव । तत्र श्री

गोपालतापन्यादिप्रसिद्धंकदाचित्प्रकटीभूय (१.१०) द्विभुजं मौन

मुद्राढ्यमिति च ।

 

किं च श्रीकृष्णसन्दर्भे (१५३)

 

तदेवं तत्र श्रीकृष्णलीला द्विविधा अप्रकटरूपा प्रकटरूपा च ।

प्रापञ्चिकलोकाप्रकटत्वात्तत्प्रकटत्वाच्च । तत्राप्रकटा

 

यत्रासौ संस्थितः कृष्णस्त्रिभिः शक्त्या समाहितः ।

रामानिरुद्धप्रद्युम्नै रुक्मिण्या सहितो विभुः ॥ [ङ्टू २.३६] इति ।

 

मथुरातत्त्वप्रतिपादकश्रीगोपालतापन्य्आदौ  चिन्तामणिप्रकरसद्मसु

कल्पवृक्ष [भागवतम् ५.४०] इत्यादि वृन्दावनतत्त्वप्रतिपादकब्रह्मसंहितादौ च

प्रकटलीलातः किञ्चिद्विलक्षणत्वेन दृष्टा, प्रापञ्चिकलोकैस्तद्वस्तुभिश्

चामिश्रा, कालवद्आदिमध्यावसानपरिच्छेदरहितस्वप्रवाहा, यादवेन्द्रत्व

व्रजयुवराजत्वाद्य्उचिताहरहर्महासभोपवेशगोचारणविनोदादिलक्षणा

। प्रकटरूपा तु श्रीविग्रहवत्कालादिभिरपरिच्छेद्यैव सती भगवद्

इच्छात्मकस्वरूपशक्त्यैव लब्धारम्भसमापना प्रापञ्चिकाप्रापञ्चिकलोक

वस्तुसंवलिता तदीयजन्मादिलक्षणा ।

 

तत्राप्रकटा द्विविधा । मन्त्रोपासनामयी स्वारसिकी च । प्रथमा यथा तत्तद्

एकतरस्थानादिनियतस्थितिका तत्तन्मन्त्रध्यानमयी । यथा बृहद्ध्यान

रत्नाभिषेकादिप्रस्तावः क्रमदीपिकायाम् । यथा वा

 

अथ ध्यानं प्रवक्ष्यामि सर्वपापप्रणाशनम् ।

पीताम्बरधरं कृष्णं पुण्डरीकनिभेक्षणम् ॥ इत्यादि गौतमीयतन्त्रे ।

 

यथा वा

 

वेणुं क्वणन्तमरविन्ददलायताक्षम्

बर्हावतंसमसिताम्बुदसुन्दराङ्गम् ।

कन्दर्पकोटिकमनीयविशेषशोभं

गोविन्दमादिपुरुषं तमहं भजामि ॥

आलोलचन्द्रकलसद्वनमाल्यवंशी

रत्नाङ्गदं प्रणयकेलिकलाविलासम् ।

श्यामं त्रिभङ्गललितं नियतप्रकाशं

गोविन्दमादिपुरुषं तमहं भजामि ॥ इति ब्रह्मसंहितायाम् [५.३९४०] ।

 

होमस्तु पूर्ववत्कार्यो गोविन्दप्रीतये ततः इत्य्आद्य्अनन्तरं

 

गोविन्दं मनसा ध्यायेत्गवां मध्ये स्थितं शुभम् ।

बर्हापीडकसंयुक्तं वेणुवादनतत्परम् ॥

गोपीजनैः परिवृतं वन्यपुष्पावतंसकम् ॥ इति बोधायनकर्मविपाक

प्रायश्चित्तस्मृतौ ।

 

तदु होवाच हैरण्यो गोपवेशमभ्राभं तरुणं कल्पद्रुमाश्रितम् । तदिह

श्लोका भवन्ति

 

सत्पुण्डरीकनयनं मेघाभं वैद्युताम्बरम् ।

द्विभुजं मौनमुद्राढ्यं वनमालिनमीश्वरम् ॥

गोपगोपीगवावीतं सुरद्रुमतलाश्रितम् ।

दिव्यालङ्करणोपेतं रक्तपङ्कजमध्यगम् ॥

कालिन्दीजलकल्लोलसङ्गिमारुतसेवितम् ।

चिन्तयंश्चेतसा कृष्णं मुक्तो भवति संसृतेः ॥

 

इति श्रीगोपालतापन्याम् [१.१११५]  गोविन्दं गोकुलानन्दं सच्चिद्आनन्दविग्रहम्

[ङ्टू १.३७] इत्यादि च ।

 

अथ स्वारसिकी च यथोदाहृतमेव स्कान्दे

 

वत्सैर्वत्सतरीभिश्च सदा क्रीडति माधवः ।

वृन्दावनान्तरगतः सरामो बालकैः सह ॥ इत्यादि ।

 

तत्र चकारात्श्रीगोपेन्द्रादयो गृह्यन्ते । रामशब्देन रोहिण्यपि । तथा तेनैव

क्रीडतीत्यादिना व्रजागमनशयनादिलीलापि । क्रीडाशब्दस्य विहारार्थत्वाद्

विहारस्य नानास्थानानुसारणरूपत्वादेकस्थाननिष्ठाया

मन्त्रोपासनामय्या भिद्यतेऽसौ । यथावसरविविधस्वेच्छामयी स्वारसिकी ।

एवं ब्रह्मसंहितायाम्

 

चिन्तामणिप्रकरसद्मसु कल्पवृक्ष

लक्षावृतेषु सुरभिरभिपालयन्तम्

लक्ष्मीसहस्रशतसम्भ्रमसेव्यमानं

गोविन्दमादिपुरुषं तमहं भजामि ॥ [रह्मष्५.२८] इति ।

 

अत्र कथा गानं नात्यं गमनमपि वंशी [रह्मष्५.५२] इत्यत्रानुसन्धेयम्

। तत्र नानालीलाप्रवाहरूपतया स्वारसिकी गङ्गेव ।

 

अथाप्रकटायां मन्त्रोपासनामयीमाह

 

मां केशवो गदया प्रातरव्याद्

गोविन्द आसङ्गवमात्तवेणुः । [भागवतम् ६.८.२] इति ।

 

आत्तवेणुरिति विशेषेण गोविन्दः श्रीवृन्दावनमथुराप्रसिद्धमहायोग

पीठयोस्तन्नाम्नैव सहितौ प्रसिद्धौ । तौ च तत्र तत्र प्रापञ्चिकलोक

दृष्ट्यां श्रीमत्प्रतिमाकारेणाभातः स्वजनदृष्ट्यां साक्षाद्रूपवृन्द

प्रकरण एव एतौ पठितौ । ततश्च नारायणवर्माख्यमन्त्रोपास्य

देवतात्वेन (श्रीगोपालतापन्यादिप्रसिद्धस्वतन्त्रमन्त्रान्तरोपास्य

देवतात्वेन) च मन्त्रोपासनामय्यामिदमुदाहृतम् ॥

 

तथा हि ललितमाधवे (७.३३ )

 

राधिका (श्रीकृष्णमुखेन्दुमवलोक्य): हन्त ! हन्त ! णिब्भरूक्कण्डिदा ए

मम मुद्धत्तणं, जं गोइन्दस्स पडिमं जेब्ब गोइन्दं मण्णेमि ।

 

तथा राधिका (७.३५)

 

पुरो धिन्वन् घ्राणं परिमिलति सोऽयं परिमलो

घनश्यामा सेयं द्युतिविततिराकर्षति दृशौ ।

स्वरः सोऽयं धीरस्तरलयति कर्णौ मम बलाद्

अहो गोविन्दस्य प्रकृतिमुपलब्धा प्रतिकृतिः ॥

 

स्कान्दे

 

दोलायमानं गोविन्दं मञ्चस्थं मधुसूदनम् ।

रथे च वामनं दृष्ट्वा पुनर्जन्म न विद्यते ॥

 

द्वारकायां श्रीपुरुषोत्तमे च । एतत्पद्यद्वये गोविन्दशब्दस्तु सर्व

प्रकाशमूलभूतस्य श्रीवृन्दावननाथस्य गोविन्दस्य प्रकाशापेक्षया । स

च प्रकाशस्तु न भेदेषु गण्यते स हि न पृथकिति (ळ्Bहाग्१.१.२०) ।

 

दक्षिणाभिमुखं देवं दोलारूढं सुरेश्वरम् ।

सकृद्दृष्ट्वा तु गोविन्दं मुच्यते ब्रह्महत्यायाः ।

वर्तमानं च यत्पापं यद्भूतं यद्भविष्यति ।

तत्सर्वं निर्दहत्याशु गोविन्दानलकीर्तनात् ।

गोविन्देति यथा प्रोक्तं भक्त्या वा भक्तिवर्जितम् ।

दहते सर्वपापानि युगान्ताग्निरिवोत्थितः ॥

गोविन्दनामा यः कश्चिन्नरो भवति भूतले ।

तन्नास्ति कर्मजं लोके वाङ्मानसमेव वा ।

यन्न क्षपयते पापं कलौ गोविन्दकीर्तनम् ॥

 

किं तत्र वेदागमशास्त्रविस्तरैस्

तीर्थैरनेकैरपि किं प्रयोजनम् ।

यद्याननेनेछसि मोक्षकारणं

गोविन्द गोविन्द इति स्फुटं रट ॥

 

श्रीचैतन्यचरितामृते (१.८.५०५१)

वृन्दावने कल्पवृक्ष सुवर्णसदन ।

महायोगपीठ ताङ्हा रत्नसिंहासन ॥

ताते बसि आछेन साक्षात्व्रजेन्द्रनन्दन ।

श्रीगोविन्द नाम साक्षात्मन्मथमदन ॥

(१.५.२२१, २२५६)

याङ्र ध्यान निजलोके करे पद्मासन

अष्टादशाक्षरमन्त्रे करे उपासन

साक्षात्व्रजेन्द्रसुत इथे नाहि आन

येबा अज्ञे करे ताङ्रे प्रतिमाहेन ज्ञान

सेइ अपराधे तार नाहिक निस्तार

घोर नरकेते पडे कि बलिब आर

 

ब्रह्मवैवर्ते

 

प्राप्यापि दुर्लभतरं मानुष्यं विबुधेप्सितम् ।

यैराश्रितो न गोविन्दस्तैरात्मा वञ्चितश्चिरम् ॥

द्रष्टुं न योग्या वक्तुं वा त्रिषु लोकेषु तेऽधमाः ।

श्रीगोविन्दपादद्वन्द्वे विमुखा ये भवन्ति हि ॥

 

असौ रसिकशेखरो गोविन्ददेवः कदाचिदृतुभेदेन स्वसेवाकाले यथोचित

भोजनादिनिमित्ताय स्वाधिकारनियुक्तेन केनापि सहगोपकिशोररूपेण रात्रौ

स्वप्नस्फूर्त्या साक्षाद्रूपेण वा कथोपकथनं कुरुते । एतच्च लोक

परम्परया श्रूयते । किन्तु अतीवरहस्यत्वाताचार्यवचनाद्य्अनुरोधाच्च

प्रकाश्य न लिख्यते इत्यादि ।

 

अथ ऊर्ध्वाम्नायतन्त्रवाक्यान्याह

श्रीपार्वत्युवाच

कोऽसौ गोविन्ददेवोऽस्ति यस्त्वया सूचितः पुरा ।

कीदृशं तस्य माहात्म्यं किं स्वरूपं च शङ्कर ॥

श्रीमहादेव उवाच

गोपाल एव गोविन्दः प्रकटाप्रकटः सदा ।

वृन्दावने योगपीठे स एव सततं स्थितः ॥

असौ युगचतुष्केऽपि श्रीमद्वृन्दावनाधिपः ।

पूजितो नन्दगोपाद्यैः कृष्णेनापि सुपूजितः ॥

चीरहर्ता व्रजस्त्रीणां व्रतपूर्तिविधायकः ।

चिद्आनन्दशिलाकारो व्यापको व्रजमण्डले ॥

किशोरतामुपक्रम्य वर्तमानो दिने दिने ।

ताम्बूलपूरितमुखो राधिकाप्राणदैवतः ॥

रत्नबद्धचतुःकूलं हंसपद्मादिसङ्कुलम् ।

ब्रह्मकुण्डनाम कुण्डं तस्य दक्षिणतो दिशि ॥

रत्नमण्डपमाभाति मद्नारतरुभिर्वृतम् ।

तन्मध्ये योगपीठाख्यं साम्राज्यपदमुत्तमम् ॥

वृन्दावनेश्वरीप्राज्यसाम्राज्यरसरञ्जितः ।

इहैव निर्जितः कृष्णो राधया प्रौढहासया ॥

तस्यां गो श्रीः सदा वृन्दा वीरा चाखिलसाधना ।

योगपीठस्य पूर्वत्र नाम्ना लीलावती स्थिता ।

दक्षिणस्यां स्थिता श्यामा कृष्णकेलिविनोदिनी ॥

पश्चिमे संस्थिता देवी भोगिनी नाम सर्वदा ।

उत्तरत्र स्थिता नित्यं सिद्धेशी नाम देवता ।

पञ्चवक्त्रः स्थितः पूर्वे दशवक्त्रश्च दक्षिणे ॥

पश्चिमे च चतुर्वक्त्रः सहस्रवक्त्र उत्तरे ।

सुवर्णवेत्रहस्ता च सर्वतः शासने स्थिता ॥

मदनोन्मोदिनी नाम राधिकायाः प्रिया सखी ।

पादयोः पातयत्येव गोविन्दं मानविह्वलम् ॥

 

रतिपतिमतिमानदेऽपि साक्षाद्

इह युगलाकृतिधामकामदम्भे ।

हरिमणिनवनीलमधुरीभिः

पदि पदि मन्मथसौधमुच्चिनोति ॥

 

मन्मथद्वितयं पश्चात्श्रीकृष्णायेति सत्पदम् ।

गोविन्दाय ततः पश्चात्स्वाहायं द्वादशाक्षरः ॥

गोविन्दस्य महामन्त्रः काले पूर्वानुरागभाक् ।

ततः परं प्रवक्ष्यामि गोविन्दं युगलात्मकम् ॥

लक्ष्मीमन्मथराधेति गोविन्दाभ्यां नमः पदम् ।

एतस्य ज्ञानमात्रेण राधाकृष्णौ प्रसीदतः ॥

अनयोस्तु ऋषिः कामो विराट्छन्द उदाहृतः ।

देवता नित्यगोविन्दो राधागोविन्द एव च ॥

योगपीठेश्वरी शक्तिः षड्अङ्गं कामबीजकैः ।

 

ध्यायेद्गोविन्ददेवं नवघनमधुरं द्वियलीलानटन्तम्

विस्फूर्जन्मल्लकच्छं करयुगमुरलीरत्नदण्डाश्रितं च ।

असंन्यस्ताच्छपीताम्बरविपुलदशाद्वन्द्वगुच्छाभिरामं

पूर्णश्रीमोहनेन्द्रं तद्इतरचरणाक्रान्तदक्षाङ्घ्रिनालम् ॥

 

एवं ध्यात्वा जपेन्मन्त्रं यावल्लक्षचतुष्टयम् ।

तिलाज्यहवनस्यान्ते योगपीठेश्वरौ यजेत् ॥

चम्पकाशोकतुलसीकह्लारैः कमलैस्तथा ।

राधागोविन्दयुगलं साक्षात्पश्यति चक्षुषा ॥

श्रीमन्मदनगोपालोऽप्यत्रैव सुप्रतिष्ठितः ।

कैशोररूपी गोपालो गोविन्दः प्रौढविग्रहः ।

उभयोस्तारतम्येन गोपीनाथोऽतिसुन्दरः ॥

धीरोद्धतस्तु गोपालो धीरोदात्तयोच्यते ।

गोविन्दो गोपिकानाथो यो धीरललिताकृतिः ॥

सिंहमध्यस्तु गोपालस्त्रिभङ्गललिताकृतिः ।

गोविन्दो गोपिकानाथः पीनवक्षःस्थलो विटः ॥

त्रिसन्ध्यमन्यदन्यद्धि माधुर्यं गोविदां पतौ ।

गोवर्धनदरीधातुपल्लवादिविचित्रिते ।

बाल्यतः समतिक्रान्तः कैशोरात्परतो गतः ॥

वगाहमानः कन्दर्पः श्रीगोविन्दो विराजते ।

नानारत्नमनोहारीन्येतस्मिन् योगपीठके ।

सहजो हि प्रभावोऽयं नाचिरात्परितुष्यति ॥

अन्येषु सिद्धपीठेषु या सिद्धिर्बहुहायनैः ।

वृन्दावने योगपीठे सैकेनाह्ना प्रजायते ॥

प्रातर्बालार्कसङ्काशं सङ्गवे मङ्गलच्छवि ।

मध्याह्ने तरुणार्काभं पराह्ने पद्मपत्रवत् ॥

सायं सिन्दूरपूराभं रात्रौ च शशिनिर्मलम् ।

तमस्विनीष्विन्द्रनीलमयूखमेचकप्रभम् ॥

वर्षासु च सदाभाति हरित्तृणमणिप्रभम् ।

शरत्सुचन्द्रबिम्बाभं हेमन्ते पद्मरागवत् ॥

शिशिरे हीरकप्रख्यं वसन्ते पल्लवारुणम् ।

ग्रीष्मे पीयूषपूराभं योगपीठं विराजते ॥

माधुरीभिः सदाच्छन्नमशोकललितादृतम् ।

अघश्चोर्ध्वं महारत्नमयूखैः परितो वृतम् ॥

चन्द्रावलीदुराधर्षं राधासौभाग्यमन्दिरम् ॥

श्रीरत्नमण्डपं नाम तथा शृङ्गारमण्डपम् ॥

सौभाग्यमण्डपं नाम महामाधुर्यमण्डपम् ।

साम्राज्यमण्डपं नाम तथा कन्दर्पमण्डपम् ॥

आनन्दमण्डपं नाम तथा सुरतमण्डपम् ।

इत्यष्टौ योगपीठस्य नामानि शृणु पार्वति ॥

 

नामाष्टकं यः पठति प्रभाते

श्रीयोगपीठस्य महत्तमस्य ।

गोविन्ददेवं वशयेत्स तेन

प्रेमानमाप्नोति परस्य पुंसः ॥

 

अथ मन्त्रमय्यां सद्आचारविधिर्लिख्यते । मन्त्रमयी द्विधा । तत्र श्री

भागवतादिवर्णितजन्मकर्मगोचारणादिलीला एकविधा । सा तु स्मरण

मङ्गलश्रीगोविन्दलीलामृताद्य्अनुसारेण कर्तव्या । द्वितीया तु अर्चायमान

विशेषमौनमुद्राढ्यश्रीविग्रहविशेषसेवा । सा च सर्वस्मृतिसंमता श्री

हरिभक्तिविलासे लिखितास्ति । तद्अनुसारेण प्रेमयुक्तया भक्त्या कर्तव्या ।

तस्मात्किञ्चित्प्रकाश्य लिख्यते ।

 

ब्राह्ममुहूर्तादुत्थाय पूजकादयः सर्वे पार्षदाः सेवानामापराधरहिता

भगवत्परिचर्यां विना प्रसादान्नमप्यस्वीकुर्वन्तः । किं पुनर्भगवद्

द्रव्यं स्वेच्छया बलात्कारेण वा । विधिवत्गुर्वादिप्रणामदन्तधावन

यथोचितस्नानादिविधिं कृत्वा स्वसेवायां सावधानाः श्रीमन्दिरे प्रविशन्ति ।

पूजकस्तु विधिवत्घण्टादिवाद्यं कृत्वा प्रभोः श्रीमद्ईश्वर्याश्च

प्रबोधनं कारयेत् । ग्रीष्मशीतवर्षाद्य्अनुसारेण देवादिदुर्लभसेवां

[आद्दितिओनल्तेxत्? यथा साधकः सिद्धरूपेण मानसीं लीलां दण्डात्मिकां

भावयेत्तथा तेनैव गुरुपरम्परया रागानुगामतेन मौनमुद्राढ्यः

। दण्डात्मिकालीलासेवा चैका नाम्ना भेदः पृथग्भवेत् । अतस्तयोरैक्य

सेवनं च ।]

 

ततः श्रीमुखप्रक्षालनादिकं, यथा श्रीगोविन्दलीलामृते (१.२४?) (प्रोबब्ल्य्

आ)

 

समुष्टिपाणिद्वयमुन्नमय्य

विमोटयन् सोऽथ रसालसाङ्गम् ।

जृम्भाविसर्पद्दशनांशुजालस्

तमालनीलः शयनादुदस्थात् ॥

 

तद्यथा

उत्थाय तल्पवरतः स वरासनस्थो

दत्तैर्जलैः कनकझर्झरिनालितोऽपि ।

सरकास्तः पतितपत्रविनिर्मितेन

वीटीवरेण परिममार्ज सुदिव्यदन्तान् ॥

 

एवं श्रीमद्ईश्वर्याश्च (श्रीकृष्णाह्निककौमुद्यां २.४९,५२)

 

उत्थाय तल्पतलतः कनकासनस्था

निद्रावसानविगलन्नियतव्यवस्था ।

सा पादपीठमधिदत्तपदारविन्दा

रेजे तदा पर्जनैर्विहिताभिनन्दा ॥

 

आमृज्य सूक्ष्मवसनेन सितेन कान्तान्

सा दन्तकाष्ठशकलेन विघृष्टदन्तान् ।

ताम्बूलरागपरभागवतीं मनोज्ञां

जिह्वां विशोधनिकया व्यलिखद्रसज्ञाम् ॥

 

ततः सुस्वादुमिष्टदधिसमर्पणम् । ततो मङ्गलारात्रिकम् । तत्र ध्यानम्

 

कर्पूरावलिनिन्दि चारुवसनं बिभ्रन्नितम्बे वहन्न्

उष्णीषं वरमूर्ध्नि कान्तमरुणं निद्राविमिश्रेक्षणम् ।

स्वीकुर्वन् सुखदं मनोरथकरं माङ्गल्यारात्रिकं

गोविन्दः कुशलं करोति भवतो रात्र्य्अन्तकाले सदा ॥

 

ततो हैमन्ते फल्गुलाधारणं

 

कौशेयवस्त्रपरिनिर्मितफल्गुलाख्यं

प्रालेयवारणकं बहुमूल्यलभ्यम् ।

सौवर्णचित्रपरिचित्रितसर्वदेशम्

आमस्तकात् पदयुगावधि शोभमानम् ॥

गोविन्दमादिपुरुषं व्रजराजपुत्रं

पश्यन्तमग्निममलं भगवन्तमीडे ।

 

वर्णेनारुणमतुलं

बहुरत्नचित्रविचित्रितफल्गुलकम् ।

बिभ्राणं गोविन्दं

विहसद्वदनं कदा पश्ये ॥

 

अथ ग्रीष्मे तनियाधारणम्

 

सूक्ष्मवस्त्रनिर्मितं त्रिभागरूपखण्डितम् ।

सर्वप्रान्तदेशस्वर्णसूत्रमौक्तिकाञ्चितम् ॥

कृष्णदेवमध्यदेशराजितं विराजितम् ।

ग्रीष्मतापशोषकं सुशीतवस्त्रमाश्रये ॥

 

मुकुलितकञ्चुकधारणम्

 

उष्णीषं दधदरुणं धटीं

विचित्रां तद्उपरि च बिभ्राणः ।

मुकुलितकञ्चुकबन्धः

श्रीगोविन्दो हृदि स्फुरतु ॥

 

ततः सर्वे मिलित्वा आरात्रिकदर्शनम् । एवं देवमुनीन्द्रादयोऽपि गीतावाद्य

कीर्तनादि कुर्वन्ति । यथा पद्यावल्यां (२२)

 

चेतोदर्पणमार्जनं भवमहादावाग्निनिर्वापणं

श्रेयःकैरवचन्द्रिकावितरणं विद्यावधूजीवनम् ।

आनन्दाम्बुधिवर्धनं प्रतिपदं पूर्णामृतास्वादनं

सर्वात्मस्नपनं परं विजयते श्रीकृष्णसङ्कीर्तनम् ॥

 

अथ दर्शनफलम्

 

सर्वाभीष्टप्रदं श्रीमन्मङ्गलारात्रिदर्शनम् ।

प्रेमभक्तिप्रदं सर्वदुःस्वप्नादिनिवर्तकम् ॥

 

एवं पाचकादयः सर्वे स्वस्वसेवायां परमभक्त्या च सावधाना वर्तिष्यन्ते

। सेवायां मुखोऽधिकारी तु स्वप्रतिनिधिं कर्मचारिणमुद्दिश्य तस्मिन् स्व

सर्वकर्म समर्प्य सेवायां सावधानः स्वयं करिष्यति अभावे पूजकादिद्वारा

च । एवं श्रीमद्ईश्वर्या दधिभोजनं मङ्गलनीराजनं च कर्तव्यम् ।

 

अथ शृङ्गारारात्रिविधिर्लिख्यते । ततः सुगन्धतैलादिभिर्मर्दनोन्

मार्जनादिकं हिमग्रीष्मवर्षादिकालोचितमुष्णशीतलजलादिभिः स्नानं च,

सूक्ष्मवस्त्रेण श्रीमद्अङ्गसंमार्जनं, यथा श्रीगोविन्दलीलामृते (४.८१२)

 

तमागतं स्नापनवेदिकान्तरं

भृत्यः समुत्तार्य विभूषणं तनोः ।

सुकुञ्चितं चीननवीनमंशुकं

सारङ्गनामा लघु पर्यधापयन् ॥८॥

 

अभ्यज्य नारायणतैललेपैः

प्रत्यङ्गनानामृदुबन्धपूर्वम् ।

सुबन्धनामा क्षुरितसूनुरस्य

प्रेम्णाङ्गसंमर्दनमाततान ॥९॥

 

उद्वर्तनेनास्य मुदा सुगन्धः

शीतेन पीतेन सदा सुशीतम् ।

स्निग्धेन मुग्धो नवनीतपिण्डाद्

उद्वर्तयामास शनैस्तद्अङ्गम् ॥१०॥

 

धात्रीफलार्द्रकल्केन केशान् शीतसुगन्धिना ।

स्निग्धः स्निग्धेन सुस्निग्धान् कर्पूरोऽपि समस्करोत् ॥११॥

 

मन्दपक्वपरिवासितकुम्भ

श्रेणिसंभृतजलैरथ दासाः ।

शतकुम्भघटिकात्तविमुक्तैः

स्वेश्वरं प्रमुदिताः स्नपयन्ति ॥१२॥

 

इति श्रीगोविन्ददेवस्य साक्षाद्व्रजेन्द्रनन्दनत्वेन पूजकादिभिर्भावयुक्तेन

मनसा स्नानादिकं कर्तव्यम् । ततः पीतारुणादिनानाविधस्वर्णचित्रवस्त्रादि

। एवं स्वर्णरूप्यमौक्तिकरत्नजटितनानालङ्कारगुञ्जामालादिविदग्ध

पूजकेन परिधापनीयम् । कदाचित्सेवावसरे लोकोत्तरचमत्कारस्वाद

पक्वान्नादिकं प्रेमयुक्तेन मनसा तत्सेवासुखपराधीनोऽर्पयेत् ।

 

तत्र कञ्चुकादिधारणं, यथा (ऋष्२.१.३५१)

 

स्मेरास्यः परिहितपाटलाम्बरश्रीश्

छन्नाङ्गः पुरटरुचोरुकञ्चकेन ।

उष्णीषं दधदरुणं धटीं च चित्राः

कंसारिर्वहति महोत्सवे मुदं नः ॥

 

क्वचिच्च नटवरवेशं, यथा (ऋष्२.१.३५३)

 

अखण्डितविखण्डितैः सितपिशङ्गनीलारुणैः

पटैः कृतयथोचितप्रकटसन्निवेशोज्ज्वलः ।

अयं करभराट्प्रभः प्रचुररङ्गशृङ्गारितः

करोति करभोरु मे घनरुचिर्मुदं माधवः ॥

 

ऊर्ध्वाम्नाये

 

ध्यायेद्गोविन्ददेवं नवघनमधुरं दिव्यलीलानटन्तं

विस्फूर्जन्मल्लकच्छं करयुगमुरलीरत्नदण्डाश्रितं च ।

असंन्यस्ताच्छपीताम्बरविपुलदशाद्वन्द्वगुच्छाभिरामं

पूर्णश्रीमोहनेन्द्रं तद्इतरचरणाक्रान्तदक्षाङ्घ्रिनालम् ॥

 

एवं ध्यात्वा जपेन्मन्त्रं यावल्लक्षचतुष्टयम् ।

तिलाज्यहवनस्यान्ते योगपीठेश्वरौ यजेत् ॥

चम्पकाशोकतुलसीकह्लारैः कमलैस्तथा ।

राधागोविन्दयुगलं साक्षात्पश्यति चक्षुषा ॥

श्रीमन्मदनगोपालोऽप्यत्रैव सुप्रतिष्ठितः ।

 

एवं श्रीतापन्यां

 

कृष्णाय गोपीनाथाय गोविन्दाय नमो नमः ॥

 

तत्र आकल्पः (ऋष्२.१.३५४)

 

केशबन्धनमालेपो मालाचित्रविशेषकः ।

ताम्बूलकेलिपद्मादिराकल्पः परिकीर्तितः ॥

 

यथा (२.१.३५८)

 

ताम्बूलस्फुरद्आननेन्दुरमलं धंमिल्लमुल्लासयन्

भक्तिच्छेदलसत्सुघृष्टघुसृणालेपश्रिया पेशलः ।

तुङ्गोरःस्थलपिङ्गलस्रगलिकभ्राजिष्णुपत्राङ्गुलिः

श्यामाङ्गद्युतिरद्य मे सखि दृशोर्दुग्धे मुदं माधवः ॥

 

अथ मण्डनम् (२.१.३५९३६०)

 

किरीटं कुण्डले हारश्चतुष्की वलयोर्मयः ।

केयूरनूपुराद्यं च रत्नमण्डनमुच्यते ॥

यथा

काञ्ची चित्रा मुकुटमतुलं कुण्डले हारिहीरे

हारस्तारो वलयममलं चन्द्राचारुश्चतुष्की ।

रम्या चोर्मिर्मधुरिमपूरे नूपुरे चेत्यघारेर्

अङ्गैरेवाभरणपटली भूषिता दोग्धि भूषाम् ॥

 

यथा स्तवावल्यां मुकुन्दाष्टके (३)

 

कनकनिवहशोभानन्दि पीतं नितम्बे

तद्उपरि नवरक्तं वस्त्रमित्थं दधानः ।

कनकनिचितमुष्णीषं दद्धच्चोत्तमाङ्गे

व्रजनवयुवराजः कोऽपि कुर्यात्सुखं ते ॥[*  ॰३]

 

एतद्उपलक्षणं समयक्रमे ऋतुक्रमे नानावेशभूषादिमुकुलितबन्ध

कञ्चुकादिकं ज्ञेयम्, यथा

 

उष्णीषं दधदरुणं धटीं

विचित्रां तद्उपरि च बिभ्राणः ।

मुकुलितकञ्चुकबन्धः

श्रीगोविन्दो हृदि स्फुरतु ॥

 

यथा

पुष्पैश्चूडां मुकुटमतुलं कुण्डले चारुहीरे

वक्षस्यारोहयन्तीर्विविधसुकुसुमैर्वन्यमालां वहन्तम् ।

जानुन्यारोहयन्तीं भ्रमरकर्षिणीं बिभ्रतं कान्तयान्यां

नाम्ना तां वैजयन्तीं निजप्रियतमया पश्य गोविन्ददेवम् ॥

 

गोविन्द कर्णयुगकुण्डलयुग्ममध्ये

कण्ठस्थले करयुगाङ्गुलिपर्वमध्ये ।

पादाब्जयोरुपरि चाङ्गुलिषु प्रभातितान्

हीरकान् सुकृतिनो हृदि चिन्तयन्ति ॥

 

मुक्तादिहेमजटित उष्णीषसव्ये मुख्योपरिष्टाच्च ।

हरिहृदयस्थे सुन्दरि हीरकराजे मनो लग्नम् ॥

 

श्रीगोविन्दलीलामृते (४.१४)

 

भक्तिच्छेदाढ्यचर्चां मलयजघुसृणैर्धातुचित्राणि बिभ्रद्

भूयिष्ठं नव्यवासः शिखिदलमुकुटं मुद्रिकाः कुण्डले द्वे ।

गुञ्जाहारं सुरत्नस्रजमपि तरलं कौस्तुभं वैजयन्तीं

केयूरे कङ्कणे श्रीयुतपदककटकौ नूपुरौ शृङ्खलां च ॥

 

श्रीकृष्णाह्निककौमुद्यां (३.१८)

 

चूडाचुम्बितचारुचन्द्रकलसद्गुञ्जालतः कर्णयोः

पुन्नागस्तवकी लवङ्गलतिका श्रीकुण्डला पूर्णयोः ।

श्रीवक्षः प्रतिमुक्तमौक्तिकलता श्रीरञ्जिगुञ्जा सरः

क्रीडाकाननयानकौतुकमना रेजे स पीताम्बरः ॥

 

अथ परुणमास्यादियुगलदर्शनं

 

विद्युद्घनाङ्गौ घनविद्युद्अम्बरौ

निसर्गमन्दस्मितसुन्दराननौ ।

मिथः कटाक्षाशुगकीलितान्तरौ

राधामुकुन्दौ प्रणमामि तौ मुदा ॥

 

एवं श्रीमद्ईश्वर्या द्वादशाभरणषोडशशृङ्गारादिकं कर्तव्यम् । तद्यथा

(ऊण्४.९१०)

 

स्नाता नासाग्रजाग्रन्मणिरसितपटा सूत्रिणी बद्धवेणी

सोत्तंसा चर्चिताङ्गी कुसुमितचिकुर स्रग्विणी पद्महस्ता ।

ताम्बूलास्योरुबिन्दुस्तवकितचिबुका कज्जलाक्षी सुचित्रा

राधालक्तोज्ज्वलाङ्घ्रिः स्फुरिति तिलकिनी षोडशाकल्पिनीयम् ॥

 

द्वादशाभरणं यथा

 

दिव्यश्चूडामणीन्द्रः पुरटविरचिताः कुण्डलद्वन्द्वकाञ्चि

निष्काश्चक्रीशलाकायुगवलयघटाः कण्ठभूषोर्मिकाश्च ।

हारास्तारानुकार भुजकटकतुलाकोटयो रत्नक्प्तास्

तुङ्गा पादाङ्गुरीयच्छविरिति रविभिर्भूषणैर्भाति राधा ॥

 

यथा

 

सङ्गोप्याङ्गाभरणपटलीं रक्तचित्रान्तरीयं

श्रोणौ चेलं तद्उपरि वरं दण्डिकाख्यं च नीलम् ।

सर्वाङ्गानावरयितुमये देवि किं ते प्रयोज्यं

दृष्ट्वा चान्तर्मुदितमनसोत्फुल्लतामेति नाथः ॥

 

(विलापकुसुमाञ्जल्यां २८)

 

या ते कञ्चुलिरत्र सुन्दरि मया वक्षोजयोरर्पिता

श्यामाच्छादनकाम्यया किल न सासत्येति विज्ञायताम् ।

किन्तु स्वामिनि कृष्ण एव सहसा तत्तामवाप्य स्वयं

प्राणेभ्योऽप्यधिकं स्वकं निधियुगं संगोपयत्येव हि ॥

 

(भक्तिरसामृतसिन्धौ ३.५.८)

 

मदचकितचकोरीचारुताचोरदृष्टिर्

वदनदमितराकारोहिणीकान्तकीर्तिः ।

अविकलकलधौतोद्धूतिधौरेयकश्रीर्

मधुरिममधुपात्री राजते पश्य राधा ॥

 

एवं समयानुरूपवस्त्रादिपरिधापनं कर्तव्यं, तथा स्वर्णरौप्य

मौक्तिकरत्नजटितनानालङ्कारादिकं च ।

 

अथ तिलकादिदर्शनार्थमादर्शदर्शनं, यथा (श्रीगोविन्दलीलामृते २.१०४

१०५) श्रीमद्ईश्वर्याः

 

तदैव समयाभिज्ञा पुरस्तान्मणिबन्धनम् ।

आदर्शं दर्शयामास सुगन्धा नापितात्मजा ॥

 

सा कृष्णनेत्रकुतुकोचितरूपवेषं

वर्ष्मावलोक्य मुकुरे प्रतिबिम्बितं स्वम् ।

कृष्णोपसत्तितरलास वराङ्गनानां

कान्तावलोकनफलो हि विशेषवेषः ॥

 

अथ श्रीमद्ईश्वरस्य श्रीभागवते (१०.३५.१०)

 

दर्शनीयतिलको वनमाला

दिव्यगन्धतुलसीमधुमत्तैः ।

अलिकुलैरलघु गीतमभीष्टम्

आद्रियन् यर्हि सन्धितवेणुः ॥

 

अथ रागानुगीयविधिवत्पूजातुलसीसमर्पणं यथा (१०.३०.१)

 

कच्चित्तुलसि कल्याणि गोविन्दचरणप्रिये ।

 

तद्यथा

मातस्तुलसि गोविन्दहृदयानन्दकारिणी इत्यादि ।

 

ततो धूपदीपादिनिवेदनम्

 

स धूपदीपकं श्रीमद्गोविन्दमुखपङ्कजम् ।

शृङ्गारे ये तु पश्यति ते यान्ति परमं पदम् ।

तेनापि सह दिव्यन्ति तल्लोके शाश्वतीः समाः ॥

 

ततः पक्वान्ननिवेदनम् । ततः कर्पूरादिसंस्कृतताम्बूलासमर्पणम् । ततो

नानाविधान्नव्यञ्जनपिष्टपूपपायससरसरसालादिनिवेदनम् ।

 

अत्रैव श्रीगोविन्दः प्रियपूजारिगोस्वामिनं प्रति दधिकडमान्नं स्वयं

याचितवान् । यथा

 

दधिकडमान्नं मिष्टं गोविन्दप्रियपूजकं स्वस्य ।

याचित्वा येन नीतं तं वन्दे स्वयं भगवन्तम् ॥

तत आरात्रिकं, सर्वे मिलित्वा तद्दर्शनम् । अथारात्रिकदर्शनफलं

 

शृङ्गारात्रिकं नाम गोविन्दस्य सुखावहम् ।

प्रेमभक्तिप्रदातारं दर्शनात्पापनाशकम् ॥

 

अथ राजभोगविधिर्लिख्यते । वस्त्रभूषादिकं समर्प्य तथैव मन्दिर

सेवकस्तु तत आगत्य मन्दिरधौतादिकं कृत्वा ततो धूपदीपं च निवेदयेत्

। तत्तु सङ्गोपनम् । ततः पाचकाः परमरसिकाः परमसावधाना

नियतेन्द्रिया नानाप्रकारशाकाद्य्अन्नव्यञ्जनरोटिकापूपपायसपिष्टकादि

शिखरिणीरसालादिकं लेह्यचोष्यपेयचर्व्यषड्रसनिर्मितं सुवर्णपात्रादिषु

परिवेषयन्ति । स्वस्वर्तुभवं फलादिकं च । एवमेकादश्यादिव्रतदिनानि,

सद्आचारानुसारेण श्रीप्रभोः श्रीमद्ईश्वर्या नित्यनियमितपाकरचनादि

कर्तव्यम् । पूजको नियतेन्द्रियः सावधानः सन् भोजनसामग्रीं विधिवद्

रागानुगीयमतेन दशघटिकान्तः समप्र्य समयान्निवर्ति निवसेत् । पूजकस्य

तु नैवेद्यसमर्पणे विज्ञप्तिर्, यथा श्रीरूपगोस्वामिपादैः श्रीपद्यावल्यां

(११८)

 

क्षीरे श्यामलयार्पिते कमलया विश्राणिते फाणिते

दत्ते लड्डूनि भद्रया मधुरसे सोभाभया लम्भिते ।

तुष्टिर्या भवतस्ततः शतगुणां राधानिदेशान्मया

नस्तेऽस्मिन् पुरतस्त्वमर्पय हरे रम्योपहारे रतिम् ॥

 

आह्निककौमुद्यां (३.९१०)

 

शाकादिक्रमतोऽभितोषवशतः सर्वाणि सद्व्यञ्जनान्य्

आदं मातृमुदे भवेदपि यथा पक्त्रीमनोरञ्जना ।

तान् सर्वान् सहभोजिनः सरसया वाचा सहन् हासयन्

भुञ्जध्वं न परित्यजन् किमपीत्येकान्तमाह्लादयन् ॥

 

अन्नं व्यञ्जनवत्कियत्कियददंश्चक्रेऽन्नवद्व्यञ्जनं

पर्याप्तं न तथापि लालसतया वाभूदनुव्यञ्जनम् ।

प्रत्येकं च तदिष्टपिष्टककुलं तां गोरसानां भिदाम्

एकैकां च कृताभिनन्दनमदन् संपिप्रिये सर्वदा ॥

 

पूजकस्तु शीतलजलादि समर्प्य मन्दिरान्निर्गत्य नियमजपादि कुर्यात् । जप

नियमान्ते च विधिवद्घण्टादिवाद्यं कृत्वा श्रीमन्दिरे प्रविश्य ततो जल

सेवकेन दत्तपाटलादिपरिवासितयमुनाजलेनाचमनं दत्त्वा सुक्ष्मवस्त्रेण

मुखमार्जनादिकं कुर्यात् । ततो महाप्रसादानयनं ततो मन्दिरसेवकेन

मन्दिरमार्जनम् । ततस्ताम्बूलादिसमर्पणं, यथा

 

एलालवङ्गपरिपूरितपूगचूर्णैः

कर्पूरपूरपरिवासितचूर्णवृन्दैः ।

पर्णः सुकर्तरि विखण्डितपार्श्वभागैस्

तां वीटिकां स बुभुजे वरनागवल्ल्याः ॥

 

ततो ग्रीष्मार्तौ नानाविधसुवासितजलनानाविधजलयन्त्रादिना सेचनम् ।

एवं मन्त्रमयनानावीजनादिकं च । एवं सुगन्धद्रव्यादि पुरतो धारणम्

। एवं सुगन्धपुष्पादिभिर्मालाकुञ्जकुटीररचनम् । एवं वर्षादिषु यथा

योग्यं ज्ञेयम् । तत आरात्रिकस्य सर्वे मिलित्वा दर्शनम् । ततो दर्शनफलं,

यथा

 

स्वयं भगवतः श्रीमद्गोविन्दस्य कृपाम्बुधेः ।

महाराजोपचाराख्यमारात्रिकमनुत्तमम् ॥

य इदं श्रद्धया देवि पश्येन्मन्त्री सुभक्तिमान् ।

स सर्वकामान् लभते भक्तिं तत्पादयोः पराम् ॥

 

एवं श्रीमद्ईश्वर्या भोजनाचमनताम्बूलादिसमर्पणं च । तथा हि

 

ताभ्यः परिविवेशान्नं तुलस्या रूपमञ्जरी ।

स्नेहेन मोहिनी यद्वद्देवताभ्योऽमृतं क्रमात् ॥

 

ततो रत्नखट्टोपरि शय्यादिरचनं तत्र भावयुक्तेन मनसा शयनं कारयेत्

 

ततः सेवायां मुख्योऽधिकारी पूजकपाचकादिसर्वांस्तथाकिञ्चनान् वैष्णवान्

आनीय तैर्मिलित्वा महाप्रसादस्य महद्भक्त्या च

 

अनादि पुरतो न्यस्तं चक्षुषा गृह्यते मया ।

रसं दासस्य जिह्वायामश्नामि कमलोद्भव ॥

 

भुक्तं यन्निखिलाघसङ्घशमनं  सर्वेन्द्रियाह्लादिकम् ।

संसाराद्विनिवर्तकं हरिपदद्वन्द्वे पुनः प्रापकम् ।[*Eण्ड्ण्Oट्E ॰४]

 

श्रीगोविन्दस्तत्प्रसादश्चरणामृतमेव च ।

वस्त्रचन्दनमाल्यादि तुलसी चैकरूपकम् ॥

 

स च पुनर्मध्यमाधिकारिगुणमाश्रित्य तेषु वैष्णववर्गेषु यथोचित

मर्यादामार्गरक्षणाय कृपापेक्षा इत्यादिदिशा तत्र भगवद्भक्ताय च

वस्त्रादिवार्षिकं दत्त्वा स्नेहयुक्तेन श्रीश्रीसेवायां सावधानं कृतवान् ।

ततः सर्वे पूजकादयः स्वस्वदेहादिव्यापारं कृत्वा श्रीभगवत्कथा

श्रवणं कुर्युः । ततः सर्वे स्नानादिकं कृत्वा स्वस्वसेवायां सावधाना

भवन्ति ।

 

ततोऽपराह्ने विधिवद्द्वारोद्घाटनं कृत्वा श्रीभगवत्प्रबोधनं ततः श्री

मुखप्रक्षालनादिकं तस्मात्पक्वान्नभोजनं तस्मादेलालवङ्गकर्पूरादि

संस्कृतताम्बूलादिसमर्पणम् । ततो धूपदीपादिसमर्पणं च तद्दर्शन

फलं च

 

उत्थापने धूपदीपं ये पश्यन्ति नरा भुवि ।

ते यान्ति परमं विष्णोः पदं शाश्वतमव्ययम् ॥

 

कनकनिवहशोभा इत्यादि । एवं श्रीमद्ईश्वर्याश्च ।

 

अथ सन्ध्यारत्रिकविधिर्लिख्यते । सन्ध्यायां पक्वान्ननिवेदनं, ततः शीतल

जलसुसंस्कृतताम्बूलादिकं च । ततो नीराजनं महामङ्गलं च । ततः

पश्यतां देवमुनीन्द्रमनुष्यादीनां गीतवाद्यैः सह जयजयशब्दः ।

तथा हि आनन्दवृन्दावनचम्प्वां (१३.१४१)

 

गोधूली धूम्रकम्रालकलसद्अलिकस्तिर्यग्उष्णीषबन्धः

प्रेङ्खोलत्कैङ्करातस्तवकनवकलो बर्हिबर्हं दधानः ।

आबलात्कुण्डलश्रीर्दिनमणिकिरणक्रान्तकर्णोत्पलान्तो

निर्यन् किञ्जल्करेखाच्छुरितमृदुतरस्विन्नगण्डान्तलक्ष्मीः ॥

 

श्रीभागवते (१०.३५.१५)

 

सवनशस्तद्उपधार्य सुरेशाः

शक्रशर्वपरमेष्ठिपुरोगाः ।

कवय आनतकन्धरचित्ताः

कश्मलं ययुरनिश्चिततत्त्वाः ॥

 

ततो दर्शनमाहात्म्यम्

 

सन्ध्यायां कृष्णदेवस्य सारात्रिकमुखं नराः ।

ये पश्यन्ति तु ते यान्ति तद्धाम परमव्ययम् ॥

 

एवं श्रीमद्ईश्वर्याश्च ।

 

ततः शयनारात्रिकविधिर्लिख्यते । ततः पूजकः शृङ्गारमणिमण्डनादिकम्

उत्तार्य यथारहः युग्मवस्त्रादिपरिधापनम् । एवं माल्यलेपनादेश्च ।

ततः कियत्क्षणं दर्शनार्थं विरामं च ।

 

कर्पूरावलिनिन्दि चारुवसनं बिभ्रन्नितम्बे वहन्न्

उष्णीषं वरमूर्ध्नि कान्तमरुणं निद्राविमिश्रेक्षणम् ।

स्वीकुर्वन् सुखदं मनोरथकरं माङ्गल्यारात्रिकं

गोविन्दः कुशलं करोति भवतो रात्र्य्अन्तकाले सदा ॥

 

ततो भोजनसंस्करणं सुमिष्टसुस्वादुदुर्दर्शनीयलोकप्रशंस्यस्वात्म

रोचकभगवद्रोचकनानाप्रकारान्नव्यञ्जनपक्वान्नदुग्धान्न

पिष्टकादिसमर्पणम्  तत्र गोपनीयधूपदीपम् । ततो भोजननिमित्तं

समयापेक्षणम् ।

 

यत्सेवया वशः श्रीमद्गोविन्दो नन्दनन्दनः ।

पयसा संयुतं भक्तं याचते करुणाम्बुधिः ॥ इति पूर्वं दर्शितवान् ।

 

तस्मादाचमनं मुखमार्जनार्थं वस्त्रसमर्पणम् । ततो महा

प्रसादानयनं, ततो मन्दिरसेवकेन भोजनस्थलमार्जनम् । तस्मादेला

लवङ्गजातिफलकर्पूरादिसंस्कृतताम्बूलादिसमर्पणम् ।

 

ततो हैमन्ते फल्गुलाधारणं

 

कौशेयवस्त्रपरिनिर्मितफल्गुलाख्यं

प्रालेयवारणकं बहुमूल्यलभ्यम् ।

सौवर्णचित्रपरिचित्रितसर्वदेशम्

आमस्तकात् पदयुगावधि शोभमानम् ॥

गोविन्दमादिपुरुषं व्रजराजपुत्रं

पश्यन्तमग्निममलं भगवन्तमीडे ।

 

वर्णेनारुणमतुलं

बहुरत्नचित्रविचित्रितफल्गुलकम् ।

बिभ्राणं गोविन्दं

विहसद्वदनं कदा पश्ये ॥

 

अथ ग्रीष्मे तनियाधारणम्

 

सूक्ष्मवस्त्रनिर्मितं त्रिभागरूपखण्डितम् ।

सर्वप्रान्तदेशस्वर्णसूत्रमौक्तिकाञ्चितम् ॥

कृष्णदेवमध्यदेशराजितं विराजितम् ।

ग्रीष्मतापशोषकं सुशीतवस्त्रमाश्रये ॥

 

मुकुलितकञ्चुकधारणम्

 

उष्णीषं दधदरुणं धटीं

विचित्रां तद्उपरि च बिभ्राणः ।

मुकुलितकञ्चुकबन्धः

श्रीगोविन्दो हृदि स्फुरतु ॥

 

एवं कर्पूरपरिवासितशीतलजलं यमुनाया नानाविधसुगन्धद्रव्यं

वीजनादिकं च ।

 

ततो दशघटिकान्तरारात्रिकं तद्दर्शनफलं

 

ये पश्यन्ति जनाः श्रेष्ठं शयनारात्रिकं हरेः ।

ते तु गोविन्ददेवस्य कृपापूर्णा न संशयः ॥

 

तत्र रत्नखट्टोपरि शय्यादिनिर्माणम् । तत्र खट्टाधो रात्रिसेवनार्थं

सुवासितशीतलजलपक्वान्नताम्बूलादिस्थापनम् । ततो मन्दिरान्निष्कृष्य

भावयुक्तेन मनसा शयनसमयापेक्षणम् । एवं श्रीमद्ईश्वर्याश्च ।

ग्रन्थविस्तारभिया विस्तार्य न लिख्यते । एवं पञ्चविधारात्रिकदर्शन

फलम्

 

मङ्गलारात्रिमारभ्य चान्ते च शयनावधि ।

एवमारात्रिकं पञ्च ये पश्यन्ति जना भुवि ॥

ते सर्वे वाञ्छितं प्राप्य पुत्रं पौत्रं धनं तथा ।

अन्ते गोविन्ददेवस्य कृपया यान्ति तत्पदम् ॥

 

श्रीविजयगोविन्दो, यथा

 

श्रीराधिकामाधविकातमालं

सखीततीवल्लिवसन्तवायुम् ।

राधासुपद्मालिसरोजबन्धुं

गोविन्दमीडे विजयादिवर्णम् ॥

गर्भजन्मवतां तेषां कंसादीनां जयाज्जयः ।

मनोजन्मकामजयाद्विजयः परिकीर्तितः ॥

त्वं गवामिन्द्र इत्यादेर्गोविन्द इति कथ्यते ।

तस्माद्विजयगोविन्दं बुधा एवं वदन्ति हि ॥

अथवा यस्य भजनात्कामाद्य्अरिजयात्तु तम् ।

कृत्वा विजयगोविन्दं प्रवदन्ति मनीषिणः ॥

वन्दे विजयगोविन्दं गोविन्दाद्वैतविग्रहम् ।

मनो लगति गोविन्दे यस्य सन्दर्शनाद्ध्रुवम् ॥

 

अथ श्रीमहाप्रभोः श्रीवृन्दावनागमनकथा प्राचीना

 

श्रीमत्काशीश्वरं वन्दे यत्प्रीतिवशतः स्वयम् ।

चैतन्यदेवः कृपया पश्चिमं देशमागतः ॥

 

अथ श्रीमहाप्रभुपार्षदश्रीमुखश्रुतकथैकदा श्रीमहाप्रभुः

श्रीकाशीश्वरं कथितवान्  भवान् श्रीवृन्दावनं गत्वा श्रीलरूपसनातनयोर्

अन्तिकं निवसतु इति । स तु तच्छ्रुत्वा हर्षविस्मितोऽभूत् । सर्वज्ञशिरोमणिस्तद्

धृदयं ज्ञात्वा पुनः कथितवान्  श्रीजगन्नाथपार्श्ववर्तिनं श्रीकृष्ण

विग्रहमानीय कथितवान् स्वयं भगवतानेन ममाभेदं जानीहि । अत एनं

सेवस्व । तच्छ्रुत्वा स तूष्णीं बभूव । ततो विग्रहस्य गौरवपुषा श्रीकृष्णेन

महाप्रभुना च एकत्र भोजनं कृतम् । ततः श्रीकाशीश्वरो दण्डवत्प्रणम्य

गौरगोविन्दविग्रहं श्रीवृन्दाव्नअं प्रापितवान् । सोऽयं श्रीगोविन्दपार्श्वर्ति

श्रीमहाप्रभुः । अतो यथा श्रीगोविन्दस्य सेवाविधिः श्रीमहाप्रभोरपि

तथा ग्रन्थविस्तारभिया विस्तार्य न लिख्यते ।

 

पदकान्त्या जितमदनो

मुखकान्त्या मण्डितकमलमणिगर्वः ।

श्रीरूपाश्रितचरणः

कृपयतु मयि गौरगोविन्दः ॥

 

एवं श्रीमहाप्रभोर्जन्मयात्रादि कर्तव्यम् । तथा श्रीमहाप्रभोः

पार्षदानां सेवा । मुख्याधिकारिणामप्रकटतिथिपालनं च कर्तव्यम् ।

 

अथ श्रीवृन्दादेवीमाहात्म्यम्

 

वृन्दा वन्दितचरणा नेत्रादिभिर्वृन्दादिकवने ।

यद्वाचा वृक्षलताः कालेऽकाले पुष्पिताः स्युः ॥

 

चूडायां चारुरत्नाम्बरमणिमुकुटं बिभ्रतीं मूर्ध्नि देवीं

कर्णद्वन्द्वं च दीप्ते पुरटविरचिते कुण्डले हारिहीरे ।

निष्कं काञ्चीं सुहारान् भुजकटकतुलाकोटिकादींश्च वन्दे

वृन्दां वृन्दावनान्तः सुरुचिरवसनां श्रीलगोविन्दपार्श्वे ॥

 

श्रीवृन्दायाश्चरणकमलं सर्वलोकैकवन्द्यं

भक्त्या संसेव्यमानं कलिकलुषहरं सर्ववाञ्छाअप्रदं च ।

वक्तव्यं चात्र किं वा यदनुभजनतो दुर्लभे देवलोकैः

श्रीमद्वृन्दावनाख्ये निवसति मनुजः सर्वदुःखैर्विमुक्तः ॥

 

अस्याः स्वप्राज्ञा लिख्यते  एकदा रात्रौ सुप्तं श्रीमत्प्रभुं श्रीहरिदास

गोस्वामिनं प्रति वृन्दयादिदेशे  अये श्रीमद्राधागोविन्दसेवाधिकारिन् ! मत्

प्रभोः श्रीमहाप्रसादान्नं दातुमर्हसि । एवं सेवावस्त्रभूषादिकं

श्रीमद्ईश्वर्याश्च ।

 

अथ वार्षिकायात्राविधिर्लिख्यते ।

 

भक्तानां व्यदधन्महोत्सवमयं नेत्रार्बुदानां परम्

स्वीकुर्वन् प्रथमं सुमङ्गलतरं स्नानं च पञ्चामृतैः ॥[*  ॰५]

 

दधिमधुखण्डधृतादीन् शिरसि दधतो देवस्य ।

किमिन्द्रनीलशैलोपरि शतधारा जाह्नवी  सरति ॥[*  ॰६]

 

पञ्चम्यां प्रथमे वसन्तसमये गोविन्ददेवो हरिः ।

यं दृष्ट्वा भवपद्मजपप्रभृतयः सद्यः कृतार्थं गताः

॥[*  ॰७]

 

छलतो ब्रह्मादिदेवाश्चरणामृतपानतो लोभात् ।

धृतमनुजरूपवेशः पार्षदभक्तान् संयाचते ॥[*  ॰८]

 

पीतं कञ्चुकमतुलं चोष्णीषं चित्रधटीं धृतं देवम् ।

दीव्यन्तं निजप्रियया श्रीगोविन्दं सखे पश्य ॥

 

यद्यपि माघश्रीपञ्चमीतः फाल्गुनीपौर्णमासीपर्यन्तं वसन्तोत्सवः

प्रवर्तते । तथा हि, फाल्गुनशुक्लदशमीतः चैत्रकृष्णप्रतिपत्पर्यन्तं

मुख्यो विधिः । तेषु पञ्चदिनेषु प्रभुः प्रियया सहितः सदा विराजते ।

 

ब्रह्मादिदेवताः सर्वे परमानन्दनिर्वृताः ।

इन्द्रादिभिर्मिलित्वात्र वसन्ति व्रजमण्डले ॥

 

सर्वव्रजमण्डलमुख्यत्वे श्रीगोविन्दस्थलं ज्ञेयम् । वसन्तवस्त्रादिकं

च परिदधाति ।

 

दिव्यै रत्नैर्जटितमुकुटं कुण्डले चारुहारं

निष्कं काञ्चीं सुपदकटकावङ्गदे कङ्कणे च ।

पीतं वासश्चतुष्कं मणिगणघटिता मुद्रिकाश्चाङ्गुलिषु

बिभ्राणं वामपार्श्वे निजप्रियतमया सेवितं देवमीडे ॥

 

तथा

चूडारत्नं सुदिव्यं मणिमयमुकुटं कुण्डले तारहारान्

निष्कं काञ्चीशलाका युगवलयघटा नूपुरान्मुद्रिकाश्च ।

श्रोणौ रक्तं दुकूलं तद्उपरमतुलं चारुनीलं दधानां

दिव्यन्तीं वामपार्श्वे व्रजकुमुदविधो राधिकामाश्रयेऽहम् ॥

 

अथ वसन्तोत्सवः

 

नानाप्रकारपटवासचयान् क्षिपन्तः

पौष्पादिकन्दुकगणान्मृदुकूपिकाश्च ।

प्रेम्णा सुगन्धसलिलैर्जलयन्त्रमुक्तैः

श्रीपूजकप्रभृतयः सिषिचुः स्वदेवम् ॥

 

नानावर्णैर्गन्धचूर्णैः प्रपूर्णैर्

आदौ भूर्द्यौ व्यानशे दिक्विदिक्च ।

गन्धाम्बूनां वृष्टिसंछिन्नमूलैर्

लेभे पश्चाच्चित्रचन्द्रातपत्वम् ॥

 

अथ श्रीरामनवमी

 

उच्चस्थे ग्रहपञ्चके सुरगुरो सेन्दौ नवम्यां तिथौ

लग्ने कर्कटके पुनर्वसुयुते मेषं गते पूषणि ।

निर्गग्धुं निखिलाः पलाशसमिधो मेध्यादयोध्यारामे

आविर्भूतमभूदपूर्वविभवं यत्किञ्चिदेकं महः ॥

वन्दामहे महेशानं हरकोदण्डखण्डनम् ।

जानकीहृदयानन्दचन्दनं रघुनन्दनम् ॥

 

अथ दोलोत्सवः

 

श्रीमद्वृन्दारण्यकल्पागमूले

नानापुष्पैर्दिव्यहिन्दोलमध्ये ।

श्रीमद्राधाश्रीलगोविन्ददेवौ

भक्तालीभिः सेवितौ संस्मरामि ॥

 

पुष्पैश्चूडां मुकुटमतुलं कुण्डले चारुहीरे

वक्षस्यारोहयन्तीर्विविधसुकुसुमैर्वन्यमालां वहन्तम् ।

जानुन्यारोहयन्तीं भ्रमरकर्षिणीं बिभ्रतं कान्तयान्यां

नाम्ना तां वैजयन्तीं निजप्रियतमया पश्य गोविन्ददेवम् ॥

 

पुष्पैः कुञ्जावलिविरचना पुष्पचन्द्रातपश्च

दोला नानाकुसुमरचिता पुष्पवृन्दैश्च वेणुः ।

पुष्पारण्यं लसति परितः कृत्रिमं देवसृष्टं

चेत्थं दोले प्रियपरिजनैः सेव्यते देवदेवः ॥

 

अग्रतः पृष्ठतः पार्श्वे गोविन्दं प्रियया युतम् ।

हिन्दोले दोलयामासुस्तत्सेवकजना मुदा ॥

दोलायामतिलोलायां सा कान्ता भयवेपिता ।

कान्तमालिङ्ग्य हृष्टा तैः प्रेमभक्तैस्तदोज्ज्वलैः ।

जय वृन्दावनाधीश जय वृन्दावनेश्वरि ।

जय नन्दानन्दकन्द सर्वानन्दविधायक ॥

इति ब्रह्मादयो देवा गायन्तो दिवि हर्षतः ।

पुष्पवर्षं विकुर्वन्ति स्वस्वसेवनतत्परा ॥

 

गन्धर्वविद्याधरचरणादयो

मुनीन्द्रदेवेन्द्रगणाः समाहिताः ।

तां दोलिकां दोलयितुं समुत्सुकाः

स्वायोग्यतामेत्य ततोऽवतस्थिरे ॥

 

ये मानवा भाग्यभाजो दिवि देवास्तथैव च ।

तैर्दृष्टः प्रियया युक्तो गोविन्दो दोलनोत्सवे ॥

 

अथ चन्दनोत्सवः (आर्याच्छन्दः)

 

मम कुरुते मुदमतुलं वैशाखी शुक्लतृतीया शुभदा ।

यस्यां श्रीगोविन्दश्चन्दनपङ्कैः सेवितो भक्तैः ॥

दिव्यैश्चन्दनपङ्कैः कुङ्कुमघनसारमिश्रितैर्देवम् ।

सर्वाङ्गेषु विलिप्तं वन्दे श्रीगौरगोविन्दम् ॥

 

मस्तकोपरि चोष्णीषे सर्वाङ्गे कञ्चुकोपरि

घनसाराञ्चिघुसृणचन्दनद्रवचर्वितः ।

अभितो भक्तवृन्देन गीतावादित्रमङ्गलैः

सेवितो गौरकृष्णोऽयं करोतु तव मङ्गलम् ॥

 

यथा

वैशाखं तु समारभ्य चाश्विनावधि यत्नतः ।

सुवीजनं तु कर्तव्यं भक्तैर्यन्त्रादिना हरेः ॥

गन्धचन्दनसंमिश्रैर्जलैरत्यन्तशीतलैः ।

निषेचनं प्रभोरग्रे जलयन्त्रविनिःसृतैः ॥

 

अथ श्रीनृसिंहचतुर्दशी

 

आयाति श्रीनृसिंहस्य शुभा ज्यैष्ठी चतुर्दशी ।

धिनोत्चान्तरं सा मे महोत्सवविधानतः ॥

सर्वावतारबीजस्य स्वयं भगवतो हरेः ।

श्रीमद्गोविन्ददेवस्य नृसिंहादेरभेदतः ॥

तत्तज्जन्मदिनेष्वेव सर्वेषु विधिपूर्वतः ।

उत्सवः क्रियते भक्तैर्गीतिवादित्रनिस्वनैः ॥

चतुर्दशीं समारभ्य दिव्यान्नमतियत्नतः ।

नाम्ना पर्युषितं यत्तु दध्यादिकसमायुतम् ॥

 

अथाषाढे रथारूढविधिः

 

आषाढीया तिथिः शुक्लद्वितीया शुभदायिनी ।

उन्मादयति देवस्य रथारूडपरिष्क्रिया ॥

 

अत्र भोजनसामग्री द्विगुणीकृत्य कर्तव्या । भूषावेशादिकं सर्वं महाराज

कुमारत्वेन कर्तव्यम् ।

 

आयाता सखि राधे तव सुखदा श्रावणतृतीयेयम् ।

कारय बहुमणिमण्डनमतुलं दोलां समारभ्य ॥

 

अतो व्रजमण्डलप्रसिद्धायां श्रावणशुक्लतृतीयायां श्रीवृषभानु

नन्दिन्याः श्रीमद्ईश्वर्या दोलारूढमहोत्सवो यत्नतः कर्तव्यः । एवं पवित्रा

द्वादशी सौभाग्यपौर्णमासी च ।

 

अथ भाद्रे श्रीजन्माष्टमी

 

यस्मिन् दिने प्रसूयेत देवकी त्वां जनार्दन ।

तद्दिनं ब्रूहि वैकुण्ठ कुर्मस्ते तत्र चोत्सवम् ॥[*Eण्ड्ण्Oट्E ॰९]

 

स्फुरति कथं मम सततं वामनेत्रं विचारय सखि त्वम् ।

ज्ञातं चायतीदं जन्मदिनं कृष्णचन्द्रस्य ॥

भद्रे तु भद्रदा चेयं श्रीहरेर्जन्मनस्तिथिः ।

लोकतो विधितस्तत्र चोत्सवः क्रियते बुधैः ॥

 

नर्दन्तो दधिधृतकर्दमेषु भक्ताः

कूर्दन्तः पुनरपि तत्क्षिपन्त आरात् ।

अन्योन्ऽन्यं शिरसि मुखे च पृष्ठदेशे

आनन्दामृतजलधौ लिपन्ति मग्नाः ॥

 

जन्मवासरमाज्ञाय व्रजराजसुतस्य हि ।

व्रजमण्डलतः सर्वे आगता व्रजवासिनः ॥

 

नानादिग्देशतश्चैव गोविन्दप्रियकिङ्कराः ।

दिव्यमाल्याम्बरधराः पुत्रदारसमन्विताः ॥

वन्दिनो गायकाश्चैव नर्तका वादकाश्च ये ।

दिव्यवेशधरास्ते तु ननृतुः पपठुर्जगुः ॥

गायन्तो मृदुमधुरं वन्दिगणाः पठन्ति भृशमुच्चैः ।

वृत्तिं विनापि ते ते याचन्ते पारितोषिकं तेभ्यः ॥

एवं जन्मक्षणे प्राप्ते पञ्चामृतजलैर्मुदा ।

जयशब्दं प्रकुर्वन्तः स्नापयन्ति निजं प्रभुम् ॥

 

भक्तानां व्यदधन्महोत्सवमयं नेत्रार्बुदानां परं

स्वीकुर्वन् प्रथमं सुमङ्गलतरं स्नानं च पञ्चामृतैः ।

अष्टम्यां सुतिथौ निशार्धसमये गोविन्ददेवो हरिर्

यं दृष्ट्वा भवपद्मजप्रभृतयः सद्यः कृतार्थं गताः ॥

 

छलतो ब्रह्मादिदेवाश्चरणामृतपानतो लोभात् ।

धृतमनुजरूपवेशाः पार्षदभक्तान् संयाचन्ते ॥

इति ब्रह्मादयो देवा गायन्तो दिवि हर्षतः ।

पुष्पवृष्टिं विकुर्वन्ति स्वस्वसेवनतत्पराः ॥

दिवि देवगणाः सर्वे आगतास्तद्दिने शुभे ।

तद्ये पश्यन्ति तद्रात्रौ ते कृतार्थास्तु भूतले ॥

चक्षुष्मन्तस्तु ते प्रोक्ताः प्रभोः पार्श्वं व्रजन्ति च ॥

 

आनन्दवृन्दावनचम्प्वां द्वितीयस्तवके (१७१९)

 

एवं परिपूर्णमङ्गलगुणतया दूषणद्वापरान्ते द्वापरान्ते निरन्तराल

भाद्रपदे भाद्रपदे मासि मासिते पक्षेऽपक्षेपरहिते हिते रसमये गुणगण

रोहिणीं रोहिणीं सरति सुधाकरे सुधाकरे योगे योगेश्वरेश्वरो मध्ये

क्षणदायाः क्षणदायाः पूर्णानन्दतया जीववज्जननीजठर

संबन्धाभावाद्बन्धाभावाच्च केवलं विलसत्करुणयारुणया तथाविध

लीलालीलासिकया कयाचन पुरन्दरदिग्अङ्गनोत्सङ्ग इव रजनीकरः स्व

प्रकाशतया प्रादुर्भावमेव भावयनग्रे पूर्वपूर्वजनि जनिततपः

सौभाग्यफलेनोपलब्धिपितृमातृभावयोः श्रीवसुदेवदेवक्योर्वासुदेव

स्वरूपेणाविर्भावं भावयित्वा स्तनन्धयत्वाभिमानमेव क्षणं तयोः

प्रकटय्य पश्चान्नित्यसिद्धपितृमातृभावयोः श्रीनन्दयशोदयोरपि श्री

गोविन्दप्रियरमणीगणेषु मुख्या राधेयं त्रिजगति राजते स्वयं श्रीः प्रियालि

प्रेमोन्ना जनिमाप जनन्याः ।

 

अथ श्रीवामनाभिषेकादि ।

 

अथ शरत्पौर्णमास्यां, यथा

 

घनप्रणयमेदुरौ शरद्अमन्दचन्द्राननौ

किरीटमुकुटे धृतौ विधृतनीलपीताम्बरौ ।

श्रत्सुखदकानने सरसयोगपीठासने

पुरः कलय नागरो मधुरराधिकामाधवौ ॥

 

शरच्चन्द्रमसौ रात्रौ श्रीमन्तं नन्दनन्दनम् ।

श्रमयुक्तं रासलास्यात्प्रियया च सखीगणैः ॥

दिव्यमाल्याम्बरधरं नटवेशोचितं हरिम् ।

ध्यायेद्वृन्दावने रम्ये यमुनापुलिने वने ॥

प्रपानकादिशीतान्नं नानापक्वान्नसंयुतम् ।

साधको भोजयित्वा तं सन्तुष्टः ससखीगणम् ।

शेषान्नं चादरेणाथ गृह्णीयाद्वैष्णवैः सह ॥

 

अथामावस्या दीपदानं, यथा

 

अमावास्या कार्त्तिकीयं विशेषात्शुभदायिनी ।

यत्र दीपप्रदानेन तुष्टो भवति केशवः ॥

चल चल नय नय भो भो गोविन्दे चोपढौकनम् ।

दिव्यं पश्यामो मुखपद्मं दास्यामो दीपमालिकास्तत्र ॥

इति कृत्वा प्रगायन्ति प्रलपन्ति पुनः पुनः ।

पुरवासिजनाः सर्वे विशेषाद्व्रजवासिनः ॥

अग्रतः पृष्ठतः पार्श्वे मुण्डकोपरि वेश्मनि ।

दीपमालाः प्रदास्यन्ति गोविन्दप्रीतिदायिकाः ॥

यमुनायास्तटे केचित्तीर्थे केचिज्जले तथा ।

वृन्दावने प्रकुर्वन्ति दीपमालामहोत्सवम् ॥

दिवि देवगणाः सर्वे प्रभोराज्ञापरायणाः ।

दास्यन्ति वाञ्छितान् तेषां दीपमालां प्रकुर्वताम् ॥

वन्देऽहं श्रीलगोविन्दं भक्तानुग्रहविग्रहम् ।

दर्शनाद्दीपमालायाः प्रसन्नानन्दलोचनम् ॥

 

[अथ अन्नकूटम् ]

 

अन्नकूटं समायान्तं कार्त्तिके परमोत्सवम् ।

ज्ञात्वा समुत्सुकाः सर्वे गोविन्दप्रियपार्षदाः ॥

कर्तुं भोजनसामग्रीं परमानन्ददायिनीम् ।

श्रीमद्गोविन्ददेवस्य गोवर्धनधरस्य च ॥

नानान्नव्यञ्जनं पूपपिष्टकैर्बहुधा कृतम् ।

तत्तद्द्रव्यादिभेदेन चतुरैः पाचकादिभिः ॥

तैरन्नकूटं संस्थाप्य यथा गोवर्धनो गिरिः ।

तस्य पार्श्वे धृतं सर्वं व्यञ्जनादिकमुत्तमम् ॥

पक्वान्नानि तथान्यानि बहुयत्नकृतानि च ।

गोरसानां बहुविधं रसालादिकभेदतः ॥

श्रीमद्भगवतोऽग्रे तत्कूटं यत्नकृतं कृतम् ।

यदन्नकूटं संवीक्ष्य सन्तुष्टो भवति प्रभुः ॥

भुङ्क्ते बहुप्रीतमना देवानां जनयन् सुखम् ।

प्रभोरग्रे तु तत्कूटं ये पश्यन्ति नरा भुवि ॥

भाग्यभाजस्तु ते लोके त्रिषु लोकेषु दुर्लभाः ।

दध्य्आदिनान्नपूपैस्तदन्नकूटं शुभं महत् ॥

परिक्रमणकं कृत्वा ततो बन्धुजनैः सह ।

महद्आरात्रिकं नाम ये पश्यन्ति जना भुवि ॥

तेषां भाग्यं न वक्तव्यं सहस्रवदनैरपि ।

धनधान्यादिसंयुक्ताः पुत्रदारसमन्विताः ॥

महद्भोगं भुरि कृत्वा चान्ते वैकुण्ठमाप्नुयुः ।

प्रसादमन्नकूटस्य ये जनाः परमादरात् ।

वैष्णवान् भोजयन्तो वै भुञ्जेयुर्भक्तितत्पराः ॥

तेषां व्रतफलं देवि कोटिकोटिगुणं भवेत् ।

स्वलङ्कृतानां तु गवां पूजा कार्या ततः शुभा ॥

 

अथ गोपाष्टमीदर्शनं, यथा (१०.२१.५)

 

बर्हापीडं नटवरवपुः कर्णयोः कर्णिकारं

बिभ्रद्वासः कनककपिशं वैजयन्तीं च मालाम् ।

रन्ध्रान् वेणोरधरसुधया पूरयन् गोपवृन्दैर्

वृन्दारण्यं स्वपदरमणं प्राविशद्गीतकीर्तिः ॥

 

तद्दर्शनफलम्

 

गोपाष्ट्म्यां तु देवस्य ये पश्यन्ति हरेर्मुखम् ।

दूरान्नश्यन्ति पापानि तस्मिन् भक्तिश्च जायते ॥

 

ध्यायेद्गोविन्ददेवं नवघनमधुरं दिव्यलीलां नटन्तमित्यादि

पूर्ववत् ।

 

प्रबोधन्यां युगलदर्शनं, यथा

 

प्रबोधन्यास्तु गोविन्दं ये पश्यन्ति प्रियायुतम् ।

नराणां क्षीणपापानां तद्भक्तिरचला भवेत् ॥

 

यथा (ড়्रेमेन्दु १२)

प्रबोधिनी निशानृत्यमाहात्म्यभरदर्शिनी ।

चन्द्रकान्तिचरी सर्वगान्धर्वबकुलपावनी ॥

 

द्वादश्यां कार्त्तिकादिव्रतमहोत्सवः कर्तव्यः । मार्गशीर्षे पौषे

खेचडान्नं, यथा

 

पौषे तुषारघोरेऽस्मिन् रसिकैः कृष्णपार्षदैः ।

सुविचार्य कृतं तत्र खेचडान्नं प्रभुप्रियम् ॥

दिव्यवासमतीधान्यतण्डुलं मुद्गकं तथा ।

समभागं तु किञ्चिद्वा विषमं परिकल्पितम् ॥

हिमर्तौ विहितं युक्तं लोकशास्त्रविधानतः ।

हिङ्गुं त्रिजातं मरिचं लवणं चाद्रकं तथा ॥

लोकप्रसिद्धं यच्चान्यद्विशेषाच्छुद्धगोघृतम् ।

चतुरैः कर्मकारैश्च तथा चतुरपाचकैः ॥

यथायोग्यं तु तैर्द्रव्यैः पच्यते बहुयत्नतः ।

सुदर्शनीय सुखदं रोचकं पुष्टिकारकम् ॥

सुमिष्टं दधिकं चैव तथान्यद्व्यञ्जनादिकम् ।

प्रीतितो लोकपर्यायमति प्रणयकं हरेः ।

लवङ्गैलेन्दुमरिचैः संयुतैः शर्कराचयैः ।

नानादेशभवैर्नानाफलशस्यचयैस्तथा ॥

कृतं लड्डुवरं यत्नाद्बहुप्रेमभरेण च ।

यद्दृष्ट्वा भोजनात्कृष्णो जायते ह्यतिहर्षितः ॥

प्रभोर्हर्षात्तु भक्तानामतिहर्षैः प्रजायते ।

कुर्वन्ननुदिनं तत्तु गोविन्दप्रीतिदायकम् ॥

तुल्यान्तरीयवस्त्रादि तथा चैवाग्निसेवनम् ॥

 

वन्देऽहं श्रीलगोविन्दं त्रिकाले नित्यविग्रहम् ।

भजनाद्यस्य नित्यत्वं नित्यत्वे तस्य का कथा ॥

द्रष्टुं न योग्या वक्तुं वा त्रिषु लोकेषु तेऽधमाः ।

श्रीगोविन्दपदद्वन्द्वे विमुखा ये भवन्ति हि ॥

गोविन्दपार्षदान् वन्दे तद्वत्कालत्रये स्थितान् ।

येषां स्मरणमात्रेण सर्वाभीष्टफलं लभेत् ॥

येषां गोविन्ददेवस्य नैत्यिकी वार्षिकी तथा ।

सेवा संक्षेपतो मुख्या मयात्र परिकीर्तिता ॥

 

किं च (ऋष्२.१.४९)

 

रागः सप्तसु हन्त षट्स्वपि शिशोरङ्गेष्वलं तुङ्गता

विस्तारस्त्रिषु खर्वता त्रिषु पुनर्गम्भीरता च त्रिषु ।

दैर्घ्यं पञ्चसु किं च पञ्चसु सखे संप्रेक्ष्यते सूक्ष्मता

द्वात्रिंशद्वरलक्षणः कथमसौ गोपेषु सम्भाव्यते ॥

 

राग इति व्रजेश्वरं प्रति क्वचित्तत्समवयसो गोपस्य वाक्यमिदम् । सप्तसु

नेत्रान्तपादकरतलताल्पधरोष्ठजिह्वानखेषु । षट्सु वक्षः स्कन्ध

नखनासिकाकटिमुखेषु । पञ्चसु नासाभुजनेत्रहनूजानुषु । पुनः

पञ्चसु त्वक्केशाङ्गुलिदन्ताङ्गुलिपर्वसु । तथैव महापुरुषलक्षणं

सामुद्रकप्रसिद्धेः । द्वात्रिंशद्वराणि तल्लक्षणेभ्योऽन्येभ्योऽपि श्रेष्ठानि

लक्षणानि यस्य सः । गोपेषु कथमिति भगवद्अवतारादिषु

एतादृशीअत्वाश्रवणादिति भावः ।

करयोः कमलं तथा रथाङ्गं

स्फुटरेखामयमात्मजस्य पश्य ।

पदपल्लवयोश्च वल्लवेन्द्र

ध्वजवज्राङ्कुशमीनपङ्कजानि ॥ (ऋष्२.१.५१)

 

करयोरिति कस्याश्चिद्वृद्धगोप्या वचनम् । उपलक्षणान्येवैतानि चिह्नानि

पद्मपुराणादिदृष्ट्यान्यान्यप्यसाधारणानि ज्ञेयानि । तानि यथा पद्म

पुराणे

 

शृणु नारद वक्ष्यामि पदयोश्चिह्नलक्षणम् ।

भगवन् कृष्णरूपस्य ह्यानन्दैकसुखस्य च ॥

अवतारा ह्यसङ्ख्याताः कथिता मे तवाग्रतः ।

परं सम्यक्प्रवक्ष्यामि कृष्णस्तु भगवान् स्वयम् ॥

देवानां कार्यसिद्ध्य्अर्थमृषीणां च तथैव च ।

आविर्भूतस्तु भगवान् स्वानां पिर्यचिकीर्षया ॥

यैरेव ज्ञायते देवो भगवान् भक्तवत्सलः ।

तान्यहं वेद नान्योऽपि सत्यमेतन्मयोदितम् ॥

षोडशैव तु चिह्नानि मया दृष्टानि तत्पदे ।

दक्षिणेनाष्टचिह्नानि इतरे सप्त एव च ॥

ध्वजाः पद्मं तथा वज्रमङ्कुशो यव एव च ।

स्वस्तिकं चोर्ध्वरेखा च अष्टकोणस्तथैव च ॥

सप्तान्यानि प्रवक्ष्यामि साम्प्रतं वैष्णवोत्तम ।

इन्द्रचापं त्रिकोणं च कलसं चार्धचन्द्रकम् ॥

अम्बरं मत्स्यचिह्नं च गोष्पदं सप्तमं स्मृतम् ।

अङ्कान्येतानि भो विद्वन् दृश्यन्ते तु यदा कदा ॥

कृष्णाख्यं तु परं ब्रह्म भुवि जातं न संशयः ।

द्वयं वाथ त्रयं वाथ चत्वारः पञ्च एव वा ॥

दृश्यन्ते वैष्णवश्रेष्ठ अवतारे कथञ्चन ॥

षोडशं तु तथा चिह्नं शृणु देवर्षिसप्तम् ।

जम्बूफलसमाकारं दृश्यते यत्र कुत्रचित् ॥

 

शास्त्रान्तरे तु शङ्खचक्रच्छत्राणि ज्ञेयानि ।

 

अथ करध्यानम्

 

शङ्खार्धेन्दुयवाङ्कुशैररिगदाछत्रध्वजैः स्वस्तिकैर्

यूपाब्जसिंहलैर्धनुः पविघटेः श्रीवृक्षमीनेषुभिः ।

नन्दावर्तचयैस्तथाङ्गुलिगतैरेतैर्निजैर्लक्षणैः

भ्रातः श्रीपुरुषोत्तमत्वगमकैर्जानीहि रेखाङ्कितैः ॥

 

अथ मन्दहास्यं (कृष्णकर्णामृते ९९)

 

अखण्डनिर्वाणरसप्रवाहैर्

विखण्डिताशेषरसान्तराणि ।

अयन्त्रितोद्वान्तसुधार्णवानि

जयन्ति शीतानि तव स्मितानि ॥

 

पद्मादिदिव्यरमणीकमनीयगन्धं

गोपाङ्गनानयनभृङ्गनिपीयमानम् ।

कृष्णस्य वेणुनिनदार्पितमाधुरीकम्

आस्याम्बुजस्मितमरन्दमहं स्मरामि ॥

 

(ब्रह्मसंहितायां ५.३१)

 

आलोलचन्द्रकलसद्वनमाल्यवंशी

रत्नाङ्गदं प्रणयकेलिकलाविलासम् ।

श्यामं त्रिभङ्गललितं नियतप्रकाशं

गोविन्दमादिपुरुषं तमहं भजामि ॥

 

श्रीहरिभक्तिविलासे (१८.३१३७)

 

एवं पुराणतन्त्रादि दृष्ट्वात्रेदं विलिख्यते ।

ललाटाच्चिवुकान्तं स्यात्श्रीमुखं द्वादशाङ्गुलम् ॥

तत्राननं भाग एकस्तत्रैव चतुरङ्गुलम् ।

ललाटं नासिका तद्वद्गुल्फमर्धाङ्गुलं भवेत् ॥

अर्धाङ्गुलोऽधरस्तूर्ध्वोऽपरश्चैकाङ्गुलो मतः ।

द्व्य्अङ्गुलं चिबुकं चाथ ग्रीवा स्यात्चतुरङ्गुला ॥

वक्षोभोगो भवेदन्यस्तस्मान्नाभ्य्अवधिः परः ।

ततोऽपरश्च मेढ्रान्तस्तस्मादुरुविभागकौ ॥

तथा द्विभागिके जङ्घे जानुनी चतुरङ्गुले ।

पादौ च तत्समावित्थं दैर्घ्यभागा नवोदिताः ॥

कुत्राप्युच्चात्ललाटस्योपरिष्टात्र्य्अङ्गुलं शिरः ।

तद्वद्ग्रीवा जानुपादास्तथापि स्युर्नवैव ते ॥

इति स्यात्सर्वतो दैर्घ्ये साष्टोत्तरशताङ्गुलाः ॥

 

तद्यथा इदमेव रहस्यम्यद्यपि तिर्यङ्नरादिषु भगवतो जन्म, तथापि

स्वेच्छया गौडदेशे तद्देशीयान् ब्राह्मणान् सर्वश्रेष्ठान् विज्ञाय तेषां कुले

श्रीकृष्णचैतन्यनित्यानन्दाद्वैतादयो जन्म स्वीकुर्वन्तः । अतो

महाप्रभुणाङ्गीकृतेषु गौडोत्कलदाक्षिणात्यपाश्चात्येषु गौडदेशनिवासिन

एव बहवः पार्षदाः । ते खलु महत्कुलप्रसूतास्तेषां भोजनादिव्यवहारः

सत्कुलप्रसूतान् गौडीयान् ब्राह्मणान् विना न सम्भवति । तथा हिनिजत्वे

गौडीयानिति ज्ञात्वा सर्वज्ञशिरोमणिर्महाप्रभुः श्रीरूपसनातनौ

निजान्तरङ्गौ विज्ञाप्य तयोः सर्वशक्तिं संचार्य पश्चिमदेशे स्वीयवितरण

भक्तभूपत्वेन स्थापितवान् । तद्द्वारा निजप्रकटनहेतुभूतं वाञ्छा

त्रयसमुल्लसितपरमान्तरङ्गरूपस्यातुलभजनरत्नस्य लुप्ततीर्थादेश्च

प्रकटनात्, स्वयं प्रकाशश्रीगोविन्दादिस्वरूपराजसेवा प्रकाशाच्च ।

 

ताभ्यां च पुनः श्रीवृन्दावनं गत्वा श्रीश्रीसेवादिकं परिवारे तत्समर्पितम्

। न तु निजपार्श्ववर्तिषु श्रीगोपालभट्टश्रीरघुनाथदासादिषु स्वतो

भगवन्मन्त्रगृहीतस्वभ्रातुष्पुत्रश्रीजीवगोस्वामिषु च । अहो परम

भागवतानां मर्यादारक्षणस्वभावः स्वयं चैते सेवासमये मन्दिरे न

प्रविशन्ति च । किमुतान्यत् । एतत्तु श्रीचैतन्यचरितामृतादौ प्रसिद्धं वर्तते

 

इति श्रीगोविन्ददेवसेवाधिपतिश्रीहरिदासगोस्वामिचरणानुजीविराधाकृष्ण

दासोदीरिता साधनदीपिका द्वितीया कक्षा

॥२॥

 

 

 

 

(३)

तृतीयकक्षा

 

अथ धीरललितस्य श्रीमद्गोविन्ददेवस्य (ऋष्२.१.६३)

 

वयसो विविधत्वेऽपि सर्वभक्तिरसाश्रयः ।

धर्मी किशोर एवात्र नित्यनानाविलासवान् ॥

 

तद्यथा (ऋष्२.१.३०८३१२)

 

वयः कौमारपौगण्डकैशोरमिति तत्त्रिधा ॥

कौमारं पञ्चमाब्दान्तं पौगण्डं दशमावधि ।

आषोडशाच्च कैशोरं यौवनं स्यात्ततः परम् ॥

औचित्यात्तत्र कौमारं वक्तव्यं वत्सले रसे ।

पौगण्डं प्रेयसि तत्तत्खेलादियोगतः ॥

श्रैष्ठ्यमुज्ज्वल एवास्य कैशोरस्य तथाप्यदः ।

प्रायः सर्वरसौचित्यादत्रोदाह्रियते क्रमात् ॥

आद्यं मध्यं तथा शेषं कैशोरं त्रिविधं भवेत् ॥

 

तत्र मध्यं यथा (ऋष्२.१.३२०३२४)

 

ऊरुद्वयस्य बाह्वोश्च कापि श्रीरुरसस्तथा ।

मूर्तेर्माधुरिमाद्यं च कैशोरे सति मध्यमे ॥

यथा

स्पृहयति करिशुण्डादण्डनायोरुयुग्मं

गरुडमणिकवाटीसख्यमिच्छत्युरश्च ।

भुजयुगमपि धित्सत्यर्गलावर्गनिन्दाम्

अभिनवतरुणिम्नः प्रक्रमे केशवस्य ॥

 

मुखं स्मितविलासाढ्यं विभ्रमोत्तरले दृशौ ।

त्रिजगन्मोहनं गीतमित्यादिरिह माधुरी ॥

यथा

अनङ्गनयचातुरीपरिचयोत्तरङ्गे दृशौ

मुखाम्बुजमुदञ्चितस्मितविलासरम्याधरम् ।

अचञ्चलकुलाङ्गनाव्रतविडम्बिसङ्गीतकं

हरेस्तरुणिमाङ्कुरे स्फुरति माधुरी काप्यभूत् ॥

 

वैदग्धीसारविस्तारः कुञ्जकेलिमहोत्सवः ।

आरम्भो रासलीलादेरिह चेष्टादिसौष्ठवम् ॥

 

टीका श्रीमज्जीवगोस्वामिचरणानां मध्ये शेषवयसप्रायः सर्वत्र

समानत्वम् । इह मध्ये चेष्टादिसौष्ठवं, यथा (ऋष्२.१.३२५)

व्यक्तालक्तपदैः क्वचित्परिलुठत्पिञ्छावतंसैः क्वचित्

तल्पैर्विच्युतकाञ्चिभिः क्वचिदसौ व्याकीर्णकुञ्जोत्करा ।

प्रोद्यन्मण्डलबन्धताण्डवघटालक्ष्मोल्लसत्सैकता

गोविन्दस्य विलासवृन्दमधिकं वृन्दाटवी शंसति ॥

 

धीरललितलक्षणम् (ऋष्२.१.२३०२)

 

विदग्धो नवतारुण्यः परिहासविशारदः ।

निश्चिन्तो धीरललितः स्यात्प्रायः प्रेयसीवशः ॥

यथा

वाचा सूचितशर्वरीरतिकलाप्रागल्भ्यया राधिकां

व्रीडाकुञ्चितलोचनां विरचयन्नग्रे सखीनामसौ ।

तद्वक्षोरुहचित्रकेलिमकरीपाण्डित्यपारं गतः

कैशोरं सफलीकरोति कलयन् कुञ्जे विहारं हरिः ॥

 

गोविन्दे प्रकटं धीरललितत्वं प्रदर्श्यते ।

उदाहरन्ति नाट्यज्ञाः प्रायोऽत्र मकरध्वजम् ॥

 

अतएव धीरललितलक्षणस्थायिकश्रीगोविन्ददेवे मध्यकैशोरं व्यकं

दृश्यते ।

 

अन्तःपुरस्तु देवस्य मध्ये पूर्या मनोहरम् ।

मणिप्राकारसंयुक्तं वरतोरणशोभितम् ॥

विमानैर्गृहमुख्यैश्च प्रासादैर्बहुभिर्वृतम् ।

दिव्यापसरोगणैः स्त्रीभिः सर्वतः समलङ्कृतम् ॥

मध्ये तु मण्डपं दिव्यं राजस्थानं महोत्सवम् ।

माणिक्यस्तम्भसहस्रजुष्टं रत्नमयं शुभम् ॥

नित्यमुक्तैः समाकीर्णं सामगानोपशोभितम् ।

मध्ये सिंहासनं रम्यं सर्ववेदमयं शुभम् ॥

धर्मादिदैवतैर्नित्यैर्वृतं वेदमयात्मकैः ।

धर्मज्ञानमहैश्वर्यवैराग्यैः पादविग्रहैः ॥

वसन्ति मध्यमे तत्र वह्निसूर्यसुधांशवः ।

कूर्मश्च नागराजश्च वैनतेयस्त्रयीश्वरः ॥

छन्दांसि सर्वमन्त्राश्च  पीठरूपत्वमास्थिताः ।

सर्वाक्षरमयं दिव्यं योगपीठमिति स्मृतम् ॥

तन्मध्येऽष्टदलं पद्ममुदयार्कसमप्रभम् ।

तन्मध्ये कर्णिकायां तु सावित्र्यां शुभदर्शने ॥

ईश्वर्या सह देवेशस्तत्रासीनः परः पुमान् ।

इन्दीवरदलश्यामं सूर्यकोटिसमप्रभः ॥

इति तृतीयकक्षा

॥३॥

 

 

 

 

 

 

(४)

चतुर्थकक्षा

 

अथ श्रीगोपालदेवमन्त्रमाहात्म्यम् ।

 

मन्त्रास्तु कृष्णदेवस्य साक्षाद्भगवतो हरेः ।

सर्वावतारबीजस्य सर्वतो वीर्यवत्तमा ॥

 

तथा च बृहद्गौतमीये श्रीगोविन्दवृन्दावनाख्ये

 

सर्वेषां मन्त्रवर्याणां श्रेष्ठो वैष्णव उच्यते ।

विशेषात्कृष्णमनवो भोगमोक्षैकसाधनम् ॥

यस्य यस्य च मन्त्रस्य यो यो देवस्तथा पुनः ।

अभेदात्तन्मनूनां च देवता सैव भाष्यते ॥

कृष्ण एव परं ब्रह्म सच्चिदानन्दविग्रहः ।

स्मृतिमात्रेण तेषां वै भुक्तिमुक्तिफलप्रदः ॥

तत्रापि भगवत्तां स्वां तन्वतो गोपलीलया ।

तस्य श्रेष्ठतमा मन्त्रास्तेष्वप्यष्टादशाक्षरः ॥

 

अथाष्टादशाक्षरमाहात्म्यं तापनीश्रुतिषु

 

ओं मुनयो ह वै ब्रह्माणमूचुः । कः परमो देवः । कुतो मृत्युर्बिभेति ।

कस्य ज्ञानेनाखिलं ज्ञातं भवति । केनेदं विश्वं संसरतीति । तानु होवाच

ब्राह्मणः  कृष्णो वै परमं दैवतम् । गोविन्दान्मृत्युर्बिभेति । गोपीजन

वल्लभज्ञानेनाखिलं ज्ञातं भवति । स्वाहयेदं संसरतीति । तमु होचुः । कः

कृष्णो गोविन्दः कोऽसौ गोपीजनवल्लभः कः का स्वाहेति । तानुवाच ब्राह्मणः

पापकर्षणो गोभूमिवेदविदितो वेदिता गोपीजनाविद्याकलाप्रेरकस्तन्माया

चेति । सकलं परं ब्रह्मैव तत् । यो ध्यायति रसति भजति सोऽमृतो भवति सोऽमृतो

भवतीति । ते होचुः  किं तद्रूपं किं रसनं कथं वाहो तद्भजनम् । तत्

सर्वं विविदिषतामाख्याहीति । तदु होवाच हैरण्यः  गोपवेशमभ्राभं

तरुणं कल्पद्रुमाश्रितम् ॥ (ङ्टू १.२८)

 

किं च, तत्रैवाग्रे

भक्तिरस्य भजनम् । तदिहामुत्रोपाधिनैरास्येनैवामुष्मिन्मनःकल्पनम्

। एतदेव च नैष्कर्म्यम् ।

 

कृष्णं तं विप्रा बहुधा यजन्ति

गोविन्दं सन्तं बहुधाराधयन्ति ।

गोपीजनवल्लभो भुवनानि दध्रे

स्वाहाश्रितो जगदेजय्जत्स्वरेताः ॥१६१॥ (ङ्टू १.१४१५)

 

वायुर्यथैको भुवनं प्रविष्टो

जन्ये जन्ये पञ्चरूपो बभूव ।

कृष्णस्तथैकोऽपि जगद्धितार्थं

शब्देनासौ पञ्चपदो विभाति ॥१६२॥ इति । (ङ्टू १.१६)

 

किं च तत्रैवोपासनविधिकथनानन्तरम्

 

एको वशी सर्वगः कृष्ण ईड्य

एकोऽपि सन् बहुधा यो विभाति ।

तं पीठस्थं येऽनुभजन्ति धीरास्

तेषां सुखं शाश्वतं नेतरेषाम् ॥१६३॥ (ङ्टू

 

नित्यो नित्यानां चेतनश्चेतनानाम्

एको बहूनां यो विदधाति कामान् ।

तं पीठगं येऽनुभजन्ति धीरास्

तेषां सिद्धिः शाश्वती नेतरेषाम् ॥१६४॥

 

एतद्विष्णोः परमं पदं ये

नित्यमुक्ताः संयजन्ते न कामान् ।

तेषामसौ गोपरूपः प्रयत्नात्

प्रकाशयेदात्मपदं तदैव ॥१६५॥

 

यो ब्रह्माणं विदधाति पूर्वं

यो विद्यास्तस्मै गोपायति स्म कृष्णः ।

तं ह दैवमात्मबुद्धिप्रकाशं

मुमुक्षुर्वै शरणमनुव्रजेत ॥१६६॥

 

जपसङ्ख्या यथा गौतमीयतन्त्रे (१५.४)अनेन लक्षजापेन कृष्णं पश्यति

चक्षुषा । अनेनेति प्रत्यक्षेण स्वरूपेण स्वप्नेन वा कृष्णसाक्षात्कारो भवतीत्य्

अर्थः ।

 

पुरश्चरणादिविधिस्तु श्रीब्रह्मसंहितागोपालतापनीहरिभक्तिविलास

टीकायां द्रष्टव्यः । स तु विशेषतो योगपीठे द्रष्टव्यः ।

 

ओंकारेणान्तरितं ये जपन्ति

गोविन्दस्य पञ्चपदं मनुम् ।

तेषामसौ दर्शयेदात्मरूपं

तस्मान्मुमुक्षुरभ्यसेन्नित्यशान्त्यै ॥१६७॥

 

तस्मादन्ये पञ्चपदादभूवन्

गोविन्दस्य मनवो मानवानाम् ।

दशार्णाद्यास्तेऽपि सङ्क्रन्दनाद्यैर्

अभ्यस्यन्ते भूतिकामैर्यथावत् ॥१६८॥

 

किं च तत्रैव

तदु होवाच ब्राह्मणोऽसावनवरतं मे ध्यातः स्तुतः परार्धान्ते सोऽबुध्यत

। गोपवेशो मे पुरुषः पुरस्तादाविर्बभूव । ततः प्रणतेन मयाऽनुकूलेन

हृदा मह्यमष्टादशार्णं स्वरूपं सृष्टये दत्त्वान्तर्हितः । पुनः सिसृक्षा मे

प्रादुरभूत् । तेष्वक्षरेषु भविष्यज्जगद्रूपं प्रकाशयत् । तदिह कादापो

। लात्पृथिवी । ईतोऽग्निः । बिन्दोरिन्दुः । तन्नादादर्क इति क्लींकारादसृजम् ।

कृष्णादाकाशं यद्वायुरित्युत्तरात्सुरभिं विद्यां प्रादुरकार्षम् । तद्उत्तरात्

तद्उत्तरात्स्त्रीपुमादि चेदं सकलमिदमिति ॥१६९॥

 

तथा च गौतमीये

 

क्लींकारादसृजद्विश्वमिति प्राह श्रुतेः शिरः ।

लकारात्पृथिवी जाता ककाराज्जलसम्भवः ॥१७०॥

ईकाराद्वह्निरुत्पन्नो नादादायुरजायत ।

बिन्दोराकाशसम्भूतिरिति भूतात्मको मनुः ॥

स्वाशब्देन च क्षेत्रज्ञो हेति चित्प्रकृतिः परा ।

तयोरैक्यसमुद्भूतिर्मुखवेष्टनवर्णकः ॥

अतएव हि विश्वस्य लयः स्वाहार्णके भवेत् ॥१७१॥

 

पुनश्च सा श्रुतिः

एतस्यैव यजनेन चन्द्रध्वजो गतमोहमात्मानं वेदयित्वा ओंकारान्तरालकं

मनुमावर्तयत्सङ्गरहितोऽभ्यानयत् । तद्विष्णोः परमं पदं सदा पश्यन्ति

सूरयः । दिवीव चक्षुराततम् । तस्मादेनं नित्यमभ्यसेत् ॥१७२॥ इत्यादि ।

 

तत्रैवाग्रे

यस्य पूर्वपदाद्भूमिर्द्वितीयात्सलिलोद्भवः ।

तृतीयात्तेज उद्भूतं चतुर्थाद्गन्धवाहनः ॥१७३॥

पञ्चमादम्बरोत्पत्तिस्तमेवैकं समभ्यसेत् ।

चन्द्रध्वजोऽगमद्विष्णुः परमं पदमव्ययम् ॥१७४॥

 

ततो विशुद्धं विमलं

विशोकमशेषलोभादिनिरस्तसङ्गम् ।

यत्तत्पदं पञ्चपदं तदेव

स वासुदेवो न यतोऽन्यदस्ति ॥१७५॥

 

तमेकं गोविन्दं सच्चिद्आनन्दविग्रहं पञ्चपदं वृन्दावनसुरभूरुह

तलासीनं सततं समरुद्गणोऽहं परमया स्तुत्या तोषयामि ॥१७६॥ इति ।

 

किं च स्तुत्य्अनन्तरम्

 

अमुं पञ्चपदं मन्त्रमावर्तयेद्यः स यात्यनायासतः केवलं तत्पदं तत्

। अनेजदेकं मनसो जवीयो नैतद्देवा आप्नुवन् पूर्वमर्शात् ।

तस्मात्कृष्ण एव परो देवस्तं ध्यायेत्तं रसेत्तं यजेदिति ओं तत्सदिति ।

 

त्रैलोक्यसंमोहनतन्त्रे च, देवीं प्रति श्रीमहादेवोक्ताष्टादशाक्षर

प्रसङ्ग एव

धर्मार्थकाममोक्षाणामीश्वरो जगद्ईश्वरः ।

सन्ति तस्य महाभागा अवताराः सहस्रशः ॥

तेषां मध्येऽवताराणां बालत्वमतिदुर्लभम् ।

अमानुषाणि कर्माणि तानि तानि कृतानि च ॥

शापानुग्रहकर्तृत्वे येन सर्वं प्रतिष्ठितम् ।

तस्य मत्न्रं प्रवक्ष्यामि साङ्गोपाङ्गमनुत्तमम् ॥

यस्य विज्ञानमात्रेण नरः सर्वज्ञतामियात् ।

पुत्रार्थी पुत्रमाप्नोति धर्मार्थी लभते धनम् ॥

सर्वशास्त्रार्थपारज्ञो भवत्येव न संशयः ।

त्रैलोक्यं च वशीकुर्यात्व्याकुलीकुरुते जगत् ॥

मोहयेत्सकलं सोऽपि मारयेत्सकलान् रिपून् ।

बहुना किमिहोक्तेन मुमुक्षुर्मोक्षमाप्नुयात् ॥

यथा चिन्तामणिः श्रेष्ठो यथा गौश्च यथा सती ।

यथा द्विजो यथा गङ्गा तथासौ मन्त्र उत्तमः ॥

यथावदखिलश्रेष्ठं यथा शास्त्रं तु वैष्णवम् ।

यथा सुसंस्कृता वाणी तथासौ मन्त्र उत्तमः ॥

 

किं च

अतो मया सुरेशानि प्रत्यहं जप्यते मनुः ।

नैतेन सदृशः कश्चिद्जगत्यस्मिन् चरचरे ॥

 

सनत्कुमारकल्पेऽपि

गोपालविषया मन्त्रास्त्रयस्त्रिंशत्प्रभेदतः ।

तेषु सर्वेषु मन्त्रेषु मन्त्रराजमिमं शृणु ॥

सुप्रसन्नमिमं मन्त्रं तन्त्रे सम्मोहनाह्वये ।

गोपनीयस्त्वया मन्त्रो यत्नेन मुनिपुङ्गव ॥

अनेन मन्त्रराजेन महेन्द्रत्वं पुरन्दरः ।

जगाम देवदेवेशो विष्णुना दत्तमञ्जसा ॥

दुर्वाससः पुरा शापादसौभाग्येन पीडितः ।

स एव सुभगवत्वं वै तेनैव पुनराप्तवान् ॥

बहुना किमिहोक्तेन पुरश्चरणसाधनैः ।

विनापि जपमात्रेण लभते सर्वमीप्सितम् ॥

 

प्रभुं श्रीकृष्णचैतन्यं तं नतोऽस्मि  गुरूत्तमम् ।

कथञ्चिदाश्रयाद्यस्य प्राकृतोऽप्युत्तमो भवेत् ॥

 

इति श्रीहरिभक्तिविलासे मन्त्रमाहात्म्यकथने श्रीगोपालमन्त्रमाहात्म्य

कथनम् । तत्र मन्त्रोद्धारणं च यथा ब्रह्मसंहितायां (५.२४) च

 

कामः कृष्णाय गोविन्द ङे गोपीजन इत्यपि ।

वल्लभाय प्रिया वह्नेर्मन्त्रं ते दास्यति प्रियम् ॥

 

ककारो लीलाशक्तिः । लकारो भूशक्तिः । ईकारः श्रीशक्तिः मकारस्तत्त्व

विशिष्टः । कृष्णायेति सर्वचित्ताकर्षकायेति । अथवा

 

कृषिशब्दश्च सत्तार्थो णश्चानन्दस्वरूपकः ।

सुखरूपो भवेदात्मा भावानन्दमयत्वतः ॥ इति ।

 

गोविन्दायेति पूर्ववत् । गामिन्द्रियकुलं विन्दतीति गोविन्दः । गां गोवर्धनम्

उद्धृत्य परमैश्वर्यप्रदत्वेन रक्षति पालयतीति गोविन्दस्तस्मै । गोपीजन

वल्लभायेति

 

गोपीति प्रकृतिं विद्याज्जनस्तत्त्वसमूहकः ।

अनयोराश्रयो व्याप्त्या कारणत्वेन चेश्वरः ।

 

पूर्वार्थे स्वाहेत्यस्य तथातथाभूतायात्मानं समर्पयामि । तत्र क्रम

दीपिकायाम् (१.१)

 

कलात्तमायालवकात्तमूर्तिः

कलक्वणद्वेणुनिनादरम्यः ।

श्रितो हृदि व्याकुलयंस्त्रिलोकी

श्रियेऽस्तु गोपीजनवल्लभो वः ॥

 

अथ संमोहनतन्त्रोद्धारणम्

 

वाग्भवं मदनशक्तिमिन्दिरा

संयुतः सकलविद्ययाञ्चितः ।

मन्त्र एष भुवनार्ण ईरितो

व्यत्ययेन सकल इष्टसाधकः ॥

 

अथ मन्त्रसिद्धिलक्षणं

 

आदावृष्य्आदिन्यासः स्यात्करशुद्धिस्ततः परम् ।

अङ्गुलीव्यापकन्यासो हृदादिन्यास एव च ॥

तालत्रयं च दिग्बन्धः प्राणायामस्ततः परम् ।

ध्यानपूजा जपश्चैव सर्वतन्त्रेष्वयं विधिः ॥

 

न्यासविधिःश्रीव्रजाचार्यश्रीमद्रूपगोस्वामिभजनानुसारेण ।

अहङ्काराधिष्ठातृत्वाद्भूतशुद्धेरधिदेवाय सङ्कर्षणाय नमः । हे

सङ्कर्षणदेव प्रसीद कृपां कुरु । अस्य जनस्य देहरूपेण परिणतं भूत

पञ्चकं यथा सद्यः शुध्येदुपासनोपयुक्तं स्यात्तथा कृपां कुरु ।

 

अथ मातृकाध्यानम्

 

चिकुरकलितपिञ्छां पीनतुङ्गस्तनाभ्यां

करजलरुहि विद्यां दक्षिणे पद्मरूपाम् ।

दधिघटमपि सव्ये बिभ्रतीं तुङ्गविद्याम्

अमृतकिरणकान्तिं मातृकामूर्तिमीडे ॥

 

केशवकीर्तिकादिध्यानम्

 

कोणेनाक्ष्णोः पृथुरुचिः मिथो हारिणा लिह्यमानाव्

एकैकेन प्रचुरपुलकेनोपगुढौ भुजेन ।

गौरीश्यामौ व सनयुगलं श्यामगौरं वसानौ

राधाकृष्णौ स्मरविलसितोद्दामतृष्णौ स्मरामि ॥

 

तत्तन्मासस्य वासुदेवोऽधिष्ठाता । स स्तोककृष्णोऽत्र ज्ञेयः । तस्य ध्यानम्

उच्यते

 

अभ्रश्यामं विद्युद्उद्यद्दुकूलं

स्मेरं लीलाम्भोजविभ्राजिहस्तम् ।

पिञ्छोत्तंसं वासुदेवस्वरूपं

कृष्णप्रेष्ठं स्तोककृष्णं नमामि ॥

 

आनन्दघनं स्मरेन्मनस्वी । तत्र कुट्टिमवरे स्फुटदीप्तयोगपीठं

विचिन्त्य

 

तस्माज्ज्वलायामुरुकर्णिकायां

विराजितायां स्थितिसौख्यभाजो ।

नव्याम्बुदस्वर्णविडम्बिभासौ

कृष्णं च राधां च विचिन्तयामि ॥

 

मन्त्रार्थं मन्त्रचैतन्यं योनिमुद्रां न वेत्ति यः ।

शतकोटिजपेनापि तस्य सिद्धिर्न जायते ॥

 

पुनश्च मन्त्रोद्धारणे यथा दशसंस्काराः (सारदातिलके)

 

जननं जीवनं चेति ताडनं रोधनं तथा ।

अथाभिषेको विमलीकरणाप्यायने पुनः ।

तर्पणं दीपनं गुप्तिर्दशैता मन्त्रसंस्क्रियाः ॥

 

पुनश्च

 

उपायास्तत्र कर्तव्याः सप्त शङ्करभाषिताः ।

भ्रामणं रोधनं वश्यं पीडनं पोषशोषणे ॥

दहनान्तं क्रमात्कुर्यात्ततः सिद्धो भवेन्मनुः ।

जपात्सिद्धिर्जपात्सिद्धिर्जपात्सिद्धिर्न संशयः ॥

अहर्निशं जपेद्यस्तु मन्त्री नियतमानसः ।

स पश्यति न सन्देहो गोपवेशधरं हरिम् ॥

 

अथ खण्डपुरश्चरणविधिः

 

सूर्योदयात्समारभ्य यावत्सूर्योदयान्तरम् ।

तावत्कालं मनुं जप्त्वा सर्वसिद्धीश्वरो भवेत् ॥

 

प्रथममुदयोदयम् । द्वितीये उदयास्तम् । तृतीये निष्कामाणां प्रति सतोदयम्

। चतुर्थे अस्तास्तम् । तत्र

 

निष्कामाणामनेनैव साक्षात्कारो भविष्यति ।

अर्थसिद्धिः सकामानां सर्वा वै भक्तिमालभेत् ॥

पञ्चाङ्गमेतत्कुर्वीत यः पुरश्चरणं बुधः ।

स वै विजयते लोके विद्यैश्वर्यसुतादिभिः ॥

 

एवं ग्रासाद्विमुक्तिपर्यन्तमित्यादिखण्डकरोपरागादिपुरश्चरणादि

प्रयोगमाह ।

 

वैशाखकृत्यं बृहद्गौतमीये

 

अनेन लक्षजापेन कृष्णं पश्यति चक्षुषा ।

वैशाखकृष्णप्रतिपद्यारभ्य पौर्णमासीपर्यन्तम् ॥

 

अथ पञ्चदिवसीप्रयोगमाह

चैत्रेऽथवा वैशाखे शुक्लैकादश्याम्

आरभ्य पौर्णमासीपर्यन्तम् ।

जपनियममयुतद्वयं मनौ

तथा चत्वरिंशत्सहस्रं दशार्णे ॥ इति ।

 

पूर्वसेवाख्यपुरश्चरणप्रयोगमाह क्रमदीपिकायां (५.४९६९)

 

सायाह्ने वासुदेवं यो नित्यमेव यजेन्नरः ।

सर्वान् कामानवाप्यान्ते स याति परमां गतिम् ॥

रात्रौ चेन्मन्मथाक्रान्तमानसं देवकीसुतम् ।

यजेद्रासपरिश्रान्तं गोपीमण्डलमध्यगम् ॥

 

पृथुं सुवृत्तं मसृणं वितस्ति

मात्रोन्नतं कौ विनिखन्य शङ्कुम् ।

आक्रम्य पद्भ्यामितरेतरात्त

हस्तैर्भ्रमोऽयं खलु रासगोष्ठी ॥५१॥

 

स्थलनीरजसूनपरागभृता

लहरीकणजालभरेण सता ।

मरुता परितापहृताध्युषिते

विपुले यमुनापुलिने विमले ॥५२॥

 

अशरीरनिशान्तशरोन्मथित

प्रमदाशतकोटिभिराकुलिते ।

उडुनाथकरिर्विशदीकृतदिक्

प्रसरे विचरद्भ्रमरीनिकरे ॥५३॥

 

विद्याधरकिन्नरसिद्धसुरैः

गन्धर्वभुजङ्गमचारणकैः ।

दारोपहितैः सुविमानगतैः

स्वस्थैरभिवृष्टसुपुष्पचयैः ॥५४॥

 

इतरेतरबद्धकरप्रमदा

गणकल्पितरासविहारविधौ ।

मणिशङ्कुगमप्यमुनावपुषा

बहुधा विहितस्वकदिव्यतनुम् ॥५५॥

 

सुदृशामुभयोः पृथग्अन्तरगं

दयितागणबद्धभुजद्वितयम् ।

निजसङ्गविजृम्भद्अनङ्गशिखि

ज्वलिताङ्गलसत्पुलकालियुजाम् ॥५६॥

 

विविधश्रुतिभिन्नमनोज्ञतर

स्वरसप्तकमूर्च्छनतालगणैः ।

भ्रममाणममूभिरुदारमणि

स्फुटमण्डनशिञ्जितचारुतरम् ॥५७॥

 

इति भिन्नतनुं मणिभिर्मिलितं

तपनीयमयिरिव भारकतम् ।

मणिनिर्मितमध्यगशङ्कुलसद्

विपुलारुणपङ्कजमध्यगतम् ॥५८॥

 

अतसीकुसुमाभतनुं तरुणं

तरुणारुणपद्मपलाशदृशम् ।

नवपल्लवचित्रसुगुच्छलसच्

छिखिपिच्छपिनद्धकचप्रचयम् ॥५९॥

 

चटुलभ्रुवमिन्दुसमानमुखं

मणिकुण्डलमण्डितगण्डयुगम् ।

शशरक्तसदृक्दशनच्छदनं

मणिराजद्अनेकविधाभरणम् ॥६०॥

 

असनप्रसवच्छदनोज्ज्वलसद्

वसनं सुविलासनिवासभुवम् ।

नवविद्रुमभद्रकराङ्घ्रितलं

भ्रमराकुलदामविराजितनुम् ॥६१॥

 

तरुणीकुचयुक्परिरम्भमिलद्

घुसृणारुणवक्षसमुक्षगतिम् ।

शिववेणुसमीरितगानपरं

स्मरविह्वलितं भुवनैकगुरुम् ॥६२॥

 

प्रथमोदितपीठवरे विधिवत्

प्रयजेदिति रूपमरूपमजम् ।

प्रथमं परिपूज्य तद्अङ्गवृत्तिं

मिथुनानि यजेद्रसगानि ततः ॥६३॥

 

दलषोडशके स्वरमूतिगणं

सहशक्तिकमुत्तमरासगतम् ।

सरमामदनं स्वकलासहित

मिथुनाह्वमथेन्द्रपविप्रमुखान् ॥६४॥

 

इति सम्यगमुं परिपूज्य हरिं

चतुरावृतिसंवृतमार्द्रमतिः ।

रजतारचिते चषके ससितं

सुशृतं सुपयोऽस्य निवेदयतु ॥६५॥

 

विभवे सति क्¸अंस्यमयेषु पृथक्

चषकेषु तु षोडशसु क्रमशः ।

मिथुनेषु निवेद्य पयः ससितं

विदधीत पुरोवदथो सकलम् ॥६६॥

 

सकलभुवनमोह्नं विधिं यो

नियतममुं निशि निश्युदारचेताः ।

भजति स खलु सर्वलोकपूज्यः

श्रियमतुलां समवाप्य यात्यनन्तम् ॥६७॥

निशि वा दिनान्तसमये

प्रपूजयेन्नित्यशोऽच्युतं भक्त्या ।

समपहलमुभयं हि ततः

संसाराब्धिं समुत्तितीर्षति यः ॥६८॥

 

इत्येवं मनुविग्रहं मधुरिपुं यो वा त्रिकालं यजेत्

तस्यैवाखिलजन्तुजातदयितस्याम्भोधिजावेश्मनः ।

हस्ते धर्मसुखार्थमोक्षतरवः सद्वर्गसम्प्रार्थिताः

सान्द्रानन्दमहारसद्रवमुचो येषां फलश्रेणयः ॥६९॥

 

नित्यकृत्यप्रयोगमाह

 

ओं नमः श्रीकृष्णाय ।

ओमस्य श्रीभगवद्गीतामालामत्रस्य भगवान् वेदव्यास ऋषोरनुष्टुप्

छन्दः श्रीकृष्णः परमात्मा देवता जपे विनियोगः ।

अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे (२.११) इति बीजम् ।

सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज (१८.६६) इति शक्तिः ।

अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः (१८.६६) इति कीलकम् ।

ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम् (१५.१) इति कवचम्।

अमुककर्मणि विनियोगः ।

नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः (२.२७) इत्यङ्गुष्टाभ्यां नमः

न चैनं क्लेदयन्त्यापो न शोषयति मारुतः (२.२७) इति तर्जनीभ्यां नमः ।

 

अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च (२.२४) इति मध्यमाभ्यां नमः

नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः (२.२४) इति अनामिकाभ्यां नमः ।

पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः (११.५) इति कनिष्ठाभ्यां नमः ।

नानाविधानि दिव्यानि नानावर्णाकृतीनि च (११.५) इति करतलपृष्ठाभ्यां नमः

नैनं छिन्दन्ति शस्त्राणि इति हृदयाय नमः ।

न चैनं क्लेदयन्त्यापो इति शिरसे स्वाहा ।

अच्छेद्योऽयमदाह्योऽयमिति शिखायै वषट् ।

नित्यः सर्वगतः स्थाणुः इति कवचाय हूम् ।

पश्य मे पार्थ रूपाणि इति नेत्रत्रयाय वौषट् ।

नानाविधानि दिव्यानि इत्यस्त्राय फट् । श्रीकृष्णप्रीत्य्अर्थं जपे विनियोगः ।

 

(श्रीगीतामाहात्म्यम्)

 

पार्थाय प्रतिबोधितां भगवता नारायणेन स्वयं

व्यासेन ग्रथितां पुराणमुनिना मध्ये महाभारते ।

अद्वैतामृतवर्षिणीं भगवतीमष्टादशाध्यायिनीं

अम्ब त्वामनुसन्दधामि  भगवद्गीते भवद्वेषिणीम् ॥

 

नमोऽस्तु ते व्यास विशालबुद्धे

फुल्लारविन्दायातपत्रनेत्रे ।

येन त्वया भारततैलपूर्णः

प्रज्वलितो ज्ञानमयः प्रदीपः ॥

 

प्रपन्नपरिजाताय तोत्रवेत्रैकपाणये ।

ज्ञानमुद्राय कृष्णाय गीतामृतदुहे नमः ॥

 

सर्वोपनिषदो गावो दोग्धा गोपालनन्दनः ।

पार्थो वत्सः सुधीर्भोक्ता दुग्धं गीतामृतं महत् ॥

 

वसुदेवसुतं देवं कंसचाणूरमर्दनम् ।

देवकीपरमानन्दं कृष्णं वन्दे जगद्गुरुम् ॥

 

भीष्मद्रोणतटा जयद्रथजला गान्धारीनीलोत्पला

शल्यग्राहवती कृपेण वहिनी कर्णेन वेलाकुल ।

अश्वत्तामविकर्णघोरमकरा दुर्योधनावर्तिनी

सोत्तीर्णा खलु पाण्डवार्णवनदी कैवर्तकः केश्वः ॥

 

पाराशर्यवचः सरोजममलं गीतार्थगन्धोत्कटं

नानाख्यानककेशरं हरिकथासम्बोधनाबोधितम् ।

लोके सज्जनषट्पदैरहरहः पेपीयमानं मुदा

भूयाद्भारतपङ्कजं कलिमलप्रध्वंसनं श्रेयसे ॥

 

मूकं करोति वाचालं पङ्गुं लङ्घायते गिरिम् ।

यत्कृपा तमहं वन्दे परमानन्दमाधवम् ॥

 

यं ब्रह्मा वरुणेन्द्ररुद्रमरुतः स्तुन्वन्ति दिव्यैः स्तवैर्

वेदैः साङ्गपदक्रमोपनिषदैर्गायन्ति यं सामगाः ।

ध्यानावस्थिततद्गतेन मनसा पश्यन्ति यं योगिनो

यस्यान्तं न विदुः सुरासुरगणा देवाय तस्मै नमः ॥ (१२.१३.१)

 

इति न्यासविधिः ।

 

कार्पण्यदोषोपहतस्वभावः

पृच्छामि त्वां धर्मसंमूढचेताः ।

यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे

शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् ॥ (२.७)

 

जपनियमसङ्ख्या अष्टोत्तरशतम् । अथवा सहस्रम् । प्रयोगमाह

 

(श्रीगोपालकवचम् ।)

 

पुलस्त्य उवाच

भगवन् सर्वधर्मज्ञ कवचं यत्प्रकाशितम् ।

त्रैलोक्यमङ्गल नाम कृपया ब्रह्मणे पुरा ॥

ब्रह्मणा कथितं मह्यं परं स्नेहाद्वदामि ते ।

अतिगुह्यतमं तत्त्वं ब्रह्म मन्त्रोघविग्रहम् ॥

यद्धृत्वा पठनाद्ब्रह्मा सृष्टिं वितनुते सदा ।

यद्धृत्वा पठनाद्पाति महालक्ष्मीर्जगत्त्रयम् ॥

पठनाद्धारणाच्छम्भुः संहर्ता सर्वतत्त्ववित् ।

त्रैलोक्यजननी दुर्गा महिषादिमहासुरान् ॥

वरदृप्तान् जघानैव पठनाद्धारणाद्यतः ।

एवमिन्द्रादयः सर्वे सर्वैश्वर्यमवाप्नुयुः ॥

शिष्याय भक्तियुक्ताय साधकाय प्रकाशयेत् ।

शठाय परशिष्याय निन्दकाय तथैव हि ॥

हरिभक्तिविहीनाय परदाररताय च ।

कृपणाय कुशीलाय दत्त्वा मृत्युमवाप्नुयात् ॥

त्रैलोक्यमङ्गलस्यापि कवचस्य प्रजापतिः ।

ऋषिश्छन्दश्च गायत्री देवो नारायणः स्वयम् ॥

धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः ।

ओं प्रणवो मे शिरः पातु नमो नारायणाय च ।

भालं पायान्नेत्रयुग्ममष्टार्णो भक्तिमुक्तिदः ॥

क्लीं पायाच्छ्रोत्रयुग्मं चैकाक्षरः सर्वमोहनः ।

क्लीं कृष्णाय सदा घ्राणं गोविन्दायेति जिह्विकाम् ।

गोपीजनपदं वल्लभाय स्वाहाननं मम ॥

अष्टादशाक्षरो मन्त्रः कण्ठं पायाद्दशाक्षरः ।

गोपीजनपदं वल्लभाय स्वाहा भुजद्वयम् ॥

क्लीं ग्लौं क्लीं करौ पायात्क्लीं कृष्णायाङ्गजोऽवतु ।

हृदयं श्रीभुवनेशः क्लीं कृष्णाय क्लीं स्तनौ मम ॥

गोपालायाग्निजायां तं कुक्षियुग्मं सदावतु ।

क्लीं कृष्णाय सदा पातु पार्श्वयुग्मं मनूत्तमः ।

कृष्णगोविन्दकौ पातां स्मराद्यौ ङेयुतौ मनू ॥

अष्टादशाक्षरः पातु नाभिं कृष्णेति द्व्य्अक्षरो मनुः ।

पृष्ठं क्लीं कृष्णकङ्कालं क्लीं कृष्णाय द्विठान्तकः ।

सक्थिनी सततं पातु श्रीं ह्रीं क्लीं ठद्वयम् ॥

उरू सप्ताक्षरः पातु त्रयोदशाक्षरोऽवतु ॥

श्रीं ह्रीं क्लीं पदतो गोपीजनपदं ततः ।

वल्लभाय स्वाहेति पातु क्लीं ह्रीं श्रीं च दशार्णकः ॥

जानुनी च सदा पातु ह्रीं श्रीं क्लीं च दशाक्षरः ।

त्रयोदशाक्षरः पातु जङ्घे चक्राद्युदायुधः ।

अष्टादशाक्षरो ह्रींश्रींपूर्वको विंशद्अर्णकः ॥

सर्वाङ्गं मे सदा पातु द्वारकानायको बली ।

नमो भगवते पश्चाद्वासुदेवाय तत्परम् ॥

ताराद्यो द्वादशार्णोऽयं प्राच्यां मां सर्वदावतु ।

श्रीं ह्रीं क्लीं दशवर्णस्तु क्लीं ह्रीं श्रीं षोडशाक्षरः ॥

गदाद्यदायुधो विष्णुर्मामग्नेर्दिशि रक्षतु ।

ह्रीं श्रीं दशाक्षरो मन्त्रो दक्षिणे मां सदावतु ॥

तारं नमो भगवते रुक्मिणीवल्लभाय च ।

स्वाहेति षोडशार्णोऽयं नैरृत्यां दिशि रक्षतु ॥

क्लीं पदं हृषीकेशाय नमो मां वारुण्ऽवतु ।

अष्टादशार्णः कामान्तो वायव्ये मां सदावतु ।

श्रीं माया कामकृष्णाय ह्रीं गोविन्दाय द्विठो मनुः ।

द्वादशार्णात्मको विष्णुरुत्तरे मां सदावतु ॥

वाग्भवं कामकृष्णाय ह्रीं गोविन्दाय ततः परम् ॥

श्रीं गोपीजनवल्लभाय स्वाहा इति ततः परम् ।

द्वात्रिंशद्अक्षरो मन्त्रो मामैशान्ये सदावतु ।

कालीयस्य फणामध्ये दिव्यं नृत्यं करोति तम् ।

नमामि देवकीपुत्रं नित्यराजानमच्युतम् ॥

द्वात्रिंशद्अक्षरो मन्त्रोऽप्याद्योऽधो मां सर्वतोऽवतु ।

क्लीं कामदेवाय विद्महे पुष्पबाणाय धीमहि ।

तन्नोऽनङ्गः प्रचोदयादेष मां पातु चोर्ध्वतः ॥

त्रैलोक्यमङ्गलं नाम कवचं ब्रह्मरूपिणम् ।

इति ते कथितं विप्र सर्वमन्त्रौषधविग्रहम् ।

ब्रह्मेशप्रमुखाधीशैर्नारायणमुखाच्छ्रुतम् ॥

तव स्नेहान्मयाख्यातं प्रवक्तव्यं न कस्यचित् ।

गुरुं प्रणम्य विधिवत्कवचं प्रपठेद्यदि ॥

सकृद्दिस्त्रिर्यथाज्ञानं सोऽपि सर्वतपोमयः ।

मन्त्रेषु सकलेष्वेव देशिको नात्र संशयः ॥

शतमष्टोत्तरं सास्य पुरश्चर्याविधिः स्मृतः ।

हवनादीन् दशांशेन कृत्वा तत्साधयेद्ध्रुवम् ।

यदि चेत्सिद्धिकवचो विभुरेव भवेत्स्वयम् ॥

मन्त्रसिद्धिर्भवेत्तस्य पुरश्चर्याविधानतः ।

श्रद्धाशुद्धमतेस्तस्य लक्ष्मीवाणी वसेन्मुखे ॥

पुष्पाञ्जल्य्अष्टकं दत्त्वा मूलेनैव पठेत्सकृत् ।

दशवर्षसहस्राणां पूजायाः फलमाप्नुयात् ॥

भूर्जे विलिख्य गुटिकां स्वर्णस्थां धारयेद्यदि

कण्ठे वा दक्षिणे बाहौ सोऽपि विष्णुर्न संशयः ॥

अश्वमेधसहस्राणि वाजपेयशतानि च ।

महादानानि यान्येव प्रादक्षिण्ये भवस्तथा ॥

कलां नार्हन्ति तान्येव सकृदुच्चादणादतः ।

कवचस्य प्रसादेन जीवन्मुक्तो भवेन्नरः ॥

त्रैलोक्यं क्षोभयत्येव त्रैलोक्यविजयी भवेत् ।

इदं कवचमज्ञात्वा भजेद्यः पुरुषोत्तमम् ।

शतलक्षप्रजप्तोऽपि न मन्त्रः सिद्धिदायकः ॥

 

इति सनत्कुमारतन्त्रे नवमपटले श्रीनारदपञ्चरात्रे (४.५)

त्रैलोक्यमङ्गलं नाम श्रीगोपालकवचं समाप्तम् ।

 

अथ पुरश्चरणसङ्कल्पादिविधिः । श्रीविष्णुर्विष्णुर्नमोऽस्य अमुकमासे

अमुकपक्षे भास्करे अमुकतिथौ अमुकगोत्रोऽमुकदासस्त्रैलोक्यसंमोहन

तन्त्रोक्तश्रीकृष्णदेवतायास्त्रैलोक्यसंमोहनकवचसिद्धिकामस्तत्

कवचस्याष्टोत्तरशतजपतद्दशांशहोमतद्दशांशतर्पणतद्

दशांशाभिषेकतद्दशांशब्राह्मणभोजनरूपपुरश्चरणमहं करिष्ये

। एकदिवसे कार्यसिद्धिः । प्रयोगः श्रीमद्भागवतानुसारेण दशार्णमन्त्र

प्रथमे श्रीभागवतमङ्गलाचरणे ।

 

[ठे fओल्लोwइन्ग्सेच्तिओनिस्पेर्हप्स्नोतिनल्ल्मनुस्च्रिप्त्स्.]

 

अथ छायापुरुषदर्शनफलमाह

 

पूर्वाह्ने सूर्यबिम्बार्कं पृष्ठे कृत्वा नरः शुचिः ।

अनिमिषो हि स्वच्छायां गलादूर्ध्वं विलोकयेत् ॥

तत्र च्छायासमुद्भूतं पुरुषं यदि पश्यति ।

सर्वावयवसंयुक्तं शुभं वर्षावधिं स्मृतम् ॥

अदृष्टे हस्तकर्णस्य पारयां हृदये नरः ॥

जीवस्यार्काश्वदिक्चन्द्रवह्निनेत्रसमाः क्रमात् ।

शिरस्यादृष्टे षण्मासं सरन्ध्रे हृदि सप्तकम् ॥

एतज्ज्ञानं महादिव्यं दुष्टशिष्याय नो वदेत् ॥

 

इति श्रीकंसारिमिश्रयशोधरविरचितदैवज्ञचिन्तामणौ तृतीयप्रकाशः

समाप्तः ।

 

गायत्रीमन्त्रो राधाया मन्त्रः कृष्णस्य तत्परम् ।

महाप्रभोर्मन्त्रवरो हरिनाम तथैव च ।

मानसी वरसेवा च पञ्चसंस्कारसंज्ञकः ॥

 

अहङ्काराधिष्ठातृत्वाद्भूतशुद्धेरधिदेवाय सङ्कर्षणाय नमः हे

सङ्कर्षण सद्यः शुध्येदुपासनोपयुक्तं स्यात्तथा कृपां कुरु ।

 

अथ मातृकाध्यानम्

 

चिकुरकलितपिञ्छां पीनतुङ्गस्तनाभ्यां

करजलरुहि विद्यां दक्षिणे पद्मरूपाम् ।

दधिघटमपि सव्ये बिभ्रतीं तुङ्गविद्याम्

अमृतकिरणकान्तिं मातृकामूर्तिमीडे ॥

 

केशवकीर्तिकादिध्यानम्

 

कोणेनाक्ष्णोः पृथुरुचिः मिथो हारिणा लिह्यमानाव्

एकैकेन प्रचुरपुलकेनोपगुढौ भुजेन ।

गौरीश्यामौ वसनयुगलं श्यामगौरं वसानौ

राधाकृष्णौ स्मरविलसितोद्दामतृष्णौ स्मरामि ॥

 

तत्र न्यासस्य वासुदेवोऽधिष्ठाता स स्तोककृष्णोऽत्र ज्ञेयस्तद्ध्यानमुच्यते

 

अभ्रश्यामं विद्युद्उद्यद्दुकूलं

स्मेरं लीलाम्भोजविभ्राजिहस्तम् ।

पिञ्छोत्तंसं वासुदेवस्वरूपं

कृष्णप्रेष्ठं स्तोककृष्णं नमामि ॥

 

प्राणायामे निजाभीष्टदेवौ तौ परिचिन्तयेत् ।

 

अन्योऽन्यस्कन्धवन्दीकृतपुलकिभुजौ हिङ्गुलस्वर्णवर्णं

कौशेयानां चतुष्कं धृतरुचि दधतौ फुल्लवक्त्रारविन्दौ ।

आचिन्वानौ विहारं परिजनघटया संभृतारण्यभूषौ

गौरश्यामाङ्गभासौ स्मितमधुरमुखौ नौमि राधामुकुन्दौ ॥

 

करकच्छपिकां कृत्वा ततो ध्यायेत्स्वदेवते ।

 

इद्धैः सिद्धत्रिदशमुनिभिः प्रष्टुमप्यप्रगल्ह्बैर्

दूरे स्वस्थैर्विहितनतिभिः सम्भ्रमैः स्तूयमाना ।

वैकुण्ठाद्यैरपि परिजनैः सस्पृहं प्रेक्षितश्रीर्

माधुर्येण तिर्भुवनचमत्कारविस्तारदीक्षा ॥

 

नवीनयवसाङ्कुरप्रकरसङ्कुलद्रोणिभिः

परिस्फुरितमेखलैरखिलधातुलेखाश्रिया ।

उपस्कृतगुहागृहैर्गिरिभिरुच्चलन्निर्झरैः

क्वचित्क्वचिदलङ्कृतास्फुटमनुष्ठानीव स्थला ॥

 

विकचकमलषण्डोत्कूजकारण्डवानां

निरवधि दधिदुग्धोढातिमुग्धाम्बुभाजाम् ।

लघुलहरिभुजाग्रोन्मृष्टतीव द्रुमाणां

विघटितघनधर्मां निम्नगानां घटाभिः ॥

 

मदवलितवल्गुसारसैः

सरसानां मुहुरञ्जसा रसैः ।

सरसीरुहरूढरोचिषां

सरसीनां विसरेण राजिता ॥

 

(लिने मिस्सिन्ग्?)

गन्धानन्दितसिन्धुजासहचरीवृन्दैः क्षणाद्वीक्षितैः ।

बालार्कप्रतिमप्रवालसुषमापूर्णैः सुधामाधुरी

दर्पध्वंसिफलैः पलाशिभिरतिस्फीतैर्निरुद्धातपा ॥

 

मधूलीभिर्माद्यन्मधुकरवधूझङ्कृतिघटा

कृतानन्ङ्गारातिप्रमदवनभङ्गीजडिमभिः ।

समन्तादुत्फुल्लस्तवकभरलब्धावनतिभिर्

लताविञ्छोलीभिः पृथुभिरभितो लाञ्छिततटा ॥

 

कपिञ्जलवलाकिकाचटकचातकोपयष्टिकैः

पिकैर्मदनसारिकाशुककलिङ्गपारावतैः ।

शतच्छदशितच्छदैः करटखञ्जरीटादिभिः

शकुन्तिभिरकुण्ठितध्वनिभिरन्तरुद्भाषिता ॥

 

आभीराणामानन्दवृन्दानि चकोरैश्

चन्द्रात्मत्वा लालसया हातुमशक्या ।

 

तासां लब्धं कुन्तलसाम्यं पिञ्छसमूहैर्

यद्भिर्नृत्यानुच्चैर्मत्तमयूरप्रकरैः ।

किटिकिरीटिभिः शल्यैर्भल्लप्लवङ्गकुरङ्गमैः

सृमरचमरैर्गोलाङ्गुलैः समूरुचमूरुभिर्

उरुभिरुरुभिः पारीन्द्रोघैः सरारुभयोज्झितैः

पशुभिरशुभोन्मुक्तैरिव स्थगितान्तरा गड्डरैर्

जडिमडामरशृङ्गैः क्षीरिणीभिरपि च च्छगलीभिः ।

गण्डशैलस्मृतिसङ्गमाभिः कासरीततिभिरप्यवरुद्धा ॥

 

स्थलैः क्वचन निस्थलैः स्फटिककुट्टिमद्योतिभिर्

हरिन्मणिमयैरिव क्वचन शाद्वलैरुज्ज्वला ।

निजप्रवलमाधुरीमृदितहर्म्यश्रिया

प्रसूनभरमञ्जुला वरनिकुञ्जपुञ्जेन च ॥

 

आराधिता किल कलिन्दसुतारविन्द

स्यन्दानुबन्धरसिकेन समीरणेन ।

आनन्दतुन्दिलचराचरजीववृन्दा

वृन्दाटवी प्रथममुच्चरुचिर्विचित्याम् ॥ कुलकम् ।

 

मुहुरविकलकलझङ्क्रियाकलापैर्

अलिनिकरस्य करम्बितां स्मरेयम् ।

इह घनमकरन्दसिक्तमूलां

परिमलदिग्धदिशं प्रसूनवाटीम् ॥

 

इह विद्रुमविद्रुमं हरिन्मणिपत्रं वरहीरकोरकम् ।

कुरुविन्दफलं श्रवत्सुधाप्रसरं कल्पतरुं स्मरेद्बुधः ॥

 

ऋतुभिर्महितस्य तस्य नित्यं प्रकटं हेमतटीमध्ये विचिन्त्य

 

महीष्टमष्टपत्रमुदयन्मिहिराभं

चिन्तयेदिह सरोरुहवर्यम् ।

मणिकुट्टिममत्र विस्फुरन्तं

परमानन्दघनं स्मरेन्मनस्वी ॥

 

तत्र कुट्टिमवरे स्फुटदीप्तौ योगपीठमपि विन्चिन्त्य

 

तस्योज्ज्वलायामुरुकर्णिकायां

विराजितायां स्थितसौख्यभाजौ ।

नव्याम्बुदस्वर्णविडम्बिभासौ

कृष्णं च राधां च विचिन्तयामि ॥

 

शिखरबद्धशिखण्डविस्फुरत्

कुटिलकुन्तलवेणुकृतश्रियौ ।

तिलकितस्फुरद्उज्ज्वलकुङ्कुम

मृगमदाचितचारुविशेषकौ ॥

 

मनोज्ञतरसौरभप्रणयनन्दद्इन्दिन्दिरं

स्फुरत्कुसुममञ्जरीविरचितावतंसत्विषौ ।

चलन्मकरकुण्डलस्फुरितफुल्लगण्डस्थलं

विचित्रमणिकर्णिकाद्युतिविलीढकर्णाञ्चलाम् ॥

 

शरद्अभिमुदितारविन्दद्युति

दमनायतलोहिताञ्चलाङ्कम्

अलघुचटुलदीर्घदृष्टिखेला

मधुरिमखर्वितखञ्जरीटयुवाम्

वलललाटकृतार्धशशिप्रभुं

द्विकलसीतिकरस्फुरितालिकाम् ।

कुसुमकार्मुककार्मुकविभ्रमो

द्धतिविधूननधुर्यतरभ्रुवो

चित्रपट्टघटिकोपमस्फुरत्

पाशवर्यपरिवीतमस्तकम्

नासिकाशिखरलम्बिवर्तुल

स्थूलमौक्तिकरुचाञ्चिताननाम्

 

राकाशारदशर्वरीशसुषमाजैत्राननश्रीयुजौ

नव्य्दीर्णतिलप्रसूनदमनश्रीनासिकारोचिशौ ।

राजद्बिम्बविडम्बिकावररुचौ गण्डस्थलीन्यक्कृते

प्रोन्मीलन्मणिदर्पणोरुमहसौ सुस्मेरतासम्पदौ ॥

 

दिव्यदुन्दुभिगभीरनिस्वनं स्निग्धकण्ठकलकण्ठजल्पितां

फुल्लाभिनववल्लिभिर्वलयितस्कन्धैः प्रसूनावली ।

 

सुष्ठुलब्धपरिपाकदाडिमी

बीजराजविजयिद्विजार्चिषे ।

कम्बुकण्ठविलुठन्मणिरत्न

रत्ननिष्कपरिशोभितकण्ठाम् ।

उन्नतिप्रथिमसुललितांसं

स्निग्धयोरुचितरामवनम्राम् ।

 

दीप्रान् युगेन भुजयोर्भुजगान् हसन्तं

केयूरिणा विलसता श्रियमाक्षिपन्तीम् ।

रत्नोर्मिकास्फुरितचारुतराङ्गुलिभिर्

विद्योतकङ्कणकरञ्जितपाणिभाजौ ॥

 

हरिन्मणिकवाटिकोद्भटकठोरवक्षस्थली

विलासिवनमालिकामिलितहारगुञ्जावलिम् ।

स्फुरन्निविडदाडिमीफलविडम्बिवक्षोरुह

द्वयशिखरशेखरीभवद्अमन्दमुक्तालताम् ॥

 

अलोलमधुपावलिविजयिरोमराजीवलद्

वलीत्रितयमण्डितप्रतनुमध्यरम्याकृतिम् ।

यमस्वसरि संपतत्सुरसरिद्वरावर्तजिद्

गभीरतरनाभिभागमुरुतुन्दलक्ष्मीभृतौ ॥

 

घनजघनविडम्बितरत्नकाञ्ची

वलयितपीतदुकूलमञ्जुलाभम् ।

मणिमयरसनाढ्यशोणपट्टा

म्बरपरिरम्भिनितम्बरम्याम् ॥

 

अतिनवमदभरमन्थरसिन्धुरकरबन्धुरोरुविमानौ जङ्घाभ्यां

रचितरुचौ सुवर्तुलाभ्यां गूढेनाप्यनुपमगुल्फयुग्मकेन पद्भ्यामप्य्

अरुणनखोज्ज्वलाभ्यां मणिमयनूपुराञ्चिताभ्याम् ।

 

आमृष्टपृष्ठमभितो दयिताभुजेन

तिष्ठन्तमुत्फुलिकिना किल दक्षिणेन 

कान्तस्य सव्यभुजमूलकृतोत्तमाङ्गां

तद्वक्त्रपद्मतटवल्गद्अपाङ्गयुग्माम् ॥

 

तिरोन्यस्तग्रीवं किमपि दयितावक्त्रकमले

वलद्दीर्घापाङ्गं स्फुरद्अधरकूजन्मुरलिकम् ।

भयन्मध्यं सव्योपरि परिमिलद्दक्षिणपदं

चलच्चिल्लीमालं भुजतटगतोत्तंसकुसुमम् ॥

 

रूपे कंसहरस्य मुग्धनयनां स्पर्शेऽतिहृष्यत्त्वचं

वाण्यामुत्कलितश्रुतिं परिमले संस्पृष्टनासापुटाम् ।

आरज्यद्रसनां किलाधरपुटे न्यञ्चन्मुखाम्भोरुहां

दम्भोद्गीर्णमहाधृतिं बहिरपि प्रोद्यद्विकाराकुलाम् ॥

 

मुखस्तोकोद्गीर्णानिलविलसितामृष्टमुरली

विनिष्क्रामद्ग्रामग्लपितजगतीधैर्यविभवम् ।

प्रियास्पर्शेनान्तःपरवशतया खण्डितमपि

स्वरालापं भङ्ग्या सपदि गमयन्तं स्वसमयम् ॥

 

नीवीबन्धेऽप्यतिशिथिलिते स्वेदसन्दोहमैत्री

रुद्धश्रोणीपुलिनरसनामुन्नतारङ्गरङ्गाम् ।

आद्यद्रवद्रवद्अभिहृदां विस्मृताशेषभावां

गाढोत्कण्ठानिचयरचितोद्दामवैक्लव्यविज्ञाम् ॥

 

पुलकितवपुषौ श्रुताश्रुधारा

स्नपितमुखाम्बुरुहौ प्रकम्पभाजौ ।

क्षणमतिगूढगद्गदाढ्यवाचौ

मदनमदोन्मदचेतसौ स्मरामि ॥

 

नवभिः शुशिरैर्विराजिता

गुरवीबीजसमानवर्ष्मभिः ।

अरुणेन विभूषिताधर

करभाजां सरलेन वेणुना ॥

 

सुश्लाघ्ययान्तर्निजमुष्टिमेयया

हस्तत्रयीमानमनोज्ञरूपया ।

भूयिष्टया श्यामलकान्तिजुष्टया

यष्ट्याद्य्अवष्टम्भितदक्षकूर्परम् ॥

 

असितेन विभङ्गुरात्मना

पृथुमूलेन कृतेन चाग्रतः ।

धटिकाञ्चलबद्धमूर्तिना

वरशृङ्गेन पूरो निषेवितम् ॥

 

भृङ्गान् सुहृद्वदनगन्धभरेण लोलान्

लीलाम्बुजेन मृदुलेन निवारयन्त्या ।

उद्वीक्ष्यमाणमुखचन्द्रमसौ रसौघ

विस्तारिणा ललितया नयनाञ्चलेन ॥

 

चामरभनवमञ्जुमञ्जरी

भ्राजमानकरया विशाखया ।

चित्रया च किल दक्षवामयोर्

वीज्यमानवपुषौ विलासतः ॥

 

नागवल्लिदलबद्धवीटिका

सम्पुटस्फुरितपाणिपद्मया ।

चम्पकादिलतया सकम्पया

दृष्टपृष्टतटरूपसम्पदौ ॥

 

रम्येन्दुलेखाकलगीतमिश्रितैर्

वंशीविलासानुगुणैर्गुणज्ञया ।

वीणानिनादप्रसरैः पुरस्थया

प्रारब्धरङ्गौ किल तुङ्गविद्यया ॥

 

तरङ्गद्अङ्ग्या किल रङ्गदेव्या

सव्ये सुदेव्या च शनैरसव्ये ।

श्लक्ष्णाभिमर्शनविमृज्यमान

स्वेदाश्रुधारौ सिचयाञ्चलेन ॥

 

स्मरणमङ्गलस्तोत्रम्

 

श्रीराधाप्राणबन्धोश्चरणकमलयोः केशशेषाद्य्अगम्या

या साध्या प्रेमसेवा व्रजचरितपरैर्गाढलौल्यैकलभ्या ।

सा स्यात्प्राप्ता यया तां प्रथयितुमधुना मानसीमस्य सेवां

भाव्यां रागाध्वपान्थैर्व्रजमनुचरितं नैत्यिकं तस्य नौमि ॥१॥

 

कुञ्जाद्गोष्ठं निशान्ते प्रविशति कुरुते दोहनान्नाशनाद्यां

प्रातः सायं च लीलां विहरति सखिभिः सङ्गवे चारयन् गाः ।

मध्याह्ने चाथ नक्तं विलसति विपिने राधयाद्धापराह्ने

गोष्ठं याति प्रदोषे रमयति सुहृदो यह्स कृष्णोऽवतान्नः ॥ २ ॥

 

रात्र्यन्ते त्रस्तवृन्देरितबहुविरवैर्बोधितौ कीरशारी

पद्यैर्हृद्यैरहृद्यैरपि सुखशयनादुत्थितौ तौ सखीभिः ।

दृष्टौ हृष्टौ तदात्वोदितरतिललितौ कक्खटीगीःसशङ्कौ

राधाकृष्णौ सतृष्णावपि निजनिजधाम्न्याप्ततल्पौ स्मरामि ॥३॥

 

राधां स्नातविभूषितां व्रजपयाहूतां सखीभिः प्रगे

तद्गेहे विहितान्नपाकरचनां कृष्णावशेषाशनाम् ।

कृष्णं बुद्धमवाप्तधेनुसदनं निर्व्यूढगोदोहनं

सुस्नातं कृतभोजनं सहचरैस्तां चाथ तं चाश्रये ॥ ४ ॥

 

पूर्वाह्ने धेनुमित्रैर्विपिनमनुसृतं गोष्ठलोकानुयातं

कृष्णं राधाप्तिलोलं तद्अभिसृतिकृते प्राप्ततत्कुण्डतीरम् ।

राधां चालोक्य कृष्णं कृतगृहगमनार्ययार्कार्चनायै

दिष्टां कृष्णप्रवृत्त्यै प्रहितनिजसखीवर्त्मनेत्रां स्मरामि ॥ ५ ॥

 

मध्याह्नेऽन्योन्यसङ्गोदितविविधविकारादिभूषाप्रमुग्धौ

वाम्योत्कण्ठातिलोलौ स्मरमखललिताद्य्आलिनर्माप्तशातौ ।

दोलारण्याम्बुवंशीहृतिरतिमधुपानार्कपूजादिलीलौ

राधाकृष्णौ सतृष्णौ परिजनघटया सेव्यमानौ स्मरामि ॥ ६ ॥

 

श्रीराधां प्राप्तगेहां निजरमणकृते क्.ल्प्तनानोपहारां

सुस्नातां रम्यवेशां प्रियमुखकमलालोकपूर्णप्रमोदाम् ।

कृष्णञ्चैवापराह्णे व्रजमनुचलितं धेनुव्ण्दैर्वयस्यैः

श्रीराधालोकतृप्तं पितृमुखमिलितं मातृमृष्टं स्मरामि ॥ ७ ॥

 

सायं राधा स्वसख्या निजरमणकृते प्रेषितानेकभोज्यां

सख्यानीतेशशेषाशनमुदितहृदं तां च तं च व्रजेन्दुम् ।

सुस्नातं रम्यवेशं गृहमनु जननी लालितं प्राप्तगोष्ठं

निर्व्यूढोस्रालिदोहं स्वगृहमनु पुनर्भुक्तवन्तं स्मरामि ॥ ८ ॥

 

राधां सालीगणान्तामसितसितनिशायोग्यवेशां प्रदोषे

दूत्या वृन्दोपदेशादभिसृतयमुनातीरकल्पागकुञ्जाम् ।

कृष्णं गोपैः सभायां विहितगुणिकलालोकनं स्निग्धमात्रा

यत्नादानीय संशायितमथ निभृतं प्राप्तकुञ्जं स्मरामि ॥ ९ ॥

 

तावुत्कौ लब्धसङ्घौ बहुपरिचरणैर्वृन्दयाराध्यमानौ

गानैर्नर्मप्रहेलीसुलपननटनैः रासलास्यादिरङ्गैः ।

प्रेष्ठालीभिर्लसन्तौ रतिगतमनसौ मृष्टमाध्वीकपानौ

क्रीडाचार्यौ निकुञ्जे विविधरतिरण उद्धत्य विस्तारितान्तौ ॥ १० ॥

 

ताम्बूलैर्गन्धमाल्यैर्व्यजनहिमपयःपादसंवाहनाद्यैः

प्रेम्णा संसेव्यमानौ प्रणयिसहचरीसञ्चयेनाप्तशातौ ।

वाचा कान्तैरणाभिर्निभृतरतिरसैः कुञ्जसुप्तालिसङ्घौ

राधाकृष्णौ निशायां सुकुसुमशयने प्राप्तनिद्रौ स्मरामि ॥ ११ ॥

 

इति श्रीरूपगोस्वामिविरचिता स्मरणपद्धतिः ।

श्रीरूपो जयति ।

इति स्मरणमङ्गलं समाप्तम् ।

इति चतुर्थकक्षा

 

 

 

 

 

 

पञ्चमकक्षा

 

अथ परमैश्वर्यमाधुर्यपीयूषामृतवारिधेः स्वयं भगवतः कतमं

तद्धाम यत्रासौ भगवान् विहरति । इत्यपेक्षायाम्  आहाकरे

 

यस्य वासः पुराणादौ ख्यातः स्थानचतुष्टये ।

व्रजे मधुपुरे द्वारवत्यां गोलोक एव च ॥

 

तथा हि स्कान्दे

 

या यथा भुवि वर्तन्ते पुर्यो भगवतः प्रियाः ।

तास्तथा सन्ति वैकुण्ठे तत्तल्लीलार्थमादृताः ॥ इत्यादि ।

 

तद्व्यवस्थामाहाकारे (ळ्Bहाग्१.४.४९७८, ५०२)

 

धामास्य द्विविधं प्रोक्तं माथुरं द्वार्वती तथा ।

माथुरं च द्विधा प्राहुर्गोकुलं पुरमेव च ॥

यत्तु गोलोकनाम स्यात्तच्च गोकुलवैभवम् ।

तद्आत्मवैभवत्वं च तस्य तन्महिमोन्नतेः ॥

 

अस्यार्थःगोकुलवैभवं गोइकुलैश्वर्यं प्रकाशरूपम् । तस्य गोकुलस्य तद्

आत्मवैभवत्वं स गोलोक आत्मनः स्वस्य वैभवं यस्य । तन्महिमोन्नतेस्

तस्माद्गोलोकान्महिमोन्नतेर्हेतोः । अन्यथा गोलोकस्य गोकुलाप्रकट

प्रकाशत्वे स्थानचतुष्टयतासिद्धिः । यद्यप्रकटत्वेन स्थानत्वात्तदा

मधुपुरीद्वारकयोरप्रकटप्रकाशाभ्यां स्थानषट्ता स्यात् । तर्हि गोलोकस्य

कुत्र स्थितिरित्याह । परव्योमोपरि सर्वोर्ध्वभाग एव । श्रीब्रह्म

संहितायाम्

 

गोलोकनाम्नि निजधाम्नि तले च तस्य

देवि महेशहरिधामसु तेषु तेषु ।

ते ते प्रभावनिचया विहिताश्च येन

गोविन्दमादिपुरुषं तमहं भजामि ॥ [Bरह्मष्५.४३] इति ।

 

श्रियः कान्ताः कान्तः परमपुरुषः कल्पतरवो । इत्यादि ।

 

स यत्र क्षीराब्धिः स्रवति सुरभीभ्यश्च सुमहान्

निमेषार्धाख्यो वा व्रजति न हि यत्रापि समयः ।

भजे श्वेतद्वीपं तमहमिह गोलोकमिति यं

विदन्तस्ते सन्तः क्षितिविरलचाराः कतिपये ॥ इत्यादि ।

 

अतएव श्रीभागवते (१०.२.७) गच्छ देवि व्रजं भद्रे इति, श्रीचैतन्यचरितामृते

(आदि ४.२९) मोविषये गोपीगण्र उपपतिभावे इत्यादि प्रकटलीलानुसारेण श्री

गोलोकनाथवाक्यम् ।

 

अत्र गोलोके श्र्य्आदयोऽनुवादरूपाः । कान्तादयो विधेयरूपाः । परमपीति

गोलोके श्वेतद्वीपवैकुण्ठादयोऽप्यनुवादरूपाः । वृन्दावनगोकुलादयो

विधेयरूपाः । ततः कृष्णोऽयं नारायणस्य विलासी गोलोकपरव्योमोपरि वर्तत

इति दृष्ट्या  जनानां झटिति प्रवृत्तिदुर्घटा स्यात् । अतएव तद्गत परिकराणाम्

अयं सर्वेश्वरोऽस्माकं प्रभुरिति सदा स्फूर्तिः ।

 

किं च, गोलोकगत कैशोरलीलाया ऐश्वर्यमयत्वात्तल्लीलावलितस्य गोलोक

नाथस्य बाल्यपौगण्डधर्माभावात्कैशोरगतत्वेन लीलाया एकविधत्वम्

। तस्मिंश्च सति, अयं परमपुरुषः शक्तिमान् वयमस्य शक्तयः इति स्फूर्तेः

पाणिग्रहणाभावाच्च दानाभिसारादयो लीला न सन्ति । तत्र निमेषार्धाख्यो वा

व्रजति न हि यत्रापि समयः इति ।

 

दिनरात्रेरभावाद्रात्रिविलासित्वाभावेन तल्लीलानामभावः । गौणसमञ्जस

रतिमतीभिस्तद्गतस्त्रीभिस्तदयोग्यत्वात् । तस्माद्द्वारकातोऽपि गोलोकस्य

न्यूनत्वम् । तथापि श्रीदासगोस्वामिनः श्रीस्तवावल्यां (व्रजविलासे ५)

 

वैकुण्ठादपि सोदरात्मजवृता द्वारवती सा प्रिया

यत्र श्रीशतनिन्दिपट्टमहिषीवृन्दैः प्रभुः खेलति ।

प्रेमक्षेत्रमसौ ततोऽपि मथुरा श्रेष्ठा हरेर्जन्मतो

यत्र श्रीव्रज एव राजतितरां तामेव नित्यं भजे ॥

 

एवं परस्परसम्बन्धत्वेन मथुरातोऽपि द्वारकाया न्यूनत्वम् । अथ श्रुति

स्मृतिसंमतं सर्वोत्कृष्टं तु माथुरम् । यथा पद्मपुराणे

 

अहो मधुपुरी धन्या वैकुण्ठाच्च गरीयसी ।

एवं सप्तपुरीणां तु सर्वोत्कृष्टं तु माथुरम् ।

श्रूयतां महिमा देवि वैकुण्ठभुवनोत्तमः ॥ इति ।

 

अतएव श्रीबृहद्भागवतामृते गोलोकगतगोपकुमारस्य तद्गतपरिकराणां

सञ्जायमानादरगौरवदर्शनेन स्वमनो न तृप्येत् । तद्यथा (२.४.११०११३)

 

तमेव सर्वज्ञशिरोमणिं प्रभुं

वैकुण्ठनाथं किल नन्दनन्दनम् ।

लक्ष्म्यादिकान्तं कलयामि राधिका

मुखाश्च दासादिगणान् व्रजार्भकान् ॥

 

तथाप्यस्यां व्रजक्ष्मायां प्रभुं सपरिवारकम् ।

विहरन्तं तथा नेक्षे भिद्यते तेन मन्मथः ॥

 

कदापि तत्रोपवनेषु लीलया

तथा लसन्तं निचितेषु गोगणैः ।

पश्याम्यमूं कर्ह्यपि  स्थितं

निजासने स्वप्रभुवच्च सर्वथा ॥

 

तथापि तस्मिन् परमेशबुद्धेर्

वैकुण्ठनाथे किल नन्दनन्दने ।

सञ्जायमानादरगौरवेण

तत्प्रेमहान्या स्वमनो न तृप्येत् ॥[*Eण्ड्ण्Oट्E ॰१०]

 

श्रीस्तवमालायां च (नन्दापहरणं १९)

 

लोको रम्यः कोऽपि वृन्दाटवीतो

नास्ति क्वापीत्यञ्जसा बन्धुवर्गम् ।

यो वैकुण्ठं सुष्ठु सन्दर्श्य भूयो

निन्ये गोष्ठं पातु स त्वां मुकुन्दः ॥

 

यथा श्रीदशमे (१०.२८.१०)

 

नन्दस्त्वतीन्द्रियं दृष्ट्वा लोकपालमहोदयम् ।

कृष्णे च सन्नतिं तेषां ज्ञातिभ्यो विस्मितोऽब्रवीत् ॥

अथ टीकाविस्मितः परममाधुर्याविष्टत्वेनैश्वर्यानुसन्धानाभावात् । अतः

परमकारुणिकः श्रीकृष्णः स्वबन्धुवर्गं नन्दादिकं गोलोकं सन्दर्श्य

पुनर्गोकुलं नीतवान् । गोलोकं भूवृन्दावनादिकं श्रीदशमे नन्दादीनां

वैकुण्ठदर्शनानन्तरं व्रजागमनं व्यक्तमेवास्ति । अतएव स्वयंप्रकाश

भूवृन्दावनस्य सदा प्रकटाप्रकटत्वे विराजमानत्वे सस्माद्गोकुलाख्याद्

वृन्दावनाद्गोलोकय पृथक्त्वं न्यूनत्वं च स्पष्टं मधुरैश्वर्ययोर्

अभावात् । मधुरैश्वर्यं चये दैत्या दुःशका हन्तुमित्यादेः । क्वचिदैश्वर्य

साम्येन धाम्नोर्गोलोकगोष्ठयोरैक्यं दर्शितमिन्द्राद्यैर्माधुर्याणाम्

अकोविदैः । ऐक्यं तु गोलोकस्य गोकुलवैभवप्रकाशरूपत्वात् । प्रकाशस्तु न

भेदेषु गण्यते स हि नो पृथक्(ळ्Bहाग्१.१.२०), तत्र च करोति याः प्रकाशेषु

कोटिशोऽप्रकटेष्वपि (ळ्Bहाग्१.५.४५१) ।

 

यद्यपि स्वयंप्रकाशप्रकाश्यानां मध्ये भेदो गण्यते तथापि चैतन्य

चरितामृते (मध्य ८.८३) तटस्थ हेया विचारिले आछे तरतम । तत्र च महा

रासप्रसङ्गे तार मध्ये एक मूर्ति रहे राधापाश इति पूर्वे विचारितोऽस्ति । यद्वा

विशेषतो श्रीचरितामृते मध्यलीलायां विंशतिपरिच्छेदे श्रीसनातनगोस्वामि

शिक्षाप्रसङ्गे विवृतमस्ति । अथवा अचिन्त्यशक्तिप्रभावेण समाधेयः ।

 

किं च

यथा चतुर्भुजत्वेऽपि न त्यजेत्कृष्णरूपत्वम् ।

अतः प्रकाश एव स्यात्तस्यासौ द्विभुजस्य च ॥ (ळ्Bहाग्१.१.२३)

 

इत्य्आदिन्यायात्ब्रह्ममोहनादिकर्तृत्वाभावात्मथुराद्वारकागतश्रीकृष्ण

प्रकाशे श्रीगोकुलगतपूर्णतमरूपमाधुर्याभावेऽपि प्रकाशत्वम्, तथा

गोलोकेऽपि श्रीवृन्दावनगतमधुरैश्वर्यमाधुर्ययोरभावेऽपि प्रकाशत्वम्

। अप्रपञ्चप्रपञ्चगोचरत्वमप्राकृतप्राकृत इव श्रीगोकुल

भूरूपोऽनुवादतया चिन्तामण्य्आदिरूपो विधेयतया, स तु माथुरभूरूपः

परिच्छिन्नोऽप्यथाद्भुतः इत्यादेः ।

 

माथुरो श्रीगोकुलः

माथुरं च द्विधा प्राहुर्गोकुलं पुरमेव च (ळ्Bहाग्१.५.४९७) इत्यादेः ।

अतेवास्य पाद्मे च श्रूयते नित्यरूपता ।

नित्यं मे मथुरां विद्धि वनं वृन्दावनं तथा इति ।

अत्रैवाजाण्डमालापि पर्याप्तिमुपगच्छति ।

वृन्दावनप्रतीकेऽपि यानुभूतैव वेधसा ॥

इत्यतो रासलीलायां पुलिने तत्र यामुने ।

प्रमदाशतकोट्योऽपि ममूर्यत्तत्किमद्भुतम् ॥

स्वैः स्वैर्लीलापरिकरैर्जनैर्दृश्यानि नापरैः ।

तत्तल्लीलाद्य्अवसरे प्रादुर्भावोचितानि हि ॥

आश्चर्यमेकदैकत्र वर्तमानान्यपि ध्रुवम् ।

परस्परमसंपृक्तस्वरूपाण्येव सर्वथा ॥

कृष्णबाल्यादिलीलाभिर्भूषितानि समन्ततः ।

शैलगोष्ठवनादीनां सन्ति रूपाण्यनेकशः ॥

लीलाढ्योऽपि प्रदेशोऽस्य कदाचित्किल कैश्चन ।

शून्य एवेक्षते दृष्टियोग्यैरप्यपरैरपि ॥

अतः प्रभोः प्रियाणां च धाम्नश्च समयस्य च ।

अविचिन्त्यप्रभावत्वादत्र किं च न दुर्घटम् ॥

(ळ्Bहाग्१.५.५०६७, ५०९५१५)

 

चतुर्धा माधुरी तस्य व्रज एव विराजते ।

ऐश्वर्यक्रीडयोर्वेणोस्तथा श्रीविग्रहस्य च ॥ (ळ्Bहाग्१.५.५२६)

 

तस्मात्या यथा भुवि वर्तन्ते इत्यादिदिशा द्वारका मथुरागोकुलनामानि

स्वतन्वाण्येव भगवतो धामानि । गोकुलतद्वैभवप्रकाशत्वेन प्रसिद्धो

गोलोक इति नाम परव्योमोपरीति शास्त्रप्रसिद्धं, यथा हरिवंशे शक्र

वचनम्

 

स्वर्गादूर्ध्वं ब्रह्मलोको ब्रह्मर्षिगणसेवितः ।

तत्र सोमगतिश्चैव ज्योतिषां च महात्मनाम् ॥

तस्योपरि गवां लोकः साध्यास्तं पालयन्ति हि ।

स हि सर्वगतः कृष्ण महाकाशगतो महान् ॥

उपर्युपरि तत्रापि गतिस्तव तपोमयी ।

यां न विद्मो वयं सर्वे पृच्छन्तोऽपि पितामहम् ।

गतिः शमदमाढ्यानां स्वर्गः सुकृतकर्मणाम् ॥

ब्राह्म्ये तपसि युक्तानां ब्रह्मलोकः परा गतिः ।

गवामेव तु यो लोको दुरारोहो हि सा गतिः ॥

स तु लोकस्त्वया कृष्ण सीदमानः कृतात्मना ।

धृतो धृतिमता वीर निघ्नतोपद्रवान् गवाम् ॥ [ःV २.१९.२९३५] इति ।

 

इन्द्रस्तु ब्रह्ममोहनादौ गोकुलपरमैश्वर्यं ज्ञात्वापि परममाधुर्य

दर्शनेन ब्रह्मण इव पुनर्मोहितः सन् तस्यैवाश्चर्यप्रकाशं गोलोकं

वर्णयित्वा तस्यापि गोकुलेन सहाभेदवन्निर्देशेनाह स तु लोकस्त्वया कृष्ण इति

  अतः श्रीकृष्णवाक्यं श्रीभागवते (१०.२५.१८)

 

तस्मान्मच्छरणं गोष्ठं मन्नाथं मत्परिग्रहम् ।

गोपाये स्वात्मयोगेन सोऽयं मे व्रत आहितः ॥ इति ।

 

तस्माद्युक्तमेवयस्य वासः पुराणादौ ख्यातः स्थानचतुष्टये इति । किं च

मच्छरणं मन्नाथं मत्परिग्रहमिति विशेषणादत्र ब्रह्मादीनामप्य्

अधिकारो नास्ति, का कथान्येषाम् ? दृश्यते चान्यत्र दशयोजनात्मके श्री

पुरुषोत्तमक्षेत्रे शङ्काकारे क्रोशपञ्चके तद्देशाधिपतेः

स्वतन्त्रेणाधिकारो नास्ति । किं बहुना, अतः स्वयंप्रकाशभूवृन्दावनस्य

परमप्राप्यत्वं परमरहस्यत्वं परमरमणीयत्वं च तथा श्री

भागवते (१०.२१.१०)

 

वृन्दावने सखि भुवो वितनोति कीर्तिं

यद्देवकीसुतपदाम्बुजलब्धलक्ष्मि ।

 

पुनस्तत्रैव ब्रह्मस्तवे (१०.१४.३४)

 

तद्भूरिभाग्यमिह जन्म किमप्यटव्यां

यद्गोकुलेऽपि कतमाङ्घ्रिरजोऽभिषेकम् ।

यज्जीवितं तु निखिलं भगवान्मुकुन्दस्

त्वद्यापि यत्पदरजः श्रुतिमृग्यमेव ॥

 

पुनस्तत्रैव श्रीमद्उद्धवोक्तौ (१०.४७.६१)

 

आसामहो चरणरेणुजुषामहं स्यां

वृन्दावने किमपि गुल्मलतौषधीनाम् । इति ।

 

आदिपुराणे

 

त्रैलोक्ये पृथिवी धन्या यत्र वृन्दावनं पुरी ।

तत्रापि गोपिका पार्थ यत्र राधाभिधा मम ॥

 

तथा हि

 

व्रज न गोपिका भिन्ना मत्तः पश्यन्ति केवलम् ।

गोपा गावश्च तत्रत्या ममैवानन्दविग्रहाः ॥

ये व्रजस्थानहो भिन्नान्मत्पश्यन्ति तु केचन ।

न तेषां मूढबुद्धीनां गतिर्नैव परत्र च ॥

 

ब्रह्मसंहितायाम् (५.५६)

 

द्रुमा भूमिश्चिन्तामणिगणमयि तोयममृतम् ।

कथा गानं नाट्यं गमनमपि वंशी प्रियसखि

चिद्आनन्दं ज्योतिः परमपि तदास्वाद्यमपि च ॥

 

श्रीगोपालतापन्यां च (२.३६)तासां मध्ये साक्षाद्ब्रह्म गोपालपुरी इति ।

 

बृहद्गौतमीये

 

इदं वृन्दावनं रम्यं मम धामैव केवलम् ।

अत्र ये पशवः पक्षिवृक्षा कीटा नरामराः ।

ये वसन्ति ममाधिष्ण्ये मृता यान्ति ममालयम् ॥

अत्र या गोपकन्याश्च निवसन्ति ममालये ।

योगिन्यस्ता मया नित्यं मम सेवापरायणाः ॥

पञ्चयोजनमेवास्ति वनं मे देहरूपकम् ।

कालिन्दीयं सुषुम्नाख्या परमामृतवाहिनी ॥

अत्र देवाश्च भूतानि वर्तन्ते सूक्ष्मरूपतः ।

सर्वदेवमयश्चाहं न त्यजामि वनं क्वचित् ॥

आविर्भावस्तिरोभावो भवेन्मेऽत्र युगे युगे ।

तेजोमयमिदं रम्यमदृश्यं चर्मचक्षुषा ॥

वृन्दावनं द्वादशमं वृन्दया परिरक्षितम् ।

हरिणाधिष्ठितं तच्च ब्रह्मरुद्रादिसेवितम् ॥

 

स्कान्दे

 

ततो वृन्दावनं पुण्यं वृन्दादेवीसमाश्रितम् ।

हरिणाधिष्ठितं तच्च ब्रह्मरुद्रादिसेवितम् ॥

यथा लक्ष्मीः प्रियतमा यथा भक्तिपरा नराः ।

गोविन्दस्य प्रिअयतमं तथा वृन्दावनं भुवि ॥

 

तत्र श्रीवृन्दावने श्रीगोविन्दस्थलाख्यम् । यथा श्रीगोविन्दलीलामृते (२१.२८)

 

श्रीगोविन्दस्थलाख्यं तटमिदममलं कृष्णसंयोगपीठं

वृन्दारण्योत्तमाङ्गं क्रमनतमभितः कूर्मपीठस्थलाभम् ।

कुञ्जश्रेणीदलाढ्यं मणिमयगृहसत्कर्णिकं स्वर्णरम्भा

श्रेणीकिञ्जल्कमेषा दशशतदलराजीवतुल्यं ददर्श ॥

 

अतएव स्मरणमङ्गले कुञ्जातित्यत्र कुञ्जादिति कुञ्जप्राधान्यात्श्रीगोविन्द

स्थलगतः कुञ्जो ज्ञेय इति ।

 

स्कान्दे मथुराखण्डे (ंथुरामाहात्म्ये ३९९४०१)

 

तस्मिन् वृन्दावने पुण्यं गोविन्दस्य निकेतनम्

तत्सेवकसमाकीर्णं तत्रैव स्थीयते मया ।

भुवि गोविन्दवैकुण्ठं तस्मिन् वृन्दावने नृप ।

यत्र वृन्दादयो भृत्याः सन्ति गोविन्दलालसाः ॥

वृन्दावने महासद्म यैर्दृष्टं पुरुषोत्तमैः ।

गोविन्दस्य महीपाल ते कृतार्था महीतले ॥

 

तत्र योगपीठे श्रीगोविन्ददेवस्य ध्यानं, यथा क्रमदीपिकायाम् (३.१३६)

 

अथ प्रकटसौरभोद्गलितमाध्वीकोत्फुल्लसत्

प्रसूननवपल्लवप्रकरनम्रशाखैर्द्रुमैः ।

प्रफुल्लनवमञ्जरीललितवल्लरीवेष्टितैः

स्मरेच्छिशिरितं शिवं सितमतिस्तु वृन्दावनम् ॥१

 

विकाशिसुमनोरमास्वादनमञ्जुलैः सञ्चरच्

छिलिमुखोद्गतैर्मुखरितान्तरं झङ्कृतैः ।

कपोतशुकशारिकापरभृतादिभिः पत्रिभिर्

विराणितमितस्ततो भुजगशत्रुनृत्याकुलम् ॥२

 

कलिन्ददुहितुश्चलल्लहरिविप्रुषां वाहिभिर्

विनिद्रसरसीरुहोदररजश्चयोद्धूसरैः ।

प्रदीपितमनोभवव्रजविलासिनीवाससां

विलोलनपरैर्निषेवितमनारतं मारुतैः ॥३

 

प्रवालनवपल्लवं मरकतच्छदं वज्रमौ

क्तिकप्रकरकोरकं कमलरागनानाफलम् ।

स्थविष्ठमखिलर्तुभिः सततसेवितं कामदं

तद्अन्तरमपि कल्पकाङ्घ्रिपमुदञ्चितं चिन्तयेत् ॥४

 

सुहेमशिखरावलेरुदितभानुवद्भास्वराम्

अधोऽस्य कनकस्थलीममृतशीकरासारिणः ।

प्रदीप्तमणिकुट्टिमां कुसुमरेणुपुञ्जोज्ज्वलां

स्मरेत्पुनरतन्द्रितो विगतषट्तनङ्गां बुधः ॥५

 

तद्रत्नकुट्टिमनिविष्टमहिष्ठयोग

पीठेऽष्टपत्रमरुणं कमलं विचिन्त्य ।

उद्यद्विरोचनसरोचिरमुष्य मध्ये

सञ्चिन्तयेत्सुखनिविष्ठमथो मुकुन्दम् ॥६

 

सूत्रामरत्नदलिताञ्जनमेघपुञ्ज

प्रत्यग्रनीलजलजन्मसमानभासम् ।

सुस्निग्धनीलघनकुञ्चितकेशजालं

राजन्मनोज्ञशितिकण्ठशिखण्डचूडम् ॥७

 

आपूर्णशारदगताङ्कुशशाङ्कबिम्ब

कान्ताननं कमलपत्रविशालनेत्रम् ।

रत्नस्फुरन्मकरकुण्डलरश्मिदीप्त

गण्डस्थलीमुकुरमुन्नतचारुनासम् ॥८

 

सिद्नूरसुन्दरतराधरमिन्दुकुन्द

मन्दारमन्दहसितद्युतिदीपिताङ्गम् ।

वन्यप्रवालकुसुमप्रचयावक्प्त

ग्रैवेयकोज्ज्वलमनोहरकम्बुकण्ठम् ॥९

 

मत्तभ्रमरजुष्टविलम्बमान

सन्तानकप्रसवदामपरिष्कृतांसम् ।

हारावलीभगणराजितपीवरोरो

व्योमस्थलीलसितकौस्तुभभानुमन्तम् ॥१०

 

श्रीवत्सलक्षणसुलक्षितमुन्नतांसम्

आजानुपीनपरिवृत्तसुजातबाहुम् ।

आबन्धुरोदरमुदारगम्भीरनाभिं

भृङ्गाङ्गनानिकरमञ्जुलरोमराजिम् ॥११

 

नानामणिप्रघटिताङ्गदकङ्कणोर्मि

ग्रैवेयसारसननूपुरतुन्दबन्धम् ।

द्व्याङ्गरागपरिपञ्जरिताङ्गयष्टिम्

आपीतवस्त्रपरिवीतनितम्बबिम्बम् ॥१२

 

चारूरुजानुमनुवृत्तमनोज्ञजङ्घ

कान्तोन्नतप्रपदनिन्दितकूर्मकान्तिम् ।

माणिक्यदर्पणलसन्नखराजिराजद्

रत्नाङ्गुलिच्छदन्सुन्दरपादपद्मम् ॥१३

 

मत्स्याङ्कुशारदरकेतुयवाब्जवज्र

संलक्षितारुणकराङ्घ्रितलाभिरामम् ।

लावण्यसारसमुदायविनिर्मिताङ्ग

सौन्दर्यनिर्जितमनोभवदेहकान्तिम् ॥१४

 

आस्यारविन्दपरिपूरितवेणुरन्ध्र

लोलत्कराङ्गुलिसमीरितदिव्यरागैः ।

शश्वद्द्रवीजृतविकृष्टसमस्तजन्तु

सन्तानसन्ततिमनन्तसुखाम्बुराशिम् ॥१५॥

 

अथ सुललितगोपसुन्दरीणां

पृथुनिविवीषनितम्बमन्थराणाम् ।

गुरुकुचभरभङ्गुरावलग्न

त्रिवलिविजृम्भितरोमराजिभाजाम् ॥२३॥

 

तद्अतिमधुरचारुवेणुवाद्या

मृतरसपल्लविताङ्गजाङ्घ्रिपानाम् ।

मुकुलविसररम्यरूढरोमोद्

गमसमलङ्कृतगात्रवल्लरीणाम् ॥२४॥

 

तद्अतिरुचिरमन्दहासचन्द्रा

तपपरिजृम्भितरागवारिणाशेः ।

तरलतरतरङ्गभङ्गविप्रुट्

प्रकरसमश्रमबिन्दुसन्ततानाम् ॥२५॥

 

तद्अतिललितमन्दचिल्लिचाप

च्युतनिशितेक्षणमारवाणवृष्ट्या ।

दलितसकलमर्मविह्वलाङ्ग

प्रविसृतदुःसहवेपथुव्यथानाम् ॥२६॥

 

तद्अतिरुचिरकर्मरूपशोभा

मृतरसपानविधानलालसाभ्याम् ।

प्रणयसलिलपूरवाहिनीनाम्

अलसविलोलविलोचनाम्बुजाभ्याम् ॥२७॥

 

विश्रंसत्कवरीकलापविगलत्फुल्लप्रसूनश्रवन्

माध्वीलम्पटचञ्चरीकघटया संसेवितानां मुहुः ।

मारोन्मादमदस्खलन्मृदुगिरामालोलकाञ्च्य्उछ्वसन्

नीवीविश्लथमानचीनसिचयान्ताविर्नितम्बत्विषाम् ॥२८॥

 

स्खलितललितपादाम्भोजमन्दाभिघात

क्वणितमणितुलाकोट्याकुलाशामुखानाम् ।

चलद्अधरदलानां कुड्मलत्पक्ष्मलाक्षि

द्वयसरसिरुहणामुल्लसत्कुण्डलानाम् ॥२९॥

 

द्राघिष्ठश्वसनसमीरणाभिताप

प्रम्लानीभवद्अरुणोष्ठपल्लवानाम् ।

नानोपायनविलसत्कराम्बुजानाम्

आलीभिः सततनिषेवितं समन्तात् ॥३०॥

 

तासामायतलोलनीलनयनव्याकोशनीलाम्बुज

स्रग्भिः सम्परिपूजिताखिलतनुं नानाविलासास्पदम् ।

तन्मुग्धाननपङ्कजप्रविगलन्माध्वीरसास्वादनीं

बिभ्राणं प्रणयोन्मदाक्षिमधुकृन्मालां मनोहारिणीम् ॥३१॥

 

गोपीगोपपशूनां बहिः

स्मरेदग्रतोऽस्य गीर्वाणघटाम् ।

वित्तार्थिनीं विरिञ्चित्रिनयन

शतमन्युपूर्विकां स्तोत्रपराम् ॥३२॥

 

तद्दक्षिणतो मुनिनिकरं

दृढधर्मवाञ्छमाम्नायपरम् ।

योगीन्द्रानथ पृष्ठे मुमुक्ष

माणान् समाधिना सनकाद्यान् ॥३३॥

 

सव्ये सकान्तानथ यक्षसिद्ध

गन्धर्वविद्याधरचारणांश्च ।

सकिन्नरानप्सरसश्च मुख्याः

कामार्थिनो नर्तनगीतवाद्यैः ॥३४॥

 

शङ्खेन्दुकुन्दधवलं सकलागमज्ञं

सौदामनीततिपिशङ्गजटाकलापम् ।

तत्पादपङ्कजगतामचलाञ्च भक्तिं

वाञ्छन्तमुज्झिततरान्यसमस्तसङ्गम् ॥३५॥

 

नानाविधश्रुतिगणान्वितसप्तराग

ग्रामत्रयीगतमनोहरमूर्छनाभिः ।

संप्रीणयन्तमुदिताभिरमुं महत्या

सञ्चिन्तयेन्नभसि धातृसुतं मुनीन्द्रम् ॥३६॥

 

इह पद्मपुराणीयश्चाध्यायो (५.६९.४११८) लिख्यते क्रमात्

 

पार्वत्युवाच

अनन्तकोटिब्रह्माण्डतद्बाह्याभ्यन्तरस्थितेः ।

विष्णोः स्थानं परं तेषां प्रधानं वरमुत्तमम् ॥४॥

यत्परं नास्ति कृष्णस्य प्रियं स्थानं मनोरमम् ।

तत्सर्वं श्रोतुमिच्छामि कथयस्व महाप्रभो ॥५॥

ईश्वर उवाच

गुह्याद्गुह्यतरं गुह्यं परमानन्दकारकम् ।

अत्यद्भुतं रहः स्थानमानन्दं परमं परम् ॥६॥

दुर्लभानां च परमं दुर्लभं मोहनं परम् ।

सर्वशक्तिमयं देवि सर्वस्थानेषु गोपितम् ॥७॥

सात्वतां स्थानमूर्द्धन्यं विष्णोरत्यन्तदुर्लभम् ।

नित्यं वृन्दावनं नाम ब्रह्माण्डोपरिसंस्थितम् ॥८॥

पूर्णब्रह्म सुखैश्वर्यं नित्यमानन्दमव्ययम् ।

वैकुण्ठादि तदंशांशं स्वयं वृन्दावनं भुवि ॥९॥

गोलोकैश्वर्यं यत्किञ्चिद्गोकुले तत्प्रतिष्ठितम् ।

वैकुण्ठवैभवं यद्वै द्वारिकायां प्रतिष्ठितम् ॥१०॥

यद्ब्रह्म परमैश्वर्यं नित्यं वृन्दावनाश्रयम् ।

कृष्णधाम परं तेषां वनमध्ये विशेषतः ॥११॥

तस्मात्त्रैलोक्यमध्ये तु पृथ्वी धन्येति विश्रुता ।

यस्मान्माथुरकं नाम विष्णोरेकान्तवल्लभम् ॥१२॥

स्वस्थानमधिकं नामधेयं माथुरमण्डलम् ।

निगूढं विविधं स्थानं पुर्य्अभ्यन्तरसंस्थितम् ॥१३॥

सहस्रपत्रकमलाकारं माथुरमण्डलम् ।

विष्णुचक्रपरिभ्रामाद्धाम वैष्णवमद्भुतम् ॥१४॥

कर्णिकापर्णविस्तारं रहस्यद्रुममीरितम् ।

प्रधानं द्वादशारण्यं माहात्म्यं कथितं क्रमात् ॥१५॥

भद्रश्रीलोहभाण्डीरमहातालखदीरकाः ।

बकुलं कुमुदं काम्यं मधु वृन्दा वनं तथा ॥१६॥

द्वादशैतावती संख्या कालिन्द्याः सप्तपश्चिमे ।

पूर्वे पञ्चवनं प्रोक्तं तत्रास्ति गुह्यमुत्तमम् ॥१७॥

महारण्यं गोकुलाख्यं मधु वृन्दावनं तथा ।

अन्यच्चोपवनं प्रोक्तं कृष्णक्रीडारसस्थलम् ॥१८॥

कदम्बखण्डनं नन्दवनं नन्दीश्वरं तथा ।

नन्दनन्दनखण्डं च पलाशाशोककेतकी ॥१९॥

सुगन्धमानसं कैलममृतं भोजनस्थलम् ।

सुखप्रसाधनं वत्सहरणं शेषशायिकम् ॥२०॥

श्यामपूर्वो दधिग्रामश्चक्रभानुपुरं तथा ।

संकेतं द्विपदं चैव बालक्रीडनधूसरम् ॥२१॥

कामद्रुमं सुललितमुत्सुकं चापि काननम् ।

नानाविधरसक्रीडा नानालीलारसस्थलम् ॥२२॥

नागविस्तारविष्टम्भं रहस्यद्रुममीरितम् ।

सहस्रपत्रकमलं गोकुलाख्यं महत्पदम् ॥२३॥

कर्णिका तन्महद्धाम गोविन्दस्थानमुत्तमम् ।

तत्रोपरि स्वर्णपीठे मणिमण्डपमण्डितम् ॥२४॥

कर्णिकायां क्रमाद्दिक्षु विदिक्षु दलमीरितम् ।

यद्दलं दक्षिणे प्रोक्तं परं गुह्योत्तमोत्तमम् ॥२५॥

तस्मिन् दले महापीठं निगमागमदुर्गमम् ।

योगीन्द्रैरपि दुष्प्रापं सर्वात्मा यच्च गोकुलम् ॥२६॥

द्वितीयं दलमाग्नेय्यां तद्रहस्यदलं तथा ।

संकेतं द्विपदं चैव कुटी द्वौ तत्कुले स्थितौ ॥२७॥

पूर्वं दलं तृतीयं च प्रधानस्थानमुत्तमम् ।

गङ्गादिसर्वतीर्थानां स्पर्शाच्छतगुणं स्मृतम् ॥२८॥

चतुर्थं दलमैशान्यां सिद्धपीठेऽपि तत् पदम् ।

व्यायामनूतनागोपी तत्र कृष्णं पतिं लभेत् ॥२९॥

वस्त्रालङ्कारहरणं तद्दलेसमुदाहृतम् ।

उत्तरेपञ्चमं प्रोक्तं दलं सर्वदलोत्तमम् ॥३०॥

द्वादशादित्यमत्रैवदलं चकर्णिकासमम् ।

वायव्यां तु दलं षष्ठं तत्र कालीह्रदः स्मृतः ॥३१॥

दलोत्तमोत्तमं चैव प्रधानं स्थानमुच्यते ।

सर्वोत्तमदलं चैव पश्चिमे सप्तमं स्मृतम् ॥३२॥

यज्ञपत्नीगणानां च तद्ईप्सितवरप्रदम् ।

अत्रासुरोऽपि निर्वाणं प्राप त्रिदशदुर्लभम् ॥३३॥

ब्रह्ममोहनमत्रैव दलं ब्रह्मह्रदावहम् ।

नैरृत्यां तु दलं प्रोक्तमष्टमं व्योमघातनम् ॥३४॥

शङ्खचूडवधस्तत्र नानाकेलिरसस्थलम् ।

श्रुतमष्टदलं प्रोक्तं वृन्दारण्यान्तरस्थितम् ॥३५॥

श्रीमद्वृन्दावनं रम्यं यमुनायाः प्रदक्षिणम् ।

शिवलिङ्गमधिष्ठानं दृष्टं गोपीश्वराभिधम् ॥३६॥

तद्बाह्ये षोडशदलं श्रिया पूर्णं तमीश्वरम् ।

सर्वासु दिक्षु यत्प्रोक्तं प्रादक्षिण्याद्यथा क्रमम् ॥३७॥

महत्पदं महद्धाम स्वधामाधावसंज्ञकम् ।

प्रथमैकदलं श्रेष्ठं माहात्म्यं कर्णिकासमम् ॥३८॥

तत्र गोवर्धनगिरौ रम्ये नित्यरसाश्रये ।

कर्णिकायां महालीला तल्लीलारसगह्वरौ ॥३९॥

यत्र कृष्णो नित्यवृन्दाकाननस्य पतिर्भवेत् ।

कृष्णो गोविन्दतां प्राप्तः किमन्यैर्बहुभाषितैः ॥४०॥

दलं तृतीयमाख्यातं सर्वश्रेष्ठोत्तमोत्तमम् ।

चतुर्थं दलमाख्यातं महाद्भुतरसस्थलम् ॥४१॥

नन्दीश्वरवनं रम्यं तत्र नन्दालयः स्मृतः ।

कर्णिकादलमाहात्म्यं पञ्चमं दलमुच्यते ॥४२॥

अधिष्ठाताऽत्र गोपालो धेनुपालनतत्परः ।

षष्ठं दलं यदाख्यातं तत्र नन्दवनं स्मृतम् ॥४३॥

सप्तमं बकुलारण्यं दलं रम्यं प्रकीर्तितम् ।

तत्राष्टमं तालवनं तत्र धेनुवधः स्मृतः ॥४४॥

नवमं कुमुदारण्यं दलं रम्यं प्रकीर्तितम् ।

कामारण्यं च दशमं पधानं सर्वकारणम् ॥४५॥

ब्रह्मप्रसाधनं तत्र विष्णुच्छद्मप्रदर्शनम् ।

कृष्णक्रीडारसस्थानं प्रधानं दलमुच्यते ॥४६॥

दलमेकादशं प्रोक्तं भक्तानुग्रहकारणम् ।

निर्माणं सेतुबन्धस्य नानावनमयस्थलम् ॥४७॥

भाण्डीरं द्वादशदलं वनं रम्यं मनोहरम् ।

कृष्णः क्रीडारतस्तत्र श्रीदामादिभिरावृतः ॥४८॥

त्रयोदशं दलं श्रेष्ठं तत्र भद्रवरं स्मृतम् ।

चतुर्दशदलं प्रोक्तं सर्वसिद्धिप्रदस्थलम् ॥४९॥

श्रीवनं तत्र रुचिरं सर्वैश्वर्यस्य कारणम् ।

कृष्णक्रीडादलमयं श्रीकान्तिकीर्तिवर्धनम् ॥५०॥

दलं पञ्चदशं श्रेष्ठं तत्र लोहवनं स्मृतम् ।

कथितं षोडशदलं माहात्म्यं कर्णिकासमम् ॥५१॥

महावनं तत्र गीतं तत्रास्ति गुह्यमुत्तमम् ।

बालक्रीडारतस्तत्र वत्सपालैः समावृतः ॥५२॥

पूतनादिवधस्तत्र यमलार्जुनभञ्जनम् ।

अधिष्ठाता तत्र बालगोपालः पञ्चमाब्दिकः ॥५३॥

नाम्ना दामोदरः प्रोक्तः प्रेमानन्दरसार्णवः ।

दलं प्रसिद्धमाख्यातं सर्वश्रेष्ठदलोत्तमम् ॥५४॥

कृष्णक्रीडा च किञ्जल्की विहारदलमुच्यते ।

सिद्धप्रधानकिञ्जल्कदलं च समुदाहृतम् ॥५५॥

पार्वत्युवाच

वृन्दारण्यस्य माहात्म्यं रहस्यं वा किमद्भुतम् ।

तदहं श्रोतुमिच्छामि कथयस्व महाप्रभो ॥५६॥

ईश्वर उवाच

कथितं ते प्रियतमे गुह्याद्गुह्योत्तमोत्तमम् ।

रहस्यानां रहस्यं यद्दुर्लभानां च दुर्लभम् ॥५७॥

त्रैलोक्यगोपितं देवि देवेश्वरसुपूजितम् ।

ब्रह्मादिवाञ्छितं स्थानं सुरसिद्धादिसेवितम् ॥५८॥

योगीन्द्रा हि सदा भक्त्या तस्य ध्यानैकतत्पराः ।

अप्सरोभिश्च गन्धर्वैर्नृत्यगीतनिरन्तरम् ॥५९॥

श्रीमद्वृन्दावनं रम्यं पूर्णानन्दरसाश्रयम् ।

भूरिचिन्तामणिस्तोयममृतं रसपूरितम् ॥६०॥

वृक्षं गुरुद्रुमं तत्र सुरभीवृन्दसेवितम् ।

स्त्रीं लक्ष्मीं पुरुषं विष्णुं तद्दशांशसमुद्भवम् ॥६१॥

तत्र कैशोरवयसं नित्यमानन्दविग्रहम् ।

गतिनाट्यं कलालापस्मितवक्त्रं निरन्तरम् ॥६२॥

शुद्धसत्त्वैः प्रेमपूर्णैर्वैष्णवैस्तद्वनाश्रितम् ।

पूर्णब्रह्म सुखे मग्नं स्फुरत्तन्मूर्तितन्मयम् ॥६३॥

मत्तकोकिलभृङ्गाद्यैः कूजत्कलमनोहरम् ।

कपोलशुकसङ्गीतमुन्मत्तालिसहस्रकम् ॥६४॥

भुजङ्गशत्रुनृत्याढ्यं सकलामोदविभ्रमम् ।

नानावर्णैश्च कुसुमैस्तद्रेणुपरिपूरितम् ॥६५॥

पूर्णेन्दुनित्याभ्युदयं सूर्यमंदांशुसेवितम् ।

अदुःखं दुःखविच्छेदं जरामरणवर्जितम् ॥६६॥

अक्रोधं गतमात्सर्यमभिन्नमनहङ्कृतम् ।

पूर्णानन्दामृतरसं पूर्णप्रेमसुखार्णवम् ॥६७॥

गुणातीतं महद्धाम पूर्णप्रेमस्वरूपकम् ।

वृक्षादिपुलकैर्यत्र प्रेमानन्दाश्रुवर्षितम् ॥६८॥

किं पुनश्चेतनायुक्तैर्विष्णुभक्तैः किमुच्यते ।

गोविन्दाङ्घ्रिरजः स्पर्शान्नित्यं वृन्दावनं भुवि ॥६९॥

सहस्रदलपद्मस्य वृन्दारण्यं वराटकम् ।

यस्य स्पर्शनमात्रेण पृथ्वी धन्या जगत्त्रये ॥७०॥

गुह्याद्गुह्यतरं रम्यं मध्ये वृन्दावनं भुवि ।

अक्षरं परमानन्दं गोविन्दस्थानमव्ययम् ॥७१॥

गोविन्ददेहतोऽभिन्नं पूर्णब्रह्म सुखाश्रयम् ।

मुक्तिस्तत्र रजः स्पर्शात्तन्माहात्म्यं किमुच्यते ॥७२॥

तस्मात्सर्वात्मना देवि हृदिस्थं तद्वनं कुरु ।

वृन्दावनविहारेषु कृष्णं कैशोरविग्रहम् ॥७३॥

कालिन्दी चाकरोद्यस्य कर्णिकायां प्रदक्षिणाम् ।

लीलानिर्वाणगम्भीरं जलं सौरभमोहनम् ॥७४॥

आनन्दामृततन्मिश्रमकरन्दघनालयम् ।

पद्मोत्पलाद्यैः कुसुमैर्नानावर्णसमुज्जवलम् ॥७५॥

चक्रवाकादिविहगैर्मञ्जुनानाकलस्वनैः ।

शोभमानं जलं रम्यन्तरं गातिमनोरमम् ॥७६॥

तस्योभयतटीरम्या शुद्धकाञ्चननिर्मिता ।

गङ्गाकोटिगुणा प्रोक्ता यत्र स्पर्शवराटकः ॥७७॥

कर्णिकायां कोटिगुणो यत्र क्रीडारतो हरिः ।

कालिन्दीकर्णिका कृष्णमभिन्नमेकविग्रहम् ॥७८॥

पार्वत्युवाच

गोविन्दस्य किमाश्चर्यं सौन्दर्याकृतविग्रह ।

तदहं श्रोतुमिच्छामि कथयस्व दयानिधे ॥७९॥

ईश्वर उवाच

मध्ये वृन्दावने रम्येमञ्जुमञ्जीरशोभिते ।

योजनाश्रितसद्वृक्षशाखापल्लवमण्डिते ॥८०॥

तन्मध्ये मञ्जुभवने योगपीठं समुज्जवलम् ।

तद्अष्टकोणनिर्माणं नानादीप्तिमनोहरम् ॥८१॥

तस्योपरि च माणिक्यरत्नसिंहासनं शुभम् ।

तस्मिन्नष्टदलं पद्मं कर्णिकायां सुखाश्रयम् ॥८२॥

गोविन्दस्य परं स्थानं किमस्य महिमोच्यते ।

श्रीमद्गोविन्दमन्त्रस्थबल्लवीवृन्दसेवितम् ॥८३॥

दिव्यव्रजवयोरूपं कृष्णं वृन्दावनेश्वरम् ।

व्रजेन्द्रं सन्ततैश्वर्यं व्रजबालैकवल्लभम् ॥८४॥

यौवनोद्भिन्नकैशोरं वयसाद्भुतविग्रहम् ।

अनादिमादिं सर्वेषां नन्दगोपप्रियात्मजम् ॥८५॥

श्रुतिमृग्यमजं नित्यं गोपीजनमनोहरम् ।

परं धाम परं रूपं द्विभुजं गोकुलेश्वरम् ॥८६॥

बल्लवीनन्दनं ध्यायेन्निर्गुणस्यैककारणम् ।

सुश्रीमन्तं नवं स्वच्छं श्यामधाम मनोहरम् ॥८७॥

नवीननीरदश्रेणीसुस्निग्धं मञ्जुकुण्डलम् ।

फुल्लेन्दीवरसत्कान्तिसुखस्पर्शं सुखावहम् ॥८८॥

दलितां जनपुञ्जाभचिक्कणं श्याममोहनम् ।

सुस्निग्धनीलकुटिलाशेषसौरभकुन्तलम् ॥८९॥

तद्ऊर्ध्वं दक्षिणे काले श्यामचूडामनोहरम् ।

नानावर्णोज्ज्वलं राजच्छिखण्डिदलमण्डितम् ॥९०॥

मन्दारमञ्जुगोपुच्छाचूडं चारुविभूषणम् ।

क्वचिद्बृहद्दलश्रेणीमुकुटेनाभिमण्डितम् ॥९१॥

अनेकमणिमाणिक्यकिरीटभूषणं क्वचित् ।

लोलालकवृतं राजत्कोटिचन्द्रसमाननम् ॥९२॥

कस्तूरीतिलकं भ्राजन्मञ्जुगोरोचनान्वितम् ।

नीलेन्दीवरसुस्निग्धसुदीर्घदललोचनम् ॥९३॥

आनृत्यद्भ्रूलताश्लेषस्मितं साचिनिरीक्षणम् ।

सुचारून्नतसौन्दर्यनासाग्रातिमनोहरम् ॥९४॥

नासाग्रगजमुक्तांशुमुग्धीकृतजगत्त्रयम् ।

सिन्दूरारुणसुस्निग्धाधरौष्ठसुमनोहरम् ॥९५॥

नानावर्णोल्लसत्स्वर्णमकराकृतिकुण्डलम् ।

तद्रश्मिपुञ्जसद्गण्डमुकुराभलसद्द्युतिम् ॥९६॥

कर्णोत्पलसुमन्दारमकरोत्तंसभूषितम् ।

श्रीवत्सकौस्तुभोरस्कं मुक्ताहारस्फुरद्गलम् ॥९७॥

विलसद्दिव्यमाणिक्यं मञ्जुकाञ्चनमिश्रितम् ।

करे कङ्कणकेयूरं किङ्किणीकटिशोभितम् ॥९८॥

मञ्जुमञ्जीरसौन्दर्यश्रीमद्अङ्घ्रिविराजितम् ।

कर्पूरागुरुकस्तूरीविलसच्चन्दनादिकम् ॥९९॥

गोरोचनादिसंमिश्रदिव्याङ्गरागचित्रितम् ।

स्निग्धपीतपटीराजत्प्रपदां दोलितां जनम् ॥१००॥

गम्भीरनाभिकमलं रोमराजीनतस्रजम् ।

सुवृत्तजानुयुगलं पादपद्ममनोहरम् ॥१०१॥

ध्वजवज्राङ्कुशाम्भोजकराङ्घ्रितलशोभितम् ।

नखेन्दुकिरणश्रेणीपूर्णब्रह्मैककारणम् ॥१०२॥

केचिद्वदन्ति तस्यांशं ब्रह्म चिद्रूपमद्वयम् ।

तद्दशांशं महाविष्णुं प्रवदन्ति मनीषिणः ॥१०३॥

योगीन्द्रैः सनकाद्यैश्च तदेव हृदि चिन्त्यते ।

त्रिभङ्गं ललिताशेषनिर्माणसारनिर्मितम् ॥१०४॥

तिर्यग्ग्रीवजितानन्तकोटिकन्दर्पसुन्दरम् ।

वामांसार्पितसद्गण्डस्फुरत्काञ्चनकुण्डलम् ॥१०५॥

सहापाङ्गेक्षणस्मेरं कोटिमन्मथसुन्दरम् ।

कुञ्चिताधरविन्यस्तवंशीमञ्जुकलस्वनैः ॥१०६॥

जगत्त्रयं मोहयन्तं मग्नं प्रेमसुधार्णवे ।

श्रीपार्वत्युवाच

परमं कारणं कृष्णं गोविन्दाख्यं महत्पदम् ॥१०७॥

वृन्दावनेश्वरं नित्यं निर्गुणस्यैककारणम् ।

तत्तद्रहस्यमाहात्म्यं किमाश्चर्यं च सुन्दरम् ॥१०८॥

तद्ब्रूहि  देवदेवेश श्रोतुमिच्छाम्यहं प्रभो ।

ईश्वर उवाच

यद्अङ्घ्रिनखचन्द्रांशुमहिमान्तो न गम्यते ॥१०९॥

तन्माहात्म्यं कियद्देवि प्रोच्यते त्वं मुदा शृणु ।

अनन्तकोटिब्रह्माण्डे अनन्तत्रिगुणोच्छ्रये ॥११०॥

तत्कलाकोटिकोट्य्अंशा ब्रह्मविष्णुमहेश्वराः ।

सृष्टिस्थित्य्आदिना युक्तास्तिष्ठन्ति तस्य वैभवाः ॥१११॥

तद्रूपकोटिकोट्य्अंशाः कलाः कन्दर्पविग्रहाः ।

जगन्मोहं प्रकुर्वन्ति तद्अण्डान्तरसंस्थिताः ॥११२॥

तद्देहविलसत्कान्तिकोटिकोट्य्अंशको विभुः ।

तत्प्रकाशस्य कोट्य्अंशरश्मयो रविविग्रहाः ॥११३॥

तस्य स्वदेहकिरणैः परानन्दरसामृतैः ।

परमामोदचिद्रूपैर्निर्गुणस्यैककारणैः ॥११४॥

तद्अंशकोटिकोट्य्अंशा जीवन्ति किरणात्मकाः ।

तद्अङ्घ्रिपङ्कजद्वन्द्वनखचन्द्रमणिप्रभाः ॥११५॥

आहुः पूर्णब्रह्मणोऽपि कारणं वेददुर्गमम् ।

तद्अंशसौरभानन्तकोट्य्अंशो विश्वमोहनः ॥११६॥

तत्स्पर्शपुष्पगन्धादिनानासौरभसम्भवः ।

तत्प्रिया प्रकृतिस्त्वाद्या राधिका कृष्णवल्लभा ॥११७॥

तत्कलाकोटिकोट्य्अंशा दुर्गाद्यास्त्रिगुणात्मिकाः ।

तस्या अङ्घ्रिरजसः स्पर्शात्कोटिविष्णुः प्रजायते ॥११८॥

तत्पादपङ्कजस्पर्शाद्धन्यासि त्वं वरानने ॥

 

इति पद्मपुराणे श्रीवृन्दावनमाहात्म्यम् ।

 

यथा बृहद्गौतमीये

 

देवी कृष्णमयी प्रोक्ता राधिका परदेवता ।

सर्वलक्ष्मीमयी सर्वकान्तिः सम्मोहिनी परा ॥ इति ।

 

तथा मात्स्यस्कान्दाभ्याम्

 

वाराणस्यां विशालाक्षी विमला पुरुषोत्तमे ।

रुक्मिणी द्वारवत्यां तु राधा वृन्दावने वने ॥

 

[अथ पुरुषबोधिनी श्रुतिः]

 

श्रीश्रीराधागोविन्दौ जयतः ।

प्रथमः प्रपाठकः

 

ओमथ सुषुप्तौ रामः सुबोधमाधाय इव किं मे देवि क्वासौ कृष्णः, योऽयं

मम भ्रातेति । तस्य कान्तिच्छाये ब्रूहीति ।

 

सा वैष्णव्युवाचराम ! शृणु । भूर्भुवः स्वर्महः जनस्तपः सत्यमतलं

वितलं सुतलं रसातलं तलातलं महातलं पातालमेव पञ्चाशत्कोटियोजन

बहुलं स्वर्णाण्डं ब्रह्माण्डमिति । अनन्तकोटिब्रह्माण्डानामुपरि कारण

जलोपरि महाविष्णोर्नित्यस्थलं वैकुण्ठम् ।

 

स पृच्छतिकथं शून्यमण्डले निरालम्बनम् ।

 

साप्युक्तापद्मासनासीनः कृष्णध्यानपरायणः शेषदेवोऽस्ति । तस्यानन्त

रोमकूपेषु अनन्तकोटिब्रह्माण्डानि अनन्तकोटिकारणजलानि । तस्य

मस्तकोपरि सहस्राश्रमिता फणानि । फणोपरि रुद्रलोकं शिववैकुण्ठमिति

दशकोटियोजनविस्तीर्णं रुद्रलोकम् । तदुपरि विष्णुलोकं, सप्तकोटियोजन

विस्तीर्णं विष्णुलोकम् । त्रद्उपरि सुदर्शनचक्रं त्रिकोटियोजनविस्तीर्णं, तद्

उपरि गोकुलाख्यं मथुरामण्डलं सुधामयसमुद्रेणावेष्टितमिति ।

 

तत्राष्टदलकेशरमध्ये मणिमयसप्तावरणकं किं रूपं स्थानं, किं

पद्मं किं यन्त्रः किं सेवकाः किमावरणाः इत्युक्ते साप्युक्तागोकुलाख्ये

मथुरामण्डले वृन्दावनमध्ये सहस्रदलपद्ममध्ये कल्पतरोर्मूले

अष्टदलकेशरे गोविन्दोऽपि श्यामः पीताम्बरो द्विभुजो मयूरपिच्छशिरो वेणु

वेत्रहस्तो निर्गुणः सगुणो निराकारः साकारो निरीहः सचेष्टो विराजते इति ।

 

द्वे पार्श्वे चन्द्रावली राधा चेति यस्यांशेन लक्ष्मीदुर्गादिका शक्तिरिति पश्चिमे

सम्मुखे ललिता, वायव्ये श्यामला, उत्तरे श्रीमति, ऐशन्यां हरिप्रिया, पूर्वे

विशाखा, चाग्नौ श्रद्धा, याम्यां पद्मा नैरृत्यां भद्रा । षोडशदलाग्रे

चन्द्रावली, तद्वामे चित्ररेखा, तत्पार्श्वे श्रीशशिरेखा, तत्पार्श्वे कृष्णप्रिया,

तत्पार्श्वे कृष्णवल्लभा, तत्पार्श्वे चन्द्रावती, तत्पार्श्वे मनोहरा, तत्पार्श्वे

योगानन्दा, तत्पार्श्वे परानन्दा, तत्पार्श्वे प्रेमानन्दा चित्रकरा, तत्पार्श्वे

मदनसुन्दरी नन्दा, तत्पार्श्वे सत्यानन्दा, तत्पार्श्वे चन्द्रा, तत्पार्श्वे

किशोरीवल्लभा, करुणा, कुशला एवं विविधा गोप्यः कृष्णसेवां कुर्वन्तीति वेद

वचनं भवतीति वेदवचनं भवति ।

 

मानसपूजया जपेन ध्यानेन कीर्तनेन स्तुतिमानसेन सर्वेण नित्यस्थलं

प्राप्नोति नान्येनेति नान्येनेति ।

 

इत्यथर्वणीयपुरुषबोधिन्यां प्रथमः प्रपाठकः ॥

॥१॥

 

 

 

द्वितीयः प्रपाठकः

 

साप्युक्तातस्य बाह्ये शतदलपत्रेषु योगपीठेषु रामक्रीडानुरक्ता गोप्यस्

तिष्ठन्ति । *** । एतच्चतुर्द्वारं लक्षसूर्यसमुज्ज्वलम् । तत्र समाकीऋणः । तत्र

प्रथमावरणे पश्चिमे संमुखे स्वर्णमण्डपे गोपकन्या । द्वितीये

श्रीदामादिः । तृतीये किङ्किण्य्आदिः । चतुर्थे लवङ्गादिः । पञ्चमे कल्पतरोर्मूले

उषासहितोऽनिरुद्धोऽपि । षष्ठे देवाः । सप्तमे रक्तवर्णो विष्णुरिति द्वारपालम्

। एतद्बाह्ये राधाकुण्डम् । तत्र स्नात्वा राधाङ्गं भवति, ईश्वरस्य दर्शन

योग्यं भवति । तत्र स्नात्वा नारद ईश्वरस्य नित्यस्थलसमीपयोग्यो भवति

। राधाकृष्णयोरेकासने एकबुद्धिरेकं मन एकं ज्ञानमेक आत्मा एक

पद्मैकाकृतिरेकं ब्रह्मतयासनं हेममुरलीं वादयन् हेमस्वरूपाम्

अनुरागसंवलितां कल्पतरोर्मूले सुरभिविद्यामरक्षितविमलाश्रुरिव

परमा सिद्धा सात्त्विका शुद्धा सात्त्विकी गुणातीतस्नेहभावरहिता । अतएव

द्वयोर्न भेदः कालमायागुणातीतं स्यात् ।

 

तदेव स्पष्टयति अथेति । अथानन्तरं मङ्गले वा । अत्र श्रीवृन्दावनमध्ये

ऋग्यजुःसामस्वरूपं रूपात्मको मकारः । यजुर्आत्मक उकारः । श्रीराम

रसात्मकोऽपि अकारः । श्रीकृष्णोऽर्धमात्रात्मकोऽपि यशोदा इव बिद्नुः पर

ब्रह्मसच्चिदानन्दराधाकृष्णयोः परस्परसुखाभिलाषरसास्वादन इव तत्

सच्चिदानन्दामृतं कथ्यते । एतल्लक्षणं यत्प्रणवं ब्रह्मविष्णुं

शिवात्मकं स्वेच्छाख्यज्ञानशक्तिनिष्ठं कायिकवाचिकमानसिकभावं

सत्त्वरजस्तमःस्वरूपं सत्यत्रेताद्वापरानुगीतं तुरीयं गोकुलमथुरा

द्वारकाणां तुरीयमेव तद्दिव्यं वृन्दावनमिति पुरैवोक्तं सर्व

सम्प्रदायानुगतं त्रयम् ।

 

इत्यथर्वणीयपुरुषबोधिन्यां द्वितीयः प्रपाठकः ॥

॥२॥

 

तृतीयः प्रपाठकः

 

अथानन्तरम्

 

भद्रश्रीलोहभाण्डीरमहातालखदिरकाः ।

बहुलाकुमुदाकाम्यं मधुवृन्दावनानि च ॥

 

द्वादशवनानि । कालिन्द्याः पश्चिमे सप्तवनानि पूर्वे पञ्चवनानि । उत्तरे तु

गुह्यमस्तीति । महावनं गोकुलाख्यं मथुरा मधुवनमिति । खदिरवनं

भाण्डीरवनं नन्दीश्वरवनं नन्दनानन्दखण्डेव वनं पलाशाशोक

वनं केतद्रुमभद्रवनशेषशायिक्रीडावन उत्सववनान्येतेषु चतुरश्

चतुर्विंश वनानि नानालीलया नित्यस्थलानि कृष्णः क्रीडति ।

 

तस्य वसन्तर्तुसेवितं नन्दाद्य्उपवनयुक्तम् । तत्र दुःखं नास्ति, सुखं

नास्ति, जरा नास्ति, मरणं नास्ति, क्रोधं नास्ति । तत्र पुर्णानन्दमयः श्री

कैशोरः कृष्णः शिखण्डदललम्बितत्रियुग्मगुञ्जावतंसमणिमयकिरीटी

शिरो गोरोचनातिलकः कर्णयोर्मकरकुण्डले वन्यस्रग्वी मालतीदामभूषित

शरीरः करे कङ्कणः केयूरं कट्यां किङ्किणीपीताम्बरधरो गम्भीर

नाभिकमलः सुवृत्तनासायुगलो ध्वजवज्रादिचिह्नितपादपद्मस्तद्

अंशांशेन कोटिमहाविष्णुरिति । एवंरूपं कृष्णचन्द्रं चिन्तयेन्नित्यशः

सुधीरिति ।

 

तस्य आद्या प्रकृतिः राधिका नित्या निर्गुणा सर्वालङ्कारशोभिता प्रसन्ना अनेक

लावण्यसुन्दरी । एवं भूतस्य सिद्धिमहिम्ना सुखसिन्धुरशोनोत्पन्न इति

मानसपूजया जपेन ध्यानेन कीर्तनेन स्तुतिमानसेन सर्वेण नित्यस्थलं

प्राप्नोतीति नान्येनेति नान्येनेति वेदवचनं भवतीति वेदवचनं भवतीति वेद

वचनं भवतीति ।

 

इत्यथर्वणीयपुरुषबोधिन्यां तृतीयः प्रपाठकः ॥

॥३॥

 

चतुर्थः प्रपाठकः

 

अथ पुरुषोत्तमस्यानिशं तुरीयं साक्षाद्ब्रह्म । यत्र परमसंन्यास

स्वरूपः कृष्णन्यग्रोधः कल्पपादपः । यत्र लक्ष्मीर्जाम्बवतीराधिका

विमलाचन्द्रावलीसरस्वतीललितादिभिरिति साक्षाद्ब्रह्मस्वरूपो जगन्नाथः ।

अहं सुभद्राशेषांशो ज्योतीरूपः सुदर्शनो भक्तश्च । एवं ब्रह्म पञ्चधा

विभूतिर्यत्र मथुरागोकुलद्वारकावैकुण्ठपुरीश्वेतद्वीपपुरीरामपुरी

। एताः देवतास्तिष्ठन्ति । यत्र सुरसापातालगङ्गाश्वेतगङ्गारोहिणीकुण्डम्

अमृतकुण्डमित्यादि नानापुरी । यत्रान्नं सिद्धान्नं ब्रह्मस्पर्शाद्दोष

रहितं शूद्रादिसंस्कारापेक्षारहितम् । यत्र श्रीजगन्नाथस्य योग्यमित्यर्थः

। अन्यवर्णोदीरितनानाभ्यासी सीदति मन्त्रः । अन्नपात्तेऽन्नस्य इति मन्त्रः ।

अन्नाद्याय व्यूहध्वं सोमो राजाय मगमन् स मे सुखं प्रमायं तेजसा च

बलेन च इत्यनेन मन्त्रः । विश्वकर्मणे स्वाहा इति मन्त्रेशायोज्यो रसोऽमृतं

ब्रह्मे भूर्भुवः स्वरोम् । पृथ्वी ते पात्रन्धोऽपिधानं ब्राह्मणस्य मुखे

अमितममृतं जुहोमि स्वाहा । इत्यनेन मन्त्रेण अन्नब्रह्मेति श्रुतिरिति वैकल्पं

मुक्तिरुच्यते ।

 

यत्रान्नं ब्रह्म परमं पवित्रं शान्तो रसः कैवल्यं मुक्तिः सिद्धा भूर्

बुद्धिर्हि तत्त्वमित्यादि । यत्र भार्गवी यमुना समुद्रममृतमयं वासो

वृन्दावनानि नीलपर्वतो गोवर्धनम् । सिंहासनं योगपीठप्रासादमणि

मण्डपं विमलादिषोडशचण्डिका गोपी । यत्र समुद्रतीरे निरंशका

माघनोऽष्टेदम् । यत्र नृसिंहादयो देवता आवरणानि । यत्र न जरा न मृत्युर्

न कालो न भङ्गो न यमो न विवादो न हिंसा न भ्रान्तिर्न स्वप्न एवं लीला

कामभरा स्वविनोदार्थं भक्ताः सोत्कण्ठिताः । अस्यां क्रीडति कृष्णः ।

 

एको देवो नित्यलीलानुरक्तो

भक्तव्यापी भक्तहृदयान्तरात्मा ।

कर्माध्यक्षः सर्वभूतादिवासः

साक्षी चेताः केवलो निर्गुणश्च ॥

 

मानसपूजया जपेन ध्यानेन कीर्तनेन स्तुतिमानसेन सर्वेण नित्यस्थलं

प्राप्नोतीति नान्येनेति नान्येनेति वेदवचनं भवतीति वेदवचनं भवतीति वेद

वचनं भवतीति ।

 

इत्यथर्वणीयपुरुषबोधिन्यां चतुर्थः प्रपाठकः ॥

॥४॥

 

इति पञ्चमकक्षा ।

 

 

 

 

षष्ठकक्षा

 

श्रीराधिकायै नमः

 

वन्देऽहं श्रीलराधायाः पदचिन्तामणिं सदा ।

श्रीकीर्तिदागर्भखनिप्रादुर्भूतं सुभास्वरम् ॥१॥

श्रीगोविन्दप्रियतमा वरेयं वृषभानुजा ।

तत्सुखं नित्यमिच्छन्ती वपुषा वचसा धिया ॥२॥

स यथा गोकुले साक्षाद्व्रजेन्द्रसुत ईर्यते ।

तस्य कान्ता तथा साक्षाद्वृषभानुसुता स्मृता ॥३॥

यदा यथेच्छा भवति निजप्रियतमस्य हि ।

तदा तथैव कुर्वती तेनैव सह दीव्यति ॥४॥

मौनमुद्रां धृते कृष्णे व्रजेऽस्मिन् प्रकटं गते ।

स्वया तन्मौद्रया युक्ता तत्पूर्वं प्रकटं गता ॥५॥

अत्रापि श्रूयते काचित्कथा पौरातनी शुभा ।

विप्रो बृहद्भानुनामा दाक्षिणात्यः सुवैष्णवः ॥६॥

ओड्रदेशनिवासी स राधानगरग्रामके ।

पुंस्त्रीभावेन तेनेयं कति वर्षाणि सेविता ।

यदियं करुणा यस्यास्तत्र किञ्चिन्न दुर्घटम् ॥७॥

श्रीगोविन्दस्थालावासी श्रीगोपालो दयाम्बुधिः ।

साक्ष्यं दातुं ब्राह्मणस्य स्वपदाभ्यां यतो गतः ॥८॥

अद्यापि राजते ओड्रदेशेऽसौ भक्तवत्सलः ।

कर्तुं न कर्तुं तत्कर्तुं समर्थो हरिरीश्वरः ।

यथा हरिस्तथा सेयं तत्प्रिया परमेश्वरी ॥९॥

ततः कियद्दिनान्तेऽस्मिन् ब्राह्मणेऽप्रकटं गते ।

तद्ग्रामवासिभिर्गूढं सेव्यते वृषभानुजा ॥१०॥

ततः श्रीरूपगोस्वामिद्वारास्मिन् वृन्दिकावने ।

गोविन्दे प्रकटं गते साक्षाद्गोपेन्द्रनन्दने ॥११॥

श्रीमत्प्रतापरुद्रस्य पुत्रः परमसुन्दरः ।

महाभागवतो धीरः संमतं साधुमण्डलैः ॥१२॥

श्रीमत्पण्डितगोस्वामिशिष्यस्तत्राधिकारवान् ।

तस्मिन्नाज्ञाभवद्रात्रौ श्रीगोविन्दप्रियामणेः ॥१३॥

मत्प्राणनाथो गोविन्दः साक्षाच्छ्रीनन्दनन्दनः ।

रूपद्वारा व्रजे तस्मिन्निदानीं प्रकटं गतः ॥१४॥

शीघ्रं यास्यामि तत्राहं नोचितात्र स्थितिर्मम ।

नाम्ना गदाधरः ख्यातो मद्रूपः पण्डितः सुधीः ॥१५॥

प्रस्थापयतु मां यत्र शिष्यद्वारा त्वरान्वितः ।

सोऽपि तद्वचनं श्रुत्वा राजा परमविस्मितः ॥१६॥

तदानेनैव रूपेण श्रीश्वरी प्रापिता व्रजे ।

राधागदाधरप्रियशिष्ययुग्मेन धीमता ॥१७॥

पथि संसेव्य संसेव्य सानीता परमेश्वरी ।

यदा मद्ईश्वरी राधा गोविन्दवामपार्श्वगा ।

भवेत्तदैवास्य शोभाविशेषो हि विवर्धते ॥१८॥

 

अत्र प्रमाणं श्रीगोविन्दलीलामृते (१३.३२)

 

राधासङ्गे यदा भाति तदा मदनमोहनः ।

अन्यथा विश्वमोहोऽपि स्वयं मदनमोहितः ॥

 

श्रीभागवते च तत्रातिशुशुभे ताभिः (१०.३३.६) इति ।

 

अस्याः सौन्दर्यमाधुर्यसौशील्यादिकमेव यत् ।

दर्शनादेव ज्ञातव्यं तस्मान्नात्र विलिख्यते ॥१९॥

 

यथा राधा तथा विष्णोस्तस्याः कुण्डं प्रियं तथा ।

सर्वगोपीषु सैवैका विष्णोरत्यन्तवल्लभा ॥ इति पाद्मोक्तात् ।

 

सत्त्वं तत्त्वं परत्वं च तत्त्वत्रयमहं किल ।

त्रितत्त्वरूपिणी सापि राधिका मम वल्लभा ॥

प्रकृतेः पर एवाहं सापि मच्छक्तिरूपिणी ।

 

इति बृहद्गौतमीये श्रीकृष्णवचनात् ।

 

कऋष्णवन्नित्यसौन्दर्यवैदग्ध्यादिगुणाश्रया ।

गोपीगणमहिषीगणलक्ष्मीगणप्रकाशिका ॥

 

सदैव मध्यालक्षणाक्रान्ता, तथा कमलाष्टदलभाग्भिः अर्वसखीवर्ग

मुख्याभिः परमेष्टाभिः श्रीललिताद्य्अष्टसखीभिः सह विराजमाना श्री

राधिकैव श्रीवृन्दावनेश्वरी महाराज्ञी, यथा बृहद्गौतमीये

 

देवी कृष्णमयी प्रोक्ता राधिका परदेवता ।

सर्वलक्ष्मीमयी सर्वकान्तिः संमोहिनी परा ॥ इति ।

 

यथा मात्स्यस्कान्दाभ्याम्

 

वाराणस्यां विशालाक्षी विमला पुरुषोत्तमे ।

रुक्मिणी द्वारवत्यां च राधा वृन्दावने वने ॥ इति ।

 

श्रीवृन्दावनेश्वरी राधिका । तस्यामेव पर्मोत्कर्षपराकाष्ठाया दर्शितत्वात्

। श्रीप्रीतिसन्दर्भे चतत्प्रेमवैशिष्ट्यं तदेव मुख्यमिति । प्रेम

वैशिष्ट्यं यथा श्रीमद्उज्ज्वले (५.९८)

 

कर्तुं शर्म क्षणिकमपि मे साध्यमुज्झत्यशेषं

चित्तोत्सङ्गे न भजति मया दत्तखेदाप्यसूयाम् ।

श्रुत्वा चान्तर्विदलति मृषाप्यार्तिवार्तालवं मे

राधा मूर्धन्यखिलसुदृशां राजते सद्गुणेन ॥

 

श्रीभागवते च (१०.३०.२८)

अनयाराधितो नूनं भगवान् हरिरीश्वरः । इति ।

 

यां गोपीमनयत्कृष्णो विहायान्याः स्त्रियो वने ।

सा च मेने तदात्मानं वरिष्ठं सर्वयोषिताम् ॥ (१०.३०.३६)

 

तापनीभ्यश्च (२.१२)

तासां मध्ये गान्धर्वा श्रेष्ठा इति च ।

 

केवलं यो भजेद्भक्तो माधवं राधिकां विना ।

माधवो नैव तुष्टः स्यात्साधनं तद्वृथा भवेत् ॥ इति ।

 

एवं दानकेलिकौमुद्यां (७७)

 

नान्दीमुखी: सहि चित्ते सुणाहि इमाए बुन्दाए गदुअ भअबदी बिण्णत्ता "हन्त

जोएसरि, बुन्दाबणरज्जे अहिसिञ्चज्जौ राही । (सखि चित्रे शृणु अनया वृन्दया गत्वा

भगवती विज्ञप्ता "हन्त योगेश्वरि, वृन्दावनराज्ये अभिषिच्यतां राधा ।")

 

मत्तण्डमहिसीए भणिदं भअबदि, अणदिक्कमणिज्जं तुम्हसासणं णिच्चिदं

क्खु अम्हेहिं सिरे गहीदं, किन्तु कहिं महिट्ठा एसा बच्छा राही, कहिं बा

सोलहकोहमेत्तबित्थिण्णमेदं बुन्दाबणरज्जं त्ति ण सुट्ठु पसीदै मे हिअअम्

। (ततः कनिष्ठया मार्तण्डमहिष्या छायया भणितं भगवति

अनतिक्रमणीयं युष्मत्शासनं निश्चितं खलु अस्माभिः शिरसि गृहीतं किन्तु क्व

महिष्ठा एषा राधा क्व वा षोडशक्रोशमात्रविस्तीर्णमिदं वृन्दावन

राज्यमिति । न सुष्ठु प्रसीदति मे हृदयम् । तेन सर्वब्रह्माण्डाधिपत्य

एवाभिषिच्यतामिति भावः ।)

 

(इति संस्कृतेन) सखि सवर्णे समाकर्णय

 

आम्नायाध्वरतीर्थमन्त्रतपसां स्वर्गाखिलस्वर्गिणां

सिद्धीनां महतां द्वयोरपि तयोश्चिच्छक्तिवैकुण्ठयोः ।

वीर्यं यत्प्रथते ततोऽपि गहनं श्रीमाथुरे मण्डले

दीव्यत्तत्र ततोऽपि तुन्दिलतरं वृन्दावने सुन्दरि ॥

 

किं च श्रीराधिकामध्यायामेव (उज्ज्वले ५.४२)

 

प्रायः सर्वरसोत्कर्षो मध्यायामेव युज्यते ।

यदस्यां वर्तते व्यक्ता मौग्ध्यप्रागल्भ्ययोर्युतिः ॥ इति ।

 

तथा हि (नरहरिसरकारस्य राधिकाष्टके, ६)

 

भक्तिं न कृष्णचरणे न करोमि चार्तिं

राधापदाम्बुजरजःकणसाहसेन ।

तस्या दृग्अञ्चलनिपातविशेषवेत्ता

दैवादयं मयि करिष्यति दासबुद्धिम् ॥

 

पुनः श्रीकृष्णसन्दर्भे (२८९) चवृन्दावने श्रीराधिकायामेव स्वयं

लक्ष्मीत्वम् । अतएव सतीष्वन्यास्वपि मुख्याभिप्रायेणैव तस्या एव

वृन्दावनाधिपत्येन नामग्रहणम् ।

 

तथा श्रीलघुगणोद्देशे (१३५)

 

आभीरसुभ्रुवां श्रेष्ठा राधा वृन्दावनेश्वरी ।

अस्याः सख्यश्च ललिताविशाखाद्याः सुविश्रुताः ॥

 

तथा हि पाद्मे कार्त्तिकमाहात्म्ये (५.७७.३९) ब्रह्मनारदसंवादे

 

वृन्दावनाधिपत्यं च दत्तं तस्यै प्रत्युष्यता ।

कृष्णेनान्यत्र देवी तु राधा वृन्दावने वने ॥ इति ।

 

अन्यत्र साधारणदेशे देव्य्एवाधिकारिणी श्रीवृन्दावनाभिधवने श्री

राधिकैवेत्यर्थः ।

 

अथ श्र्यूर्ध्वाम्नाये

 

ईश्वर उवाच

अथातः संप्रवक्ष्यामि राधिकाया मनून् शुभान् ।

येषां विज्ञानमात्रेण वशीकुर्याद्व्रजाधिपम् ॥१॥

कामो रमा राधिका च णेता पावकवल्लभा ।

अष्टाक्षरो महामन्त्रः सर्वज्ञत्वप्रदायकः ॥२॥

अगस्त्यो मुनिरेतस्य छन्दस्तु जगती स्मृतम् ।

देवता सुन्दरी प्रोक्ता राधिका परमेश्वरी ॥३॥

मायाबीजं परा शक्तिः स्वाहा शक्तिरुदीरिता ।

कीलकं कामबीजाख्यं षड्दीर्थस्वरभेदतः ॥४॥

श्रीबीजेन षड्अङ्गानि कुर्यात्सर्वार्थसिद्धये ।

ध्यानमस्याः प्रवक्ष्यामि श्रीकृष्णप्रीतिकारकम् ॥५॥

अशोकवनमध्यस्थां सर्वावयवसुन्दरीम् ।

गोपीं षोडशवर्षीयां पीनोन्नतपयोधराम् ॥६॥

दक्षहस्तसमाक्रान्तकृष्णकण्ठावलम्बिनीम् ।

वामहस्तेन कमलं भ्रामयन्तीं सुलोचनाम् ॥७॥

नीलाम्बरपरीधानां तडित्काञ्चनविग्रहाम् ।

सङ्केतवटसुच्छायरत्नवेदीपरिस्थिताम् ॥८॥

रहस्यचेटिकायुग्मपृष्ठदेशानुसेविताम् ।

मिथश्चुम्बनमालापपरीरम्भपरायणाम् ॥९॥

सम्पूर्णचन्द्रसाहस्रवदनां रुचिरस्मिताम् ।

एवंविधां  महेशानि भावयेद्वृषभानुजाम् ॥१०॥

 

शुक्लाचतुर्दशीतः कृष्णाष्टमीपर्यन्तं लक्षजपविधिर्दशदिवसप्रयोगः

 

लक्षमात्रं जपेन्मन्त्रं शुभे देशे सुसंयुतः ।

राधाकुण्डेऽथ सङ्केते श्रीमद्गोवर्धनाचले ॥११॥

किं वा मानसगङ्गायां यमुनायास्तटेऽथवा ।

वृन्दावने महाकुञ्जे माधवीमण्डपान्तरे ॥१२॥

वैशाखे कार्त्तिके वापि मासे चैवाग्रहायणे ।

सर्व एव शुभः कालः पुरश्चर्याजपादिषु ॥१३॥

चम्पकै रक्तपदमैर्वा दशांशं जुहूयात्ततः ।

यथोक्तविहिते कुण्डे त्रिमध्व्आक्तैर्महेश्वरि ॥१४॥

बिल्वीदलैः किंशुकैर्वा शर्करातिलसर्पिषा ।

तत्तत्कामेन होतव्यं तैस्तैर्द्रव्यैर्विधानतः ॥१५॥

राज्यकामेन होतव्यं पद्माक्षैः पायसेन च ।

विद्याकामेन होतव्यं ब्रह्मवृक्षप्रसूनकैः ॥१६॥

लक्ष्मीकामेन होतव्यं विशेषात्तिलसर्पिषा ।

स्तम्भनार्थी च जुहुयात्किंशुकैश्चम्पकैस्तथा ॥१७॥

वश्यार्थी जुहुयाद्देवि द्राक्षया सितया पुनः ।

उच्चाटे केतकीपत्रैः सर्वत्र तिलसर्पिषा ॥१८॥

भूतिकामेन होतव्यं मधुना सर्पिषा तथा ।

एवं सिद्धमनुर्मन्त्री साधयेत्सकलेप्सिताम् ॥१९॥

विशेषादमुना नूनं कृष्णवश्यत्वमाप्नुयात् ।

यो न जानाति राधाया मन्त्रं सर्वार्थसाधकम् ॥२०॥

तस्य कोटिप्रजप्तोऽपि गोपालो नात्र सिद्धिदः ।

तस्माद्यथोक्तविधिना साधयेद्वृषभानुजाम् ॥२१॥

[राधिकाष्टोत्तरशतनामस्तोत्रम्]

 

अथैव सम्प्रवक्ष्यामि नाम्नामष्टोत्तरं शतम् ।

यस्य संकीर्तनादेव श्रीकृष्णं वशयेद्ध्रुवम् ॥१॥

राधिका सुन्दरी गोपी कृष्णसङ्गमकारिणी ।

चञ्चलाक्षी कुरङ्गाक्षी गान्धर्वी वृषभानुजा ॥२॥

वीणापाणिः स्मितमुखी रक्ताशोकलतालया ।

गोवर्धनचरी गोप्या गोपीवेशमनोहरा ॥३॥

चन्द्रावलीसपत्नी च दर्पणास्या कलावती ।

कृपावती उप्रतीका तरुणी हृदयङ्गमी ॥४॥

कृष्णप्रिया कृष्णसखी विपरीतरतिप्रिया ।

प्रवीणा सुरतप्रीता चन्द्रास्या चारुविग्रहा ॥५॥

केकराक्षी हरेः कान्ता महालक्ष्मीः सुकेलिनी ।

सङ्केतवटसंस्थाना कमनीया च कामिनी ॥६॥

वृषभानुसुता राधा किशोरी ललितालता ।

विद्युद्वल्ली काञ्चनाभा कुमारी मुग्धवेशिनी ॥७॥

केशिनी केशवसखी नवनीतैकविक्रया ।

षोडशाब्दा कलापूर्णा जारिणी जारसङ्घिनी ॥८॥

हर्षिणी वर्षिणी वीरा धीराधीरा धराधृतिः ।

यौवनस्था वनस्था च मधुरा मधुराकृतिः ॥९॥

वृषभानुपुरावासा मानलीलाविशारदा ।

दानलीलादानदात्री दण्डहस्ता भ्रुवोन्नता ॥१०॥

सुस्तनी मधुरास्या च बिम्बोष्ठी पञ्चमस्वरा ।

सङ्गीतकुशला सेव्या कृष्णवश्यत्वकारिणी ॥११॥

तारिणी हारिणी हीर्ला शीलालीलाललामिका ।

गोपाली दधिविक्रेत्री प्रौढा मुग्धा च मध्यका ॥१२॥

स्वाधीनपतिका चोक्ता खण्डिता चाभिसारिका ।

रसिका रसिनी रस्या रसशास्त्रैकशेवधिः ॥१३॥

पालिका लालिका लज्जा लालसा ललनामणिः ।

बहुरूपा सुरूपा च सुप्रसन्ना महामतिः ॥१४॥

मरालगमना मत्ता मन्त्रिणी मन्त्रनायिका ।

मन्त्रराजैकसंसेव्या मन्त्रराजैकसिद्धिदा ॥१५॥

अष्टादशाक्षरफला अष्टाक्षरनिषेविता ।

इत्येतद्राधिका देव्या नाम्नामष्टोत्तरं शतम् ॥१६॥

कीर्तयेत्प्रातरुत्थाय कृष्णवश्यत्वसिद्धये ।

एकैकनामोच्चारेण वशीभवति केशवः ॥१७॥

वदने चैव कण्ठे च बाह्वोरुरसि चोदरे ।

पादयोश्च क्रमेणार्णान्न्यसेन्मन्त्रोद्भवान् पृथक् ॥

 

क्लीं श्रीं राधिकायै स्वाहा । अस्य श्रीराधिकामन्त्रस्यागस्त्यर्षिर्जगती

छन्दः । श्रीराधिका परमेश्वरी देवता क्लीं बीजं स्वाहा शक्तिः क्लीं श्रीं

कीलकं श्रीकृष्णवश्यर्थजपे विनियोगः । अगस्त्यर्षये नमः (शिरसि) । जगती

छन्दसे नमः (मुखे) । राधिकादेवतायै नमः (हृदये) । क्लीं बीजाय नमः

(गुह्ये) । श्रीं स्वाहाशक्तये नमः (पादयोः) । क्लीं श्रीं कीलकाय नमः

(सर्वाङ्गेभ्यः) । क्लीमङ्गुष्ठाभ्यां नमः । क्लीं तर्जनीभ्यां नमः । क्लीं

मध्यमाभ्यां नमः । क्लीमनामिकाभ्यां नमः । क्लीं कनिष्ठाभ्यां

नमः । क्लीं श्रीराधिकायै स्वाहा करतलपृष्ठाभ्यां नमः । क्लीं हृदयाय

नमः । श्रीं शिरसे स्वाहा । राधिकायै स्वाहा शिखायै वषट् । क्लीं कवचाय हूं

। श्रीं राधिकायै स्वाहा अस्त्राय फट् ।

 

ध्यात्वा जपेत् । लक्षमात्रं पुरश्चरणम् । कलौ चतुर्लक्षं जप्त्वा च

कुशलीभवेत् ।

 

श्रीं राधिकायै विद्महे क्लीं वृषभानुजायै धीमहि तन्नो गोपी प्रचोदयात् ।

प्रिया गायत्र्या ब्रह्मा ऋषिर्गायत्री छन्दः श्रीराधिका देवता श्रीकृष्णप्रीतये

जपे विनियोगः । श्रीश्रीराधिकायै विद्महे अङ्गुष्ठाभ्यां नमः । क्लीं

वृषभानुजायै धीमहि तर्जनीभ्यां स्वाहा । तन्नो गोपी प्रचोदयात्

मध्यमाभ्यां वषट् । श्रीं राधिकायै विद्महे अनामिकाभ्यां हुम् । क्लीं

वृषभानुजायै धीमहि कनिष्ठाभ्यां वषट् । तन्नो गोपी प्रचोदयात्करतल

करपृष्ठाभ्यां फट् । एवं हृदयादिष्वपि ।

 

अथ ध्यानम् ।

 

सूर्यमण्डलमध्यस्थां ल्केहनीपुस्तिकान्विताम् ।

श्रीकृष्णसहितां ध्यायेत्त्रिसन्ध्यं राधिकेश्वरीम् ॥

 

अथाष्टादशाक्षरमहाराजमन्त्रप्रयोगः । ओमस्य श्र्यष्टादशाक्षरश्री

राधिकामन्त्रस्य संमोहनर्षिरनुष्टुप्छन्दः श्रीराधा देवता स्वाहा

शक्तिः क्लीं कीलकं श्रीकृष्णप्रीत्य्अर्थे जपे विनियोगः । संमोहनर्षये नमः

(शिरसि) । अनुष्टुप्छन्दसे नमः (मुखे) । श्रीराधा देवतायै नमः

(हृदये) । रां राधिके कवचाय हुम् । कृष्णवल्लभे शिखायै वषट् । गायत्री

सर्वाङ्गे । श्रीराधिकायै विद्महे कृष्णवल्लभायै धीमहि तन्नो गोपी

प्रचोदयात् ।

 

अथ अङ्गन्यासः । श्रीमङ्गुष्ठाभ्यां नमः । राधिकायै तर्जनीभ्यां नमः

। विद्महे मध्यमाभ्यां नमः । कृष्णवल्लभायै अनामिकाभ्यां नमः ।

धीमहि कनिष्ठाभ्यां नमः । तन्नो गोपी प्रचोदयात्करतलकर

पृष्ठिकाभ्यां नमः । श्रीं हृदयाय नमः । राधिकायै शिरसे स्वाहा । विद्महे

कवचाय हूम् । कृष्णवल्लभायै धीमहि नेत्रत्रयाय वौषट् । तन्नो गोपी

प्रचोदयातस्त्राय फट् ।

 

अथ ध्यानम्

 

तप्तहेमप्रभां नीलकुञ्चिताबद्धमौलिकाम् ।

शरच्चन्द्रमुखीं नृत्यच्चकोरीचारुलोचनाम् ॥

सर्वावयवसौन्दर्यां सर्वाभरणभूषिताम् ।

नीलाम्बरधरां कृष्णप्रियां किशोरीमाश्रये ॥

 

ह्रीं श्रीं क्लीं रां राधिकायै कृष्णवल्लभायै गोप्यै स्वाहा । जपनियमं

लक्षमात्रम् । पुरश्चरणं कलौ चतुर्गुणम् । साक्षात्काराय भवेदित्यर्थः

। मायाबीजमन्तरङ्गाबहिरङ्गाचिच्छक्तिस्वरूपम् । लक्ष्मीबीजं पर

ब्रह्मानन्दसर्वलक्ष्मीसर्वशक्तिस्वरूपम् । कामबीजं साक्षान्मन्मथ

मन्मथलीलाविलासश्रीकृष्णस्वरूपम् । रकारः शुक्लभास्कररूपः । आ

कारः समस्तैश्वर्यरूपः । बिन्दुः समस्तमाधुर्यरूपः । कला समस्त

संयोगरूपः । तत्र

 

कलाया नित्यसंयोगो बिन्दुर्माधुर्यमिष्यते ।

नारायणोन्निजैश्वर्यं रकारः शुक्लभास्करः ॥

 

किं च, प्राणायमविधिःएकेनापूरयेद्वामे चतुर्भिः । कुम्भयेदथ । ईडादि

क्रमतो मन्त्री ततो द्वाभ्यां विरेचयेत् ।

 

अथ श्रीराधिकायाः प्रियतमश्रीपञ्चाक्षरीमन्त्रविधानं पूर्ववत् ।

अथ श्रीगोपेश्वरीसाधनम्

 

अथास्याः साधनं वक्ष्ये गोपेश्वर्या विशेषतः ।

राकायां पूर्णचन्द्रे तु सायमारभ्य यत्नतः ॥१॥

नित्यकृत्यं निर्वर्त्य जपहोमादिकं तथा ।

ततो मध्यदिवं गते शीतभानौ सुमण्डले ॥२॥

अधः संरोपयेत्पात्रं विशालं राजतादिकम् ।

तन्मध्ये पूरयेत्तोयं यामुनं गाङ्गमेव वा ॥३॥

द्विर्आवृत्त्या मातृकया आरोहादवरोहतः ।

अथवा पुष्करादौ च विमले तीर्थवारिणि ॥४॥

प्रपश्येत्सुमना भूत्वा सम्पूर्णं चन्द्रमण्डलम् ।

बिम्बितं सुस्थिरीभूतं पीठबुद्ध्या विभावयेत् ॥५॥

दिग्बन्धं विधिना कृत्वा विघ्नानुत्सारयेत्सुधीः ।

पीठन्यासं ततः कुर्यात्सम्पूर्णे चन्द्रमण्डले ॥६॥[*Eण्ड्ण्Oट्E ॰११]

प्रकृतिं चैव कूर्मं च सुधासिन्धुमहोहरम् ।

मणिदीपं तथा दिव्यं चिन्तामणिगृहं तथा ॥७॥

पारिजातं तस्य मूले रत्नवेदी सुविस्तराम् ।

रत्नपीठं चतुर्दिक्षु गोपकन्याः स्व्अलङ्कृताः ॥८॥

कुरङ्गशावकांश्चापि रत्नदण्डान्मनोहरान् ।

धर्मं ज्ञानं च वैराग्यमैश्वर्यं चांसकोरुषु ॥९॥

अधर्मादीन्न्यसेद्वक्त्रे वामपार्श्वे च नाभितः ।

दक्षपार्श्वे तथा दिव्यगोपीरॣपान् विचिन्त्य च ॥१०॥

आनन्दमयकन्दं च नालं चैतन्यरूपकम् ।

सर्वात्मकं तथा पाद्मं पर्णान् प्रकृतिरूपिणः ॥११॥

केशरांश्च विचाराख्यान् कर्णिकां मातृकामयीम् ।

वह्न्य्अर्कचन्द्रबिम्बानि उपर्युपरि विन्यसेत् ॥१२॥

सत्त्वं रजस्तमश्चैव नैर्गुण्याञ्चापि विन्यसेत् ।

आत्मानमन्तरात्मानं परमात्मानमेव च ॥१३॥

लक्ष्मीरतिसरस्वत्यः प्रीतिः कीर्तिश्च शान्तिका ।

तुष्टिः पुष्टिस्तथा चैता विन्यसेत्पीठमध्यतः ॥१४॥

मध्ये च विन्यसेच्छ्रीमद्वृषभानुपुरालयम् ।

तत्र सङ्केतकुञ्जान्तर्दिव्याशोकलता वने ॥१५॥

भावयेन्नीलवसनां सर्वावयवशोभिताम् ।

सर्वाभरणशोभाढ्यां सहितां नन्दसूनुना ॥१६॥

सामान्यार्धं ततः कृत्वा शुद्धेन तीर्थवारिणा ।

पाद्यार्घ्याचमनीयं च मधुपर्कातिषेचने ॥१७॥

मूलमन्त्रेण संस्थाप्य विक्षेपार्घ्यं विधापयेत् ।

सीतोपलजलेनापि पक्वेन पयसाथवा ॥१८॥

तन्मध्ये निक्षिपेज्जातीलवङ्गघुसृणादिकम् ।

एलाबीजानि कर्पूरं मूलेनैवाभिमन्त्रयेत् ॥१९॥

आधारे भोजने क्षीरे वह्न्य्अर्कशशिमण्डलम् ।

पूजयित्वा चन्दनाद्यैस्तत आवाहयेत्प्रियाम् ॥२०॥

तुलसीपुष्पसंयुक्तपुष्पाञ्जलिमुपाददत् ।

वहन्नासापुटां तेजोरूपां श्रीवृषभानुजाम् ॥२१॥

आनीय पूजापीठान्तः पूजयेदुपचारकैः ।

पाद्यादिं तु ततस्तत्तन्मुद्रयाप्याययेत्तराम् ॥२२॥

विशेषार्घ्यस्थसुधया मूलमन्त्रेण सप्तधा ।

गन्धपुष्पं तथा धूपं दीपं नविएद्यभाजनम् ॥२३॥

कल्पयेत्परया भक्त्या तथा श्रीनन्दसूनवे ।

अष्टादशार्णमन्त्रेण उपचारान् पृथक्पृथक् ॥२४॥

कीर्तिं च वृष्भानुं च यशोदां नन्दमेव च ।

अन्याश्च मातृका गोपीस्तयोः पृष्ठे प्रपूजयेत् ॥२५॥

सङ्केतं पूजयेद्भक्त्या वृषभानुपुरं तथा ।

वरसानुं प्रपूज्याथ नन्दीशैलं प्रपूजयेत् ॥२६॥

नन्दग्रामं च सम्पूज्य अशोकवनवल्लरीम् ।

पीयूषवापिकां पूज्य पूजेत्मानसरोवरम् ॥२७॥

ततो भानुसर इष्ट्वा पूजयेत्पुष्पवाटिकाम् ।

राधायाः परितः पश्चात्पूजयेदष्ट ताः सखीः ॥२८॥

राधा कृष्णा च ललिता विशाखा चञ्चला तथा ।

चित्रा मित्रा च मुदिता इत्येताः पूजयेत्क्रमात् ॥२९॥

 

तद्बाह्ये पूजयेद्गोपीं विशालां सुभगां तथा ।

रङ्गविद्यां रङ्गदेवीं गान्धर्वीं गायिकां तथा ॥३०॥

सुन्दरीं सुभगां शोभां पौर्णमासीं च चन्द्रिकाम् ।

वीरां वृन्दां च विदितां वन्दितां नन्दितां तथा ॥३१॥

 

तद्बाह्ये पूजयेद्यत्नाद्गोपिकाः सर्वसौख्यदाः ।

चन्द्रा चन्द्रप्रभा काम्या माधुरी मधुरा प्रिया ॥३२॥

प्रेयसी प्रेषिता प्रेष्या मोदिनी श्यामलामला ।

श्यामा कामा रमा रामा रमणी रत्नमञ्जरी ॥३३॥

शृङ्गारमञ्जरी शीला रत्नशाला रसा रुषाः ।

रङ्गिणी मानिनी मन्या धीरा धन्या धरा धृतिः ॥३४॥

भामा सुवर्णवल्ली च इत्येताः क्रमशो यजेत् ।

 

तद्बाह्ये चम्पकलतामालतीमल्लिकारुणाः ॥३५॥

अशोकललिता लोला मीनाक्षी मदनामतिः ।

सुमतिः सुप्रतीका च सुखदा कलिका कला ॥३६॥

कादम्बिनी किशोरी च युग्मिका युगला युगा ।

वल्लभा वल्लिका वेला वेल्लिनी रत्नवल्लरी ॥३७॥

कमला कोमला कुल्या कल्याणी वलयावला ।

धर्मा सुधर्मा सानन्दा सुनन्दासुमुखामुखाः ॥३८॥

सुश्रीः सुरूपा कुमुदा कौमुदीसुस्मितामिताः ।

कोकिला कोकिलालापा भावनी सुप्रभा प्रभा ॥३९॥

मदनेशी मालिल्का च कनका कनकावती ।

नीला ललामा ललना माधवी मधुविभ्रमा ॥४०॥

वासन्तिका च सुनसा प्रेमा प्रेमवती परा ।

शृङ्गारिणी शृङ्गनी च सुकचा मण्डनावली ॥४१॥

चतुःषष्ठि रमाः पूज्या विशेषार्घ्यसुधायुतैः ।

गन्धैः पुष्पैस्तथा धूपैर्दीपैर्नैवेद्यकैः पृथक् ॥४२॥

 

तद्बाह्ये पूजयेद्भूरि श्रीमद्वृन्दावनं महत् ।

गोवर्धनं रत्नशैलं हेमशैलं सुधाचलम् ॥४३॥

इन्द्रादीन् पूजयेत्पश्चादुत्तरोत्तरतः सुधीः ।

एवं पूजाविधिं कृत्वा कुर्यादारात्रिकं महत् ॥४४॥

आत्मार्पणं ततः कृत्वा संहारमुद्रया मुहुः ।

राधिकां नन्दसूनुं च निजे हृदि विसर्जयेत् ॥४५॥

 

निजेष्टमन्त्रजपपूजया अर्धरात्रिपर्यन्तं विधानम् ।

 

इति श्र्यूर्ध्वाम्नाये महातन्त्रे श्रीमद्गोपेश्वरीविधानं समाप्तम् ।

 

अथ सम्मोहनतन्त्रे पञ्चबाणेश्वरीविधानम् ।

 

वृषभानुसुता सैव पञ्चबाणेश्वरी स्वयम् ।

संक्षोभणं द्रावणं च तथैवाकर्षणं प्रिये ॥१॥

वशीकरणमेवापि उन्मादनमनुत्तमम् ।

एते पञ्च महाबाणा नन्दसूनोर्मनः स्पृशः ॥२॥

राधिकायाः कटाक्षेपे मन्मथस्य व्यवस्थितेः ।

अत्रीशवह्निपाशैश्च संक्षोभणमुदाहृतम् ॥३॥

तदेव वामनेत्राढ्यं  द्रावणं नाम कीर्तनम् ।

आकर्षणं कामबीजं वशीकरणमुच्यते ॥४॥

पवर्गतृतीयं पृथ्वी वामकर्णे सुभूषिताः ।

भृगुः सर्गी महेशानि उन्मादनमुदाहृतम् ॥५॥

ओं नमो राधिकायै च गोपेश्वर्यै शुचिप्रिया ।

अष्टादशाक्षरो मन्त्रः सर्वसिद्धिप्रदायकः ॥६॥

दुर्वासा ऋषिरेतस्य छन्दोऽनुष्टुप्प्रकीर्तितम् ।

प्रणवो बीजमेतस्य स्वाहा शक्तिरुदाहृता ।

ध्यानपूजादिकं चास्य पूर्ववत्परिकीर्तितम् ॥७॥

 

अतिसितवसनां विशालनेत्रां

विविधविलासपरां प्रियेण साकम् ।

सुविपुलमणिपीठगां किशोरीं

हृदि वृषभानुसुतां स्मरेत नित्यम् ॥८॥

 

खण्डत्रयेण मन्त्रस्य द्विर्आवृत्त्या षड्अङ्गकम् ।

इमां विद्यां समासाद्य व्यासाद्या ऋषिपुङ्गवाः ॥९॥

ब्रह्माद्या देवताश्चापि इन्द्राद्याश्च दिग्ईश्वराः ।

नारायणस्तथैवाहं लक्ष्मीः शेषस्तथा स्मरः ॥१०॥

अन्ये च सकला देवाः सकलैश्वर्यमाप्नुवन् ।

तन्त्रेषु गोपिता पूर्वं मया तुभ्यं प्रकाशिता ॥११॥

न देया यस्य कस्यापि पुत्रेभ्योऽभिप्रगोपयेत् ।

देया विप्राय भक्ताय साधवे शुद्धचेतसे ॥१२॥

अलोलुपाय पुण्याय भक्तिश्रद्धापराय च ।

अन्यथा सिद्धिहानिः स्यात्तस्माद्यत्नेन गोपयेत् ॥१३॥

पाण्डित्यं सुकवित्वं च रणे वादे जयं तथा ।

वशीकारं विभूतिं च स्वर्गं चैवापवर्गकम् ।

अनायासेन देवेशि प्राप्नुवन्ति न संशयः ॥१५॥

 

तथा हि

संक्षोभद्रावणाकर्षवश्योन्मादनरूपिणः ।

आम्ब्रं जम्बु च बकुलं चम्पकाशोकपादपाः ॥१६॥

 

पुष्पवति वसन्ते चेति बीजं प्रतिक्राम्य रयुतं तथा मूलमन्त्रलक्षजपेन

सिद्धिः स्यात् ।

 

इति सम्मोहनतन्त्रे पञ्चबाणेश्वरीश्रीराधिकामन्त्रकथनम् ।

[ऊर्ध्वाम्नायतन्त्रे पञ्चाक्षरीसाधनम्]

 

अथाहं सम्प्रवक्ष्यामि राधां पञ्चाक्षरात्मिकाम् ।

यस्या विज्ञानमात्रेण श्रीकृष्णं वशयेन्नरः ॥१॥

रमाबीजं समुच्चार्य राधिके परमुच्चरेत्

रसान्ता राधिका विद्या भक्तानां चिन्तितार्थदा ॥२॥

सनकोऽस्य ऋषिः प्रोक्तो जगती च्छन्द ईरितम् ।

श्रीराधा देवता प्रोक्ता विनियोगोऽखिलाप्तये ॥३॥

द्विरावृत्त्या तु मन्त्रस्य षड्अङ्गन्यासमाचरेत् ।

ध्यायेत्पद्मकरां गौरीं क्षीरसागरतीरगाम् ॥४॥

कृष्णकण्ठार्पितकरां स्मयमानमुखाम्बुजाम् ।

मूर्ध्नि लोचनयोरास्ये हृदये च प्रविन्यसेत् ॥५॥

एकैकक्रमतो वर्णान् पञ्चाक्षरमनूद्भवान् ।

मूलाधारे रमां न्यसेत्स्वाधिष्ठाने च रामिति ॥६॥

मणिपूरे तृतीयं च न्यसेत्तूर्यमनाहते ।

विशुद्धे च रमां न्यस्येदाज्ञायां सर्वमन्त्रकम् ॥७॥

त्रिकोणं बिन्दुसंयुक्तम्मष्टकोणं ततो लिखेत् ।

ततो भूपुरमालिख्य पीठपूजां समाचरेत् ॥८॥

बिन्दौ प्रपूजयेत्साक्षाद्वृषभानुसुतां पराम् ।

त्रिकोणे पूजयेच्छ्यामां विशाखां ललितामपि ॥९॥

कर्पूरमञ्जरीं रूपमञ्जरीं रसमञ्जरीम् ।

लवङ्गमञ्जरीं प्रेममञ्जरीं रङ्गमञ्जरीम् ॥१०॥

आनन्दमञ्जरीं चैव तथैव रतिमञ्जरीम् ।

अष्टकोणे समापूज्य भूपुरे च दिग्ईश्वरान् ॥११॥

सिद्धाष्टकसमायुक्तांस्ततः पुष्पाञ्जलिं क्षिपेत् ।

एवं कृत्वार्चनं मन्त्री जपेदयुतमात्रकम् ॥१२॥

यथोक्तविहिते मन्त्रे पञ्चवर्णप्रपूरिते ।

दीपरजं तु संस्थाप्य सौरभेयघृतान्वितम् ॥१३॥

दशभिः सूत्रकैर्वर्ति संयोज्याखण्डरूपिणीम् ।

सौवर्णं राजतं वापि ताम्रं कांस्यमयं तथा ॥१४॥

अभावे मार्तिकं वापि दिव्यं दीपं प्रकल्पयेत् ।

साधारं स्थापयेद्यन्त्रं कूर्चिकां चापि तन्मयीम् ॥१५॥

कन्याकर्तितसूत्रेण व्रतिकां परिकल्पयेत् ।

यावत्पञ्चदिनं कुर्यादेवं विधिमनुत्तमम् ॥१६॥

सर्वान्मनोगतान् कामानवाप्नोति न संशयः ।

संग्रामे विषये चैव विवादेऽर्थसाधने ॥१७॥

अमूं प्रयोगमाचर्य सद्यः सिद्धिमवाप्नुयात् ।

अन्येष्वपि च कार्येषु कुर्यादेवं विधिं नरः ॥१८॥

 

लं रं मं क्षं वं यं सं हं ह्रीं श्रीमेकवर्णम् ।

लमिन्द्राय देवाधिपतये सायुधाय सवाहनाय सशक्तिकाय सपरिवाराय श्री

राधिकापार्षदाय नमः । इन्द्रपादुकां पूजयामि  नमस्तर्पयामि नमः ।

 

इत्यूर्ध्वाम्नाये पञ्चाक्षरीसाधनं समाप्तम् ।

 

तत्र प्राणायामः

 

आदावृषादिन्यासः स्यात्करशुद्धिस्ततः परम् ।

अङ्गुलिव्यापकन्यासो हृद्आदिन्यास एव च ॥

तालत्रयं च दिग्बन्धः प्राणायामस्ततः परम् ।

ध्यानपूजा जपश्चैव सर्वतन्त्रेष्वयं विधिः ॥

 

प्राणायामःदक्षिणनासापुटं निरुध्य वामनासापुटेन चतुर्वारं पूरके,

षोडशवारं कुम्भके, द्वयं नासापुटं निरुध्याष्टवारं दक्षनासया

वायुं रेचयेत् ।

 

अथ सङ्कल्पविधिः  श्रीविष्णुर्विष्णुर्नमोऽद्य अमुकमासि अमुकतिथौ

अमुकगोत्रोऽमुकदासः श्रीराधिकादेवता अमुकमन्त्रसिद्धिकामोऽमुक

पुरश्चरणजपमहं करिष्ये । अस्य श्रीराधिकापञ्चाक्षरीमन्त्रस्य सनक

ऋषिः जगतीच्छन्दः श्रीराधा देवता अखिलाप्तये विनियोगः । श्रीं

अङ्गुष्टाभ्यां नमः । रां तर्जनीभ्यां नमः । धीं मध्यमाभ्यां नमः

। केमनामिकाभ्यां नमः । श्रीं कनिष्ठाभ्यां नमः । श्रीराधिके श्रीकर

तलकरपृष्ठाभ्यां नमः । श्रीं हृदयाय नमः । रां शिरसे स्वाहा । धिं

शिखायै वषट् । कें कवचाय हूम् । श्रीं नेत्रत्रयाय वौषट् । श्रीं राधिके श्रीं

अत्राय फट् । इति षड्अङ्गन्यासः ।

 

श्रीं मूर्ध्नि । रां दक्षनेत्रे । धिं वामनेत्रे । कें मुखे । श्रीं हृदये । इति

वर्णन्यासः ।

 

श्रीं चतुर्दलमूलाधारे । वं शं षं सम् । रां षड्दले स्वाधिष्ठाने कं भं

मं यं रं लम् । धिं दशदले मणिपूरे । डं ढं णं तं थं दं धं नं

पं फम् । कें द्वादशदले अनाहते । कं खं गं घं ङं चं छं जं झं

ञं टं ठम् । श्रीं षोडशदले विशुद्धे । अमामिमीमुमूमृं ॠं     मेमैं

ओमौममः । श्रीराधिके श्रीराधिके श्रीद्विदले । लक्षम् । आज्ञायामिति षट्

चक्रात्मकतन्न्यासः ।

 

ध्यानम्

 

ध्यायेत्पद्मकरां गौरीं क्षीरसागरनीरगाम् ।

कृष्णकण्ठार्पितकरां स्मयमानमुखाम्बुजाम् ॥ इति ध्यानम् ।

 

इति पूर्वं कृत्वा गुरुमन्त्रदेवतानामैक्यं विभाव्य मन्त्रजपं कुर्यात् ।

कृतैतत्तन्मन्त्रजपस्य अमुकसङ्ख्यात्मकस्य दशांशहोमं तद्दशांशं

तर्पणं तद्दशांशं मार्जनम् । तद्दशांशमभिषेकम् ।  तद्दशांशं

ब्राह्मणभोजनदानमहं करिष्ये । गन्धाक्षतकुशोदकमादाय सर्व

न्यासजालं विधाय श्रीराधिकादेव्या वामहस्ते

 

गुह्यातिगुह्यगोप्त्री तं गृहाणास्मत्कृतं जपम् ।

सिद्धिर्भवतु मे देवि प्रसीद श्रीरमेश्वरी ॥

 

इति मन्त्रेण जपादिदानफलं समर्पयेत् ।

 

अथ दीपदानप्रयोगमाह

 

शिव उवाच

शृणु देवि प्रवक्ष्यामि दीपदानविधिं शुभम् ।

यस्मिन् कृते भवेत्सिद्धिः पञ्चाक्षरमनोर्ध्रुवम् ॥१॥

नययोन्यात्मकं चक्रं मध्ये बिन्दुविभूषितम् ।

तद्अग्रे विलिखेत्पद्ममष्टपत्रं मनोहरम् ॥२॥

धरणीवलयोपेतं विदिक्ष्वस्रविभूषितम् ।

ललितायै नमः प्रोच्य मण्डलेशीं प्रपूजयेत् ॥३॥ (४७)

आवाहनं स्थापनं च सन्निधापनमेव च ।

सन्निरोधनमेवापि चक्रदेव्याः प्रकल्पयेत् ॥८॥

तत्तन्मुद्राभिराचर्य पुष्पाञ्जलिं विनिक्षिपेत् ।

अथ दीपं समानीय सौवर्णं राजतं तथा ॥९॥

ताम्रं कांस्यमयं चापि मृन्मयं शुभलक्षणम् ।

पञ्चतोलमितं वश्ये आकर्षे दशतोलकम् ॥१०॥

मोहने पञ्चदशभिर्मारणे विंशतोलकम् ।

पञ्चविंशतितोलैस्तु सर्वकार्ये शुभावहम् ॥११॥

धर्मार्थकाममोक्षेषु संग्रामे जयवादयोः ।

कार्यगौरवमालक्ष्य त्रिंशत्तोलादिमानकम् ॥१२॥

अस्त्रमन्त्रेण संक्षाल्य धूपयेन्मूलमन्त्रतः ।

पूजयेद्गन्धपुष्पाद्यैर्मूलेनैवाभिमन्त्रयेत् ॥१३॥

सुरभीघृतधाराभिः पूरयेन्मूलमन्त्रतः ।

उग्रकार्ये महेशानि तैलेनापि प्रपूरयेत् ॥१४॥

सुगन्धिभिः प्रसूनाद्यैर्यथावदुपकल्पयेत् ।

षोडशाङ्गुलमानेन कुञ्चिकां तत्र धारयेत् ॥१५॥

यद्द्रव्येण कृतो दीपः सापि तद्द्रव्यनिर्मिता ।

दीपान्तरं विधायाथ षट्कोणमण्डलोपरि ॥१६॥

हृदयादिकमस्त्रान्तं पूजयेत्तत्र मण्डले ।

प्रदीपे पूजयेत्तस्मिन् स्वयं ज्योतिः सनातनम् ॥१७॥

सनातनाय स्वयं ज्योतिषे नम इत्यञ्जलिं क्षिपेत् ।

भूतले ज्वालयेद्दीपं पूजयेदुपचारकैः ।

गन्धादिभिः षोडशभिस्ततो दीपं प्रदीपयेत् ॥१८॥

वामदक्षक्रमाद्दीपवर्तिकां युगलात्मिकाम् ।

अखण्डामेव तां कुर्याद्यावत्पञ्चदिनावधि ॥१९॥

वनकार्पासतूलोत्थां विशदां दृढविग्रहाम् ।

कन्याकर्तितसूत्रेण आखण्डेन्ह बलीयसा ॥२०॥

वामां पञ्चदशैः सूत्रैर्दक्षिणां षोडशैरपि ।

सर्वकार्यं प्रसिद्ध्य्अर्थं कर्तव्यैव तु वर्तिका ॥२१॥

वश्येऽष्टादशभिः सूत्रैर्दक्षिणा वर्तिका भवेत् ।

वामा चैकोनविंशैस्तैराकर्षे विंशतारकैः ॥२२॥

दक्षिणैकाधिकैर्वामा मोहने चैकविंशकैः ।

दक्षिणैकाधिका वामा मारणे च द्वाविंशकैः ॥२३॥

दक्षिणैकाधिकैर्वामा इत्थं सर्वत्र कल्पयेत् ।

अत्याहिते गुरौ कार्ये वर्तिकां पञ्चविंशकैः ॥२४॥

त्रिंशैश्चत्वारिंशसङ्ख्यैः पञ्चाशद्भिः शतावधि ।

कृतमात्रे दीपराजे सर्वं कार्यं प्रजायते ॥२५॥

यद्यधृदि स्थितं वापि नालभ्यं भुवनत्रये ।

राधाकृष्णवशीकारं तत्क्षणात्कुरुते जनः ॥२६॥

अन्ते च महतीं पूजां कृत्वा दीपं विसर्जयेत् ।

पुत्रार्थी पुत्रमाप्नोति धनार्थी लभते धनम् ॥२७॥ इत्यादि ।

 

अथ युगलदीपदानप्रयोगमाह

 

श्रीसनत्कुमार उवाच

दीपदानविधिं ब्रह्मन् ब्रूहि विस्तरतो मम ।

यस्यानुष्ठानमात्रेण राधाकृष्णौ प्रसीदतः ॥१॥

ब्रह्मोवाच

शृणु वत्स प्रवक्ष्यामि दीपदानं विशेषतः ।

राधाकृष्णप्रसादैकसाधनं नात्र संशयः ॥२॥

कार्त्तिके मार्गशीर्षे वा पौषे वा माघमासके ।

वैशाखे वा प्रकर्तव्यं नित्यस्नानपुरः सरम् ॥३॥

विशुद्धं स्थानमाश्रित्य सिद्धक्षेत्रं मनोहरम् ।

नन्दग्रामं च सङ्केतं वरसानुं गिरिं तथा ॥४॥

गोवर्धनं च विमलं यमुनातीरमद्भुतम् ।

एषामन्यतमं स्थानं समाश्रित्य विधिर्भवेत् ॥५॥

पूर्वाह्ने कृतनित्यादिः सङ्कल्प्य विधिवन्नरः ।

मण्डलं विपुलं कुर्याद्दीपदानोचितं मुने ॥६॥

बिन्दुं चतुरस्रयुतं ततोऽष्टारं प्रकल्प्य च ।

षोडशास्त्रं विधायाथ सरद्वात्रिंशकं कुरु ॥७॥

चतुषष्ठिमितास्रं च मण्डलं विपुलं कुरु ।

भूबिम्बं च प्रविन्यस्य पञ्चवर्णैर्विधानतः ॥८॥

तन्मध्ये स्थापयेद्दीपं षोडशार्णेन वत्सक ।

सौवर्णं राजतं चैव युगात्मानं विधापयेत् ॥९॥

मार्तिकं चेद्विधातव्यं वरसानुपुरोत्थया ।

नन्दग्रामोत्थया चैव मुदा दीपं प्रकल्पयेत् ॥१०॥

द्विधातुसम्भवं दीपं धातुजन्यं प्रकल्पयेत् ।

तत्राज्यधारां सुरभीद्वयोत्थां परिपातयेत् ॥११॥

कृष्णायाश्चैव शुक्लाया धेनोराज्यं निधापयेत् ।

अभिमन्त्र्यैव मूलेन क्रमव्युत्क्रमसंस्थया ॥१२॥

कृत्वा मातृकया चाज्यं वर्तिकां तत्र विन्यसेत् ।

ग्रामोत्थं च तुलं वर्णौ कार्यारम्भे प्रकल्पयेत् ॥१३॥

स्थापयित्वा घृते सम्यक्कर्षणीं तत्र तन्मयीम् ।

एवं दीपं विनिर्वर्त्य यन्त्रराजं प्रपूजयेत् ॥१४॥

अष्टादशार्णमन्त्रेण नन्दसूनुं प्रपूजयेत् ।

षोडशार्णेन विधिवद्राधिकां परिपूजयेत् ॥१५॥

सर्वावरणपूजान्ते पुष्पाञ्जलिं प्रविन्यसेत् ।

अतह्वा मूर्तिरूपेण राधाकृष्णौ प्रपूजयेत् ॥१६॥

ततः प्रकाशयेद्दीपं दीपान्तरविधानतः ।

युगलं दीपमध्यस्थं पूजयेत्स्वस्वमन्त्रतः ॥१७॥

चतुरस्रेऽर्चयेन्नित्यं ललितां च विशाखिकाम् ।

राधां चैवानुराधां च विधिवद्गन्धपुष्पकैः ॥१८॥

गोपाली पालिका चैव ध्याननिष्ठा तथैव च ।

सोमाभा तारका चैव शैव्या पद्मा च भद्रिका ॥१९॥

अष्टास्रे पूजयेदष्टौ विधिवद्गन्धपुष्पकैः ।

योनिमुद्रां ततो वध्वा प्रणमेत्सादरं मुने ॥२०॥

षोडशास्रेऽर्चयेच्छ्यामां माधवीं कमलां तथा ।

कलां चन्द्रकलां चन्द्रां तथा चपलतां पुनः ॥२१॥

प्रमोदां पद्मिनीं पूर्णां परमां सुभगां शुभाम् ।

चपलां विपुलां वामां क्रमतो गन्धपुष्पकैः ॥२२॥

द्वात्रिंशास्रेऽर्चयेद्वेणीं वशिनीं सुप्रभां प्रभाम् ।

मालिनीं शालिनीं शालां विशालां कनकप्रभाम् ॥२३॥

मण्डिनीं मण्डलामुख्यां ज्येष्ठां श्रेष्ठां च भामिनीम् ।

त्वरितां प्रारिजातेशीं सुकलां सुरसां रसाम् ॥२४॥

वेशिनीं केशिनीं केशां सुकेशां मञ्जघोषिणीम् ।

शुभावतीं कान्तिमतीं कान्तां भानुमतीं मुदाम् ॥२५॥

वसुधां वसुधामां च क्रमतो गन्धपुष्पकैः ।

चतुःषष्ठिमितास्रे च पद्धीपुष्टां च पोषिणीम् ॥२६॥

कञ्जप्रभां कञ्जहस्तां वर्षिणीं हर्षिणीं हराम् ।

हारिणीं कारिणीं धारां धारिणीं चित्रलेपिनीम् ॥२७॥

ललामां लुलितां लोभदां च सुलोचनाम् ।

रोचिनीं सुरुचिं शोभां शुभ्रां शोभावतीं सभाम् ॥२८॥

रोहितां लोहितां लीलां शीलां चैव सशीलिकाम् ।

पत्रिणीं पल्लवाभासां विशुद्धां विशदां बलाम् ॥२९॥

सुदतीं सुमुखीं व्योमां सोमां सामां त्वरातुराम् ।

रत्नावलीं रत्ननिभां रत्नधामां दयावतीम् ॥३०॥

प्रभावतीं प्रेमगां च क्षेमां क्षेमावतीं क्षमाम् ।

मञ्जरीं खञ्जरीटां च लक्षणां च सुलक्षणाम् ॥३१॥

कामां कामवतीं वीणां हीनां वीणाकरां तलाम् ।

त्रियुगां शोणचरणां चारिणीं चारुदन्तिनीम् ॥३२॥

विचित्रभाषिणीं चैव क्रमतः परिपूजयेत् ।

गन्धैः पुष्पैस्तथा दूपैर्दीपैर्नैवेद्यकैस्तथा ॥३३॥

भूबिम्बे पूजयेद्गोपबालकान् क्रमतोऽष्ट च ।

सुबलं च सुबाहुं श्रीदामं श्रीमधुमङ्गलम् ।

माधवं चित्रलेखं च शारदं च विभावसुम् ॥३४॥

ततः प्रपूजयेच्चित्रां प्रथ्मावरणेश्वरीम् ।

द्वितीयावरणे वृन्दां वीरां च परिपूजयेत् ॥३५॥

तृतीयावरण्शीं च पौर्णमासीं प्रपूजयेत् ।

चतुर्थावरणे पालीं श्रीमद्गान्धर्विकासखीम् ॥३६॥

पञ्चमावरणेशीं च श्यामलां परिपूजयेत् ।

षष्ठावरणराज्ञीं च पद्मादेवीं प्रपूजयेत् ॥३७॥

सप्तमावरणेशीं च श्रीमज्ज्योत्स्नावतीं शुभाम् ।

दीपस्य दक्षभागे तु नन्दं चैव यशोदिकाम् ॥३८॥

वामे सम्पूजयेत्कीर्तिं वृषभानुं च गोपकम् ।

मण्डलं परिपूज्याथ पुष्पाञ्जलिं परिक्षिपेत् ॥३९॥

दीपं पञ्चदिनं वापि कुर्याद्दशदिनं तथा ।

पक्षं वा रक्षयेद्दीपं मासं वापि मुनीश्वर ॥४०॥

ततो विसर्जयेद्दीपं कृतनित्यक्रियो बुधः ।

सम्पूज्य दीपराजं तु पुष्पाञ्जलिमुपक्षिपेत् ॥४१॥

यमुनादौ शुभे नीरे दीपराजं प्रवाहयेत् ।

एवं कृत्वा विधिं सद्यः सर्वान् कामानवाप्नुयात् ॥४२॥

साक्षात्करोति युगलं दीपराजप्रभावतः ।

पूजनादेव दीपस्य नासाध्यं विद्यते क्वचित् ॥४३॥

 

इति सनत्कुमारसंहितायां युगलदीपदानविधिः ।

पञ्चमपटलः ।

 

पञ्चबाणैः पुटीकृत्य यो जपेद्राधिकामनुम् ।

तस्य सर्वार्थसिद्धिः स्यात्कृष्णं पश्यति तत्क्षणात् ॥

 

ह्रीं ह्रीं क्लीं ब्रूं सः कृष्णप्रिये ह्रां ह्रीं क्लीं स्वाहा । इति षोडशाक्षरो

मन्त्रः । चतुःषष्ठियन्त्रदीपदानप्रयोगमाह ।

 

अथ स्तवः ।

[श्री राधाकृपाकटाक्षस्तवराजः]

 

मुनीन्द्रवृन्दवन्दिते त्रिलोकशोकहारिणी

प्रसन्नवक्त्रपण्कजे निकुञ्जभूविलासिनि

व्रजेन्द्रभानुनन्दिनि व्रजेन्द्रसूनुसङ्गते

कदा करिष्यसीह मां कृपाकटाक्षभाजनम् ॥१॥

 

अशोकवृक्षवल्लरीवितानमण्डपस्थिते

प्रवालवालपल्लव प्रभा रुणाङ्घ्रिकोमले

वराभयस्फुरत्करे प्रभूतसम्पदालये

कदा करिष्यसीह मां कृपाकटाक्षभाजनम् ॥२॥

 

अनङ्गरण्ग मङ्गलप्रसङ्गभङ्गुरभ्रुवां

सविभ्रमंससम्भ्रमं दृगन्तबाणपातनै

निरन्तरं वशीकृतप्रतीतिनन्दनन्दने

कदा करिष्यसीह मां कृपाकटाक्षभाजनम् ॥३॥

 

तडित्सुवर्णचम्पकप्रदीप्तगौरविग्रहे

मुखप्रभापरास्तकोटिशारदेन्दुमण्डले

विचित्रचित्रसञ्चरच्चकोरशावलोचने

कदा करिष्यसीह मां कृपाकटाक्षभाजनम् ॥४॥

 

मदोन्मदातियौवने प्रमोदमानमण्डिते

प्रियानुरागरञ्जिते कलाविलासपण्डिते

अनन्यधन्यकुञ्जराज्यकाम केलिकोविदे

कदा करिष्यसीह मां कृपाकटाक्षभाजनम् ॥५॥

 

अशेषहावभावधीरहीरहारभूषिते

प्रभूतशातकुम्भकुम्भकुम्भि कुम्भसुस्तनि

प्रशस्तमन्दहास्यचूर्णपूर्णसौख्यसागरे

कदा करिष्यसीह मां कृपाकटाक्षभाजनम् ॥६॥

 

मृणालवालवल्लरी तरङ्गरङ्गदोर्लते

लताग्रलास्यलोलनीललोचनावलोकने

ललल्लुलन्मिलन्मनोज्ञ मुग्धमोहनाश्रिते

कदा करिष्यसीह मां कृपाकटाक्षभाजनम् ॥७॥

 

सुवर्णमालिकाञ्चितत्रिरेखकम्बुकण्ठगे

त्रिसूत्रमङ्गलीगुणत्रिरत्नदीप्तिदीधिति

सलोलनीलकुन्तल प्रसूनगुच्छगुम्फिते

कदा करिष्यसीह मां कृपाकटाक्षभाजनम् ॥८॥

 

नितम्बबिम्बलम्बमानपुष्पमेखलागुणे

प्रशस्तरत्नकिङ्किणीकलापमध्य मञ्जुले

करीन्द्रशुण्डदण्डिकावरोहसौभगोरुके

कदा करिष्यसीह मां कृपाकटाक्षभाजनम् ॥९॥

 

अनेकमन्त्रनादमञ्जुनूपुरारवस्खलत्

समाजराजहंसवंशनिक्वणातिगौरवे

विलोलहेमवल्लरीविडम्बिचारुचङ्क्रमे

कदा करिष्यसीह मां कृपाकटाक्षभाजनम् ॥१०॥

 

अनन्तकोटिविष्णुलोकनम्रपद्मजार्चिते

हिमाद्रिजापुलोमजाविरिञ्चजावरप्रदे

अपारसिद्ध्यृद्धिदिग्धसत्पदाङ्गुलीनखे

कदा करिष्यसीह मां कृपाकटाक्षभाजनम् ॥११॥

 

मखेश्वरि! क्रियेश्वरि स्वधेश्वरि सुरेश्वरि

त्रिवेदभारतीश्वरि प्रमाणशासनेश्वरि

रमेश्वरि! क्षमेश्वरि प्रमोद काननेश्वरि

व्रजेश्वरि व्रजाधिपे श्री राधिके नमोऽस्तु ते ॥१२॥

 

इती ममद्भुतंस्तवं निशम्य भानुनन्दिनी

करोतु सन्ततं जनं कृपाकटाक्षभाजनम्

भवेत्तदैवसञ्चितत्रिरूपकर्मनाशनं

भवेत्तदाव्रजेन्द्रसूनुमण्डलप्रवेशनम् ॥१३॥

 

राकायां च सिताष्टम्यां दशम्यां च विशुद्धधीः ।

एकादश्यां त्रयोदश्यां यः पठेत्स स्वयं शिवः ॥१४॥

यं यं कामयते कामं तं तमाप्नोति साधकः ।

राधाकृपाकटाक्षेण भुक्त्वान्ते मोक्षमाप्नुयात् ॥१५॥

ऊरुदघ्ने नाभिदघ्ने हृद्दघ्ने कण्टदघ्नके ।

राधाकुण्डजले स्थिता यः पठेत्साधकः शतम् ॥१६॥

तस्य सर्वार्थसिद्धिः स्याद्वाक्सामर्थ्यं तथा लभेत् ।

ऐश्वर्यं च लभेत्साक्षाद्दृशा पश्यति राधिकाम् ॥१७॥

तेन स तत्क्षणादेव तुष्टा दत्ते महावरम् ।

येन पश्यति नेत्राभ्यां तत्प्रियं श्यामसुन्दरम् ॥१८॥

नित्यलीलाप्रवेशं च ददाति श्रीव्रजाधिपः ।

अतः परतरं प्रार्थ्यं वैष्णवस्य न विद्यते ॥१९॥

 

इति श्रीमद्ऊर्ध्वाम्नाये श्रीराधिकायाः कृपाकटाक्षस्तोत्रं सम्पूर्णम् ।

 

अथ संमोहनतन्त्रोक्तं त्रैलोक्यविक्रमकवचं लिख्यते

 

श्रीपार्वत्युवाच

यद्गोपितं त्वया पूर्वं तन्त्रादौ यामलादिषु ।

त्रैलोक्यविक्रमं नाम राधाकवचमद्भुतम् ॥१॥

तन्मह्यं ब्रूहि देवेश यद्यहं तव वल्लभा ।

सर्वसिद्धिप्रदं साक्षात्साधकाभीष्टदायकम् ॥२॥

श्रीमहादेव उवाच

शृणु प्रिये प्रवक्ष्यामि कवचं देवदुर्लभम् ।

यच्च कस्मैचिदाख्यातुं गोपितं भुवनत्रये ॥३॥

यस्य प्रसादतो देवि सर्वसिद्धीश्वरोऽस्म्यहम् ।

वागीशश्च हयग्रीवो देवर्षिश्चैव नारदः ॥४॥

यस्य प्रसादतो विष्णुस्त्रैलोक्यस्थितिकारकः ।

ब्रह्मा यस्य प्रसादेन त्रैलोक्यं रचयेत्क्षणात् ॥५॥

अहं संहारसामर्थ्यं प्राप्तवान्नात्र संशयः ।

त्रैलोक्यविक्रमं नाम कवचं मन्त्रविग्रहम् ॥६॥

तच्छृणु त्वं महेशानि भक्तिश्रद्धासमन्विता ।

त्रैलोक्यविक्रमस्यास्य कवचस्य ऋषिर्हरिः ॥७॥

छन्दोऽनुष्टुप्देवता च राधिका वृषभानुजा ।

श्रीकृष्णप्रीतिसिद्ध्य्अर्थं विनियोगः प्रकीर्तितः ॥८॥

राधिका पातु मे शीर्षं वृषभानुसुता शिखाम् ।

भालं पातु सदा गोपी नेत्रे गोविन्दवल्लभा ॥९॥

नासां रक्षतु घोषेशी व्रजेशी पातु कर्णयोः ।

गण्डौ पातु रतिक्रीडा ओष्ठौ रक्षतु गोपिका ॥१०॥

दन्तान् रक्षतु गान्धर्वी जिह्वां रक्षतु भामिनी ।

ग्रीवां कीर्तिसुता पातु मुखवृत्तं हरिप्रिया ॥११॥

बाहू मे पातु गोपेशी पादौ मे गोपसुन्दरी ।

दक्षपार्श्वं सदा पातु कुञ्जेशी राधिकेश्वरी ॥१२॥

वामपार्श्वं सदा पातु रासकेलिविनोदिनी ।

सङ्केतस्था पातु पृष्ठं नाभिं वनविहारिणी ॥१३॥

उदरं नवतारुण्या वक्षो मे व्रजसुन्दरी ।

अंसद्वयं सदा पातु परकीयरसप्रदा ॥१४॥

ककुदं पातु गोपाली सर्वाङ्गं गोकुलेश्वरी ।

चन्द्रानना पातु गुह्यं राधा सर्वाङ्गसुन्दरी ॥१५॥

मूलाधारं सदा पातु श्रीं क्लीं सौभाग्यवर्धिनी ।

ऐं क्लीं श्रीराधिके स्वाहा स्वाधिष्ठानं सदावतु ॥१६॥

क्लां क्लीं नमो राधिकायै मणिपूरं सदावतु ।

लक्ष्मी माया स्मरो राधा पातु चित्तमनाहतम् ॥१७॥

क्लां क्लीं कामकला राधा विशुद्धं सर्वदावतु ।

आज्ञां रक्षतु राधा मे हंसः क्लीं वह्निवल्लभा ॥१८॥

ओं नमो राधिकायै स्वाहा सहस्रारं सदावतु ।

अष्टादशाक्षरी राधा सर्वदेशे तु पातु माम् ॥१९॥

नवार्णा पातु मामूर्ध्वं दशार्णावतु संसदि ।

एकादशाक्षरी पातु द्यूते वादविवादयोः ॥२०॥

सर्वकाले सर्वदेशे द्वादशार्णा सदावतु ।

पञ्चाक्षरी राधिकेशी वासरे पातु सर्वदा ॥२१॥

अष्टाक्षरी च राधा मां रात्रौ रक्षतु सर्वदा ।

पूर्णा पञ्चदशी राधा पातु मां व्रजमण्डले ॥२२॥

इत्येवं राधिकायास्ते कवदं कीर्तितं मया ।

गोपनीयं प्रयत्नेन स्वयोनिरिव पार्वति ॥२३॥

न देयं यस्य कस्यापि महासिद्धिप्रदायकम् ।

अभक्तायापि पुत्राय दत्त्वा मृत्युं लभेन्नरः ॥२४॥

नातः परतरं दिव्यं कवचं भुवि विद्यते ।

पठित्वा कवचं पश्चाद्युगलं पूजयेन्नरः ॥२५॥

पुष्पाञ्जलिं ततो दत्त्वा राधासायुज्यमाप्नुयात् ।

अष्टोत्तरशतं चास्य पुरश्चर्या प्रकीर्तिता ॥२६॥

अष्टोत्तरशतं जप्त्वा साक्षाद्देवो भवेत्स्वयम् ।

कृष्णप्रेमाणमप्याशु दुर्लभं लभते ध्रुवम् ॥२७॥

 

इति श्रीसंमोहनतन्त्रे श्रीराधायास्त्रैलोक्यविक्रमं नाम कवचं

सम्पूर्णम् ।

 

श्रीराधागोविन्दौ जयतः

 

तथा हि

गोविन्दसहितां भूरिहावभावपरायणाम् ।

योगपीठेश्वरीं राधां प्रणमामि निरन्तरम् ॥

 

अथ चरणध्यानम्(ङॢआ ११.५१)

 

शङ्खार्धेन्दुयवाब्जकुञ्जररथैः सीराङ्कुशेषुध्वजैश्

चापस्वस्तिकमत्स्यतोमरमुखैः सल्लक्षणैरङ्कितम् ।

लाक्षावर्मितमाहवोपकरणैरेभिर्विजित्याखिलं

श्रीराधाचरणद्वयं सुकटकं साम्राज्यलक्ष्म्या बभौ ॥

 

अथ करचिह्नम् (ङॢआ ११.६६)

 

भृङ्गाराम्भोजमालाव्यजनशशिकलाकुण्डलच्छत्रयूपैः

शङ्खश्रीवृक्षवेद्यासनकुसुमलताचामरस्वस्तिकाद्यैः ।

सौभाग्याङ्कैरमीभिर्युतकरयुगला राधिका राजतेऽसौ

मन्ये तत्तन्मिषात्स्वप्रियपरिचरणस्योपचारान् बिभर्ति ॥

 

अथ मदहास्यम्(ङॢआ ११.८८)

 

हरेर्गुणालीवरकल्पवल्ल्यो

राधाहृदाराममनु प्रफुल्लाः ।

लसन्ति या याः कुसुमानि तासां

स्मितच्छलात्किन्तु बहिः स्खलन्ति ॥

 

अथ शृङ्गारः(ऊण्४.९)

 

स्नाता नासाग्रजाग्रन्मणिरसितपटा सूत्रिणी बद्धवेणी

सोत्तंसा चर्चिताङ्गी कुसुमितचिकुर स्रग्विणी पद्महस्ता ।

ताम्बूलास्योरुबिन्दुस्तवकितचिबुका कज्जलाक्षी सुचित्रा

राधालक्तोज्ज्वलाङ्घ्रिः स्फुरिति तिलकिनी षोडशाकल्पिनीयम् ॥

 

अथ आभरणम्(ऊण्४.१०)

 

दिव्यश्चूडामणीन्द्रः पुरटविरचिताः कुण्डलद्वन्द्वकाञ्चि

निष्काश्चक्रीशलाकायुगवलयघटाः कण्ठभूषोर्मिकाश्च ।

हारास्तारानुकार भुजकटकतुलाकोटयो रत्नक्प्तास्

तुङ्गा पादाङ्गुरीयच्छविरिति रविभिर्भूषणैर्भाति राधा ॥

 

अन्यच्च (Vइं १.१०)

 

सोऽयं वसन्तसमयः यस्मिन्

पुर्णं तमिश्वरमुपोढनवानुरागम् ।

गुढग्रहा रुचिरया सह राधयासौ

रङ्गाय सङ्गमयिता निशि पौर्णमासि ॥

 

किं च(ऊण्१५.४)

 

पूर्वरागस्तथा मानः प्रेमवैचित्त्यमित्यपि ।

प्रवासश्चेति कथितो विप्रलम्भश्चतुर्विधः ॥

(१५.१९१)

जातान् संक्षिप्तसङ्कीर्णसम्पन्नर्द्धिमतो विदुः ॥

 

तत्र सङ्क्षिप्तः (१५.१९२)

युवानौ यत्र संक्षिप्तान् साध्वसव्रीडितादिभिः ।

उपचारान्निषेवेते स संक्षिप्त इतीरितः ॥

 

अथ सङ्कीर्णः (१५.१९५)

यत्र सङ्कीर्यमाणाः स्युर्व्यलीकस्मरणादिभिः ।

उपचाराः स सङ्कीर्णः किञ्चित्तप्तेक्षुपेशलः ॥

 

अथ सम्पन्नः (१५.१९८)

प्रवासात्सङ्गते कान्ते भोगः सम्पन्न ईरितः ।

द्विधा स्यादागतिः प्रादुर्भावश्चेति स सङ्गमः ॥

 

अथ समृद्धिमान् (१५.२०६)

दुर्लभालोकयोर्यूनोः पारतन्त्र्याद्वियुक्तयोः ।

उपभोगातिरेको यः कीर्त्यते स समृद्धिमान् ॥

 

यथा

वन्दे श्रीराधिकादीनां भावकाष्ठामहं पराम् ।

विना वियोगं संयोगं या तूर्यमुदगाद्यतः ॥

 

तत्र श्रीभागवते (१०.३१.१५)

 

अटति यद्भवानह्नि काननं

त्रुटिर्युगायते त्वामपश्यताम् 

कुटिलकुन्तलं श्रीमुखं च ते

जड उदीक्षितां पक्ष्मकृत्दृशाम् ॥

 

इति श्रीमद्राधागोविन्ददेवसेवाधिपतिश्रीहरिदासगोस्वामीचरणानुजीवि

श्रीराधाकृष्णदासोदीरिता भक्तिसाधनदीपिकायां षष्ठकक्षा ।

॥६॥

 

 

 

 

(७)

सप्तमकक्षा

 

अथ

श्रीराधाप्राणबन्धोश्चरणकमलयोः केशशेषाद्य्अगम्या

या साध्या प्रेमसेवा व्रजचरितपरैर्गाढलौल्यैकलभ्या ।

 

यद्वाञ्छया श्रीर्ललनाचरत्तपो विहाय कामान् सुचिरं धृतव्रता इत्यादेः श्री

कृष्णलीलायां श्रीराधाया अनुगत्वे श्रीमद्राधागोविन्दचरणसेवनं

सर्वोत्कृष्टम् । तत्तु मधुररसं विना न सम्भवति । ततो मधुररसस्य

श्रेष्ठत्वम् । यथा भक्तिरसामृतसिन्धौ (२.५.३८)

 

यथोत्तरमसौ स्वादविशेषोल्लासमय्यपि ।

रतिर्वासनया स्वाद्वी भासते कापि कस्यचित् ॥

 

श्रीमद्उज्ज्वलनीलमणौ (१.२) च

 

मुख्यरसेषु पुरा यः संक्षेपेणोदितो रहस्यत्वात् ।

पृथगेव भक्तिरसराट्स विस्तरेणोच्यते मधुरः ॥

 

इति हेतोर्गौरलीलायामपि तथैव श्रीराधागदाधरस्यैवानुगत्ये श्रीगौर

गोविन्दस्य भजनं सर्वोत्कृष्टम् ।

 

ननु श्रीगदाधरस्य राधात्वे श्रीगौरस्य गोविन्दत्वे किं प्रमाणमिति चेत्

तत्राहयथा स्वयं भगवतः श्रीकृष्णस्य परब्रह्मत्वं, गूढं परं

ब्रह्म मनुष्यलिङ्गमित्यादेः, ततोऽपि गूढतरं शचीनन्दनस्य, ततो

गूढतमं प्रेयसीनाम् । परमशक्तित्वं पार्षदानां, तथा श्रीशचीनन्दनस्य

श्रीकृष्णत्वे आर्षप्रमाणानि बहूनि सन्ति । यथाकृष्णवर्णं त्विषाकृष्णं

साङ्गोपाङ्गास्त्रपार्षदम्, श्रीभागवते सप्तमस्कन्धे (७.९.७८)

 

इत्थं नृतिर्यग्ऋषिदेवझषावतारैर्

लोकान् विभावयसि हंसि जगत्प्रतीपान् ।

धर्मं महापुरुष पासि युगानुवृत्तं

छन्नः कलौ यदभवस्त्रियुगोऽथ स त्वम् ॥

 

कलौ प्रथमसन्धायां लक्ष्मीकान्तो भविष्यति । तथा, सुवर्णवर्णहेमाङ्गो

वराङ्गश्चन्दनाङ्गदी । तथा, सन्न्यासकृच्छमः शान्तो निष्ठाशान्ति

परायणः इति तु सङ्क्षेपतो लिखितम् । विशेषतस्तु स्मरणमङ्गलदशश्लोकी

भाष्ये विवृतमस्ति इत्यादीनि ।

 

प्रेयसीनां परमशक्तित्वमतीवगूढत्वात्मुनिना तत्र तत्र नोक्तमाप्तैः

खलु स्वान्तरङ्गान् प्रति तद्द्वारातिधन्यान् प्रति कृपया प्रकटितमेव । तद्

यथा प्राकृतसंस्कृतेषु च । तत्र श्रीकर्णपूरगोस्वामिनो श्रीगौरगणोद्देशे

(१४७)

 

श्री राधा प्रेमरूपा या पुरा वृन्दावनेश्वरी ।

सा  श्रीगदाधरो गौरवल्लभः पण्डिताख्यकः ॥

 

तस्यैव  तस्यैव श्रीचैतन्यचन्द्रोदयनाटके (३.४४)

 

इयमेव ललितैव राधिकाली

न खलु गदाधर एष भूसुरेन्द्रः ।

हरिरयमथवा स्वयैव शक्त्या

त्रितयमभूत्स्वसखी च राधिका च ॥

 

तत्रैव गणोद्देशे (१५२)

 

ध्रुवानन्दब्रह्मचारी ललितेत्यपरे जगुः ।

स्वप्रकाशविभेदेन समीचीनं मतं तु तत् ॥

अथवा भगवान् गौरः स्वेच्छयागात्रिरूपताम् ।

अतः श्रीराधिकारूपः श्रीगदाधरपण्डितः ॥

 

श्रीचैतन्यचरितामृते (१.१.४१)

 

गदाधर पण्डितादि प्रभुर निज शक्ति ।

ताङ्सबार चरणे मोर सहस्र प्रणति ॥

 

पुनस्तत्रैव (१.१२.९०)

 

पण्डित गोसाञिर गण भागवत धन्य ।

प्राणवल्लभ याङ्र श्रीकचैतन्य ॥ इत्यादि ।

 

यदुक्तं (१.१०.१५)

तेङ्हो लक्ष्मीरूपा ताङ्र सम केहो नाञि ॥

 

तत्तु मूललक्ष्म्य्अभिप्रायेण, यथा बृहद्गौतमीये

 

देवी कृष्णमयी प्रोक्ता राधिका परदेवता ।

सर्वलक्ष्मीमयी सर्वकान्तिः संमोहिनी परा ॥ इति ।

 

श्रीब्रह्मसंहितायां च

 

श्रियः कान्ताः कान्तः परमपुरुषः कल्पतरवो

द्रुमा भूमिश्चिन्तामणिगणमयी तोयममृतम् ।

कथा गानं नाट्यमिति ।

 

लक्ष्मीसहस्रशतसम्भ्रमसेव्यमानमिति ।

 

तत्रैव

श्रीवासुदेवरतिकेलिकथासमेतमेतं करोति इति ।

 

सन्दर्भे च (कृष्णसन्दर्भे १८९)श्रीवृन्दावने श्रीराधिकायामेव स्वयं

लक्ष्मीत्वमिति ।

 

श्रीजगन्नाथवल्लभनाटके श्रीरामानन्दरायचरणैः (१.२०)यतो

गोपाङ्गनाशताधरमधुपाननिर्भरकेलिक्लमालसापघनः क्वचित्

प्रौढवधूस्तत्नोपधानीयमण्डितहृदयपर्यङ्कशायी पीताम्बरो

नारायणः स्मारितः । इत्यादि ।

 

एवं श्रीविदग्धमाधवे (४.५२)सुन्दरि ! नाहं केवलं तवाधीनः । किन्तु

मम दशावताराश्च । इत्यादि । एवं श्रीगोविन्दलीलामृते च (१८.१०)

 

गुणमणिखनिरुद्यत्प्रेमसम्पत्सुधाब्धिस्

त्रिभुवनवरसाध्वीवृन्दवन्द्येहितश्रीः ।

भुवनमहितवृन्दारण्यराजाधिराज्ञी

विलसति किल सा श्रीराधिकेह स्वयं श्रीः ॥

 

सौन्दर्यलक्ष्मीरिहकाध्य लक्ष्मीः

सङ्गीतलक्ष्मीश्च हरेर्मुदेऽस्ति ॥

 

स्वनियमदशके (१०) श्रीदासगोस्वामिभिश्च

 

स्फुरल्लक्ष्मीव्रजविजयिलक्ष्मीभरलसद्

वपुःश्रीगान्धर्वास्मरनिकरदीव्यद्गिरिभृतोः ।

विधास्ये कुञ्जादौ विविधवरिवस्याः सरभसं

रहः श्रीरूपाख्यप्रियतमजनस्यैव चरमः ॥

 

श्रीस्वरूपगोस्वामिकडचायाम्

 

अवनिसुरवरः श्रीपण्डिताख्यो यतीन्द्रः

स खलु भवति राधा श्रीलगौरावतारे ।

नरहरिसरकारस्यापि दामोदरस्य

प्रभुनिजदयितानां तच्च सारं मतं मे ॥ इत्यादि ।

 

श्रीसार्वभौमभट्टाचार्यैः शतनामस्तोत्रे (१४)

 

गदाधरप्राणनाथ आर्तिहा शरणप्रदः । इत्यादि ।

 

श्रीसरकारठक्कुरेण भजनामृते इह मतं मे, यथा कलियुग

पावनावतारकरुणामयश्रीश्रीचैतन्यचन्द्रः व्रजराजकुमारस्ततहिव

निःसीमशुद्धप्रणयसारघनीभूतमहाभावस्वरूपरसमयपरम

दयितः श्रीगदाधर एव राधा ।

 

वैष्णवाभिधाने (४) च

गदाधरप्राणनाथं लक्ष्मीविष्णुप्रियापतिमिति ।

 

श्रीमधुपण्डितगोस्वामिनोक्तपरमानन्दगोस्वामिपादानामष्टके च

 

गोपीनाथपदाब्जे भ्रमति मनो यस्य भ्रमररूपतया ।

तं करुणामृतजलधिं परमानन्दं प्रभुं वन्दे ॥

 

श्रीपरमानन्दगोस्वामिपादैर्यथा

 

कलिन्दनगनन्दिनीतटनिकुञ्जपुञ्जेषु यस्

ततान वृषभानुजाकृतिरनल्पलीलारसम् ।

निपीय व्रजमङ्गलोऽयमिह गौररूपोऽभवत्

स मे दिशतु भावुकं प्रभुगदाधरः श्रीगुरुः ॥

 

श्रीचैतन्यचरितकाव्ये (६.१२१४)

 

श्रीमान् गदाधरमहामतिरत्युदार

श्रीलः स्वभावमधुरो बहुशान्तमूर्तिः ।

उच्चे समीपशयितः प्रभुणा रजन्यां

निर्माल्यमेतदुरसि प्रसार्यमेभ्यः ॥

 

इत्थं स यद्यदददात्प्रमदेन यस्मै

यस्मै जनाय तदिदं स गदाधरोऽपि ।

प्रातर्ददौ सततमुल्लसिताय तस्मै

तस्मै महाप्रभुविमुक्तमहाप्रसादम् ॥

 

सङ्ग्रथ्य मालयनिचयं परिचर्य यत्नात्

सद्गन्धसारघनसारवरादिपङ्कम् ।

अङ्गेषु तस्य परितो जयति स्म नित्यं

सोत्कण्ठमत्र स गदाधरपण्डिताग्रतः ॥

 

तत्र हि (५.५५)

 

श्रीवासस्तदनु गदाधरं बभाषे

भट्टाद्यं सकलममुत्र नीयतां तत् ।

इत्युक्तः स च सकलं निनाय तत्र

प्रेमार्द्रो निरवधि विस्मृतात्मचेष्टः ॥

 

तत्र हि (५.१२८९)

 

स तु गदाधरपण्डितसत्तमः

सततमस्य समीपसुसङ्गतः ।

अनुदिनं भजते निजजीवतप्रिय

तमं तमतिस्पृहया युतम् ॥

 

निशि तदीयसमीपगतः स्थिरः

शयनमुत्सुक एव करोति सः ।

विहरणामृतमस्य निरन्तरं

सद्उपभुक्तमनेन निरन्तरम् ॥

 

तत्र हि (११.२२२४)

 

निवृत्तेऽस्मिन् तैस्तैः कलितललनाभूमिकरुचिर्

गदाधृक्संज्ञोऽसौ धृतवलयशङ्खोज्ज्वलकरः ।

प्रविष्टो गायद्भिर्लघु लघु मृदङ्गे मुखरिते

तथा तालैर्मानैर्नटनकलया तत्र विभवौ ॥

 

तदा नृत्यत्यस्मिन् धृतमधुरवेशोज्ज्वलरुचौ

मृदङ्गालीभङ्गीशतमधुरसङ्गीतकलया ।

जनैर्भूयो भूयः सुखजलधिमग्नैर्विनिमिषैः

समन्तादासेदे जडिमजडिमाङ्गैः किममृतम् ॥

 

वृषभानुसुता राधा श्यामसुन्दरवल्लभा

कलौ गदाधरः ख्यातो माधवानन्दनन्दनः ।

माधवस्य गृहे जातो माधवस्य कुहूतिथौ

श्रीराधाद्भुतरूपेण पण्डितः श्रीगदाधरः ॥

 

अथ श्रीवासुदेवघोषठक्कुरः

 

अखिल ब्रह्मपर   वेद उपर, ना जाने पाषण्डी मतिभोरा ॥

नित्य नित्यानन्द   चैतन्य गोविन्द    पण्डित गदाधर राधे ।

चैतन्य युगलरूप   केवल रसेर कूप    अवतार सदाशिव साधे ॥

अन्तरे नवघन    बाहिरे गौरतनु    युगलरूप परकाशे ।

कहे वासुदेव घोष    युगलभजनरसे   जनमे जनमे रहु आशे ॥

 

गौराङ्ग विहरे परम आनन्दे

नित्यानन्द करि सङ्गे   गङ्गापुलिनरङ्गे   हरि हरि बोले निजवृन्दे ।

काङ्चा काञ्चनमणि   गोरारूप ताहे जिनि   डगमगिप्रेमतरङ्ग ।

ओ नव कुसुमदाम    गले दोले अनुपाम   हेलन नरहरि अङ्ग ॥

भावे भरल तनु    पुलक कदम्ब जनु    गरहे यैछन सिंहे ।

प्रिय गदाधर    धरिया से बाम कर    निजगुणगान गोविन्दे ॥

अरुणनयनकोणे   ईषथासिया खेने    रोयत किबा अभिलाष ।

सोङरि से सब खेला   श्रीवृन्दावनरसलीला  कि बोलब वासुदेव घोषे ॥

 

अथ वासकसज्जारसः (३५६)

 

अरुणनयने धारा बहे । अरुणित माल माथे गोर रहे ॥

कि भाव पडियाछे मने ।  भूमि गडि पडे क्षणे क्षणे ॥

कमल पल्लव बिछाइया । रहे गोरा धेयान करिया ॥

वासकसज्जार भाव करि । विरले बसिया एकेश्वरी ॥

वासुदेव घोष ता देखिया । बोले किछु चरणे धरिया ॥

 

अथ दानलीला (गौरपद)

आजुर गोराचाङ्देर कि भाव पडिल ।

नदीयार बाटे गोरा दान सिरजिल ॥

कि रसेर दान चाहे गोरा द्विजमणि ।

बेत दिया आगुलिया राखये तरुणी ॥

दान देह बलि घने घने डाके ।

नगरनागरी यत पडिल विपाके ॥

कृष्णावतार आमि साधियाछि दान ।

से भाव पडिल मने वासुदेव गान ॥

 

अथ जलक्रीडा (२६४९)

 

जलक्रीडा गोराचाङ्देर मनेते पडिल ।

सङ्गे लैया परिषद जलेते नाम्बिल ॥

गोराङ्गे केहो केहो जल फेलि मारे ।

गौराङ्ग फेलिया जल मारे गदाधरे ॥

जलक्रीडा करे गोरा हरषित मने ।

हुलाहुलि तुलातुलि करि जने जने ॥

गौराङ्ग चाङ्देर लीला कहन ना याय ।

वासुदेव घोष ऐ गोरागुण गाय ॥

 

अथ पाशाखेला (२६७१)

 

पाशाखेला गोराचाङ्देर मने त पडिल ।

पाशा लैया गोरा खेला सिरजिल ॥

प्रिय गदाधर सङ्गे गोरा खेले पाशा सारि ।

खेलिते लागिल पाशा हारि जिनि करि ॥

दुयाचारि बलि दान फेले गदाधर ।

पञ्च तिन बलिया डाके गौराङ्गसुन्दर ॥

दुइ जने मगन भेल नव पाशा रसे ।

जय जय दिया गाय वासुदेव घोषे ॥

 

अथ चन्दनम् (गौरपद)

 

अगुरु चन्दन लेपिया गोरा गाय ।

प्रिय पारिषद गण गोरा गुण गाय ॥

आनि सलिल केह धरि निज करे ।

मनेर मानसे ढाले गोरार उपरे ॥

चाङ्द जिनिया मुख अधिक करि साजे ।

मालतीफुलेर माला गोराङ्गे साजे ॥

अरुण वसन साजे नाना आभरणे ।

वासुदेव गोरारूप करे निरीक्षणे ॥

 

अथ फुललीला (१५२५)

 

फुलवन गोरा चाङ्द देखिया नयने ।

फुलेर समर गोरार पडि गेल मने ॥

***

प्रिय गदाधर सङ्गे आर नित्यानन्द ।

फुलेर समरे गोरार हेल आनन्द ॥

गदाधर सङ्गे पहुं करये विलास ।

वासुदेव कहे रस करल प्रकाश ॥

 

अथ होलिकाखेला

 

सहचर मिलि फागु मारे गोरा गाय ।

चन्दन पिचका भरि केहो केहो धाय ॥

नाना यन्त्र सुमेलि करिया श्रीनिवास ।

गदाधर आदि सङ्गे करये विलास ॥

हरि बुलि भुज तुलि नाचे हरिदास ।

वासुदेव घोषे रस करिल प्रकाश ॥

 

आरे मोरे द्विजमणि

राधा राधा बलि गौरा लोटाय धरणी ॥

राधा नाम जपे गोरा परमयतने ।

सुललित धारा बहे अरुण नयने ।

क्षणे क्षणे गोरा चाङ्द भूमे गडि याय ।

राधिकार वदन हेरि क्षेणे मुरुछाय ॥

पुलक पूरल तनु गदगद बोल ।

कहे वासु गोरा मोर बड उतरोल ॥

 

गौराङ्ग विरह ज्वर    हिया छट फट करे

जीवने ना बाङ्धये थेहा ।

ना हेरिया चाङ्द मुख   विदरिते चाहे बुक

केमन करिते चाहे नेहा ॥

प्राणेर हरि हरि कह मोरे जीवन उपाय ।

ए दुखे दुखित ये    ए दुख जानये से

आर आमि निवेदिब काय ॥

गौराङ्ग मुखेर हासि     सुधा खसे राशि राशि

ताहा आमि ना पाइ देखिते ।

यत छिल बन्धु गण    सभे भेल निकरुण

आमि जीये कि सुख खाइते ॥

गदाधर आदि करि     ना देखिया प्राणे मरि

मेल मेलु मधुमती ना देखिया ।

ये मोरे करित दया    से गेल निठुर हञा

वासु केने ना गेल मरिया ॥

 

यथा स्वयं भगवान् श्रीव्रजेन्द्रनन्दनः स्वस्य कायव्यूहप्रकाशविलास

परावस्थप्राभववैभवरूपैः श्रीबलदेवश्रीमथुराद्वारकागोलोक

परव्योमनाथनृसिंहरघुनाथादिभिः स्वावतारावलीभिस्तत्तत्पार्षदैश्च

श्रीमन्नित्यानन्दाद्वैतश्रीवासं कृत्वा कलौ श्रीकृष्णचैतन्यमहाप्रभुः

सन् कृपया प्रकटोऽभूत् । तथा तेन रसिकमण्डलशेखरेण स्वस्य महाशक्ति

ह्लादिनीसाररूपा सर्वलक्ष्मी स्वरूपाश्रीवृषभानुनन्दिनी श्रीमती राधैव

श्रीगोपीगणमहिषीगणलक्ष्मीगणैः स्वय्स कायव्यूहप्रकाशरूपैः

सहिता श्रीगदाधरपण्डितरूपेणावतारिताभूत् । प्रभुत्वात्तस्यैव ।

 

शक्तिश्च अघटनघटनापटीयसी योगमाया वैभवेन यदा यदिच्छां करोति

तत्किमपि दुर्घटं न भवति अवतीर्य सङ्कीर्तनानन्दावेशेन तत्तत्पूर्व

भावं स्वस्वविलासशक्तिपार्षदं प्रति दर्शितवान् । एतत्तु श्रीकर्णपूरश्री

वृन्दावनदासश्रीवासुदेवश्रीनरहरिठक्कुरादिश्रीरूपसनातनश्री

कृष्णदासश्रीकविराजश्रीलोचनदासप्रभृतिभिः स्वस्वग्रन्थे लिखित्वा

स्थापितमस्ति । तस्मात्सर्वेषां श्रीकृष्णचैतन्यपार्षदानां मते श्री

गदाधरपण्डित एव श्रीवृषभानुनन्दिनी श्रीराधा । किं बहुविचारितेन ।

 

किं च, अद्यापि श्रीवृन्दावने उपासनाप्राप्तिस्थाने श्रीमद्राधागोविन्दश्री

राधामदनगोपालसेवाधिकारी श्रीरूपसनातनानुगत्ये राधागदाधर

चरित्रमेव दृश्यते । श्रीचैतन्यभागवते श्रीठक्कुरवृन्दावनवर्णने

मध्यखण्डे (१८.१०१११९)

 

प्रथम प्रहरे एइ कौतुक विशेष ।

द्वितीय प्रहरे गदाधर परवेश ॥

सुप्रभा ताहान सखी करि निजसङ्गे ।

ब्रह्मानन्द ताङ्हार बडाइ बुडी रङ्गे ॥

हाते लडि काङ्खे डालि नेत परिधान ।

ब्रह्मानन्द ये हेन बडाइ विद्यमान ॥

डाकि बोले हरिदास के सब तोमरा ।

ब्रह्मानन्द बोले याइ मथुरा आमरा ॥

श्रीनिवास बोले तुइ काहार बनिता ।

ब्रह्मानन्द बोले केने जिज्ञा वारता ॥

श्रीनिवास बोले जानिबारे ना जुयाय ।

हय बलि ब्रह्मानन्द मस्तक ढुलाय ॥

गङ्गादास बोले आजि कोथाय रहिबा ।

ब्रह्मानन्द बोले स्थानखानि तुमि दिबा ॥

गङ्गादास बोले तुमि जिज्ञासिले बड ।

जिज्ञासार काज नाहि झाट तुमि नड ॥

अद्वैत बोलये एत विचार कि काज ।

मातृसमा परनारी केने देह लाज ॥

नृत्य गीते पीत बड आमार ठाकुर ।

एथाय नाचह धन पाइबे प्रचुर ॥

अद्वैतेर वाक्य शुनि परम हरिषे ।

गदाधर नृत्य करे प्रेम परकाशे ॥

रसावेशे गदाधर नाचे मनोहर ।

समयोचित गीत गाय अनुचर ॥

गदाधर नृत्य देखि आछे कोन जन ।

विह्वल हैया नाहि करये क्रन्दन ॥

प्रेमनदी बहे गदाधरेर नयने ।

पृथिवी हेया सिक्त धन्य हेन माने ॥

गदाधर हैला येन गङ्गा मूर्तिमती ।

सत्य सत्य गदाधर कृष्णेर प्रकृति ॥

आपने चैतन्य बलियाछेन बार बार ।

गदाधर मोर वैकुण्ठेर परिवार ॥

ये गाय ये देखे सभे भासिलेन प्रेम ।

चैतन्य प्रसादे केहो बाह्य नाहि जाने ॥

हरि हरि बोलि काङ्दे सब वैष्णव मण्डल ।

सर्वगण लेया गोविन्द कोलाहल ॥

चौदिके शुनिये कृष्णप्रेमेर क्रन्दन ।

गोपिकार वेशे नाच माधवनन्दन ॥

 

तथा हि

 

एक दिन ताम्बूल लेया गदाधर ।

सन्तोष आइला प्रभु प्रभुर गोचर ॥

गदाधरे देखि प्रभु करेन जिज्ञासा ।

कोथा कृष्ण आछेन श्यामल पीतवासा ॥

से आर्ति देखिते सर्व हृदय विदरे ।

के कि बलिबेक प्रभु बाध नाहि स्फुरे ॥

संभ्रमे बोलेन गदाधर महाशय ।

निरवधि आछेन कृष्ण तोमार हृदय ॥

हृदये आछेन कृष्ण वचन शुनिया ।

आपन हृदय प्रभु चिरे नक दिया ॥

आस्ते व्यस्ते गदाधर प्रभुहस्त धरे ।

आर्ति देखि गदाधर मने त विचारे ॥

एइ आसिबेन कृष्ण स्थिर हओ खानि ।

गदाधर बोले आइ देखये आपनि ॥

बड तुष्ट हैला आइ गदाधर प्रति ।

एमत शिशुर बुद्धि नाहि आर कति ॥

मुञि भये नाहि पारो सम्मुख हेते ।

शिशु हे केमने प्रबोधिला भाल मते ॥

आइ बोले बाप तुमि सर्वदा थाकिबा ।

छाडिया उहार सङ्ग कोथाह ना याबा ॥

 

तथा हि मध्यखण्डे

 

प्रभु बोले कोन् जन गृहेर भितर ।

ब्रह्मचारी बोलेन तोमार गदाधर ॥

हेङ्ट माथा करि काङ्देन गदाधर ।

देखिया सन्तोषे प्रभु बोले विश्वम्भर ॥

प्रभु बोले गदाधर तोमरा सुकृति ।

शिशु हैते कृष्णेते हेला दृढमति ॥

आमार से हेन जन्म गेल वृथा रसे ।

ना पाइल अमूल्य निधि दीनहीन दोषे ॥

 

तथा हि मध्यखण्डे

 

एइ सब अद्भुत सेइ नवद्वीपे हये ।

तथापि ओ भक्त बे अन्य ना जानये ॥

मध्यखण्डेर परम अद्भुत सब कथा ।

मृतदेहे तत्त्वज्ञान कहिलेन कथा ॥

हेन मतए नवद्वीपे श्रीगौरसुन्दर ।

बिहरये सङ्कीर्तन सुखे निरन्तर ॥

प्रेमरसे प्रभुर संसार नाहि स्फुरे ।

अन्येर कि दाय विष्णु पूजिते ना पारे ॥

स्नान करि बैसे प्रभु श्रीविष्णु पूजिते ।

प्रेम जले सकल श्र्यङ्ग वस्त्र तिते ॥

बाहिर हेया प्रभु से वस्त्र छाडिया ।

पुन अन्य वस्त्र परि विष्णु पूजे गिया ॥

पुन प्रेमानन्द जले तिते से वसन ।

पुन बाहिराइ अङ्ग करि प्रक्षालन ॥

एइ मत वस्त्र परिवर्त करे मात्र ।

प्रेमे विष्णु पूजिते ना पारे तिल मात्र ॥

शेषे गदाधर प्रति बलिलेन वाक्य ।

तुमि विष्णु पूज मोर नाहिक सौभाग्य ॥

एइ मत वैकुण्ठ नायक भक्तिरसे ।

बिहरे नवद्वीप रात्रिते दिवसे ॥

 

तथा हि

 

नित्यानन्दस्वरूप सभारे करि कोले ।

सिञ्चिला सभार अङ्ग नयनेर जले ॥

तबे जगन्नाथ देखि हर्षे सर्वगणे ।

आनन्दे चलिला गदाधर दरशने ॥

नित्यानन्द गदाधरे ये प्रीति अन्तरे ।

इहा कहिबारे शक्ति ईश्वरे से धरे ॥

गदाधरभवने मोहन गोपीनाथ ।

आछेन ये हेन नन्दकुमार साक्षात् ।

आपने चैतन्य ताङ्रे करियाछेन कोले ।

अतिबड पाषण्डी से विग्रह देखि भुले ॥

देखि श्रीमुरली मुख अङ्गेर भङ्गिमा ।

नित्यानन्द आनन्दाश्रुर नाहि सीमा ॥

नित्यानन्द विजय जानिया गदाधर ।

भागवतपाठ छाडि आइला सत्वर ॥

दुङ्हे मात्र देखि दोङ्हार श्रीवदन ।

गला धरि लालिगेन करिते क्रन्दन ॥

अन्योन्य दुङ्हु प्रभु करेन नमस्कार ।

अन्योन्य दुःहे बोले महिमा दोङ्हार ॥

दुङ्हु बोले आजि हैल लोचन निर्मल ।

दुङ्हु बोले जन्म आजि आमार सफल ॥

बाह्य ज्ञान नाहि दुङ्हु प्रभुर शरीरे ।

दुङ्हु प्रभु भासे निज आनन्द सागरे ॥

हेन से हैल प्रेमभक्तिर प्रकाश ।

देखि चतुर्दिके पडि काङ्दे सर्वदास ॥

कि अद्भुत प्रीति नित्यानन्दगदाधरे ।

एकेर अप्रिय आरे सम्भाषा ना करे ॥

गदाधर देवेर सङ्कल्प एइ रूप ।

नित्यानन्द निन्दकेर ना देखेन मुख ॥

नित्यानन्द स्वरूपेरे प्रीति यार नाइ ।

देखा जो ना देन तारे पण्डित गोसाञि ॥

तबे दुइ प्रभु स्थिर हे एकस्थाने ।

बसिलेन चैतन्यमङ्गलसङ्कीर्तने ॥

 

अथ शेषखण्डे

 

हेन मते सिन्धुतीरे श्रीगौरसुन्दर ।

सर्वरात्रि नृत्य करे अति मनोहर ॥

निरवधि गदाधर थाकेन संहति ।

प्रभु गदाधरेर बिच्छेद नाहि कति ॥

कि भोजने कि शयने किबा पर्यटने ।

गदाधर प्रभुरे सेवेन अनुक्षणे ॥

गदाधर सम्मुखे पडेन भागवत ।

शुनि हय प्रभु प्रेमरसे महामत्त ॥

गदाधर वाक्ये मात्र प्रभु सुखी हय ।

भ्रमे गदाधर सङ्गे वैष्णव आलय ॥

 

तथा हि

 

एइ मत प्रभु प्रिय गदाधर सङ्गे ।

तान्मुखे भागवत कथा शुने रङ्गे ॥

गदाधर पडेन स्वमुखे भागवत ।

प्रह्लादचरित आर ध्रुवेर चरित ॥

शतावृत्ति करिया शुनेन सावहित ।

परकार्य प्रभुर नाहिक कदाचित् ॥

भागवतपाठ गदाधरेर विषय ।

दामोदरस्वरूपेर कीर्तन सदाय ॥

एकेश्वर श्रीदामोदरस्वरूप गाय ।

विह्वल हञा नाचे वैकुण्ठेर राय ॥

अश्रु कम्प हास्य मूर्च्छा पुलक हुङ्कार ।

यत किछु आछे प्रेमभक्तिर विकार ॥

मूर्तिमन्त सभे थाके ईश्वरेर स्थाने ।

नाचेत चैतन्यचन्द्र इहां सभसने ॥

दामोदर स्वरूपेर उच्च सङ्कीर्तने ।

शुनिले ना थाके बाह्य नाचे सेइ क्षणे ॥

 

तथा हि

 

ये ना माने भागवत से यवन सम ।

तार शास्ता आछे प्रभु जन्मे जन्मे यम ॥

 

तथा हि तत्रैव

 

सेइ रात्रि तथाह थाकि तबे आर दिने ।

गृहे आइलेन प्रभु लक्ष्मी देवी सने ॥

श्रीलक्ष्मी सहिते प्रभु चढिया दोलाय ।

नदीयार लोक सब देखिबारे धाय ॥

गन्धमाला अलङ्कार मुकुटे चन्दन ।

कज्जले उज्ज्वल दोङ्हे लक्ष्मी नारायण ॥

 

तथा हि तत्रैव

 

काशीनाथ देखि राजपण्डित आपने ।

बसिते आसन आनि दिलेन सम्भ्रमे ॥

परमगौरवे विधि करि यथोचित ।

कि कार्ये आइले जिज्ञासिलेन पण्डित ॥

काशीनाथ बोलेन आछये किछु कथा ।

चित्ते लय यदि तबे करह सर्वथा ॥

विश्वम्भर पण्डितेरे तोमार दुहिता ।

दान कर सम्बन्ध उचित सर्वथा ॥

तोमार कन्यार योग्य सेइ दिव्य पति ।

ताहाने उचित पत्नी एइ महासती ॥

येन कृष्ण रुक्मिणीये अन्योन्य उचित ।

सेइ मत विष्णुप्रिया निमाइ पण्डित ॥

शुनि विप्र पत्नी आदि आप्तवर्ग सहे ।

लागिल करिते युक्ति के बुधि कि कहे ॥

सभे बुलिलेन आर कि कार्य विचारे ।

सर्वथा ए कर्म गिया करह सत्वरे ॥

 

तथा तत्रैव

 

भोजन करिया सुखरात्रि सुमङ्गले ।

लक्ष्मीकृष्ण एकत्र रहिला कुतूहले ॥

सनातन पण्डितेर गोष्ठीर सहिते ।

ये सुख पाइला ताहा के पारे बर्णिते ॥

नग्नजित जनक भीष्मक जाम्बूवन्त ।

पूर्वे येन ताङ्रा हेला भाग्यवन्त ॥

सेइ भाग्य गोष्ठीर सहित सनातन ।

पाइलेन पूर्वविष्णुसेवार कारण ॥

 

तथा हि तत्रैव

 

नृत्यगीत वाद्य पुष्प वर्षिते वर्षिते ।

परम आनन्दे आइलेन सर्व पथे ॥

तबे शुभ क्षणे प्रभु सकल मङ्गले ।

पुत्र वधू गृहे आनिलेन हर्ष हेया ॥

गृहे आसि बसिलेन लक्ष्मी नारायण ।

जय जय महाध्वनि हेल तखन ॥

 

अथ श्रीचैतन्यचरितामृते च

 

भगवानेर भक्त यत श्रीवास प्रधान

ताङ्ऽसभार पादपद्मे सहस्र प्रणाम

अद्वैत आचार्य प्रभुर अंशावतार

ताङ्र पादपद्मे कोटि प्रणति आमार

नित्यानन्दराय प्रभुर स्वरूपप्रकाश

ताङ्र पादपद्म वन्दो याङ्र मुञि दास

गदाधरपण्डितादि प्रभुर निजशक्ति

ताङ्ऽसबार चरणे मोर सहस्र प्रणति

श्रीकृष्णचैतन्य प्रभु स्वयंभगवान्

ताङ्हार पदारविन्दे अनन्त प्रणाम

 

तथा हि तत्रैव

 

पञ्चतत्त्वात्मकं कृष्णं

भक्तरूपस्वरूपकम्

भक्तावतारं भक्ताख्यं

नमामि भक्तशक्तिकम्

 

तथा हि तत्रैव

 

अन्तरङ्गा बहिरङ्गा तटस्था कहि यारे ।

अन्तरङ्गा स्वरूपशक्ति सबार उपरे ॥

 

श्रीगदाधरपण्डित गोसाञि शक्त्यवतार ।

अन्तरङ्गस्वरूप शक्ति गणन याङ्हार ॥

 

तथा हि आदिखण्डे द्वादशपरिच्छेदे

 

श्रीगदाधर पण्डित शाखाते महोत्तम

ताङ्र उपशाखा किछु करि ये गणन

पण्डितेर गण सब भागवत धन्य

प्राणवल्लभ सबार श्रीकृष्णचैतन्य

एइ तिन स्कन्धेर कैलुङ्शाखार गणन

याङ्सबास्मरणे भवबन्धविमोचन

याङ्सबास्मरणे पाइ चैतन्यचरण

याङ्सबास्मरणे हय वाञ्छित पूरण

अतएव ताङ्सबार वन्दिये चरण

चैतन्यमालीर कहि लीलानुक्रम

 

तथा हि मध्यखण्डे

चण्डीदास विद्यापति      रायेर नाटक गीति

कर्णामृत श्री गीत गोविन्द

महाप्रभु रात्रि दिने      स्वरूपरामानन्देर सने

नाचे गाय परम आनन्द

 

पुरी गोसाञिर वात्सल्य मुख्य    रामानन्देर शुद्ध सख्य

गोविन्दाद्येर शुद्ध दास्य रसे

गदाधर जगदानन्द    स्वरूपेर मुख्य रसानन्द

एइ चारि भावे प्रभु वश

 

अतः श्रीभगवत्कृष्णचैतन्यदेवस्यान्तरङ्गशक्तिवर्गमुख्यतमः श्री

गदाधरपण्डितः । अतः श्रीनीलाचले स्वसेवाधिकारित्वेन श्रीभागवतकथा

कथनाधिकारित्वेन च तेन स च निरूपितः । एवं गौडदेशमुख्यप्रदेशस्व

प्रकटस्थलनवद्वीपे तया सर्वधामप्रवरश्रीवृन्दावनेऽपि । इति तु श्री

चैतन्यभागवते श्रीचैतन्यचरितामृतादौ प्रसिद्धं वर्तते । तत्र श्री

चैतन्यभागवते श्रीनवद्वीपलीलायां श्रीमहाप्रभोराज्ञा

 

शेषे गदाधर प्रति बुलिलेन वाक्य ।

तुमि विष्णु पूज मोर नाहिक से भाग्य ॥

 

तथा चात्र नीलाचले

 

भागवतपाठ गदाधरेर विषय ।

दामोदर स्वरूपेर कीर्तन सदाय ॥

 

तत्र च श्रीवृन्दावने श्रीश्रीसेवाधिकारस्तु पूर्वं लिखितोऽस्ति । तथा हि षोडश

परिच्छेदे श्रीवृन्दावनगमने (CC २.१६.१३०१४४)

 

गदाधरपण्डित यबे सङ्गेते चलिला

क्षेत्रसन्न्यास ना छाडिह प्रभु निषेधिला

पण्डित कहे याहाङ्तुमि सेइ नीलाचल

क्षेत्रसन्न्यास मोर याउक रसातल

प्रभु कहे इङ्हा कर गोपीनाथ सेवन

पण्डित कहे कोटिसेवा त्वत्पाददर्शन

प्रभु कहे सेवा छाडिबे आमाय लागे दोष

इङ्हा रहि सेवा कर आमार सन्तोषऋ

पण्डित कहे सब दोष आमार उपर

तोमासङ्गे ना याइब याइब एकेश्वर

आइके देखिते याइब ना याइब तोमा लागि

प्रतिजासेवात्यागदोष तार आमि भागीऋ

एत बलि पण्डितगोसाइ पृथक्चलिला

कटक आसि प्रभु ताङ्रे सङ्गे आनाइला

पण्डितेर गौराङ्गप्रेम बुझन ना याय

प्रतिजा श्रीकृष्णसेवा छाडिल तृणप्राय

ताङ्हार चरित्रे प्रभु अन्तरे सन्तोष

ताङ्हार हाते धरि कहे करि प्रणयरोष

प्रतिजा सेवा छाडिबे ए तोमार उद्देश

से सिद्ध हेल छाडि आइला दूर देश

आमार सङ्गे रहिते चाह वाछ निजसुख

तोमार दुइ धर्म याय आमार हय दुःख

मोर सुख चाह यदि नीलाचले चल

आमार शपथ यदि आर किछु बल

एत बलि महाप्रभु नौकाते चडिला

मूर्च्छित हञा पण्डित तथाइ पडिला

पण्डिते लआ याइते सार्वभौमे आजा दिला

भट्टाचार्य कहे उठ ऐछे प्रभुर लीला

तुमि जान कृष्ण निजप्रतिजा छाडिला

भक्त कृपावशे भीष्मेर प्रतिजा राखिला

 

तथा हि स्वनिगममपहाय मत्प्रतिज्ञामृतमधिकर्तुम् (भागवतम् १.९.३७) इत्यादि

। तथा हि सप्तमपरिच्छेदे (CC ३.७.१४८१७३)

 

वल्लभभट्टेर हय वात्सल्योपासन

बालगोपालमन्त्रे तेङ्हो करेन सेवन

पण्डितेर सने तार मन फिरिगेल

किशोरगोपालोपासनाय मन दिल

पण्डितेर ठाञि चाहे मन्त्रादि शिखिते

पण्डित कहे एइ कर्म नहे आमा हैते

आमि परतन्त्र आमार प्रभु गौरचन्द्र

ताङ्र आज्ञा विना आमि ना हे स्वतन्त्रऽ

तुमि ये आमार ठाञि कर आगमन

ताहातेइ प्रभु मोरे देन ओलाहनऋ

एइमत भट्टेर कथेक दिन गेल

शेषे यदि प्रभु तारे सुप्रसन्न हैल

निमन्त्रणेर दिने पण्डिते बोलाइला

स्वरूप जगदानन्द गोविन्दे पाठाइला

पथे पण्डितेरे स्वरूप कहेन वचन

परीक्षिते प्रभु तोमारे कैला उपेक्षण

तुमि केने आसिताङ्रे ना दिला ओलाहन

भीतप्राय हञा काङ्हे करिला सहन

पण्डित कहेन प्रभु स्वतन्त्र सर्वज्ञशिरोमणि

ताङ्र सनेऽहठकरि भाल नाहि मानि

येइ कहे सेइ सहि निजशिरे धरि

आपने करिबेन कृपा गुणदोष विचारि

एत बलिपण्डित प्रभुर स्थाने आइला

रोदन करिया प्रभुर चरणे पडिला

ईषथासिया प्रभु कैला आलिङ्गन

सबारे शुनाञा कहेन मधुर वचन

ऋआमि चालाइलुङ्तोमा तुमि ना चलिला

क्रोधे किछु ना कहिला सकल सहिला

आमार भङ्गीते तोमार मन ना चलिला

सुदृढ सरलभावे आमारे किनिलाऋ

पण्डितेर भावमुद्रा कहन ना याय

गदाधरप्राणनाथनाम हैल याय

पण्डिते प्रभुर प्रसाद कहन ना याय

गदाइर गौराङ्गबलियाङ्रे लोके गाय

चैतन्यप्रभुर लीला के बुझिते पारे

एकलीलाय वहे गङ्गार शत शत धारे

पण्डितेर सौजन्य ब्रह्मण्यतागुण

दृढ प्रेममुद्रा लोके करिला ख्यापन

अभिमानपङ्क धुञा भट्टेरे शोधिला

सेइद्वारा आर सब लोके शिखाइला

अन्तरे अनुग्रह बाह्ये उपेक्षार प्राय

बाह्यार्थ येइ लय सेइ नाश याय

निगूढ चैतन्यलीला बुझिते काऽर शक्ति

सेइ बुझे गौरचन्द्रे याङ्र दृढ भक्ति

दिनान्तरे पण्डित कैल प्रभुर निमन्त्रण

प्रभु ताहाङ्भिक्षा कैल लञा निजगण

ताहाङि वल्लभभट्ट प्रभुर आज्ञा लैल

पण्डितठाञि पूर्वप्रार्थित सब सिद्धि हैल

एइ तकहिलुङ्वल्लभभट्टेर मिलन

याहार श्रवणे पाय गौरप्रेमधन

श्रीरूपरघुनाथपदे यार आश

चैतन्यचरितामृत कहे कृष्णदास

 

श्रीचैतन्यमङ्गले मध्यखण्डे रागबरोडी  (धुलाखेलाजात)

 

आर अपरूप कथा      शुन गोरागुणगाथा

लोके वेदे अगोचर वाणी

अवेशेर वेशे कर      भक्तियोग परचारे

करुणा विग्रह गुणमणि

शुन कथा मन दिया       आन कथा पासरिया

अपरूप कहिबार बेला

निज जन सङ्गे करि      श्रीविश्वम्भर हरि

श्री चन्द्रशेखर बाडि गेला

कथा परसङ्गे कथा      गोपिकार गुणगाथा

कहिते से गदगद भाष

अरुण वरुण भेल      दुनयने भरे जल

सेइ रसावेशेर विलास

कमला याहार पद      सेवा करे अविरत

हेन पहुङ्भावे गोपिकारे

परसङ्गे हय भोरा      हेन भक्ति कैल तारा

कथा मात्रे से आवेश धरे

तबे विश्वम्भर हरि      गोपिकार वेश धरि

श्री चन्द्रशेखराचार्य घरे

नाचये आनन्दे भोरा       श्रीनिवास हेन बेला

नारद आवेशे भेल तारे

प्रभुरे प्रणाम करे      विनय वचने बोले

दास करि जानिह आमारे

ए बोल बोलिया वाणी      तबे सेइ महामुनि

गदाधर पण्डितेरे बोले

शुनह गोपिका तुमि      ये किछु कहिये आमि

आपना मरम किछु जान

अपूर्व कहिये आमि      जगते दुर्लभ तुमि

तोर कथा शुन सावधाने

आमि तो सभार कथा      कहि शुन गुणगाथा

गोकुले जन्मिल जने जने

छाडि निज पति सुत      सेवा कर अविरत

अभिमत पाञा वृन्दावने

ऐछन करिलि भक्ति      केहो ना जानये युक्ति

परम निगूढ तिन लोके

ब्रह्मा महेश्वर किबा      लखिमी अनन्तदेवा

ततोधिक परसाद तोके

प्रह्लाद नारद शुक      सनातन ससनक

केहो ना जानये भक्तिलेश

त्रैलोक्य लखिमी पति      तोरे मागे पिरीति

अङ्गे बरये वरवेश

लखिमी जाहार दासी       तोर प्रेम प्रति आशी

हृदये धरये अनुराग

सकल भुवन पति       भुलाइलि पिरीति

धनि धनि भाव तो स्वभाव

तोरा से जानिलि तत्त्व      प्रभुर मर्म महत्त्व

प्रिईते बाङ्धिलि भालमते

उद्धव अक्रूर आदि      सब तोर पद साधि

अनुग्रह ना छाडिह चिते

एतेक कहिल वाणी       श्रीनिवास द्विजमणि

शुनि आनन्दित सब जन

सकल वैष्णव मिलि      करि करे कोलाकुलि

देखि विश्वम्भरेर चरण

आछये आनन्दे भोरा      प्रेमे गरगर तारा

हेन बेले आइला हरिदास

दण्ड एक करि करे      सम्मुखे दाण्डाया बोले

गुण गाय परम उल्लास

हरि गुण कीर्तन       कर भाइ अनुक्षण

इहा बुलि अट्ट अट्ट हासे

हरि गुण गाने भोरा       दुनयने बहे धारा

आनन्दे फिरये चारि दिशे

शुनि हरिदास वाणी       सकल वैष्णव मणि

अमृत सिञ्चिल येन गाय

हरषिते नाचे गाय       माझे करि गोरा राय

काङ्दिया धरये राङ्गा पाय

तबे सर्वगुणधाम      अद्वैत आचार्य नाम

आइला सर्व वैष्णवेर राजा

रूपे आलो करि मही      सम्मुखे दाङ्डाइया रहि

प्रभु अंशे जन्म महातेजा

हरि हरि बलि डाके       चमक पडिल लोके

आनन्दे नाचये प्रेमभरे

पुलकित सब गाय      आपाद मस्तक याय

प्रेमवारि दुनयने झरे

विश्वम्भर चरणे       नेहरये घने घने

हुहुङ्कार मारे मालसाट

सकल वैष्णव मिलि       प्रेमेर पसरा डालि

पसारिल अपरूप हाट

 

गौरपद

 

होलि खेलत गौर किशोर

रसवती नारी गदाधर कोर

स्वेदबिन्दु मुखे पुलक शरीर

भाव भरे गलतहि लोचन नीर

व्रज रस गाओत नरहरि सङ्गे

मुकुन्द मुरारि वासु नाचत रङ्गे

क्षणे क्षणे मुरुच्छे पण्डित कोर

हेरेते सहचरी सुखे भेल भोर

निकुञ्ज मन्दिरे पहुङ्करल बिथार

भूमे पडि कहे काङ्हा मुरली हामार

काङ्हा गोवर्धन आर यमुनार कुल

निकुञ्ज माधवी युथी मालतीक फुल

शिवानन्द कहे पहुङ्शुनि रस वाणी

याङ्हा पहुङ्गदाधर ताङ्हा रस खानि

 

अथ ठक्कुरवृन्दावनस्य

 

गौराङ्ग नाचे आपनार सुखे

याङ्हार अनुभव         से से जानये

कहने ना याय शत मुखे

गौराङ्ग अङ्गे शोभे        कनया कदम्ब

ऐछन पुलक आभा

आनन्दे भुलल        ठाकुर नित्यानन्द

द्केहिया भाइयार शोभा

के जाने केमन        ओ चाङ्द वदन

निशि दिशि परकाशे

वामे रहल        पण्डित गदाधर

डाहिने नरहरि दासे

हेन अवतारे        ये जन वञ्चित

तारे कृपा करु नाथे

श्रीकृष्ण चैतन्य        ठाकुर नित्यानन्द

गुण गान वृन्दावन दासे

 

प्रिय गदाधर सङ्गे करि         कौतुके कौपीन परि

वेद निगूढ अवतार

हेल आकाश वाणी        अवतार शिरोमणि

त्रिभुवने देय जय जयकार

प्रकाशिल षड्भुज        देखिल प्रतापरुद्र

ओ रसे वञ्चित सार्वभौमे

सङ्गे नित्यानन्द राय        वृन्दावन दास गाय

मुञि से वञ्चित गोरप्रेमे

 

तथा नरोत्तमठक्कुरकृतप्रार्थनायाम्

 

धन मोर नित्यानन्द        पति मोर गोरचन्द्र

देव मोर युगल किशोर

अद्वैत आचार्य बल        गदाधर मोर कुल

नरहरि विलाअ ये मोर

परम कारुण्य धाम        नित्य जप हरिनाम

श्रीगुरु वैष्णव करि ध्यान

श्रीवैष्णव पदधुलि         ताहे मोर स्नान केलि

तरपण ताङ्सभार नाम

हेन अनुमानि मने         भक्ति रस आस्वादने

मध्यस्थ पुराण भागवत

वैष्णवेर उच्छिष्ट         ताहे मोर हो नीष्ठा

कुटुम्बिता ता सभार साथ

वृन्दावने चोतरा         ताङ्हा याङु नित्य त्वरा

मने रहुङ्सेवा अभिलाष

मुञि अतिहीनजन        मोर एइ निवेदन

कहे दीन नरोत्तम दास

 

अथ श्रीगोविन्दकविराजस्य फागुयावसन्ताख्याने (१४६५)

 

नीलाचले कनकाचल गोरा        गोविन्द फागुरङ्गे भेल भोरा

देव कुमारी नारी गण सङ्ग        पुलक कदम्ब करम्बित अङ्ग

फागुया खेलत गौर तनु        प्रेम सुधा सिन्धु मुरति जनु

फागु अरुण तनु अरुणहि चीर        अरुण नयाने बहे अरुणहिङ्नीर

कण्ठहिङ्लोलत अरुणित माल         अरुण भकत सब गाओये रसाल

कत कत भाव विथरल अङ्ग        नयन ढुलाओत प्रेम तरङ्ग

हेरि गदाधर लहु लहु हास        सो नाहि समुझल गोविन्द दास

 

अथ व्रजे यः स्वयं भगवतः श्रीनन्दनन्दनस्य कायव्यूह्य [?] श्री

बलरामः, यश्च जगत्कर्ता महाविष्णुः, सर्वे श्रीप्रभोः सङ्गिनः श्री

नित्यानन्दाद्वैतादिरूपेण जाता वर्तन्ते । तत्र प्रमाणं श्रीवृन्दावन

दासादीनां श्रीचैतन्यभागवते श्रीचैतन्यचरितामृते च प्रसिद्धम् । तत्र

श्रीचैतन्यभागवते

 

एइ मत नित्यानन्द बालक जीवन

विह्वल करिते लागिलेन शिशु गण

मासे केओ शिशु गण ना करे आहार

देखिते लोकेर चित्ते लागे चमत्कार

हेलेन विह्वल सकल भक्त वृन्द

सभार रक्षक हेलेन नित्यानन्द

पुत्र प्राय करि प्रभु सभारे धरिया

करायेन भोजन आपने हस्त दिया

कारेओ वा बाङ्धिया राखेन निज पाशे

मारेन बाङ्धेन महा अट्ट अट्ट हासे

एक दिन गदाधर दासेर मन्दिरे

आइलेन ताङ्र प्रीति करिबार तरे

गोपी भावे गदाधर दास महाशय

हेयाछेन विह्वल परानन्द मय

मस्तके करिया गङ्गा जलेर कलस

निरवधि डाकेन कि किनिबे गो रस

श्रीबाल गोपालेर मूर्ति तान देवालय

सर्व गणे हरि ध्वनि विशाल करय

हुङ्कार करिया नित्यानन्द मल्ल राय

करिते लागिला नृत्य गोपाल लीलाय

दान खण्ड गायेन माधवानन्द घोष

शुनि अवधूत सिंह परम सन्तोष

भाग्यवन्त माधवेर हेन दिव्य ध्वनि

शुनिते आविष्ट हन अवधूत मणि

सुकृति श्री गदाधर दास करि सङ्गे

दान खण्ड नृत्य प्रभु करे निज रङ्गे

गोपी भावे बाह्य नाहि गदाधर दासे

निरवधि आपनारे गोपी हेन वासे

दान खण्ड लीला शुनि नित्यानन्द राय

ये नृत्य करेन ताहा वर्णन ना याय

प्रेम भक्ति विकारेर यत आछे नाम

सर्व प्रकाशिया नृत्य करे अनुपाम

विद्युतेर प्राय नृत्य गतिर भङ्गिमा

किबा से अद्भुत भुज चालन महिमा

किबा से नयन भङ्गी कि सुन्दर हास

किबा से अद्भुत सब केमन विलास

एके एके करि दुइ चरण सुन्दर

कि से जाडे जाडे लम्फ देन मनोहर

ये दिके चाहेन नित्यानन्द प्रेम रसे

सेइ दिके कृष्ण रसे स्त्री पुरुष भासे

हेन से करेन् कृपा दृष्टि अतिशय

परानन्दे देह स्मृति कारो ना थाकय

ये भक्ति वाञ्छये योगीन्द्रादि मुनि गणे

नित्यानन्द प्रसादे ताहा भुञ्जे जने जने

हस्ति सम जल ना खाइल तिन दिन

चलिते ना पारे देह हय अति क्षीण

एक मास एक शिशु ना करे आहार

तथापि सिंहेर प्राय सर्व व्यवहार

हेन शक्ति प्रकाशे श्रीनित्यानन्द राय

तथापि ना बुझे केहो चैतन्य मायाय

एइ मत कथो दिन प्रेमानन्द रसे

गदाधर दासेर मन्दिरे प्रभु बैसे

 

तथा हि श्रीचैतन्यचरितामृते (१.१.७)

 

सङ्कर्षणः कारणतोयशायी

गर्भोदशायी च पयोब्धिशायी ।

शेषश्च यस्यांशकलाः स नित्या

नन्दाख्यरामः शरणं ममास्तु ॥

 

सेइ वीरभद्रगोसाञिर लेनु शरण

याङ्हार प्रसादे हय अभीष्टपूरण

श्रीरामदास आर गदाधर दास

चैतन्यगोसाञिर भक्त रहे ताङ्र पाश

नित्यानन्दे आज्ञा दिल यबे गौडे याइते

महाप्रभु एइ दुइ दिला ताङ्र साथे

अतएव दुइगणे दुङ्हार गणन

माधववासुदेव घोषेरओ एइ विवरण

गदाधर दास गोपीभावे पूर्णानन्द

याङ्र घरे दानकेलि कैल नित्यानन्द

 

तथा हि तत्रैव

 

महाविष्णुर्जगत्कर्ता मायया यः सृजत्यदः ।

तस्यावतार एवायमद्वैताचार्य ईश्वरः ॥

 

तत्रैव

 

अच्युतानन्द बड शाखा आचार्यनन्दन

आजन्म सेविला तेङ्हो चैतन्यचरण

येइ येइ भक्तगण लेल अच्युतानन्देर मत

सेइ आचार्येर गण महाभागवत

सेइ सेइ आचार्येर कृपार भाजन

अनायासे पाइल सेइ चैतन्य चरण

 

एवं श्रीचैतन्यभागवते शेषखण्डे (३.४.xx)

 

क्षणेके अच्युतानन्द अद्वैत कुमार

प्रभुर चरणे आसि हैल नमस्कार

प्रेमजले धुइलेन ताङ्र कलेवर

अच्युतेरे प्रभु ना धाडेन वक्ष हैते

अच्युतो प्रविष्ट हैला चैतन्य देहेते

अच्युतेरे देखि देखि सर्वभक्तगण

प्रेमे सभे लागिलेन करिते क्रन्दन

चैतन्येर यत प्रिय पारिषदगण

नित्यानन्द स्वरूपेर प्राणेर समान

गदाधर पण्डितेर शिष्येते प्रधान

इहाङ्रे से बलि योग्य अद्वैत नन्दन

येन पिता येन पुत्र उचित मिलन

 

किं च यथा व्रजे पञ्चविधसखीवर्गमुख्याभिः श्रीललिताविशाखाद्याभिः

सिहितया श्रीराधया सह सुखमास्वाद्यते, तथा श्रीगौरगोविन्ददेवः श्री

स्वरूपश्रीरामानन्दरायश्रीनरहरिसरकारप्रभृतिभिः सह तत्सुखम्

आस्वाद्यते । तत्तु श्रीचैतन्यचरितामृतादौ प्रसिद्धमेव । ततः केषांचित्

पार्षदानां पूर्वनामानि यथाश्रुताभिप्रायेण प्रकाश्यते । तद्यथा

 

प्राणप्रेष्ठसखीमध्ये या विशाखा पुरा व्रजे ।

साद्य स्वरूपगोस्वामी श्रीचैतन्यप्रियो वरः ॥

 

यथा श्रीगौरगणोद्देशे (१६०)

 

कलामशिक्षयद्राधां या विशाखा व्रजे पुरा ।

साद्य स्वरूपगोस्वामी तत्तद्भावविलासवान् ॥

 

तत्रैव (१२०, १२२)

 

प्रियनर्मसखा कश्चिदर्जुनो यः पुरा व्रजे ।

इदानीं समभूद्रामानन्दरायः प्रभोः प्रियः ॥

ललितेत्याहुरेके यत्तदेके नानुमन्यन्ते ।

 

तत्रैव (१७७)

पुरा मधुमती प्राणसखी वृन्दावने स्थिता ।

अधुना नरहर्य्आख्यः सरकारः प्रभोः प्रियः ॥

 

यथा श्रीरूपकृतपद्यम्

 

श्रीवृन्दावनवासिनी रसवती राधाघनश्यामयोः ।

रासोल्लासरसात्मिका मधुमती सिद्धानुगा या पुरा ॥

सोऽयं श्रीसरकारठक्कुर इह प्रमार्तिथः प्रेमदः ।

प्रेमानन्दमहोदधिर्विजयते श्रीखण्डभूखण्डके ॥

 

यथा श्रीकर्णपूरकृतपद्यम्

 

श्रीचैतन्यमहाप्रभोरतिकृपामाध्वीकसद्भाजनं

सान्द्रप्रेमपरम्पराअकवलितं वाचि प्रफुल्लं मुदा ।

श्रीखण्डे रचितस्थितिं निरवधि श्रीखण्डचर्चार्चितं

वन्दे श्रीमधुमत्य्उपाधिवलितं कंचिन्महाप्रेमजम् ॥

 

गदाधरप्राणतुल्यो नरहरिस्तस्य सोऽद्यतः ।

उभयोः प्राणनाथः श्रीकृष्णचैतन्य ईश्वरः ॥

 

इदमेव रहस्यम्

 

प्रेमामृतमयस्तोत्रैः पण्डितः श्रीगदाधरः ।

स्वरूपगुणमुत्कीर्त्य व्रजराजसुतस्य हि ॥

पत्रे विलिह्य तद्धीमान् प्रभोः पार्श्वमुपागतः ।

लज्जाभययुतं तं तु ज्ञात्वा सर्वज्ञशेखरः ॥

तद्धस्तात्पत्रमानीय स्तवराजं विलोक्य सः ।

आश्वासयुक्तया वाण्या पण्डितं चावदत्प्रभुः ॥

त्वयि कृतो मया पूर्वं शक्तेः संचार एव यत् ।

स्तवराजस्ततोऽयं ते मुखद्वारा प्रकाशितः ॥

इत्युक्त्वा श्रीस्तवस्यान्ते स्वनामाप्यलिखत्प्रभुः ॥ इति ।

 

[श्रीरघुनन्दनठक्कुरस्य

 

गोपीनां कुचकुङ्कुमेन निचितं वासः किमस्यारुणं

निन्दत्काञ्चनकान्तिरासरसिकाश्लेषेण गौरं वपुः ।

तासां गाढकराभिबन्धनवशाल्लोमोद्गमो दृश्यते

आश्चर्यं सखि पश्य लम्पटगुरोः सन्न्यासवेषं क्षितौ ॥

 

तथा हि वायुपुराणे

 

पुरा योषिद्गणः सर्व इदानीं पुरुषोऽभवत् ।

इति यस्मात्कलौ विष्णुस्तद्अर्थे पुरुषं गतः ॥]

इति श्रीमद्राधागोविन्ददेवसेवाधिपतिश्रीहरिदासगोस्वामीचरणानुजीवि

श्रीराधाकृष्णदासोदीरिता भक्तिसाधनदीपिकासप्तमकक्षा सम्पूर्ण ।

॥७॥

 

 

 

 

(८)

अष्टकक्षा

 

श्रीश्रीराधाकृष्णाभ्यां नमः

 

श्रीमद्रूपपदाम्भोजद्वन्द्वं वन्दे मुहुर्मुहुः ।

यस्य प्रसादादज्ञोऽपि तन्मतज्ञानभाग्भवेत् ॥

यस्तु श्रीकृष्णचैतन्यस्याज्ञया स्वगृहं हरेः ।

त्यक्त्वा स्वर्गोपमं सद्य प्रयागे तं ददर्श ह ॥

तं दृष्ट्वा परमप्रीतः श्रीशचीनन्दनो हरिः ।

स्नेहात्तं शिक्षयामास भक्तिसिद्धान्तमाधुरीम् ॥

कृष्णतत्त्वं भक्तितत्त्वं रसतत्त्वं पृथक्पृथक् ।

सञ्चार्य शक्तिं स्वां तस्मिन् कृपया करुणानिधिः ॥

पुनस्तं कथयामास गच्छ त्वं वृन्दिकावनम् ।

सेवां प्राकाशयस्तत्र श्रीगोविन्दस्य मोहिनीम् ॥

स्वयं बगवतस्तस्य मौनमुद्राधरस्य तु ।

दर्शनादेर्जनादीनां प्रेमभक्तिर्भविष्यति ॥

लुप्ततीर्थप्रकटनं भक्तिशास्त्रस्य तत्तथा ।

अकिञ्चनानां भक्तानां पालनं सर्वथापि च ॥

महाप्रभोर्वचः श्रुत्वा श्रीरूपो विरहातुरः ।

पतित्वा दण्डवद्भूमौ ननाम च पुनः पुनः ॥

प्रभोराज्ञापालनार्थं गत्वा वृन्दावनान्तरे ।

न दृष्ट्वा श्रीवपुस्तत्र चिन्तितः स्वान्तरे सुधीः ॥

व्रजवासिजनानां तु गृहेषु च वने वने ।

ग्रामे ग्रामे न दृष्ट्वा तु रोदितश्चिन्तितो बुधैः ॥

एकदा वसतस्तस्य यमुनायास्तटे शुचौ ।

व्रजवासिजनाकारः सुन्दर कश्चिदागतः ॥

तं दृष्ट्वा कथितं तेन हे यते दुःखितो नु किम् ।

तच्छ्रुत्वा वचनं तस्य स्नेहकर्षितमानसः ॥

प्रेमगम्भीरया वाचा दूरीकृतमनःक्लमः ।

कथयामास तं सर्वं निदेशं श्रीमहाप्रभोः ॥

स श्रुत्वा सर्ववृत्तान्तमागच्छेति ध्रुवन्नमुम् ।

गुमाटिला इति ख्याते तत्र नीत्वाब्रवीत्पुनः ॥

अत्र काचिद्गवां श्रेष्ठा पूर्वाह्ने समुपागता ।

दुग्धश्रावं विकुर्वाणाप्यहन्यहनि याति भोः ॥

स्वमनसि विमृश्यैतदुचितं कुरु याम्यहम् ।

श्रीरूपस्तद्वचः श्रुत्वा रूपं दृष्ट्वा च मूर्च्छितः ॥

पुनः क्षणान्तरे धीरः धैर्यं धृत्वोपचिन्तयन् ।

ज्ञातसर्वरहस्योऽपि लोकानुकृतचेष्टितः ॥

व्रजवासिजनानाह श्रीगोविन्दोऽत्र विद्यते ।

एतच्छ्रुत्वा तु ते सर्वे प्रेमसम्भिन्नचेतसः ॥

मिलित्वा बालवृद्धैश्च तां भूमिं समशोधयत् ।

योगपीठस्य मध्यस्थं पश्यन् तं कृष्णमीश्वरम् ॥

साक्षाद्व्रजेन्द्रतनयं कोटिमन्मथमोहनम् ।

रुरुधुस्तां धरां यत्नाद्रामस्याज्ञानुसारतः ॥

ब्रह्मकुण्डतटोपान्ताद्वृन्दादेवी प्रकाशिता ।

प्रभोराज्ञाबलेनापि श्रीरूपेण कृपाब्धिना ।

गुरौ मे हरिदासाख्ये श्रीश्रीसेवा समर्पिता ॥

 

तथा हि श्रीचैतन्यचरितामृते

 

पण्डित गोसाञिर शिष्य अनन्त आचार्य

कृष्णप्रेममयतनु उदार महा आर्य

ताङ्हार अनन्त गुण के करु प्रकाश

ताङ्हार प्रिय शिष्य पण्डित हरिदास

 

तत्रैव

 

सेवार अध्यक्ष श्रीपण्डित हरिदास

याङ्र यश गुण स्रवजगते प्रकाश

 

तत्रैव हि

 

पाञा याङ्र आज्ञाधन    व्रजेर वैष्णवगण

वन्दो ताङ्र मुख्य हरिदास

 

श्रीमद्रूपपदद्वन्द्वे हृदि मे स्फुरतां सदा ।

रागानुगाधिकारी स्याद्यत्कृपालवमात्रतः ॥

श्रीरूपमञ्जरी कुर्यादतुलां करुणां मयि ।

वृषभानुसुतापादपद्मप्राप्तिर्यया भवेत् ॥

स्वरूपो हरिदासश्च रूपाद्यो रघुनाथकः ।

रूपः सनातनः श्रीमान् जन्मजन्मनि मे गतिः ॥

 

तत्र अखिलभगवद्धामसु मुख्यतमब्रह्मादिवन्द्यलक्ष्म्याद्य्अप्राप्य

श्रुत्य्आद्य्अन्वेषणीयश्रीमद्राधागोविन्दचरणैकनिलयश्रीमद्व्रज

मण्डलाचार्यः श्रीरूप एव श्रीराधिकायाः प्रियनर्मसखीवर्गेषु श्रीरूप

रतिमञ्जर्य्आदिषु मुख्या श्रीरूपमञ्जरी । अस्या एवानुगत्ये श्रीराधाप्राण

बन्धोश्चरणकमलयोः केशशेषाद्य्अगम्या इति या प्रेमसेवा सैव स्यात् । अत्र

प्रमाणानि श्रीरघुनाथदासगोस्वामिपादानां मनःशिक्षायाम्

 

मनःशिक्षादैकादशकवरमेतन्मधुरया

गिरा गायत्युच्चैः समधिगतसर्वार्थयति यः ।

सयूथः श्रीरूपानुग इह भवन् गोकुलवने

जनो राधाकृष्णातुलभजनरत्नं स लभते ॥

 

श्रीवैष्णवतोषण्याम् (१०.१)

 

श्रीमच्चैतन्यरूपस्ते प्रीत्यै गुणवतोऽखिलम् ।

भूयादिदं यदादेशबलेनैव विलिख्यते ॥

 

श्रीमद्बृहद्भागवतामृते (१.१.११)

 

भगवद्भक्तिशास्त्राणामहं सारस्य सङ्ग्रहः ।

अनुभूतस्य चैतन्यदेवे तत्प्रियरूपतः ॥

 

तत्रैव पूर्वखण्डे टीकायां (१.१.१)

 

नमश्चैतन्यदेवाय स्वनामामृतसेविने ।

यद्रूपाश्रयणाद्यस्य भेजे भक्तिमयं जनः ॥

 

तत्रैव टीकायां शेषे

 

स्वयं प्रवर्तितैः कृत्स्नैर्ममैतल्लिखनश्रमैः ।

श्रीमच्चैतन्यरूपोऽसौ भगवान् प्रीयतां सदा ॥

 

अस्य टीकाश्रीमान् चैतन्यश्चैतन्यसंज्ञया प्रसिद्धः श्रीशचीनन्दनस्तत्

स्वरूपस्तन्मूर्तिर्वा भगवान् श्रीकृष्णदेवः । पक्षे श्रीमान् चैतन्यस्य

तस्यैव प्रियसेवको रूपस्तत्संज्ञको वैष्णववरः । ततश्च भगवानिति ।

 

आयतिं नियतिं चैव भूतानामागतिं गतिम् ।

वेत्ति विद्यामविद्यां च स वाचो भगवानिति ॥ इत्यभिप्रायेणेति दिक् ।

 

यथा भ्रातृसम्बन्धे श्रीकृष्णलीलायां कृष्णबलदेवौ च गौरलीलायां

चैतन्यनित्यानन्दौ च विराजतः, तत्तत्परिकरत्वे तत्तद्अनुसारेण रूप

सनातनौ प्रसिद्धावेव । यद्यपि तेषां मध्ये भेदः कोऽपि नास्ति, तथापि लीला

शक्त्य्अनुसारेण श्रीकृष्णचैतन्यरूपपादानां मुख्यं मतमिदं ज्ञेयम्

। तथा हि चैतन्यचरितामृते श्रीमहाप्रभोराज्ञा

 

आजि हेते नाम दुङ्हार रूप सनातन

दैन्य छाडि तोमार दैन्ये फाटे मोर मन

 

श्रीसन्दर्भाद्ये

 

तौ सन्तोषयता सन्तौ श्रीलरूपसनातनौ ।

दाक्षिणात्येन भट्टेन प्नुअरेतद्विविच्यते ॥

 

श्रीदासगोस्वामिनः स्वनियमदशके (१)

 

गुरौ मन्त्रे नाम्नि प्रभुवरशचीगर्भजपदे

स्वरूपे श्रीरूपे गणयुजि तदीयप्रथमजे । इत्यादि ।

 

तथा हि, श्रीसन्दर्भशेषेश्रीश्रीभगवत्कृष्णचैतन्यदेवचरणानुचर

विश्ववैष्णवराजसभाजनभाजनश्रीरूपसनातनेत्यादि ।

 

तत्र श्रीकृष्णदासकविराजमहानुभावानां

 

हा राधे क्व नु कृष्ण क्व ललिते क्व त्वं विशाखेऽसि हा

हा चैतन्यमहाप्रभो क्व नु भवान् हा श्रीस्वरूप क्व वा ।

हा श्रीरूपसनातनेत्यनुदिनमित्यादि ।

 

तत्र

शिवानन्द सेनेर पुत्र कवि कर्णपूर

दुङ्हार मिलन ग्रन्थे लिखियाछेन प्रचुर

 

तस्य चैतन्यचन्द्रोदयनाटके द्वयोर्मिलनं, यथा (९.३८)

 

कालेन वृन्दावनकेलिवार्ता

लुप्तेति तां ख्यापयितुं विशिष्य ।

कृपामृतेनाभिषिषेच देवस्

तत्रैव रूपं च सनातनं च ॥

 

तत्रैव श्रीरूपे विशेषतो, यथा (९.२९)

 

यः प्रागेव प्रियगुणगणैर्गाढबद्धोऽपि मुक्तो

गेहाध्यासाद्रस इव परो मूर्त एवाप्यमूर्तः ।

प्रेमालापैर्दृढतरपरिष्वङ्गरङ्गैः प्रयागे

तं श्रीरूपं सममनुपमेनानुजग्राह देवः ॥९.२९॥

 

तत्रैव शक्तिसंचारो, यथा (९.३०)

 

प्रियस्वरूपे दयितस्वरूपे

प्रेमस्वरूपे सहजाभिरूपे ।

निजानुरूपे प्रभुरेकरूपे

ततान रूपे स्वविलासरूपे ॥

 

तथा हि चैतन्यचरितामृते च

 

लोकभिडभये गोसाञि दशाश्वमेध याञा

रूपगोसाञिके शिक्षा करान् शक्ति सञ्चारिया

कृष्णतत्त्व भक्तितत्त्व रसतत्त्व प्रान्त

सब शिखाइला प्रभु भागवतसिद्धान्त

 

पुनस्तत्रैव मध्यलीलानुवादकथने

 

तार मध्ये श्रीरूपेर शक्तिसञ्चारण ।

विंशतिपरिच्छेदे सनातनेर मिलन ॥

 

तत्रैव श्रीलरूपपादकृतश्लोकः

 

प्रियः सोऽयं कृष्णः सहचरि कुरुक्षेत्रमिलितस्

तथाहं सा राधा तदिदमुभयोः सङ्गमसुखम् ।

तथाप्यन्तःखेलन्मधुरमुरलीपञ्चमजुषे

मनो मे कालिन्दीपुलिनविपिनाय स्पृहयति ॥

 

मूढ मोर हृदय तुमि जानिला केमने

एत बुलि रूपे कैला प्रेमालिङ्गने

सेइ श्लोक प्रभु लेया स्वरूपे देखाइला

रूपेर परीक्षा लागि ताहारे पुछिला

मोर अन्तर वार्ता रूप जानिल केमने

स्वरूप कहे तुमि कृपा करियाछ आपने

अन्यथा ए अर्थ कारो नाहि हय ज्ञान

तुमि पूर्वे कृपा करियाछ करि अनुमाने

प्रभु कहे मोहे इहोङ्प्रयागे मिलिला

योग्यपात्र जानि इहाङ्य मोर कृपा हैला

तबे शक्ति सञ्चारिया कैलुङुपदेश

तुमिह कहिय इहार रसेर विशेष

स्वरूप कहे यबे एइ श्लोक देखिल

तुमि कृपा करियाछ तवहिङ्जानिल इत्यादि ।

 

श्रीमज्जीवगोस्वामिचरणैः (श्रीमाधवमहोत्सवे २.१०६)

 

निखिलजनकुपूयं मां कृपापूर्णचेता

निजचरणसरोजप्रान्तदेशं निनीय ।

निजभजनपदव्यैर्वर्तयेद्भूरिशो यस्

तमिह महितरूपं कृष्णरूपं निषेवे ॥

 

श्रीवैष्णवतोषण्याम् (१०.१९.१६)

 

गोपीनां परमानन्द आसीद्गोविन्ददर्शने इति टीकायाम्भावप्रेमस्नेह

प्रणयमानरागानुरागमहाभावाख्यतया सप्तमकक्षामारूढाया रतेः

प्रपाकः श्रीमद्अनुजवरैर्विरचितोज्ज्वलनीलमनावलोकनीयः ।

 

तत्रैव कृत्वा तावन्तमात्मानं यावतीर्गोपयोषितः इति टीकायामेतच्च श्री

ललितमाधवादौ मद्अनुजवरैः स्पष्टं लिखितम् । टिप्पणी चसोऽसौ क्रम

जन्मतोऽनुजः परमार्थतो वरः । तथा हि मनुः

जन्मदः  ब्रह्मदाता च गरीयान् ब्रह्मदः पिता ।

 

रुद्रयामले च

 

जन्मदश्च गुरुः प्रोक्तो ब्रह्मदः परमो गुरुः ।

परात्परगुरुस्तस्मात्परमेष्ठी ततः परम् ॥ इत्यादि ।

 

श्रीहरिभक्तिविलासे (१.२)

 

भक्तेर्विलासांश्चिनुते प्रबोधा

नन्दस्य शिष्यो भगवत्प्रियस्य ।

गोपालभट्टो रघुनाथदासं

सन्तोषयन् रूपसनातनौ च ॥

 

प्रामाणिकैरप्युक्तम्

 

न राधां न च कृष्णं वा न गौराङ्गमहं भजे ।

श्रीमद्रूपपदाम्भोजे धूलिर्भूयां भवे भवे ॥

 

ये केचिद्वृषभानुजाचरणयोः सेवापराः सज्जनाः

श्रीनन्दात्मजसेवनेऽतिरसिकाश्चैतन्यपादाश्रिताः ।

ते रूपानुगतिं सदा विदधतस्तिष्ठन्ति वृन्दावने

श्रीगोपालसनातनप्रभृतयो हृष्यन्ति चास्याज्ञया ॥

 

संस्कारपञ्चकैर्युक्तोऽन्यदेवान्न पूजयेत् ।

ज्ञानकर्मादिरहितः स हि रूपानुगः सुधीः ॥

गायत्रीमन्त्रो राधायां मन्त्रः कृष्णस्य तत्परम् ।

महाप्रभोर्मन्त्रवरो हरिनाम तथैव च ।

मानसी वरसेवा च पञ्चसंस्कारसंज्ञकः ॥

 

गोपालभट्टो रघुनाथदासः

श्रीलोकनाथो रघुनाथभट्टः ।

रूपानुगास्ते वृषभानुपुत्री

सेवापराः श्रीलसनातनाद्याः ॥

 

किं च

श्रीसनातनपादाब्जद्वन्द्वं वन्दे मुहुर्मुहुः ।

यत्प्रसादलवेनापि कृष्णे भक्तिरसो भवेत् ॥

 

श्र्युज्ज्वलनीलमणौ च (१.१)

 

नामाकृष्टरसज्ञः शीलेनोद्दीपयन् सदानन्दम् ।

निजरूपोत्सवदायी सनातनात्मा प्रभुर्जयति ॥

 

तत्र भक्तिरसामृतसिन्धौ (१.१.३)

 

विश्राममन्दिरत्या तस्य सनातनतनोर्मद्ईशस्य ।

भक्तिरसामृतसिन्धुर्भवतु सदायं प्रमोदाय ॥

अन्यत्र

गोविन्दपादसर्वस्वं वन्दे गोपालभट्टकम् ।

श्रीमद्रूपाज्ञया येन पृथक्सेवा प्रकाशिता ॥

श्रीराधारमणो देवः सेवाया विषयो मतः ।

कृतिना श्रीलरूपेण सोऽयं योऽसौ विनिर्मितः ॥

 

आज्ञायाः कारणं प्रामाणिकमुखाच्छ्रुतम् । तत्तु प्रसिद्धमेव ।

 

श्रीमत्प्रबोधानन्दस्य भ्रातुष्पुत्रं कृपालयम् ।

श्रीमद्गोपालभट्टं तं नौमि श्रीव्रजवासिनम् ॥

श्रीरूपचरणद्वन्द्वरागिनं व्रजवासिनम् ।

श्रीजीवं सततं वन्दे मन्देष्वानन्ददायिनम् ॥

राधादामोदरो देवः श्रीरूपकरनिर्मितः ।

जीवगोस्वामिने दत्तः श्रीरूपेण कृपाब्धिना ॥

श्रीमद्भूगर्भगोस्वामिपादा इह जयन्ति हि ।

लोकनाथेन स्वभ्रातुष्पुत्रेण व्रजमण्डले ॥

श्रीमद्रूपप्रियं श्रीलरघुनाथाख्यभट्टकम् ।

येन वंशीकुण्डलं च श्रीगोविन्दे समर्पितम् ॥

 

एतत्श्रीचैतन्यचरितामृते वर्णितमस्ति

 

रूपाद्वैततनुं वन्दे दासगोस्वामिनं वरम् ।

यत्प्राणार्बुदसर्वस्वं श्रीगोविन्दपदद्वयम् ॥

 

तथा

वन्दे श्रीपरमानन्दं भट्टाचार्यं रसाश्रयम् ।

रामभद्रं तथा वाणीविलासं चोपदेशकम् ॥

वृन्दावनप्रियान् वन्दे श्रीगोविन्दपदाश्रितान् ।

श्रीमत्काशीश्वरं लोकनाथं श्रीकृष्णदासकम् ॥ इति श्रीवैष्णवतोषण्याम्

श्रीचैतन्यप्रियतमः श्रीमद्राधागदाधरः ।

तत्परिवाररूपस्य श्रीगोविन्दप्रसेवनम् ॥

तयोः सत्प्रेमसत्पात्रं श्रीरूपः करुणाम्बुधिः ।

तत्पादकमलद्वन्द्वे रतिर्मे स्याद्व्रजे सदा ॥

श्रीमद्गौरीदासनामा पण्डितः पार्षदो हरेः ।

चैतन्यस्य प्रणयवान् पण्डिते श्रीगदाधरे ॥

अतः श्रीहृदयानन्दचैतन्यं तस्य सेवकम् ।

याचित्वा तु स्वयं निन्ये तत्सौहार्दप्रकाशयन् ॥

स्वस्य सेवाधिकारं तं दत्तवान् करुणाम्बुधिः ।

यं श्रीमद्गौरीदासं श्रीसुबलं प्रवदन्ति हि ॥

 

श्रीकर्णपूरगोस्वामिनां (आर्यशतके १)

 

श्रवसोः कुवलयमक्ष्णोर्

अञ्जनमुरसो महेन्द्रमणिदाम ।

वृन्दावनरमणीनाम्

अखिलमण्डनं हरिर्जयति ॥

 

श्रीमुक्ताचरिते (४)

 

यस्य सङ्गबलतोऽद्भुता मया

मौक्तिकोत्तमकथा प्रचारिता ।

तस्य कृष्णकविभूपतेर्व्रजे

सङ्गतिर्भवतु मे भवे भवे ॥

 

श्रीकर्णपूरगोस्वामिनाम्इह विलसति राधाकृष्णकुण्डाधिकारी इत्यादि ।

 

श्रीप्रेमिकृष्णदासाख्यमनन्तं परमं गुरुम् ।

यत्कृपालवमात्रेण श्रीगोविन्दे मतिर्भवेत् ॥

प्रभोराज्ञाबलेनापि श्रीरूपेण कृपाब्धिना ।

गुरौ मे हरिदासाख्ये श्रीश्रीसेवा समर्पिता ॥

यत्सेवाया वशः श्रीमद्गोविन्दो नन्दनन्दनः ।

पयसा संयुतं भक्तं याचते करुणाम्बुधिः ॥

 

किं चास्मिन् कदाचिद्वसन्तवासरावसरे रात्रौ रासमण्डले भ्रमति सति

संचारिण्याः श्रीवृषभानुसुताया आश्चर्यरूपं दृष्ट्वा तमालस्य मूले

मूर्च्छितवानिति प्रसिद्धिः ।

 

तस्यैव कान्तापरिचारकोऽसौ

तयोश्च दासः किल कोऽपि नाम्ना ।

स्वकीयलोकस्य तदीयदास्ये

मतिप्रवेशाय करोति यत्नम् ॥

 

श्रीमान् प्रतापी गोविन्दपादभक्तिपरायणः ।

भक्तश्चैतन्यपादाब्जे मानसिंहो नराधिपः ॥

प्रतापरुद्रस्त्वैश्वर्यसेवालग्नमना हरेः ।

अयं माधुर्यसेवायां लोभाक्रान्तमना नृपः ॥

महामन्दिरनिर्माणं कारितं येन यत्नतः ।

अद्यापि नृपतद्वंश्याः प्रभुभक्तिपरायणाः ॥

 

श्रीरघुनाथगोस्वामिपादानां (प्रार्थनामृते)

 

श्रीरूपरतिमञ्जर्योरङ्घ्रिसेवैकगृध्नुना ।

असङ्ख्येनापि जनुषा व्रजे वासोऽस्तु मेऽनिशम् ॥

 

किं श्रीकर्णपूरगोस्वामिनोक्तगौरगणोद्देशानुसारेण केषांचित्पूर्वनामानि

लिख्यन्ते (१८०१८४)

 

श्रीरूपमञ्जरी ख्याता यासीद्वृन्दावने पुरा ।

साद्य रूपाख्यगोस्वामी भूत्वा प्रकऋअतामियात् ॥

या रूपमञ्जरीप्रेष्ठा पुरासीद्रतिमञ्जरी ।

साद्य गौराभिन्नतनुः सर्वाराध्यः सनातनः ।

तं श्रीलवङ्गमञ्जरीत्यब्रवीत्कश्चन पण्डितः ।

अनङ्गमञ्जरी यासीत्साद्य गोपालभट्टकः ।

भट्टगोस्वामिनं केचिताहुः श्रीगुणमञ्जरी ॥

रघुनाथाख्यको भट्टः पुरा या रागमञ्जरी ।

कृतश्रीराधिकाकुण्डकुटीरवसतेः प्रभोः ॥

दासरघुनाथस्य पार्वाख्या रसमञ्जरी ।

भूगर्भठक्कुरस्यासीत्पार्वाख्या प्रेममञ्जरी.।

लोकनाथाख्यगोस्वामी श्रीलीलामञ्जरी पुरा ॥

शिवानन्दचक्रवर्ती लवङ्गमञ्जरी पुरा ॥

 

श्रीराधाकृष्णगणोद्देशे

 

कलावती रसोल्लासा गुणतुङ्गा व्रजस्थिताः ।

श्रीविशाखाकृतं गीतं गायन्ति स्माद्यता मताः ॥

गोविन्दमाधवानन्दवासुदेवा यथाक्रमम् ।

रागलेखा कलाकेलौ राधादास्यौ पुरा स्थिते ॥

 

एताः खलु पूर्वापरैर्देहैरभिन्नाः श्रीवृषभानुजायाः प्रियनर्मसख्योऽपि

पादमर्दनपयोदानाभिसारादिकं परिचारिका इव कुर्वन्ति यथा स्तवावल्यां

(व्रजविलासस्तवे)स्वाभिलषितपरिचरणविशेषलाभाय रङ्गणवल्लीरङ्गण

मालाप्रभृतयः । एताः परमप्रणयिसख्योऽपि परिचारिका इव व्यवहरन्ति ।

 

श्रीगोविन्दलीलामृते(१.८६)

 

तल्पप्रान्तादुपादाय कञ्चुलीं रूपमञ्जरी ।

प्रियनर्मसखी सख्यै निर्गत्य निभृतं ददौ ॥

 

यत्तु श्रीगणोद्देशदीपिकादौ दासीत्वेनोक्तमस्ति । तत्तु स्वयं ग्रन्थकृतत्वाद्

दैन्येनोक्तिः स्मरणमङ्गलदशश्लोकीवैष्णवरङ्गभाष्ये धृता । श्री

गोविन्दलीलामृते वर्णनं यथा (२३.८९९१)

 

श्रीरूपरतिमञ्जर्यौ पादसंवाहनं तयोः ।

चक्रतुश्चापरा धन्या व्यजनैस्ताववीजयन् ॥

क्षणं तौ परिचर्येत्थं निर्गताः केलिमन्दिरात् ।

सख्यस्ताः सुषुपुः स्वे स्वे कल्पवृक्षलतालये ॥

श्रीरूपमञ्जरीमुख्याः सेवापरसखीजनाः ।

तल्लीलामन्दिरबहिः कुट्टिमे शिश्यिरे सुखम् ॥

 

किं च

श्रीराधाप्राणतुल्या प्रियसहचरी मञ्जरी रूपपूर्वा

तस्याः प्राणाधिकप्रियतया विश्रुतानङ्गपूर्वा ।

विख्याता या किल हरिप्रियातत्पादाब्जानुगात्वे

तत्पादाब्जे स्पृहयतितरां मञ्जरी रासपूर्वा ॥

 

श्रीरूपमञ्जरी तस्या अनुगानङ्गमञ्जरी ।

हरिप्रियाश्च ताः सन्तु रासमञ्जरिका हृदि ॥

 

अथ श्रीरूपमञ्जर्य्अष्टकम्

 

ऐशबुद्धिवासितात्मलोकवृन्ददुर्लभा

व्यक्तरागवर्त्मरत्नदानविज्ञवल्लभा ।

सप्रियालिगोष्ठपालिकेलिकीरपञ्जरी

मामुरीकरोतु नित्यदेह रूपमञ्जरी ॥१॥

 

भक्तिहीनमानुषेषु सानुकम्पचिन्तया

शश्वद्उन्नचित्ततानिसर्गविस्फुरद्दया ।

गोष्ठचन्द्रचेष्टितामृतावगालिनिर्झरी

मामुरीकरोतु नित्यदेह रूपमञ्जरी ॥२॥

 

शीलसीधुसिक्तवार्षभानवीसखीगणा

नित्यतत्तद्आनुकूल्यकृत्य उच्छलन्मनाः ।

मादृशीषु मूढधीषु सर्वतः शुभङ्करी

मामुरीकरोतु नित्यदेह रूपमञ्जरी ॥३॥

 

गौरचन्द्रशासनादुपेत्य वृन्दिकावनं

रागमार्गपान्थसाधुमण्डलैकजीवनम् ।

विश्ववर्तिभक्तकामपूर्तिकल्पवल्लरी

मामुरीकरोतु नित्यदेह रूपमञ्जरी ॥४॥

 

धीरतागम्भीरतादिसद्गुणैकसत्खनिः

स्वानुरागरञ्जितव्रजेन्द्रसूनुहृण्मणिः ।

राधिकागिरीन्द्रधारिनित्यदासिकाचरी

मामुरीकरोतु नित्यदेह रूपमञ्जरी ॥५॥

 

स्वाङ्घ्रिपङ्कजाशयात्र ये वसन्ति सज्जनास्

तन्निजेष्टदानकामनित्यविक्लवन्मनाः ।

स्वासृतुल्यताप्रतीतसर्वगोपसुन्दरी

मामुरीकरोतु नित्यदेह रूपमञ्जरी ॥६॥

 

प्रौढभावभावितान्तर्उद्भ्रमालिकम्पिता

सर्वदा तथापि लोकरीतिमेत्य लज्जिता ।

कुन्दवृन्दनिन्दिकृष्णकीर्तिवादिझल्लरी

मामुरीकरोतु नित्यदेह रूपमञ्जरी ॥७॥

 

सर्वगुह्यरम्यकेलिरूपणादिसम्पदा

तुष्टसख्यवैरिगोपिकाभिरात्तसम्पदा ।

ताभिरिष्टकृष्णसङ्गनृत्यरङ्गचर्चरी

मामुरीकरोतु नित्यदेह रूपमञ्जरी ॥८॥

 

रूपमञ्जरीगुणैकलेशमात्रसूचकं

यः पठेदिदं निजार्थसारवित्सद्अष्टकम् ।

सप्रियेण राधिकासुवल्लभेन तुष्यता

दीयतेऽत्र स्वाङ्घ्रिपद्मसेवनेऽस्य योग्यता ॥९॥

 

किं च

 

मताद्बहिष्कृता ये च श्रीरूपस्य कृपाम्बुधेः ।

तेषु सङ्गो न कर्तव्यो रागाध्वपथिकैः खलु ॥

तेषामन्नं फलं मूलमन्यदानादिकं च यत् ।

नाशितव्यं न पातव्यं प्राणैः कण्ठगतैरपि ॥

निष्ठाभावात्स्वाधिकारे इतरेऽपि च केवलात् ।

येषां कापि गतिर्नास्ति श्रीभागवततत्परे ॥

 

रुपेति नाम वद भो रसने सदा त्वं

रूपं च संस्मर मनः करुणास्वरूपम् ।

रूपं नमस्कुरु शिरः सदयावलोकं

तस्याद्वितीयसुतनुं रघुनाथदासम् ॥

 

यदि जन्म ह्यनेकं स्यात्श्रीरूपचरणाशया ।

तच्च स्वीकृतमस्माभिर्नान्यत्शीघ्रमिहापि च ॥

श्रीरूपानङ्गमञ्जर्योः कृपापूर्णा हरिप्रिया ।

ममानन्यगतेः स्वान्ते कृपया स्फुरतां सदा ॥

 

इति श्रीगोविन्ददेवसेवाधिपतिश्रीहरिदासगोस्वामिचरणानुजीवि

राधाकृष्णदासोदीरिता साधनदीपिका

इत्यष्टकक्षा

॥८॥

 

 

 

 

(९)

नवमकक्षा

 

अथ मुख्यं तत्त्वं निरूप्यते । श्रीभागवते (१.२.११)

 

वदन्ति तत्तत्त्वविदस्तत्त्वं यज्ज्ञानमद्वयम् ।

ब्रह्मेति परमात्मेति भगवानिति शब्द्यते ॥

 

अत्र तत्तत्त्वत्रयेषु भगवानेव मुख्यः । भगवान् स्वयं भगवान् । स तु

श्रीकृष्णो व्रजेन्द्रनन्दनो गोविन्द एव । तत्र प्रमाणम्

 

ईश्वरः परमः कृष्णः  सच्चिदानन्दविग्रहः ।

अनादिरादिर्गोविन्दः सर्वकारणकारणम् ॥१॥

 

यत्तु ब्रह्म, तदस्यैव प्रभारूपम्, यथा

 

यस्य प्रभा प्रभवतो जगद्अण्डकोटि

कोटिष्वशेषवसुधादि विभूतिभिन्नम् ।

तद्ब्रह्म निष्कलमनन्तमशेषभूतं

गोविन्दमादिपुरुषं तमहं भजामि ॥४०॥

 

तत्र भगवद्गीता ब्रह्मणो हि प्रतिष्ठाहमित्यादि ।

 

यश्च परमात्मा स तु अस्य भगवतोऽंशांशरूपः, यथा द्वितीये (२.२.८)

 

केचित्स्वदेहान्तर्हृदयावकाशे

प्रादेशमात्रं पुरुषं वसन्तम् ।

चतुर्भुजं कञ्जरथाङ्गशङ्ख

गदाधरं धारणया स्मरन्ति ॥

 

कृष्णब्रह्मणोरैक्यम् (ऋष्२.३.२१८) किरणारोकोपमाजुषोः इत्यादेः । अतस्तत्

तत्त्वत्रयेषु परमतत्त्वरूपस्य स्वयंभगवतो मुख्यत्वं दृश्यते । तस्माद्

योगत्रयेषु भक्तियोग एव मुख्यः । स तु अन्याभिलाषिताशून्यमित्यादुअ

उत्तमत्वेन गृहीतः । यथा श्रीभागवते (११.११.४८)

 

प्रायेण भक्तियोगेन सत्सङ्गेन विनोद्धव ।

नोपायो विद्यते सम्यक्प्रायणं हि सतामहम् ॥ इत्यादेः ।

 

[भक्तिरसामृतसिन्धौ १.२.१,५]

 

सा भक्तिः साधनं भावः प्रेमा चेति त्रिधोदिता ।

वैधी रागानुगा चेति सा द्विधा साधनाभिधा ॥

 

तत्र रागानुगाया मुख्यत्वम्, यथा (ऋष्१.२.२८१)

 

रागबन्धेन केनापि तं भजन्तो व्रजन्त्यमी ।

अङ्घ्रिपद्मसुधाः प्रेमरूपास्तस्य प्रिया जनाः ॥

 

वैशिष्ट्यं पात्रवैशिष्ट्याद्रतिरेषोपगच्छति । इति (ऋष्२.५.१)

 

यथाविधस्वरूपानुगत्यलक्षणं श्रीमत्प्रभुचरणैः (ऋष्१.२.२७०)

 

विराजन्तीमभिव्यक्तां व्रजवासी जनादिषु ।

रागात्मिकामनुसृता या सा रागानुगोच्यते ॥

 

इति पूर्वं विचारितमस्ति । श्रीभागवते च (१०.१४.३२)

 

अहो भाग्यमहो भाग्यं नन्दगोपव्रजौकसाम् ।

यन्मित्रं परमानन्दं पूर्णं ब्रह्म सनातनम् ॥

 

अथ रागानुगा सा द्विधा सम्बन्धानुगा कामानुगा च । तत्र कामानुगा

मुख्या । सा द्विधा सम्भोगेच्छामयी तत्तद्भावेच्छामयी च ।

 

केलितात्पर्यवत्येव सम्भोगेच्छामयी भवेत् ।

तद्भावेच्छात्मिका तासां भावमाधुर्यकामिता ॥ (ऋष्१.२.२९९)

 

तत्राधिकारी

श्रीमूर्तेर्माधुरीं प्रेक्ष्य तत्तल्लीलां निशम्य वा ।

तद्भावाकाण्क्षिणो ये स्युस्तेषु साधनतानयोः । (ऋष्१.२.३)

 

मत्तोऽस्य सुखं भादिति सम्भोगेच्छामयी । मत्तोऽनयोः सुखं भूयादिति तत्

तद्भावेच्छामयीति द्वयोर्भेदः । यथा श्रीभागवते (१०.४४.१४)

 

गोप्यस्तपः किमचरन् यदमुष्य रूपं

लावण्यसारमसमोर्ध्वमनन्यसिद्धम् ।

दृग्भिः पिबन्त्यनुसवाभिनवं दुरापम्

एकान्तधाम यशसः श्रिय ऐश्वरस्य ॥

 

त्रैलोक्ये पृथिवी धन्या यत्र वृन्दावनं पुरी ।

तत्रापि गोपिकाः पार्थ तत्र राधाभिधा मम ॥

 

श्रीभक्तिरसामृतसिन्धौ (२.५.३८) चयथोत्तरमसौ इत्यादि, इत्युद्धवादयोऽप्य्

एतं वाञ्छति भगवत्प्रियाः । (१.२.२८६) इति । तद्यथा (भागवतम् १०.४७.६१)

 

आसामहो चरणरेणुजुषामहं स्यां

वृन्दावने किमपि गुल्मलतौषधीनाम् ।

या दुस्त्यजं स्वजनमार्यपथं च हित्वा

भेजुर्मुकुन्दपदवीं श्रुतिभिर्विमृग्याम् ॥

 

ब्रह्मस्तुतिः (१०.१४.३४)

 

तद्भूरिभाग्यमिह जन्म किमप्यटव्यां

यद्गोकुलेऽपि कतमाङ्घ्रिरजोऽभिषेकम् । इत्यादि ।

 

अतो व्रजवासिजनादिषु विराजमानाया रागात्मिकाया मुख्यत्वेन रागानुगाया

मुख्यत्वम् । तद्अनुसारत्वात् । अस्यामेव रागानुगायां गृहस्थोदासीन

भेदेनाधिकारिणो द्विविधा दृश्यन्ते । तत्र उदासीना मुख्याः । तद्यथा श्री

नारदवाक्ये (भागवतम् १.५.५)

 

तत्साधु मन्येऽसुरवर्य देहिनां

सदा समुद्विग्नधियामसद्ग्रहात् ।

हित्वात्मपातं गृहमन्धकूपं

वनं गतो यद्धरिमाश्रयेत ॥ इत्यादि ।

 

किं वासनं ते गरुडासनाय

किं भूषणं कौस्तुभभूषणाय ।

लक्ष्मीकलत्राय किमस्ति देयं

वागीश किं ते वचनीयमास्ते ॥ इत्यादेः ।

 

ऐश्वर्यमाधुर्यानुभविभक्तानां दिविव्धत्वेऽपि पुनश्चतुर्विधा भक्ताः

श्रीलघुभागवतामृते (२.५.३९)

 

यस्य वासः पुराणादौ ख्यातः स्थानचतुष्टये ।

व्रजे मधुपुरे द्वारवत्यां गोलोक एव च ॥

 

तत्रैव (१.५.४८८९)

 

व्रजेशादेरंशभूता ये द्रोणाद्या अवातरन् ।

कृष्णस्तानेव वैकुण्ठे प्राहिणोदिति साम्प्रतम् ॥

प्रेष्ठेभ्योऽपि प्रिअयतमैर्जनैर्गोकुलवासिभिः ।

वृन्दारण्ये सदैवासौ विहारं कुरुते हरिः ॥

 

बृहद्गणोद्देशदीपिकायाम् (१२५)सर्वा एवाखिलं कर्म जानन्ते इत्यादेः । तथा

हि लघुभागवतामृते (१.५.४९८)यत्तु गोलोकनाम स्यात्तच्च गोकुलवैभवम्

इति । तथापि स्तवमालायां (नन्दापहरणम्) चवैकुण्ठं यः सुष्ठु

सन्दर्श्य इत्यादि ।

 

श्रीकृष्णसन्दर्भे (११६) श्रीवृन्दावने श्रीगोलोकदर्शनं तु

तस्यैवापरिच्छिन्नस्य गोलोकाख्यवृन्दावनाप्रकटप्रकाशविशेषः

पर्यवस्यतीति माहात्म्यावलम्बनेन भजतां स्फुरतीति ज्ञेयम् । तत्तु न

केवलमुपासनास्थानमेवेदं प्राप्तिस्थानमिदमेव ।

 

तत्रोपासकाश्चतुर्विधाःकेवलैश्वर्यानुभविनः, माधुर्य

मिश्रैश्वर्यानुभविनः, ऐश्वर्यमिश्रमाधुर्यानुभविनः, केवल

माधुर्यानुभविनश्च । तत्र केवलैश्वर्यानुभविनां स्थानं वैकुण्ठं

माधुर्यमिश्रैश्वर्यानुभविनां महावैकुण्ठपरव्योमगोलोकम् ।

ऐश्वर्यमिश्रमाधुर्यानुभविनां पुरद्वयम् । केवलमाधुर्यानुभविनां

तु श्रीवृन्दावनम् (Bऋष्१.२.३०३)

 

रिरंसां सुष्ठु कुर्वन् यो विधिमार्गेण सेवते ।

केवलेनैव स तदा महिषीत्वमियात्पुरे ॥

 

किं च स्वकीयापरकीययोर्मध्ये परकीयायामेव मुख्यो रसो जायते इति

पूर्वं विचारितोऽस्ति । अतो रतिस्त्रिधासाधारणी समञ्जसा समर्था च । तत्र

साधारणी सम्भोगेच्छानिदाना कुब्जादिषु । समञ्जसा तु पत्नीभावाभिमान

मयी क्वचिद्भेदितसम्भोगेच्छासान्द्रा रुकिम्ण्य्आदिषु । समर्था खलु स्व

स्वरूपजाता श्रीकृष्णसुखस्वरूपा सान्द्रतमा श्रीराधिकादिषु । यथा (ऊण्

१४.५३)

 

स्वस्वरूपात्तदीयाद्वा जाता यत्किंचिद्अन्वयात् ।

समर्था सर्वविस्मारिगन्धा सान्द्रतमा मता ॥

 

किं च मन्त्रमयी स्वारसिक्योर्मध्ये स्वारसिकी श्रेष्ठा । स्वारसिकी चात्र श्री

राधाप्राणबन्धोरित्यत्र मासयामपि सेवायां सद्भावात् । अतएव गीतायां

(१२.१०)

 

अभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव ।

मदर्थमपि कर्माणि कुर्वन् सिद्धिमवाप्स्यसि ॥

 

अभ्यासो नाम मनोयोगो मत्कर्म श्रवणकीर्तनादि ।

 

श्रीहरिभक्तिविलासे (२०.३८२)

 

एवमेकान्तिनां प्रायः कीर्तनं स्मरणं प्रभोः ।

कुर्वतां परमप्रीत्या इत्यादि ।

 

एवं भक्तिसन्दर्भे[*  ॰१२]

 

सद्धर्मशासको नित्यं सदाचारनियोजकः ।

सम्प्रदायी कृपापूर्णो विरागी गुरुरुच्यते ॥

 

टीकाविरागी विशिष्टरागवान् । तस्माद्दोषदृष्ट्या विषयपरित्यागः सुतरां

लभ्यते ।

 

तथा हि

 

विषयाविष्टचित्तानां विष्ण्व्आवेशः सुदूरतः ।

वारुणीदिग्गतं वस्तु व्रजन्नैन्द्रीं किमाप्नुयात् ॥[*  ॰१३]

 

गृहारम्भो हि दुःखाय न सुखाय कदाचन । इति च ।

 

श्रीप्रह्लादवाक्ये (७.५.५) च

 

तत्साधु मन्येऽसुरवर्य देहिनां

सदा समुद्विग्नध्यामसद्ग्रहात् ।

हित्वात्मपातं गृहमन्धकूपं

वनं गतो यद्धरिमाश्रयेत ॥

 

श्रीभागवते भगवद्उक्तौ (११.७.६)

 

त्वं तु सर्वं परित्यज्य स्नेहं स्वजनबन्धुषु ।

मय्यावेश्य मनः सम्यक्समदृग्विचरस्व गाम् ॥

 

त्यक्त्वा स्वधर्मं चरणाम्बुजं हरेर्

भजन्नपक्वोऽथ पतेत्ततो यदि ।

यत्र क्व वाभद्रमभूदमुष्य किं

को वार्थ आप्तोऽभजतां स्वधर्मतः ॥ इति ।

 

(गीता १८.६५)

सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज ।

 

(गीता ९.३०)

अपि चेत्सुदुराचारो भजते मामनन्यभाक् ।

साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः ॥

 

(गीता ९.२२)

अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते ।

तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥

 

इत्यादेः बहुशः ।

 

विशेषतो रागानुगाधिकारिलक्षणं दर्शयति (ऋष्१.४.७)

 

न पतिं कामयेत्कञ्चिद्ब्रह्मचर्यस्थिता सदा ।

तम्एव मूर्तिं ध्यायन्ती चन्द्रकन्तिर्वरानना ॥

 

स्मरणं कीर्तनं केलिः प्रेक्षणं गुह्यभाषणम् ।

सङ्कल्पोऽध्यवसायश्च क्रियानिर्वृतिरेव च ॥

एतन्मैथुनमष्टाङ्गं प्रवदन्ति मनीषिणः ।

विपरीतं ब्रह्मचर्यमेतदेवाष्टलक्षणम् ॥ इत्यादि ।

 

ये तु भगवत्परिकराणां विषया दृश्यन्ते । ते तु सिद्धानां तेषां भव

बन्धनाय न भवन्ति । नित्यसिद्धा मुकुन्दवतित्यादेः । किं च श्रीस्वामि

चरणैः गृहस्थितस्य पुनरासक्तिसम्भवातित्यादेः ।

 

प्रसङ्गात्शिष्यलक्षणम् (ः १.५९६२, मन्त्रमुक्तावल्याम्)

 

शिष्यः शुद्धान्वयः श्रीमान् विनीतः प्रियदर्शनः ।

सत्यवाक्पुण्यचरितोऽदभ्रधीर्दम्भवर्जितः ॥

कामक्रोधपरित्यागी भक्तश्च गुरुपादयोः ।

देवताप्रवणः कायमनोवाग्भिर्दिवानिशम् ॥

नीरुजो निर्जिताशेषपातकः श्रद्ध्यान्वितः ।

द्विजदेवपितॄणां च नित्यमर्चापरायणः ॥

युवा विनियताशेषकरणः करुणालयः ।

इत्यादिलक्षणैर्युक्तः शिष्यो दीक्षाधिकारवान् ॥ इत्यादि ।

 

नन्वनुकार्यज्ञानं विना कथमनुसरणज्ञानम् । इत्यत आह

 

रागानुगाविवेकार्थमादौ रागात्मिकोच्यते ॥ (ऋष्१.२.२७१)

 

टीकाथ स्वरूपलक्षणतटस्थलक्षणाभ्यां तामेवोपपादयति ।

 

इष्टे स्वारसिकी रागः परमाविष्टता भवेत् ।

तन्मयी या भवेद्भक्तिः सात्र रागात्मिकोदिता ॥ (ऋष्१.२.२७२)

 

टीकेष्टे स्वाभीप्सितप्रेमविषये श्रीनन्दनन्दने इति यावत् । स्वारसिकी

स्वाभाविकी परमाविष्टता कायिकी वाचिकी मानसी चेष्टा । सा रागो भवेत् । तन्

मयी तन्मात्रप्रेरिता या भक्तिः सा रागातिम्कोदितेति योजना । इष्टे प्रेममय

गाढतृष्णेति स्वरूपलक्षणम् । इष्टे स्वारसिकी परमाविष्टतेति तटस्थ

लक्षणम् ।

 

अथ तस्या विभागमाह (ऋष्१.२.२७३)

 

सा कामरूपा सम्बन्धरूपा चेति भवेद्द्विधा ॥

 

यद्यपि कामरूपायामपि सम्बन्धविशेषोऽस्त्येव, तथापि पृथग्उपादानं

वैशिष्ट्यापेक्षया ।

 

तत्र कामरूपमाह (ऋष्१.२.२८३)

 

सा कामरूपा सम्भोगतृष्णां या नयति स्वताम् ।

यदस्यां कृष्णसौख्यार्थमेव केवलमुद्यमः ॥

 

अथ सम्बन्धरूपा (ऋष्१.२.२८८)

सम्बन्धरूपा गोविन्दे पितृत्वाद्य्आभिमानिता ।

अत्रोपलक्षणतया वृष्णीनां वल्लवा मताः ॥

 

अत्र शुद्धसम्बन्धरूपायां सम्बन्धाद्वृष्णयः (७.१.२०) इत्यत्र वृष्णीनाम्

उपलक्षणतया ये वल्लवाः प्राप्तास्त एवात्र मताः । न तु महिमज्ञानयुक्ता

द्वारकादिनित्यसिद्धभक्ता इत्यर्थः । तद्वेत्तुमेवोपपादयति (१.२.२८८)

 

यदैश्यज्ञानशून्यत्वादेषां रागे प्रधानता ॥

 

अथ पूर्वोक्तरागानुगाभक्तेर्विभागमाह (१.२.२९०)

 

रागात्मिकाया द्वैविध्याद्द्विधा रागानुगा च सा ।

कामानुगा च सम्बन्धानुगा चेति निगद्यते ॥

 

तत्र अधिकारिलक्षणम् (१.२.२९१)

 

रागात्मिकाइकनिष्ठा ये व्रजवासिजनादयः ।

तेषां भावाप्तये लुब्धो भवेदत्राधिकारवान् ॥

 

ननु रागानुगायां लुब्धश्चेदधिकारवान् तर्हि लोभज्ञानं विना कथं

प्रवृत्तिरित्यत आह लोभस्वरूपम् (ऋष्१.२.२९२)

 

तत्तद्भावादिमाधुर्ये श्रुते धीर्यदपेक्षते ।

नात्र शास्त्रं न युक्तिं च तल्लोभोत्पत्तिलक्षणम् ॥

 

टीकातत्तद्भावादिमाधुर्ये श्रुते श्रीकृष्णभक्तमुखात्श्री

भागवतादिषु श्रवणद्वारा यत्किञ्चिदनुभूते सति धीर्यन्माधुर्यादिकम्

अपेक्षते कदा मम तद्भावमाधुर्यचेष्टा माधुर्यं च भवेतिति तदेव

लोभोत्पत्तेर्लक्षणं स्वरूपम् । अत आश्रयिष्यमाणे गुरौ तद्भावमाधुर्यम्

आयातम् । यतः (भागवतम् ११.२.२१) तस्माद्गुरुं प्रपद्येत जिज्ञासुः श्रेय उत्तममित्य्

एकादशस्कन्धपद्यटीकायां श्रीश्रीधरस्वामिभिरप्युक्तम् । अन्यथा

न्यायतो बोधसंचाराभावात् ।

 

विक्रीडितं व्रजवधूभिरिदं च विष्णोः

श्रद्धान्वितो यः शृणुयादथ वर्णयेद्वा ।

भक्तिं परां भगवति परिलभ्य कामं

हृद्रोगमाश्वपहिनोत्यचिरेण धीरः ॥ (भागवतम् १०.३३.३९)

 

टीकाहृद्रोगं कामादिकमपि शीघ्रमेव त्यजति । अत्र सामान्यतोऽपि

परमत्वसिद्धेस्तत्रापि परमश्रेष्ठश्रीराधासंवलितलीलामयतद्

भजनं तु परमतममेवेति स्वतः सिध्यति । किन्तु रहस्यलीला तु पौरुष

विकारवदिन्द्रियैः पितृपुत्रदासभावैश्च नोपास्या स्वीयभावविरोधात् ।

रहस्यत्वं च तस्याः क्वचिदल्पांशेन क्वचित्तु सर्वांशेनेति ज्ञेयम् । (हक्ति

सन्दर्भे ३३८)

 

तत्रत्यभक्तिमार्गा दर्शिताः । तथा हिस्वपुंस्त्वभावनायां तु  नैव

रागानुगां गता श्रीदशमे श्रुत्य्अध्याये स्त्रिय उरगेन्द्रभोगभुजदण्ड

विषक्तधियो [भागवतम् १०.८७.२३] इत्यादिः । श्रुतमात्रोऽपि यः स्त्रीणां प्रसह्याकर्षते

मनः (भागवतम् १०.९०.२६) । न पतिं कामयेत्कञ्चिद्ब्रह्मचर्यस्थिता सदा (ऋष्

१.४.७) । एवं वेदस्तुतौ (!०.८७.२१)

 

दुरवगमात्मतत्त्वनिगमाय तवात्ततनोश्

चरितमहामृताब्धिपरिवर्तपरिश्रमणाः ।

न परिलषन्ति केचिदपवर्गमपीश्वर ते

चरणसरोजहंसकुलसङ्गविसृष्टगृहाः ॥ (१०.८७.२१)

 

टीकायानि कुलानि शिष्योपशिष्यतया तेषां सङ्गेन विसृष्टगृहाः ।

 

अथ रागानुगाङ्गान्याह (ऋष्१.२.२९४५, ३०९, ३००२, ३०७)

 

कृष्णं स्मरन् जनं चास्य प्रेष्ठं निजसमीहितम् ।

तत्तत्कथारतश्चासौ कुर्याद्वासं व्रजे सदा ॥

सेवा साधकरूपेण सिद्धरूपेण चात्र हि ।

तद्भावलिप्सुना कार्या व्रजलोकानुसारतः ॥

कृष्णतद्भक्तकारुण्यमात्रलाभैकहेतुका ।

पुष्टिमार्गतया कैश्चिदियं रागानुगोच्यते ॥

पुराणे श्रुयते पाद्मे पुंसमपि भवेदियम् ॥

पुरा महर्षयः सर्वे दण्डकारण्यवासिनः ।

दृष्ट्वा रामं हरिं तत्र भोक्तुमैच्छन् सुविग्रहम् ॥

ते सर्वे स्त्रीत्वमापन्नाः समुद्भूताश्च गोकुले ।

हरिं सम्प्राप्य कामेन ततो मुक्ता भवार्णवात् ॥

तथापि श्रुयते शास्त्रे कश्चित्कुरुपुरीस्थितः ।

नन्दसूनोरधिष्ठानं तत्र पुत्रतया भजन् ।

नारदस्योपदेशेन सिद्धोऽभूद्वृद्धवर्धकिः ॥

 

टीकासिद्धिऽभूदिति बालवत्सहरणलीलायां तत्पितॄणामेव सिद्धिर्ज्ञेया । एवं

च सति श्रुइत्कन्याचन्द्रकान्तिप्रभृतीनां नित्यसिद्धपर्करानुगत्याभावात्

श्रीनन्दनन्दनस्य प्रकाशरूपस्यैव प्राप्तिर्न तु तादृशस्वरूपस्य । अतएव

प्रामाणिकैरप्युक्तं धाम्नोऽभेदेऽपि परिकरभेदे प्रकाशः । यथा तासां

मध्ये द्वयोर्द्वयोः (१०.७७.७) इति । नित्यसिद्धानुगतानां तु श्रीनन्द

नन्दनस्य तादृशस्वरूपस्यैव प्राप्तिरित्यानुगत्यापेक्षावश्यकीति भूयान्

विशेषोऽस्तीति विभावनीयम् ।

 

अथ चन्द्रकान्तिप्रभृतिषु रागानुगीयगुरुचरणावलम्बनस्यादृष्टत्वाद्

रागानुगायामेतस्य कारणता न सम्भवति चेन्न । सामान्यतस्तादृशगुरु

चरणावलम्बनस्य कारणतायाः साक्षात्परम्परया स्वीकारात् । यत्र

साक्षात्कारणता न सम्भवति तत्र जन्मान्तरीणकारणकल्पनं फलबलात् ।

अतएवालङ्कारिकैर्बालक्सय कवितायां तथैव कल्प्यते । अतः स्वयमेव वक्ष्यते

(Bऋष्१.३.५७)

साधनेक्षां विना यस्मिन्नकस्माद्भाव ईक्ष्यते ।

विघ्नस्थगितमत्रोह्यं प्राग्भवीयं सुसाधनम् ॥

 

अतएव गोपालोपासकाः पूर्वमप्राप्ताभीष्टसिद्धयः इत्यादिकं च ।

अथ भावः (Bऋष्१.३.१)

शुद्धसत्त्वविशेषात्मा प्रेमसूर्यांशुसाम्यभाक् ।

रुचिभिश्चित्तमासृण्यकृदसौ भाव उच्यते ॥

 

यथा तन्त्रे

प्रेम्णस्तु प्रथमावस्था भाव इत्यभिधीयते ।

सात्त्विकाः स्वल्पमात्राः स्युरत्राश्रुपुलकादयः ॥

 

अथ प्रेमा (Bऋष्१.४.१)

सम्यङ्मसृणितस्वान्तो ममत्वातिशयाङ्कितः ।

भावः स एव सान्द्रात्मा बुधैः प्रेमा निगद्यते ॥

 

यथा पञ्चरात्रे

अनन्यममता विष्णौ ममता प्रेमसङ्गता ।

भक्तिरित्युच्यते भीष्मप्रह्लादोद्धवनारदैः ॥

 

(ऋष्१.४.१५१६)

आदौ श्रद्धा ततः साधुसङ्गोऽथ भजनक्रिया ।

ततोऽनर्थनिवृत्तिः स्यात्ततो निष्ठा रुचिस्ततः ॥

अथासक्तिस्ततो भावस्ततः प्रेमाभ्युदञ्चति ।

साधकानामयं प्रेम्नः प्रादुर्भावे भवेत्क्रमः ॥

 

(ऋष्२.१.४६, १०)

अथास्याः केशवरतेर्लक्षिताया निगद्यते ।

सामग्रीपरिपोषेन परमा रसरूपता ॥

विभावैरनुभावैश्च सात्त्विकैर्व्यभिचारिभिः ।

स्वाद्यत्वं हृदि भक्तानामानीता श्रवणादिभिः ।

एषा कृष्णरतिः स्थायी भावो भक्तिरसो भवेत् ॥

प्राक्तन्याधुनिकी चास्ति यस्य सद्भक्तिवासना ।

एष भक्तिरसास्वादस्तस्यैव हृदि जायते ॥

कृष्णादिभिर्विभावाद्यैर्गतैरनुभवाध्वनि ।

प्रौढानन्दचमत्कारकाष्ठामापद्यते पराम् ॥

 

तथा हि श्रुतिःरसो वै सः । रसं ह्येवायं लब्ध्वानन्दी भवति इति ।

 

उपपतौ परकीयायामेव रसोत्कर्षः । अतएव उज्ज्वलनीलमणौ (१.१९)

 

अत्रैव परमोत्कर्षः शृङ्गारस्य प्रतिष्ठितः ॥

 

टीकात्रैव उपपतौ । तथा च भरतेन (ऊण्१.२०२१)

 

बहु वार्यते खलु यत्र प्रच्छन्नकामुकत्वं च ।

या च मिथो दुर्लभता सा मन्मथस्य परमा रतिः ॥

लघुत्वमत्र यत्प्रोक्तं तत्तु प्राकृतनायके ।

न कृष्णे रसनिर्यासस्वादार्थमवतारिनि ॥

 

पुनस्तत्रैव (ऊण्३.१९)

कन्यकाश्च परोढाश्च परकीया द्विधा मताः ।

व्रजेशव्रजवासिन्य एताः प्रायेण विश्रुताः ।

 

तथा हि रुद्रः (ऊण्३.२०)

वामता दुर्लभत्वं च स्त्रीणां या च निवारणा ।

तदेव पञ्चबाणस्य मन्ये परममायुधम् ॥

 

विष्णुगुप्तसंहितायां च (ऊण्३.२१)

यत्र निषेधविशेषः सुदुर्लभत्वं च यन्मृगाक्षीणाम् ।

तत्रैव नागराणां निर्भरमासज्जते हृदयम् ॥

 

(ऊण्३.२२)

आः किं वान्यद्यतस्तस्यामिदमेव महामुनिः

जगौ पारमहंस्यां च संहितायां स्वयं शुकः ॥

 

यथा श्रीदशमे (१०.३३.१९)

कृत्वा तावन्तमात्मानं यावतीर्गोपयोषितः ।

रेमे स भगवांस्ताभिरात्मारामोऽपि लीलया ॥

 

टीकागोपीनां योषित इति तासां स्पष्टमेव परकीयत्वम् ।

 

ता वार्यमाणाः पतिभिः पितृभिर्भातृबन्धुभिः । (भागवतम्  १०.३३.१९)

 

यत्पत्यपत्यसुहृदामनुवृत्तिरङ्ग

स्त्रीणां स्वधर्म इति धर्मविदा त्वयोक्तम् । (भागवतम् १०.२९.३२)

 

तद्यात मा चिरं गोष्ठं शुश्रूषध्वं पतीन् सतीः ।

क्रन्दन्ति वत्सा बालाश्च तान् पाययत दुह्यत  ॥ (१०.२९.२२)

 

भर्तुः शुश्रूषणं स्त्रीणां परो धर्मो ह्यमायया । (१०.२९.२४)

 

अस्वर्ग्यमयशस्यं च कृच्छ्रं भयावहम् ।

जुगुप्सितं च सर्वत्र औपपत्यं कुलस्त्रियाः ॥ (१०.२९.२६)

 

तत्रैव

स कथं धर्मसेतूनां वक्ता कर्ताभिरक्षिता ।

प्रतीपमाचरद्ब्रह्मन् परदाराभिमर्शनम् ॥ (१०.३३.२७)

 

तथा श्र्येकादशे (११.१२.१३)

मत्कामा रमणं जारमस्वरूपविदोऽबलाः ॥

 

पद्मपुराणे च

गोपनारीभिरनिशं यत्र क्रीडति कंसहा ॥

 

क्रमदीपिकायां 

गोगोपगोपवनितानिकरैः परितमिति ।

 

बृहद्गौतमीयतन्त्रे च

अत्र या गोपपत्न्यश्च निवसन्ति ममालये ।

श्रीगोपालस्तवे

विचित्राम्बरभूषाभिर्गोपनारीभिरावृतम् ॥ इति ।

 

बृहद्वामने च

जारधर्मेण सुस्नेहं सर्वतोऽधिकमुत्तमम् ।

मयि सम्प्राप्य सर्वोऽपि कृतकृत्यो भविष्यति ॥ इति ।

 

अथ श्रीरासपञ्चाध्यायीश्रीबृहद्वैष्णवतोषण्यां श्रीसनातनगोस्वामि

चरणैरुक्तम् (१०.२२.२१)

 

याताबला व्रजं सिद्धा मयेमा रंस्यथ क्षपाः ।

यदुद्दिश्य व्रतमिदं चेरुरार्यार्चनं सतीः ॥

 

टीकाभर्जिताः क्वथिता धानाः प्रायो बीजाय फलान्तरोत्पादनाय नेशते । किन्तु

स्वयं भोग्यतापत्त्या सद्य एव परमसुखाय समर्था भवन्तीत्यर्थः । इत्य्

एवं पतित्वेन प्रेमविशेषासिद्धेरुपपतित्वेनैव तत्संसिद्धेरिति भावः । तद्

एवाह यातेति । हे अबला इत्यातिबाल्यं सूचयति । अतोऽधुना रत्य्अयोग्या इति भावः ।

यद्वा पूर्वोक्तन्यायेन सर्वतोऽधिकशक्तिमत्य इत्यर्थः । प्रकारविशेषेण

मद्वशीकारविशेषात् । यतः सिद्धाः सम्पन्नकामित्वात्तद्अतीतफला इत्य्

अर्थः । इमा निकट एवैष्यच्छरत्कालीना इति तासां विदूरवर्तित्वेऽपि इमा इति

सन्निहिततया उक्तिः सान्त्वनार्था । अन्यत्समानम् ।

 

यद्वा, हेमन्तस्योत्तरमाससम्बन्धिनीरागमिनीः क्षपाः मया सह रमणं

प्राप्स्यथ इति ।

 

ननु अस्मत्सङ्कल्पितं त्वयोद्वहनसुखं सिध्यतु, तेन रासक्रीडादिषु सुखं

च सम्पद्यताम् । तत्राह यदिति । यदुद्दिश्य आर्यायाश्चिच्छक्तेः कात्यायन्या

अर्चनं व्रतं चेरुर्भवत्यः, तदिदं मयोक्तमौपपत्येन रासक्रीडादि

सुखमेवेत्यर्थः । विवाहेन पतित्वे रासक्रीडादिसुखविशेषो न सम्पद्यत

इति भावः । सतीः हे सत्य इति औपपत्येऽपि यूयं सर्वथा साध्व्य एव । मद्एक

मात्रनिष्ठत्वादिति भावः । तत्त्वतोऽनौपपयात्विवाहिताभ्योऽप्यधिकप्रियत्वात्

 

यद्वा सतीरिति क्षपाविशेषणम् । उत्तमा रासानन्दाविर्भाविकाः शारदाः

शीतोष्णादिरहिता ज्योत्स्नाश्चेत्यर्थः ।

 

यद्वा तत्क्रीडामाहात्म्यमेवाह यद्यस्मात्सत्यो लक्ष्मीधरणादयः । इदं

रासक्रीडादिसुखमुद्दिश्य आर्यार्चनव्रतं चेरुरेव, न तु तत्सुखं प्रापुर्

इत्यर्थः । यद्रमणमिदं व्रतम् । अन्यत्समानम् ।

 

श्रीमज्जीवगोस्वामिचरणैःअथ व्रजे प्रकटायां च श्रीकृष्णस्यौपपत्यं

नित्यम् । श्रीराधिकादीनां च परकीयात्वं नित्यम् । तयोः स्वरूपेण द्वैविध्यं

नास्ति । किन्तु अप्राकृतद्वापरे प्राकृतद्वापरस्य मिलने स्वयंरूपे श्रीनन्द

नन्दने वसुदेवनन्दनादिषु प्रकाशेषु मिलितेषु सत्सु लीलायाः प्राकट्यं

भवति । यथोक्तमाकरे (ळ्Bहाग्१.५.४३८)

 

प्रपञ्चगोचरत्वेन सा लीला प्रकटा स्मृता ।

अन्यास्त्वप्रकटा भान्ति तादृश्यस्तद्अगोचराः ॥

 

किं च श्रीकृष्णस्यौपपत्याभावे रसोत्कर्षाभावः स्यात् । यथाकरे (ऊण्१.१९,२१)

 

अत्रैव परमोत्कर्षः शृङ्गारस्य प्रतिष्ठितः ॥

लघुत्वमत्र यत्प्रोक्तं तत्तु प्राकृतनायके ।

न कृष्णे रसनिर्यासस्वादार्थमवतारिनि ॥

 

अतएव एकादशे (११.१२.१३)

 

मत्कामा रमणं जारमस्वरूपविदोऽबलाः ।

ब्रह्म मां परमं प्रापुः सङ्गाच्छतसहस्रशः ॥

 

अस्य व्याख्या स्वदशश्लोकीभाष्ये कृतैव । तत्रेदं बीजम् । यत्रौपपत्ये लोक

विरुद्धं धर्मविरुद्धं च । तत्रैव लघुत्वम् । यत्र तु तद्उभयाभावस्

तत्र बहुनिवारणादिहेतुभिः शृङ्गारस्य परमोत्कर्षता । तत्र लौकिकौपपत्ये

परदारान्न गच्छेच्च मनसापि कदाचन इति शास्त्रविरुद्धत्वेन पाप

सम्भवात् । धर्मविरुद्धमत एव निन्दासम्भवात्लज्जाकरत्वेन लोक

विरुद्धत्वं च । अतः स्वयं श्रीकृष्णेनापि (भागवतम् १०.२९.२६) ।

 

अस्वर्ग्यमयशस्यं च कृच्छ्रं भयावहम् ।

जुगुप्सितं च सर्वत्र औपपत्यं कुलस्त्रियाः ॥

 

इत्यनेन तस्यैवास्वर्ग्यादिकमुक्तम् । श्रीव्रजदेवीभिरपि निःस्वं त्यजन्ति

गणिका जारा भुक्त्वा रतां स्त्रियम् (१०.४७.७) इति तस्यैवोल्लेखः कृतः । श्रीकृष्णे तु

शास्त्रविरोधाभावेन पापासम्भवान्न धर्मविरुद्धत्वम् ।

अतएवानिन्द्यत्वेन लज्जाद्य्असम्भवान्न लोकविरुद्धं च । प्रत्युत लोके

सुष्ठूपादेयत्वमेवेति बहुनिवारणादिहेतुभिः शृङ्गारस्य परमोत्कर्षतेति

तासां परमदुःसहलोकलज्जानादरेण तद्एकप्रीत्या प्रवृत्तेरवगमात् । तत्

प्रीतेश्च सर्वशास्त्रफलरूपत्वात् । तत्र (१०.३३.२९)

 

धर्मव्यतिक्रमो दृष्ट ईश्वराणां च साहसम् ।

तेजीयसां न दोषाय वह्नेः सर्वभुजो यथा ॥

 

इत्यादि । वचनप्रामाण्यात्न धर्मविरुद्धमपि, यथा

 

गोचारणायानुचरैश्चरद्वने

यद्गोपिकानां कुचकुङ्कुमाङ्कितम्

 

इत्यत्र यदक्रूरेण श्रीकृष्णस्यौपपत्यस्योल्लेखः कृतः । तत्खलु पितृव्यत्वेन

दासत्वेन चेत्युभयथा न युज्यते । किन्तु उपादेयत्वेनैव । न च प्रीति

विशेषोल्लेख एव कृत इति वक्तव्यम् । तद्वाचकशब्दयानुपादानात् । यत्खलु श्री

भागवतादिपुराणेषु नानाजातीयमुनिराजसभादिषु तद्औपपत्य

प्रतिपादिका रासलीला गीयते तत्तु सुष्ठूपादेयत्वेनैव, नान्यथा । तासां तद्

एकसुखार्थप्रवृत्तिस्तु यत्ते सुजात इत्यादिश्रीभागवतोक्तेः । तत्प्रीतेः सर्व

शास्त्रफलरूपत्वं यथा तत्रैव कुर्वन्ति हि त्वयि रतिं कुशलाः इति । कुशलाः

शास्त्रनिपुणाः इति टीका च ।

 

परकीयात्वं चोदाहरति चाकरे (ऊण्३.१८)

 

रागोल्लासविलङ्घितार्यपदवीविश्रान्तयोऽप्युद्धुर

श्रद्धारज्यद्अरुन्धतीमुखसतीवृन्देन वन्द्येहिताः ।

आरण्या अपि माधुरीपरिमलव्याक्षिप्तलक्ष्मीश्रियस्

तास्त्रैलोक्यविलक्षणा ददतु वः कृष्णस्य सख्यः सुखम् ॥ इति ।

 

कास्ता इत्यपेक्षायामाह (ऊण्३.१९)

 

कन्यकाश्च परोढाश्च परकीया द्विधा मताः ।

 

परमोत्कर्षमाह (ऊण्३.१९)

 

प्रच्छन्नकामता ह्यत्र गोकुएन्द्रस्य सौख्यता ॥

 

अत्र परकीयात्वविशेषे इति । तस्मात्श्रीकृष्णतद्धामसमयपरिकर

लीलादीनां सर्वलौकिकातीतत्वेऽपि यथा लोकवल्लीलायां सच्चिद्आनन्दमयश्री

विग्रहे मुत्रपुरीषोत्सर्गादिकं स्वीक्रियते तथा तल्लीलापरिकररूपाभिर्

मन्वादिभिः पाणिग्रहणे को दोषः । सङ्गमे तु दोष एव, स च नास्ति । यथा

(ऊण्३.३२)

 

न जातु व्रजदेवीनां पतिभिः सह सङ्गमः ॥

 

अतएव (भागवतम् १०.३३.२७)

 

मन्यमानाः स्वपार्श्वस्थान् स्वान् स्वान् दारान् व्रजौकसः ॥

 

इति पार्श्वस्थान्न तु सङ्गमोचितशय्यास्थानानि । तथापि योगमायया विवाहोचितं

लौकिकवैदिकं कर्म कारयित्वा पाणिग्रहणं प्रत्यायितम् ।

 

किं च गोकुलस्य प्रकटाप्रकटरूपेण प्रकाशद्वैविध्यस्वीकारे सति लीलाया

द्वैविध्यं स्यात् । तयोः स्वरूपेण द्वैविध्यस्याभावः । अतः श्रीराधिकादिभिः

सार्धं प्रकटविहारेऽपि श्रीकृष्णस्याधोक्षजत्वात्तत्परिवारसमय

लीलादीनां तत्स्वरूपशक्तिविलासत्वेन तत्समानधर्मत्वाच्च तस्य तेषां च

प्रपञ्चेन्द्रियाविषयत्वमप्राकट्यम् । ततः स्वयं प्रकाशत्वशक्त्या स्वेच्छा

प्रकाशया सोऽभिव्यक्त्यो भवेन्नेत्रे न नेत्रविषयस्त्वतः इति निर्धारणात्तस्य

तेषां च प्रपञ्चेन्द्रियविषयत्वं प्राकट्यम् । अतएव श्रीलघुभागवतामृते

(१.५.३९१२)

 

यदद्यापि दिदृक्षेरनुत्कण्ठार्ता निजप्रियाः ।

तां तां लीलां ततः कृष्णो दर्शयेत्तान् कृपानिधिः ॥

कैरपि प्रेमवैवश्यभाग्भिर्भागवतोत्तमैः ।

अद्यापि दृश्यते कृष्णः क्रीडन् वृन्दावनान्तरे ॥

इत्यत्रैव वृन्दावने लीलायाः प्रपञ्चागोचरायाः साक्षाद्दर्शनम् । अप्रकट

वृन्दावनसत्तापक्षे तु ब्र्हमह्रदनीताः इतिवदत्र तस्य साक्षाद्

दर्शनानुपपत्तिः ।

 

किं चाप्रकटवृन्दावनस्य सत्त्वे (उत्कलिकावल्लरी ६६)

 

प्रपद्य भवदीयतां कलितनिर्मलप्रेमभिर्

महद्भिरपि काम्यते किमपि यत्र तार्णं जनुः ।

कृतात्र कुजनेरपि व्रजवने स्थितिर्मे यया

कृपां कृपणगामिनीं सदसि नौमि तामेव वाम् ॥

 

तथा श्रीगान्धर्वसम्प्रार्थनाष्टके (१) वृन्दावने विहरतोरिह केलिकुञ्जे इत्य्

आद्य्अनुपपत्तिः । एवं च सति कल्पवृक्षादिरूपाणां निम्बादिरूपेण यत्प्रतीतिः

। तत्तु (नैषधीयचरिते ३.९४) पित्तेन दूने रसने सितापि तिक्तायते इतिवत् । नयन

दोषात्शङ्खं पीतमिव पश्यतीतिवत् । प्रकाशैकरूपायाः सूर्यकान्तेरुलूकेषु

तमोऽभिव्यञ्जकता इतिवच्च सापराधेष्वयोग्येषु तेषु तस्य स्वरूपाप्रकाश

प्रायिकत्वाच्च । अनेन श्रीकृष्णस्यौपपत्ये श्रीराधिकादीनां परकीयात्वे केचित्

पुनरेवमाहुःयः खलूपपत्याद्य्उत्कर्षो वर्णितः श्रीमद्भिर्ग्रन्थ

कृद्भिः स तु परेच्छयैव न तु स्वाभिमतः । तन्न तेषां प्रार्थनाविरोधात्

। यथा ह्युत्कलिकावल्लर्यां (४५)

 

आलीभिः सममभुपेत्य शनकैर्गान्धर्विकायां मुदा

गोष्ठाधीशकुमार हन्त कुसुमश्रेणीं हरन्त्यां तव ।

प्रेक्षिष्ये पुरतः प्रविश्य सहसा गूढस्मितास्यं बलाद्

आच्छिन्दानमिहोत्तरीयमुरसस्त्वां भानुमत्याः कदा ॥

 

इत्यत्र हि स्वकीयत्वेन तया तया तस्य पुष्पहरणम् । तेन च तत्तत्सख्या ।

उत्तरीयाकर्षणं न सम्भवतीति । तथा कार्पण्यपञ्जिकायां (३५) च

 

गवेषयन्तावन्योऽन्यं कदा वृन्दावनान्तरे ।

सङ्गमय्य युवां लप्स्ये हारिणं पारितोषिकम् ॥

 

तथा (३४)

गुर्वायत्ततया क्वापि दुर्लभान्योन्यवीक्षणौ ।

मिथः सन्देशसीधुभ्यां नन्दयिस्यामि वां कदा ॥

 

अत्रापि परस्परान्वेषणं दुल्रभान्योऽन्यवीक्षणं च परकीयायामेव

सम्भवतीति । एवं श्रीमन्महाप्रभोः परमान्तरङ्गभक्तश्रीरघुनाथ

दासगोस्वामिपादैर्यथा विलापकुसुमाञ्जल्याम् (८८)

 

भ्रात्रा गोयुतमत्र मञ्जुवदने स्नेहेन दत्त्वालयं

श्रीदाम्ना कृपणां प्रतोष्य जटिलां रक्षाख्यराकाक्षणे ।

नीतायाः सुखशोकरोदनभरैस्ते संद्रवन्त्याः परं

वात्सल्याज्जनकौ विधास्यत इतः किं लालनां मेऽग्रतः ॥

 

इत्यादि बहुशः ।

किं च व्रजे श्रीकृष्णस्य नवयौवने समृद्धिमान् शृङ्गारो ज्ञेयः । स च

महाभावस्वभावेन चिरप्रवासं विना निकटप्रवासेऽपि तत्स्फूर्त्या

सम्भवति । त्रुटिर्युगायते त्वामपश्यतामित्यादि न्यायेन ब्रह्मरात्रततिवद्

विरहेऽभूतित्यादि न्यायेन शरज्ज्योत्स्नारासे विधिरजनिरूपापि निमिषादिन्यायेन

च । अतएव श्रीमद्उज्ज्वजनीलमणौ (१५.२०३) सम्पन्नस्योदाहरणे श्री

हंसदूतस्य पद्यं दत्तम् । अतो विदग्धमाधवे (१.३६) पौगण्डत्वेन

भासमानत्वं दर्शितम् । यथा दुद्धमुहस्स वच्छस्स दाणिं को क्खु

उव्वाहौसरो । इत्यादौ ।

 

नवयौवनस्यैव सदास्थायित्वेन ध्येयत्वम् । यथा स्तवमालायां (उत्कलिका

वल्लरी १७) श्यामयोर्नववयःसुषमाभ्यामित्यादौ । अतः श्रीकृष्णदुग्ध

मुखत्वस्य सदा स्फूर्त्या श्रीव्रजेश्वर्यादिभिस्तस्य परिणयोद्यमः क्वापि न

कृतः । किमुत महाभावप्रभेदाधिरूढविशेषमादनभावस्वभावे ।

स च तं विना सम्भवतीति वक्तव्यम् । यथा श्र्यार्षवचनम्

 

वन्दे श्रीराधिकादीनां भावकाष्ठामहं परम् ।

विना वियोगं सम्भोगं या तुर्यमुदपादयत् ॥

 

अत्र भावकाष्ठां मादनरूपाम् । मादनस्य लक्षणम् (ऊण्१४.२१९, २२६, २२९)

 

सर्वभावोद्गमोल्लासी मादनोऽयं परात्परः ।

राजते ह्लादिनीसारो राधायामेव यः सदा ॥

न निर्वक्तुं भवेच्छक्या तेनासौ मुनिनाप्यलम् ॥।

स्फुरन्ति व्रजदेवीषु परा भावभिदाश्च याः ।

तास्तर्काय्गोचरत्या न सम्यगिह वर्णिताः ॥

 

इत्यादेश्च चिरनिकटप्रवासे चिर प्रवास स्फूर्त्या समृद्धिमान् सम्भोगो

भवतीति किमाश्चर्यम् ।

 

ननु तर्हि कथं श्रीगोस्वामिपादैः समृद्धिमान् सम्भोगो नववृन्दावने

उदाहृतः ? तत्तु स्पष्टलीलायां नन्दनन्दनवसुदेवनन्दनयोर्

एक्तवाभिमानात् । तद्यथा (११.१२.१३) मत्कामा रमणं जारमस्वरूप

विदोऽबलाः । तथा (१०.४६.३) गच्छोद्धव व्रजं सौम्य पित्रोर्नः प्रीतिमावहन्

इत्यादि । अतएव श्रीमद्उज्ज्वलनीलमणौ (१५.१८५६)

 

हरेर्लीलाविशेषस्य प्रकटस्यानुसारतः ।

वर्णिता विरहावस्था गोष्ठवामभ्रुवामसौ ॥

वृन्दारण्ये विहरता सदा रासादिविभ्रमैः ।

हरिणा व्रजदेवीनां विरहोऽस्ति न कर्हिचित् ॥

 

अतएव श्रीरसामृतसिन्धौ (२.५.१२८) श्रीभागवतादिगूढार्थः श्रीगोस्वामि

पादैर्दर्शितः । यथा

 

प्रोक्तेयं विरहावस्था स्पष्टलीलानुसारतः ।

कृष्णेन विप्रयोगः स्यान्न जातु व्रजवासिनाम् ॥

 

यथा हि यामलवचनं

 

कृष्णोऽन्यो यदुसम्भूतो यः पूर्णः सोऽस्त्यतः परम् ।

वृन्दावनं परित्यज्य स क्वचित्नैव गच्छति ॥ इति ।

 

स्पष्टल्कीला श्रीनन्दनन्दनवसुदेवनन्दनयोरेकात्मव्यञ्जिकाः । अस्पष्ट

लीला गूढलीला तयोर्भेदव्यञ्जिका । अतएव श्रीनन्दयशोदादीनां परिकरैः

सह द्वारवत्यादिगमनं व्रजेशादेरंशभूता ये द्रोणाद्या इत्यादिवत्ज्ञेयम्

। श्रीललितमाधवे (१०.३६) श्रीराधाप्रार्थना

 

या ते लीलारसपरिमलोद्गारिवन्यापरीता

धन्या क्षौणी विलसति वृता माथुरी माधुरीभिः ।

तत्रास्माभिश्चटुलपशुपीभावमुग्धान्तराभिः

संवीतस्त्वं कलय वदनोल्लासिवेणुर्विहारम् ॥ ३८ ॥

 

कृष्णः  प्रिये तथास्तु ।

 

राधिका  कधं बिअ ?

 

(कृष्णः स्थगितमिवापसव्यतो विलोकते ।)

(प्रविश्य गार्ग्या सहापटीक्षेपेण एकानंशा ।)

 

एकानंशासखि राधे ! मात्र संशयं कृथाः । यतो भवत्यः श्रीमति गोकुले

तत्रैव वर्तन्ते किन्तु मयैव कालक्षेपणार्थमन्यथा प्रपञ्चितम् । तदेतन्

मनस्युअन्भूयताम् । कृष्णोऽप्येष तत्र गत एव प्रतीयताम् ।

 

गार्गी (स्वगतम्)फलिदं मे तातमुहादो सुदेन ।

 

श्रीभागवते यथा श्रीनन्दनन्दनवसुदेवनन्दनयोरेकत्वव्यञ्जिका

स्पष्टा । तथा श्रीललितमाधवे विन्ध्यादारप्रसूताकीर्तिदाप्रसूतयोरेकत्व

व्यञ्जिका लीला स्पष्टा । यथा गूढलीलायां श्रीकृष्णो वसुदेवनन्दनरूपेण

गतस्तथा श्रीराधा सत्यभामारूपेण गता । यथा स्पष्टलीलायां वसुदेव

नन्दने नन्दनन्दनावेशस्तथा श्रीसत्यभामायां श्रीराधावेश इति ।

 

नन्वप्रकटलीलायां पूर्वरागो नास्तीति प्रकटलीलाविशेषोऽपेक्ष्यः । प्रकट

लीलायां समृद्धिमान् सम्भोगो नास्तीत्यप्रकटलीलाविशेषोऽपेक्ष्यः । अतएव

गोकुलस्य प्रकटाप्रकटप्रकाशयोः स्वरूपेण द्वैविध्यं स्यात् । एवं लीलायाश्

? तत्राह समृद्धिमान् सम्भोगस्तत्र प्रकटलीलायां न जातश्चेत्, तदर्थम्

अप्रकटलीलाविशेषोऽपेक्ष्यः । स तत्र जात एव यथा दन्तवक्रवधानन्तरं

रम्यकेलिसुखेनात्र मासद्वयमुवास ह इति ।

 

किं च स्वकीयासु समञ्जसा रतिः, सा चानुरागान्ताः । तत्र जातिभेदेन

समृद्धिमान् सम्भोगो रसनिर्यासत्वेन न कथ्यते । परकीयासु समर्था रतिः

। सा च भावान्ता । वैशिष्ट्यं पात्रवैशिष्ट्याद्रतिरेषोपगच्छति (ऋष्२.५.१) इति

समर्थारतिस्थायिकः समृद्धिमान् सम्भोगो रसनिर्यासत्वेन कथ्यते । अतएव

प्रकटलीलायां पूर्वरागसमृद्धिमन्तौ जातौ । अ प्रकटलीलाविशेष

स्वीकारेण किं प्रयोजनम् ? किं च जातप्राकट्याः पूर्वरागादिगता लीला

अप्रकटा अधुना वर्तन्ते तासां पुनः प्राकट्ये किं पुनः पूर्वरागादिरूपं

निजप्रयोजनं भवति । लीलायाः प्रकटायां समृद्धिमत आस्वादनमस्त्येव

। तदर्थं प्रकटलीलाविशेष इत्यसङ्गतिरिति । किन्तु रसशास्त्रे सम्भोगस्य

रात्रिप्राधान्यत्वात् । स च समृद्धिमान् रात्रावेव जायते यथा निकटदूरेत्यादि

पूर्ववत् ।

 

केचित्तु दन्तवक्रवधानन्तरं प्रौढयौवने ॰॰[*  ॰१४] प्रौढयौवनं विचार्यते । आनुक्रमिकी लीला नित्या । सा च जन्म कर्म च मे दिव्यमित्य्

आदेः । तस्यां श्रीनन्दनन्दनस्य वयोगणनं श्रीवैष्णवतोषण्यां निर्णीतम्

एव । तत्तु पञ्चविंशत्य्अधिकशतवर्षपर्यन्तम् । तद्व्यवस्था । व्रजे

एकादशसमाः । तत्र सावित्र्यजन्माभावेन धर्मशास्त्रविरोधाद्विवाहो नास्ति

। रासक्रीडासुखसम्भोगे परकीयात्वमेवेत्यर्थः । मथुरायां

चतुर्विंशतिः वर्षाः । तत्रापि नास्ति विवाहः । ततः सम्भोगादनन्तरं

सत्यभामादीनाम् । ततः षोडशसहस्रकन्यानाम् । ततः पुत्रपौत्रादयो

बहवो जाताः । ततो दन्तवक्रवधानन्तरं लीलावसाने व्रजागमनम् । तत्रापि

केषांचिन्मते विवाहः श्रीराधादिभिः सम्मतः । तदसङ्गतम् । श्रीभागवते

कुत्राप्यवर्णितत्वात् । बन्धुवर्गाएर्निषेधाभावेन रसोत्कर्षाभावाच्च ।

अतएव गोचारणादिजन्यविरहाभावस्ततो रासदानमानादिलीलादेरभावेन

दूती प्रेषणादेरभावः स्यात् । अतएव श्रीरूपपादैर्नवयौवनस्य

सदाधेयत्वेन वर्णितत्वात्श्रीमहाप्रभोः पार्षदवृन्दैर्विवाहस्य कुत्राप्य्

अवर्णितत्वाच्च । श्रीपद्मपुराणमते ललितमाधवे विवाहवर्णनं कल्प

भेदेन समाधेयम् ।

 

तस्मात्सर्वेषां मते प्रकटाप्रकटलीलायां परकीयैव नित्यत्वात् । विवाहं

स्वीकृत्य तेनैव लीलाया अपरकटत्वं मत्वा स्वकीयाया नित्यत्वं मन्यते । तद्

असङ्गतम् । पूर्वहेतोः श्रीव्रजेश्वरादीनां श्रीकृष्णस्य सदा दुग्ध

मुखत्वस्फूर्त्या सावित्रजन्याभावेन विवाहाभावात् । नवयौवनसंवलित

पूर्णतमत्वस्य श्रीरूपगोस्वाम्य्आदिभिः सदा ध्येयत्वाच्च । तत्तु श्री

कृष्णस्य मथुरादिगमनाभावात् । स च कृष्णोऽन्यो यदुसम्भूतः इत्यादि ।

मथुरादिगमने तु पूर्णतरत्वादिपातात् । नवयौवनस्य सदा ध्येयत्वं यथा

स्तवमालायां (उत्कलिकावल्लरी १७)

 

श्यामयोर्नववयःसुषमाभ्यां

गौरयोरमलकान्तियशोभ्याम् ।

क्वापि वामखिलवल्गुवतंसौ

माधुरी हृदि सदा स्फुरतान्मे ॥ इत्यादेश्च ।

 

अस्मन्मते तु श्रीवसुदेवनन्दनरूपेण मथुराद्वारकादौ गत्वा

दन्तवक्रवधानन्तरं पुनर्व्रजमागत्य तत्र तु स्वयंप्रकाशरूपेण श्री

व्रजेन्द्रनन्दनेन लीलायाः प्रकटनं कृतम् । तत्तु त्रिमास्याः परतस्तासां

साक्षात्कृष्णेन सङ्गतिः इति जातम् । अस्य तु प्रकटाप्रकटे जातत्वं पूर्वमेव

लिखितम् । ततः श्रीमद्व्रजेन्द्रनन्दने पूर्णतरादिप्रकाशे । न तु मथुरा

द्वारकादौ च । अतः प्रकटाप्रकटे परकीयायाः सद्भावेन नित्यत्वात् । तत्तु

जयति जननिवास इत्यादेर्वर्तमानप्रयोगा बहवः सन्ति । अतः श्रीकृष्ण

चैतन्यमहाप्रभोः परिवारेषु श्रीमन्नित्यानन्दाद्वैतादिभिः श्री

भागवतानुसारेण प्रकटाप्रकटे व्रजलीलायां श्रीकृष्णस्यौपपत्यं

नित्यत्वेन स्वीकृत्य स्वस्वपरिवारे प्रवर्तितं दृश्यते । तेषु च श्रीगदाधर

स्वरूपरूपसनातनभट्टरघुनाथदासकर्णपूरादिभिस्तत्तन्

मतानुसारेण तत्र तत्रैव परकीयात्वं स्वस्वग्रन्थगणे वर्णयित्वा

प्रवर्तितं दृश्यते । लीलामात्रस्य नित्यत्वात् । तत्तु जयति जननिवासः इत्यादेः ।

 

तथा श्रीरामानुजाचार्यमध्वाचार्यप्रभृतिभिश्च लीलामात्रस्य नित्यत्वं

स्थाप्यते । अतो लीलामात्रस्य नित्यत्वेनानुक्रमिक्या लीलाया नित्यत्वे न दोषस्तस्मात्

प्रकटाप्रकटे परकीयाया नित्यत्वम् ।

 

तत्तु पुनः परिपाट्या विचार्यते । स्वयं भगवान् श्रीव्रजेन्द्रनन्दनः श्री

कृष्णचैतन्यः । स च सप्तोत्तरचतुर्दशशतशकाब्दे प्रकटितः । जगद्

गुरुत्वादाचार्यत्वमङ्गीकृतवान् । अवतारे तु मुख्यकारणमाह ( १.१.६)

 

श्रीराधायाः प्रणयमहिमा कीदृशो वानयैवा

स्वाद्यो येनाद्भुतमधुरिमा कीदृशो वा मदीयः ।

सौख्यं चास्या मद्अनुभवतः कीदृशं वेति लोभात्

तद्भावाढ्यः समजनि शचीगर्भसिन्धौ हरीन्दुः ॥ इत्यादि ।

 

गौणकारणं तु भूभाररूपमहापापिनामसुरस्वभावं दूरीकृत्य कलौ

मुख्यधर्मनामसङ्कीर्तनप्रवर्तनम् । तस्य प्रमाणमनुग्रहाय

भक्तानाम् (१०.३३.३६) इत्यादि । अतएव श्रीनित्यानदाद्वैतगदाधरस्वरूपरूप

सनातनादीन्निजपार्षदान् प्रकटय्य तद्द्वारेण युगधर्मं प्रवर्तयित्वा

तैः सह पुनरष्टचत्वारिंशद्वर्षपर्यन्तं प्रकटमुख्यकारणं

मुख्यरसास्वादनं कृतवान् । आस्वादनं तु सर्ववेदान्तसारश्रीभागवत

संमतम् । तत्तु प्रकटाप्रकटे नित्यत्वात् । तत्र च (१०.३३.१९)

 

कृत्वा तावन्तमात्मानं यावतीर्गोपयोषितः ।

रेमे स भगवांस्ताभिरात्मारामोऽपि लीलया ॥

 

इत्यादि बहुशः । तस्माद्व्रजेन्द्रनन्दनस्य गोपस्त्रीषूपपतित्वं तासां तु

तस्मिन् परकीयात्वं क्रमलीलावसाने प्रकटं नित्यमेव । यतः श्रीमन्

महाप्रभुः श्रीकृष्णचैतन्यः सर्वभक्तान् तदेवास्वादनं कारयित्वा

स्वयमेवास्वादनं कृतवान् । तत्र स्वयमास्वादनं यथा श्रीचैतन्य

चरितामृते (२.१.११)

 

चण्डीदास विद्यापति      रायेर नाटक गीति

कर्णामृत श्री गीत गोविन्द

महाप्रभु रात्रि दिने      स्वरूपरामानन्देर सने

नाचे गाय परम आनन्द

 

एतद्अभावे हृदि यस्य प्रेरणया प्रवर्तितोऽहं वराकरूपोऽपि इति वचनात् । श्री

महाप्रभुना निजप्राकट्यस्य प्रयोजनस्य श्रीमद्रूपगोस्वामिकृतश्रीमद्

उज्ज्वलनीलमण्य्आदिभिः सम्पादितत्वात् । प्राकट्यमुख्यप्रयोजनस्य हान्या

श्रीमहाप्रभोः प्राकट्यमप्रयोजकम् । तस्मात्श्रीमहाप्रभोः

कृतास्वादनस्य परमविज्ञसेव्यत्वम् । यथा तत्र श्रीदासगोस्वामिकृत

स्तवावल्यां (श्रीचैतन्याष्टके ४)

 

अनावेद्यां पूर्वैरपि मुनिगणैर्भक्तिनिपुणैः

श्रुतेर्गूढां प्रेमोज्ज्वलरसफलां भक्तिलतिकाम् ।

कृपालुस्तां गौडे प्रभु अतिकृपाभिः प्रकटयन्

शचीसूनुः किं मे नयनसरणीं यास्यति पदम् ॥

 

अतएव श्रीमहाप्रभोः शक्तिरूपैः श्रीरूपगोस्वामिचरणैः श्रीमद्उज्ज्वल

नीलमणिश्रीविदग्धमाधवदानकेलिकौमुद्य्आदिग्रन्थानां समर्था

रतिविलासरूपाणां सूत्ररूपे श्रीस्मरणमङ्गले प्रतिज्ञातम्श्रीराधाप्राण

बन्धोः इति । एवं लघुभागवतामृते (१.५.४४८, ४५१)

 

प्रपञ्चागोचरत्वेन सा लीला प्रकटा मता ॥ इति ।

 

अथ प्रकटतां लब्धे व्रजेन्द्रविहिते महे ।

तत्र प्रकटयत्येष लीला बाल्यादिका क्रमात् ।

करोति याः प्रकाशेषु कोटिशोऽप्रकटेष्वपि ॥

 

एवं स्तवमालास्तवावलीगणोद्देशदीपिकादिषु प्रकटाप्रकटे वर्तमानाः

परकीया लीलाः प्रार्थनीया वर्तन्ते । एवं श्रीमहाप्रभुपार्षदवर्गैः

कृतेषु संस्कृतप्राकृतमयग्रन्थनिचयेषु बहुविधानि प्रमाणानि वर्तन्ते।

तत्र श्रीमहाप्रभुपरमगुरुश्रीमाधवेन्द्रपुरीगोस्वामिपादिअः श्री

श्रीभगवत्प्राप्तिकाले प्रार्थितवान्

 

अयि दीनदयार्द्र नाथ हे,

मथुरानाथ कदावलोक्यसे ।

हृदयं त्वद्अलोककातरं

दयित भ्राम्यति किं करोम्यहम् ॥ इत्यादि ।

 

तत्तु पार्षदाः श्रीकृष्णचैतन्यस्य प्रकटाप्रकटे सभासु स्वयम्

आस्वादितवन्तस्तेषां शिष्यप्रशिष्यादयस्तद्ग्रन्थद्वारेणेदानीमप्य्

आस्वादयन्ति  जयति जननिवास इत्यादिवर्तमानप्रयोगैर्लीलामात्रस्य नित्यत्वात्

। तत्र प्रमाणानि यथा श्रीरामानन्दरायगोस्वामिपादानां जगन्नाथ

वल्लभाख्यं नाटकम्, श्रीस्वरूपगोस्वामिपादानां करचा, श्रीगदाधर

पण्डितगोस्वामिपादानां प्रेमामृतस्तोत्रादि, श्रीनरहरिठक्कुरपादानां

श्रीकृष्णभजनामृतादि, श्रीवासुदेवघोषपादानां पदावल्य्आदि, श्री

राघवपण्डितगोस्वामिपादानां श्रीभक्तिरत्नप्रकाशादि, श्रीविष्णुपुरी

गोस्वामिपादानां भक्तिरत्नावल्य्आदि, श्रीसार्वभौमभट्टाचार्यपादानां

श्रीमन्महाप्रभोः शतनामस्तोत्रादि, श्रीप्रबोधानन्दसरस्वतीपादानां

पादानां श्रीवृन्दावनशतकादि, श्रीसनातनगोस्वामिपादानां श्रीवैष्णव

तोषण्य्आदि, श्रीरूपगोस्वामिपादानां श्रीभक्तिरसामृतसिन्धुः, श्र्युज्ज्वल

नीलमणिः, श्रीविदग्धमाधवादि, श्रीगोपालभट्टगोस्वामिपादानां श्री

भागवतसन्दर्भश्रीकृष्णकर्णामृतटीकादिः, श्रीरघुनाथभट्ट

गोस्वामिपादानां तत्शिष्यद्वारेण श्रीभागवतादिभक्तिशास्त्रपठन

पाठनादिकम्, श्रीरघुनाथदासगोस्वामिपादानां मुक्ताचरितस्तवमालादि,

श्रीकर्णपूरगोस्वामिपादानां श्र्यानन्दवृन्दावनचम्पूश्रीकृष्णाह्निक

कौमुदीश्रीगौरगणोद्देशश्रीचैतन्यचन्द्रोदयनाटकादि, श्री

भागवताचार्यपादानां श्रीकृष्णप्रेमतरङ्गिनी, तत्र श्रीमद्अनन्ताचार्य

पादश्रीनयनानन्दपादादीनां पदावल्य्आदि ।

 

एवं च श्रीमहाप्रभोस्ताम्बूलचर्वितजन्मश्रीनित्यानन्दप्रभुसेवकश्री

नारायणीपुत्रश्रीवृन्दावनठक्कुरवर्णितश्रीचैतन्यभागवतादि । तत्तु

श्रीनित्यानन्दप्रभुना साक्षात्प्रेरणया लिखितं भवति । तथा हि श्रीचैतन्य

चरितामृते (१.८.) चैतन्यलीलार व्यास वृन्दावन दास इत्यादि ।

 

एवं श्रीमहाप्रभोर्मतविरोधिनः श्रीमद्अच्युतानन्दादि विना श्रीमद्

अद्वैतप्रभुपुत्राः श्रीमद्अद्वैताचार्यपादैस्त्यक्ताः । तत्तु श्रीचैतन्य

चरितामृतादौ प्रसिद्धम् । एवमुपमहत्सु श्रीलोचनदासठक्कुरकृतश्री

चैतन्यमङ्गलदुर्लभसारादि, श्रीकृष्णदासकविराजमहानुभावकृतश्री

गोविन्दलीलामृतश्रीचैतन्यचरितामृतश्रीकृष्णकर्णामृतटीकादि ।

श्रीनिवासाचार्यकृतचतुःश्लोकीटीकादि, श्रीनरोत्तमदासठक्कुरश्री

गोविन्दकविराजकृतपदावल्य्आदयः सर्वत्र प्रसिद्धाः । एवमुत्कलनिवासि

श्रीश्यामानन्दादीनां पदावली प्रसिद्धा ।

 

किं च श्रीमन्महाप्रभोर्मन्त्रसेवकः साक्षात्कोऽपि श्रीरूपसनातनादीनां

च । तत्र शक्तिसञ्चारकृतसेवकत्वे प्रमाणं मनःशिक्षायां (७,१२) यदीच्छेर्

आवासं व्रजभुवि सरागं प्रतिजनुः इत्यत्रैव, सयूथश्रीरूपानुग इह

भवन् गोकुलवने इत्यादि । श्रीबृहद्भागवतामृतपूर्वखण्डे (१.१.१)

 

नमश्चैतन्यदेवाय स्वनामामृतसेविने ।

यद्रूपाश्रयणाद्यस्य इत्यादि ।

 

अथ श्रीजीवगोस्वामिपादः श्रीमद्रूपपादस्य भ्रातुष्पुत्रस्तस्मात्तं

मन्त्रसेवकं कृतवान् । तस्य तु श्रीमन्महाप्रभोर्दर्शनं नास्ति श्रीमद्

रूपादीनामप्रकटे परकीयात्वं स्वकीयात्वं च मतं स्वग्रन्थे लिखितं तेन

। तत्र स्वकीयात्वं श्रीमद्रघुनाथदासप्रभृतयः श्रीचैतन्यपार्षदाः

श्रीरूपादिसङ्गिनोऽनङ्गीकृतवन्तः । श्रीजीवपादस्य तत्तु स्वेच्छालिखनं न

भवति । किन्तु परेच्छालिखनम् । तत्पाण्डित्यबलात्लिखनपरिपाटीदर्शनेन

पण्डितजनास्तत्स्वीकुर्वन्ति । ये च लब्धश्रीमहाप्रभुकृपा लब्धश्री

रूपादिकृपास्ते तु सर्वथा नाङ्गीकुर्वन्ति । एतन्मतप्रवर्तनं तु कालकृतम्

एव । तत्तु सर्वं कालकृतं मन्ये इत्यादि । श्रेयांसि बहुविघ्नानि इत्यादि च ।

 

अतस्तु केचिदेवं वदन्ति श्रीजीवपादस्तु भ्रातुष्पुत्र एव शिष्यश्च । तन्मतं

स्वकीयात्वमेव । तस्मात्ब्रूयुः स्निग्धस्य शिष्यस्य गुरवो गुह्यमप्युत (१.१.८)

इत्य्आदिन्यायेन श्रीमद्रूपपादमतं स्वकीयात्वमेव । एवं चेत्श्रीमन्

महाप्रभोः पार्षदेषु विरुद्धं जातम् । श्रीमन्महाप्रभुणा तु श्रीमद्

रूपसनातनौ प्रति स्वकीयात्वमुपदिष्टम् । अन्येषु तु परकीयात्वम्

उपदिष्टमिति गुरुतरं विरुद्धं स्यात् । श्रीमद्रूपगोस्वामिपादानां शक्ति

सञ्चारोपदिष्टश्रीमज्जीवपादादिशिष्याणां सर्वेषां परकीयैव । केवलं श्री

जीवगोस्वामिपादगणमध्ये क्वचित्क्वचिद्गुरुविरुद्धमाश्चर्यं दृश्यते

। यतोऽद्यापि तेषु सन्तानेषु एवं शिष्येषु स्वस्वग्रन्थेषु प्रकटेऽप्रकटे च

परकीयात्वं दृश्यते । तस्मात्श्रीमन्महाप्रभोस्तत्पार्षदादीनां च

परकीयात्वमेव मतम् । श्रीमज्जीवपादेन तु यत्स्वकीयात्वं लिखितं तत्

परेच्छयैव । अतएव श्रीकृष्णसन्दर्भे स्वकीयासिद्धान्तानन्तरं तद्दोषः

प्रार्थनया स्वयमेव क्षमापितः । तथा हि

 

यदेतत्तु मया क्षुद्रतरेण तरलायितम् ।

क्षमतां तत्क्षमाशीलः श्रीमान् गोकुलवल्लभः ॥

 

तत्र शिष्यपरम्पराश्रवणमाहगोपालदासनामा कोऽपि वैश्यः श्रीजीव

गोस्वामिपादानां प्रियशिष्यः । तत्प्रार्थनापरवशेन तेन स्वकीयात्वं

सिद्धान्तितम् । अतएव श्रीमद्रूपसनातनपादादीनां ग्रन्थेषु कुत्र कुत्रापि

छेदनादिकं कृतम् । कृत्वापि तत्र तत्रापि स्वदोषक्षमापणं कृतम् । यथा

श्रीकृष्णसन्दर्भे यदेतत्तु मया क्षुद्रतमेण तरलायितम् । श्रीलघु

वैष्णवतोषण्यां च (सर्वान्तिमे)

 

लीलास्तवष्टिप्पणी च सेयं वैष्णवतोषणी ।

या संक्षिप्ता मया क्षुद्रतरेणापि तद्आज्ञया ॥

 

अबुद्ध्या बुद्ध्या वा यदिह मयकालेखि सहसा

तथ्¸अ यद्वाच्छेदि द्वयमपि सहेरन् परमपि ।

अहो किं वा यद्यन्मनसि मम विस्फोरितमभूद्

अम्भोभिस्तन्मात्रं यदि बलमलं शङ्कितकुलैः ॥

 

हरिनामामृते तन्नाम स्पष्टमेवोट्टङ्कितम् । तद्यथा

 

हरिनामामृतसंज्ञं यदर्थमेतत्प्रकाशयामासे ।

उभयत्र मम मित्रं स भवतु गोपालदासाख्यः ॥

 

श्रीगोपालचम्पूमङ्गलाचरणे च (ङ्Cড়् १.५)

 

श्रीगोपालगणानां गोपालानां प्रमोदाय ।

भवतु समन्तादेषा नाम्ना गोपालचम्पूर्या ॥

 

श्रीमद्उज्ज्वलनीलमणिटीकायां च

 

स्वेच्छया लिखितं किञ्चित्किञ्चिदत्र परेच्छया ।

यत्पूर्वापरसम्बन्धं तत्पूर्वमपरं परम् ॥

 

श्रीभागवतसन्दर्भे च

 

तौ सन्तोषयता सन्तौ श्रीलरूपसनातनौ ।

दाक्षिणात्येन भट्टेन पुनरेतद्विविच्यते ॥॥

तस्याद्यं ग्रन्थनालेखं क्रान्तमुत्क्रान्तखण्डितम् ।

पर्यालोच्याथ पर्यायं कृत्वा लिखति जीवकः ॥॥

 

इत्यादिकं च ।

 

श्रीकृष्णदासनामा ब्राह्मणो गौडीयः श्रीमज्जीवविद्याध्ययने शिष्यः,

तु मन्त्रशिष्यः । तेषां शिष्याकरणात् । शिष्यकरणे प्रवृत्तिश्चेत्तर्हि श्रीनिवास

नरोत्तमादीनां शिष्यत्वं श्रीजीवेन कथमत्याजि । तस्मात्तेष्वप्रकटेषु

स्वाधिकारेच्छया तन्मन्त्रशिष्यत्वप्रकटनं कृष्णदासेन स्वेनैव कृतम्

। तेषां ग्रन्थेषु छेदनादि कुत्र कृतं, कुत्रापि पल्लवितम् ।

 

अतएव श्रीवैष्णवतोषण्य्आदिषु कुत्र कुत्रापि संशयास्पदत्वेन न सर्व

संमतम् । तस्मादेकस्याप्रामाण्येनान्यस्याप्रामाण्यमिति न्यायात्स्वकीयात्व

सिद्धान्ते सर्वेषां श्रीचैतन्यपार्षदानामसंमतत्वेन श्रीमज्जीवपादेन

तु परापेक्षाकृतेन च परकीयात्वं सर्वसंमतं मतमिति सङ्गतम् ।

इति श्रीमद्राधागोविन्ददेवसेवाधिपतिश्रीहरिदासगोस्वामीचरणानुजीवि

श्रीराधाकृष्णदासोदीरिता भक्तिसाधनदीपिकानवमकक्षा

॥९॥

 

 

 

 

(१०)

दशमकक्षा

 

(Bऋष्१.१.१०१७)

तत्रादौ सुष्ठु वैशिष्ट्यमस्याः कथयितुं स्फुटम् ।

लक्षणं क्रियते भक्तेरुत्तमायाः सतां मतम् ॥

 

तद्यथा

अन्याभिलाषिताशून्यं ज्ञानकर्माद्य्अनावृतम् ।

आनुकूल्येन कृष्णानुशीलनं भक्तिरुत्तमा ॥

 

यथा श्रीनारदपञ्चरात्रे

सर्वोपाधिविनिर्मुक्तं तत्परत्वेन निर्मलम् ।

हृषीकेण हृषीकेशसेवनं भक्तिरुच्यते ॥

 

श्रीभागवतस्य तृतीयस्कन्धे च (३.२९.१११३)

लक्षणं भक्तियोगस्य निर्गुणस्य ह्युदाहृतम् ।

अहैतुक्यव्यवहिता या भक्तिः पुरुषोत्तमे ॥

सालोक्यसार्ष्टिसामीप्यसारूप्यैकत्वमप्युत ।

दीयमानं न गृह्णन्ति विना मत्सेवनं जनाः ॥

स एव भक्तियोगाख्य आत्यन्तिक उदाहृतः ।

येनातिव्रज्य त्रिगुणं मद्भावायोपपद्यते ॥

सालोक्येत्यादिपद्यस्थभक्तोत्कर्षणिरूपणम् ।

भक्तेर्विशुद्धताव्यक्त्या लक्षणे पर्यवस्यति ॥

 

क्लेषघ्नी शुभदा मोक्षलघुताकृत्सुदुर्लभा ।

सान्द्रानन्दविशेषात्मा श्रीकृष्णाकर्षिणी च सा ॥

 

(Bऋष्१.१.४४४७)

अग्रतो वक्ष्यमाणायास्त्रिधा भक्तेरनुक्रमात् ।

द्विशः षड्भिः पदैरेतन्माहात्यं परिकीर्तितम् ॥

किं च

स्वल्पापि रुचिरेव स्याद्भक्तितत्त्वावबोधिका ।

युक्तिस्तु केवला नैव यदस्या अप्रतिष्ठता ॥

तत्र प्राचीनैरप्युक्तम्

यत्नेनापादितोऽप्यर्थः कुशलैरनुमातृभिः ।

अभियुक्ततरैरन्यैरन्यथैवोपपाद्यते ॥

 

(ऋष्१.२.१२)

सा भक्तिः साधनं भावः प्रेमा चेति त्रिधोदिता ॥

तत्र साधनभक्तिः

कृतिसाध्या भवेत्साध्यभावा सा साधनाभिधा ।

नित्यसिद्धस्य भावस्य प्राकट्यं हृदि साध्यता ॥

 

(ऋष्१.२.५७)

वैधी रागानुगा चेति सा द्विधा साधनाभिधा ॥

तत्र वैधी

यत्र रागानवाप्तत्वात्प्रवृत्तिरुपजायते ।

शासनेनैव शास्त्रस्य सा वैधी भक्तिरुच्यते ॥

 

यथ, द्वितीये (२.१.६)

तस्माद्भारत सर्वात्मा भगवानीश्वरो हरिः ।

श्रोतव्यः कीर्तितव्यश्च स्मर्तव्यश्चेछताभयम् ॥

 

तत्र अधिकारी (ऋष्१.२.१५१६)

यः केनाप्यतिभाग्येन जातश्रद्धोऽस्य सेवने ।

नातिसक्तो न वैराग्यभागस्यामधिकार्यसौ ॥

 

यथैकादशे (११.२०.२८)

यदृच्छया मत्कथादौ जातश्रद्धोऽस्तु यः पुमान् ।

न निर्विण्णो नातिसक्तो भक्तियोगोऽस्य सिद्धिदः ॥

 

अथ रागानुगा (ऋष्१.२.२७०)

विराजन्तीमभिव्यक्तां व्रजवासी जनादिषु ।

रागात्मिकामनुसृता या सा रागानुगोच्यते ॥

 

टीकाभिव्यक्तं सुव्यक्तं यथा स्यात्तथा व्रजवासिजनादिषु विराजन्तीं

रागात्मिकां भक्तिमनुसृता या भक्तिः । या रागानुगा उच्यते इति योजना । व्रज

वासिजनादिष्वित्यत्र जनपदेन मनुष्यमात्रं बोधितम् । आदिपदेन पशु

पक्ष्य्आदयो गृह्यन्ते । अतएवोक्तं

 

त्रैलोक्यसौभगमिदं च निरीक्ष्य रूपं

यत्गोद्विजद्रुममृगाः पुलकान्यबिभ्रन् । इति ।

 

विराजन्तीमिति विशेषेण राजमानाम्, न तु धामान्तरपरिवारभक्तिवदैश्वर्य

ज्ञानादिनाभिभूताम् । अनुसृतेत्यत्रानुसरणं नित्यसिद्धव्रजवासिजनभाव

चेष्टानुगमनात्मकानुकरणम् । तच्च श्रीकृष्णप्रेष्ठानुगतनिष्ठं तद्

एवानुगत्यमिति फलितार्थः । तच्च तद्अनुगतत्वे सति तादृशकायवाङ्

मानसीयसेवाकर्तृत्वं चेति ।

 

श्रीकृष्णप्रेष्ठाधीनत्वं यथैकादशे (११.३.२१)

तस्माद्गुरुं प्रपद्येत जिज्ञासुः श्रेय उत्तमम् ।

शाब्दे परे च निष्णातं ब्रह्मण्युपशमाश्रयम् ॥

 

टीका चोत्तमं श्रेयो जिज्ञासुः । शाब्दे ब्रह्मणि वेदाख्ये निष्णातं, अन्यथा

संशयनिरासकत्वायोग्यत्वाद्धेतोः । परे ब्रह्मणि अपरोक्षानुभवे च

निष्णातम् । अन्यथा यतो बोधसंचाराभावात् । परे ब्रह्मणि निष्णातत्वे

द्योतकमाह उपशमाश्रयमिति ।

 

तत्रैव श्रीमद्उद्धवं प्रति श्रीभगवान् (११.१०.१२)

 

आचार्योऽरणिराद्यः स्यादन्तेवास्युत्तरारणिः ।

तत्सन्धानं प्रवचनं विद्यासन्धिः सुखावहः ॥

 

टीकाद्योऽधरः । तत्सन्धानं च तयोर्मध्यमं मन्थनकाष्ठां

प्रवचनमुपदेशः । विद्या शास्त्रोत्थं ज्ञातम् । तत्र सन्धौ भवोऽग्निरिव ।

तथा च श्रुतिःआचार्यं पूर्वरूपः अन्तेवास्युत्तररूपः इत्यादि । अतएव तद्

विज्ञानार्थं स गुरुमेवाभिगच्छेतिति । आचार्यवान् पुरुषो वेद इति । नैषा तर्केण

मतिरापनेया इत्यादि च ।

 

तथा श्रीकृष्णप्रेष्ठगुरुसंसर्गेणैव तद्भावोत्पत्तिः स्यात् । नान्यथेति

भावः । अतएव श्रीभागवते (११.१७.२७)

 

आचार्यं मां विजानीयान्नावमन्येत कर्हिचित् ।

न मर्त्यबुद्ध्यासूयेत सर्वदेवमयो गुरुः ॥

 

नित्यसिद्धस्य भावस्य प्राकट्यं हृदि साध्यता (ऋष्१.२.२) इति नित्यसिद्धस्य

भावस्य साधकभक्तानां हृदि स्वयं प्रकटनं साध्यता । तत्तद्भावादि

माधुर्ये श्रुते धीर्यदपेक्षते (ऋष्१.२.२९२) इत्याश्रयिष्यमाणे गुरौ तद्

भावमाधुर्यं सुतरां दृश्यते । एतादृशे श्रीकृष्णरूपगुरौ दृष्टे सति

लोभः स्वतः एव उत्पद्यते । यथा (ऋष्१.२.२४१)

 

दृग्अम्भोभिर्धौतः पुलकपतली मण्डिततनुः

स्खलन्नन्तःफुल्लो दधदतिपृथुं वेपथुमपि ।

दृशोः कक्षां यावन्मम स पुरुषः कोऽप्युपययौ

न जाते किं तावन्मतिरिह गृहे नाभिरमते ॥

 

अथ श्रवणगुरुभजनशिक्षागुर्वोः प्रायिकमेकत्वमिति । यथा तथैवाह

श्रीभक्तिसन्दर्भे (२०६)

 

तत्र भागवतान् धर्मान् शिक्षेद्गुर्व्आत्मदैवतः ।

अमाययानुवृत्त्या यैस्तुष्येदात्मात्मदो हरिः ॥ (भागवतम् ११.२.२१) इति ।

 

तत्रैव भगवान् देवः ।

 

शिक्षागुरोरप्यावश्यकत्वमाह श्रीदशमे (१०.८७.३३)

 

विजितहृषीकवायुभिरदान्तमनस्तुरगं

य इह यतन्ति यन्तुमतिलोलमुपायखिदः ।

व्यसनशतान्विताः समवहाय गुरोश्चरणं

वणिज इवाज सन्त्यकृतकर्णधरा जलधौ ॥

 

टीकाये गुरोश्चरणं समवहाआनाश्रित्यातिलोलमदान्तमदमितं मन एव

तुरगं दुर्गमसाम्याद्विजितैरिन्द्रियैः प्राणैश्च यन्तुं भगवद्

अन्तर्मुखीकर्तुं प्रयतन्ते । ते उपायखिदस्तेषु तेषूपायेषु खिद्यन्ते । अतो

व्यसनशतान्विता भवन्ति । अतएव इह संसारसमुद्रे सन्ति तिष्ठन्ति दुःखम्

एव प्राप्नुवन्तीत्यर्थः । जलधौ अकृतकर्णधरा अस्वीकृतनाविका वणिजो यथा

तद्वत् ।

 

श्रीगुरुप्रदर्शितभगवद्भक्तिभजनप्रकारेण भगवद्धर्मज्¸इआने

सति तत्कृपया व्यसनानभिभूतौ च सत्यां शीघ्रमेव मनो निश्चलं भवतीति

भावः ।

 

अथ ब्रह्मवैवर्ते

गुरुभक्त्या स मिलति स्मरणात्सेव्यते बुधैः ।

मिलितोऽपि न लभ्यते जीवैरहमिकापरैः ॥

 

अतएव नारदपञ्चरात्रे तत्पूजनस्यावश्यकत्वमुक्तं, यथा

 

वैष्णवं ज्ञानवक्तारं यो विद्याद्विष्णुवद्गुरुम् ।

पूजयेद्वाङ्मनःकायैः स शास्त्रज्ञः स वैष्णवः ॥

श्लोकपादस्य वक्तापि यः पूज्यः स सदैव हि ।

किं पुनर्भगवद्विष्णोः स्वरूपं वितनोति यः ॥ इत्यादि ।

 

तस्मात्श्रीगुरोरावश्यकत्वम् । तच्चरणावलम्बनं विना प्रेमोत्पत्तिर्न

भवतीति निष्कर्षार्थः ।

 

श्रीरघुनाथदासगोस्वामिपादेनोक्तमनःशिक्षायां, यथा

 

शचीसूनुं नन्दीश्वरपतिसुतत्वे गुरुवरं

मुकुन्दप्रेष्ठत्वे स्मर इत्यादि ।

 

कालिकापुराणे श्यामारहस्ये

 

मधुलोभाद्यथा भृङ्गः पुष्पात्पुष्पान्तरं व्रजेत् ।

ज्ञानलोभात्तथा शिष्यो गुरोर्गुर्व्अन्तरं व्रजेत् ॥

 

स्तवावल्यां च (मनःशिक्षा ३,१२)

 

यदीच्छेरावासं व्रजभुवि सरागं प्रतिजनुर्

युवद्वन्द्वं तच्चेत्परिचर्तिउमारादभिलषेः ।

स्वरूपं श्रीरूपं सगणमिह तस्याग्रजमपि

स्फुटं प्रेम्णा नित्यं स्मर नम तदा त्वं शृणु मनः ॥

 

सयूथः श्रीरूपानुग इह भवन् गोकुलवने

जनो राधाकृष्णातुलभजनरत्नं स लभते ॥

 

(विलापकुसुमाञ्जली, १४)

 

यद्अवधि मम काचिन्मञ्जरी रूपपूर्वा

व्रजभुवि बत नेत्रद्वन्द्वदीप्तिं चकार ।

तद्अवधि तव वृन्दारण्यराज्ञि प्रकामं

चरणकमललाक्षासन्दिदृक्षा ममाभूत् ॥ इति ।

 

अत एतादृशानुगत्यं विना श्रीनन्दनन्दनस्य तथाविधस्वरूपप्राप्तिर्न

भवति तत्रापि श्रीरूपानुगत्यं विना श्रीराधाकृष्णातुलभजनरत्नं न

लभत इति निष्कर्षार्थः ।

 

प्रसङ्गाताचार्यलक्षणं, यथा वायुपुराणे

 

आचिनोति यः शास्त्रार्थान् स्वाचारैः स्थापयत्यपि ।

स्वयमाचरते यस्मात्तस्मादाचार्य उच्यते ॥

 

यथा विष्णुस्मृतौ (ःBV १.४५४६)

परिचर्यायशोलाभलिप्सुः शिष्याद्गुरुर्नहि ।

कृपासिन्धुः सुसम्पूर्णः सर्वसत्त्वोपकारकः ॥

निःस्पृहः सर्वतः सिद्धः सर्वविद्याविशारदः ।

सर्वसंशयसंछेत्ता नालसो गुरुराहृतः ॥

 

गौतमीये

न जपो नार्चनं नैव ध्यानं नापि विधिक्रमः ।

केवलं सततं कृष्णचरणाम्भोजभाविनाम् ॥ इति ।

 

किं च

नायिकानां च सर्वासां मध्या श्रेष्ठतमा मता ।

प्रायः सर्वरसोत्कर्षो मध्यायामेव युज्यते ॥ इत्यादि ।

 

दर्शितमेव । किं चत्वदीयतामदीयतामध्ययोर्मध्ये मदीयता श्रेष्ठा

 

इयं श्रीकृष्णलीला च श्रेष्ठा सर्वप्रदायिका ।

न दातव्या न प्रकाश्या जने त्वनधिकारिणि ॥

 

तथा हि (पाद्मे)

मां च गोपय येन स्यात्सृष्टिरेषोत्तरोत्तरा । इति ।

 

श्रीभागवते प्रथमस्कन्धे (१.१.८) ब्रूयुः स्निग्धस्य शिष्यस्य गुरवो गुह्यम्

अप्युत इति बृहद्गौतमीये च ।

इति श्रीमद्राधागोविन्ददेवसेवाधिपतिश्रीहरिदासगोस्वामीचरणानुजीवि

श्रीराधाकृष्णदासोदीरिता भक्तिसाधनदीपिकादशमकक्षा सम्पूर्ण ।

 

श्रीसाधनदीपिका समाप्ता ।

श्रीश्रीमद्गुरवे समर्पितमस्तु ।